You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
sa ha prajāpatir īkṣāṃ cakre -- hantāsmai pratiṣṭhāṃ kalpayānīti sa striyaṃ sasṛje | tāṃ sṛṣṭvādha upāsta | tasmāt striyam adha upāsīta | sa etaṃ prāñcaṃ grāvāṇam ātmana eva samudapārayat | tenainām abhyasṛjata ||
.
.
2. Prajâpati ('Lord of creatures') bethought himself: 'Come, let me provide him a firm basis!' So he created woman. When he had created her, he revered her below.--Therefore one should revere woman below.--He stretched out for himself that stone which projects. With that he impregnated her.
yata evaṃ sarvabhūtānāṃ sāratamametadreto 'taḥ kā nu khalvasya yogyā pratiṣṭheti sa ha sraṣṭā prajāpatirīkṣāñcake |
īkṣāṃ kṛtvā sa sriyaṃ sasṛje |
tāṃ ca sṛṣṭvādha upāsta maithunākhyaṃ karmādhaupāsanaṃ nāma kṛtavān |
tasmātsriyamadha upāsīta śreṣṭhānuśrayaṇā hi prajāḥ |
atra vājapeyasāmānyakḷptimāha-sa etaṃ prāñcaṃ prakṛṣṭagatiyuktamātmano grāvāṇaṃ somābhiṣavopalasthānīyaṃ kāṭhinyasāmānyātprajananendriyamudapārayadutpūritavānsrīvyañjanaṃ prati tenaināṃ sriyamabhyasṛjadabhisaṃsargaṃ kṛtavān || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=253d21e9-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login