You are here: BP HOME > SP > Bṛhadāraṇyakopaniṣat > record
Bṛhadāraṇyakopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionAdhyāya 1
Click to Expand/Collapse OptionAdhyāya 2
Click to Expand/Collapse OptionAdhyāya 3
Click to Expand/Collapse OptionAdhyāya 4
Click to Expand/Collapse OptionAdhyāya 5
Click to Expand/Collapse OptionAdhyāya 6
athāsya mātaram abhimantrayate -- ilāsi maitrāvaruṇī vīre vīram ajījanat | sā tvaṃ vīravatī bhava yāsmān vīravato 'karad iti | taṃ vā etam āhuḥ -- atipitā batābhūḥ | atipitāmaho batābhūḥ | paramāṃ bata kāṣṭhāṃ prāpa śriyā yaśasā brahmavarcasena | ya evaṃvido brāhmaṇasya putro jāyata iti ||
.
.
28. Then he addresses the child's mother:-- 'You are Ilâ, of the lineage of Mitra and Varuṅa! 
O heroine! She has borne a hero!' 7
Continue to be such a woman abounding in heroes--
She who has made us abound in a hero!' Of such a son, verily, they say: 'Ah, you have gone beyond your father! Ah, you have gone beyond your grandfather!' Ah, he reaches the highest pinnacle of splendor, glory, and sacred knowledge who is born as the son of a Brahman who knows this!
athāsya mātaramabhimantrayata ilāsītyanena |
taṃ vā etamāhurityanena vidhinā jātaḥ putraḥ pitaraṃ pitāmahaṃ cātiśeta iti śriyā yaśasā brahmavarcasena paramāṃ niṣṭhāṃ prāpadityevaṃ stutyo bhavatītyarthaḥ |
yasya caivaṃvido brāhmaṇasya putro jāyate sa caivaṃ bhavatītyadhyāhāryam || 28 ||
iti bṛhadāraṇyakopaniṣadi ṣaṣṭhādhyāyasya caturthaṃ brāhmaṇam || 4 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=25507ea4-9200-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login