You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
caturaudumbaro bhavati | audumbaraḥ sruva audumbaraś camasa audumbara idhma audumbaryā upamanthanyau | daśa grāmyāṇi dhānyāni bhavanti | vrīhiyavās tilamāṣā aṇupriyaṃgavo godhūmāś ca masūrāś ca khalvāś ca khalakulāś ca | tān piṣṭān dadhani madhuni ghṛta upasiñcati | ājyasya juhoti ||
.
.
13. Four things are made of the wood of the Udumbara tree, the sacrificial ladle (sruva), the cup (kamasa), the fuel, and the two churning sticks. There are ten kinds of village (cultivated) seeds, viz. rice and barley (brîhiyavâs), sesamum and kidney-beans (tilamâshâs), millet and panic seed (anupriyaṅgavas), wheat (godhûmâs), lentils (masûrâs), pulse (khalvâs), and vetches (khalakulâs 3) . After having ground these he sprinkles them with curds (dadhi), honey, and ghee, and then offers (the proper portions) of clarified butter (âgya).
caturaudumbaro bhavatīti vyākhyātam | daśa grāmyāṇi bhavanti grāmyāṇāṃ tu dhānyānāṃ daśa niyamena grāhyā ityavocāma |
ke ta iti nirdiśyante-vrīhiyavāstilamāṣā aṇupriyaṅgavo 'ṇavaścāṇuśabdavācyāḥ kvaciddeśe |
priyaṅgavaḥ prasiddhāḥ kaṅguśabdena |
khalvā niṣpāvā vallaśabdavācyā loke khalakulāḥ kulatthāḥ |
etadvyatirekeṇa yathāśakti sarvauṣadhayo grāhyāḥ phalāni cetyavocāmāyājñikāni varjayitvā || 13 ||
iti bṛhadāraṇyakopaniṣadi ṣaṣṭhādhyāyasya tṛtīyaṃ brāhmaṇam || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=253b807b-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login