You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
etad dha sma vai tad vidvān uddālaka ārunir āha | etad dha sma vai tad vidvān nāko maudgalya āha | etad dha sma vai tad vidvān kumārahārita āha -- bahavo maryā brāhmanāyanā nirindriyā visukṛto 'smāl lokāt prayanti ya idam avidvāṃso 'dhopahāsaṃ carantīti | bahu vā idaṃ suptasya vā jāgrato vā retaḥ skandati ||
.
.
4. This, verily, indeed, it was that Uddâlaka Âruṅi knew when he said:-- This, verily, indeed, it was that Nâka Maudgalya knew when he said:-- This, verily, indeed, it was that Kumârahârita knew when he said: 'Many mortal men, Brahmans by descent, go forth from this world, impotent and devoid of merit, namely those who practise sexual intercourse without knowing this.'
[If] even this much semen is spilled, whether of one asleep or of one awake,
etaddha sma vai tadvidvānuddālaka āruṇirāhādhopahāsākhyaṃ maithunakarma vājapeyasampannaṃ vidvānityarthaḥ | tathā nāko maudgālya- kumārahāritaśca |
kiṃ ta āhurityucyate-bahavo maryā maraṇadharmiṇo manuṣyā brāhmaṇā ayanaṃ yeṣāṃ te brāhmaṇāyanā brahmabandhavo jātimātropajīvina ityetat |
nirindriyā viśilaṣṭendriyā visukṛto vigatasukṛtakarmāṇo 'vidvāṃsau maithunakarmāsaktā ityarthaḥ |
te kimasmāllokātprayanti paralokātparibhraṣṭā iti maithunakarmaṇo 'tyantapāpahetutvaṃ darśayati-ya idamavidvāṃso 'dhopahāsaṃ carantīti |
śrīmanthaṃ kṛtvā patnyā śratukālaṃ brahmacaryeṇa pratīkṣate yadīda rataḥ skandati bahu vālpaṃ vā suptasya vā jāgrato vā rāgaprābalyāt || 4 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=253edc41-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login