You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
etam u haiva satyakāmo jābālo 'ntevāsibhya uktvova -- acāpi ya enaṃ śuṣke sthāṇau niṣiñcej jāyerañ chākhāḥ praroheyuḥ palāśānīti | tam etaṃ nāputrāya vānantevāsine vā brūyāt ||
.
.
12. Satyakâma Gâbâla told the same to his pupils, and said: 'If a man were to pour it on a dry stick, branches would grow, and leaves spring forth.' Let no one tell this to any one, except to a son or to a pupil.
taṃ haitamuddālaka ityādi satyakāmo jābālo 'ntevāsibhya uktvovācāpi ya enaṃ śuṣke sthāṇau niṣiñcejjāyerannevāsmiñśākhāḥ praroheyuḥ palāśānītyevamantamenaṃ manthamuddālakātprabhṛtyekaikācāryakramāgataṃ satyakāma ācāryo bahubhyo 'ntevāsibhya uktvovāca |
kimanyaduvācetyucyate-api ya enaṃ śuṣke sthāṇau gataprāṇe 'pyenaṃ manthaṃ bhakṣaṇāya saṃskṛtaṃ niṣiñcetprakṣipejjāyerannutpadyerannevāsminsthāṇau śākhā avayavā vṛkṣasya praroheyuśca palāśāni parṇāni yathā jīvataḥ sthāṇoḥ kimutānena karmaṇā kāmaḥ sidhyediti |
dhruvaphalamidaṃ karmeti karmastutyarthametat |
vidyādhigame ṣṭatīrthāni teṣāmiha saprāṇadarśanasya manthavijñānasyādhigame dve eva tīrthe anujñāyete putraścāntevāsī ca ||8-12 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=253ab6ba-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login