You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
athainam ācāmati -- tat savitur vareṇyam | madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ | mādhvīr naḥ santv oṣadhīḥ | bhūḥ svāhā | bhargo devasya dhīmahi madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ | madhu dyaur astu naḥ pitā | bhuvaḥ svāhā | dhiyo yo naḥ pracodayāt | madhumān no vanaspatir madhumāṃ astu sūryaḥ | mādhvīr gavo bhavantu naḥ | svaḥ svāhā | sarvāṃ ca sāvitrīm anvāha | sarvāś ca madhumatīr aham evedaṃ sarvaṃ bhūyāsaṃ bhūr bhuvaḥ svaḥ svāheti antata ācamya pāṇī prakṣālya jaghanenāgniṃ prākśirāḥ saṃviśati | prātar ādityam upatiṣṭhate | diśām ekapuṇḍarīkam asi | ahaṃ manuṣyāṇām ekapuṇḍarīkaṃ bhūyāsam iti | yathetam etya jaghanenāgnim āsīno vaṃśaṃ japati ||
.
.
6. Then he eats it, saying: 'Tat savitur varenyam (We meditate on that adorable light)--The winds drop honey for the righteous, the rivers drop honey, may our plants be sweet as honey! Bhûh (earth) Svâhâ! 'Bhargo devasya dhîmahi (of the divine Savitri)--May the night be honey in the morning, may the air above the earth, may heaven, our father, be honey! Bhuvah (sky) Svâhâ!' 'Dhiyo yo nah prokodayât (who should rouse our thoughts)--May the tree be full of honey, may the sun be full of honey, may our cows be sweet like honey! Svah (heaven) Svâhâ!' He repeats the whole Sâvitrî verse, and all the verses about the honey, thinking, May I be all this! Bhûr, Bhuvah, Svah, Svâhâ! Having thus swallowed all, he washes his hands, and sits down behind the altar, turning his head to the East. In the morning he worships Âditya (the sun), with the hymn, 'Thou art the best lotus of the four quarters, may I become the best lotus among men.' Then returning as he came, he sits down behind the altar and recites the genealogical list.
athainamācāmati bhakṣayati gāyatryāḥ prathamapādena madhumatyaikayā vyāhṛtyā ca prathamayā prathamagrāsamācāmati | tathā gāyatrīdvitīyapādena madhumatyā dvitīyayā dvitīya yā ca vyahṛtyā dvitīyaṃ grāsam | tathā tṛtīyena gāyatrīpādena tṛtīyayā madhumatyā tṛtīyayā ca vyāhṛtyā tṛtīyaṃ grāsam | sarvāṃ sāvitrīṃ sarvāśca madhumatīruktvāhamevedaṃ sarvaṃ bhūyāsamiti cānte bhūrbhavaḥ svaḥ svāheti samastaṃ bhaśrayati | yathā caturbhirgrāsaistaddravyaṃ sarvaṃ parisamāpyate tathā pūrvameva nirupyet |
yatpātrāvaliptaṃ tatpātraṃ sarvaṃ nirṇijya tūṣṇīṃ pivet |
pāṇī prakṣālyāpa ācamya jaghanenāgniṃ paścādagneḥ prākśirāḥ saṃviśati |
prātaḥ saṃdhyāmupāsyā'dityamupatiṣṭhate diśāmekapuṇḍarīkamityanena mantreṇa |
yathetaṃ yathāgatametyā'gatya jaghanenāgnimāsīno vaṃśaṃ japati || 6 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=2535a500-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login