You are here: BP HOME > TLB > Dhammapada > record
Dhammapada

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapters 1-10
Click to Expand/Collapse OptionChapters 11-20
Click to Expand/Collapse OptionChapters 21-26
Click to Expand/Collapse OptionColophon
Click to Expand/Collapse OptionAdditional verses not in the Pāli edition
Gān: Brough (1962)
No Gāndhārī
BHS: Shukla (1979)
7: Kalyāṇī 01
[99 ≈ MN 7 vs. 3] śuddhasseva sadā phaggū suddasso ’poṣatho sadā |
śuddhassa śucikammassa sadā saṃpajjate vrataṃ ||
[108 ≈ Ud-v 9.18a-d] na hi pāpakaṃ kataṃ kammaṃ sajjaṃ śastam va kantati |
maraṇo ’peto hi jānāti yā gatī pāpakaṃmuṇo ||
[109 ≈ Jā 466 v. 36] anāgataṃ paṭikayirātha kiccaṃ mā vo kiccaṃ kiccakāle vyadheyā |
taṃ tārisaṃ paṭikatakiccakāriṃ na naṃ kiccaṃ kiccakāle vyadheti ||
[110 ≈ Devaputtasaṃyuttaṃ, 3.2 v. 4] paṭikacceva taṃ kayirā yaṃ ñāyyā hitam āttano |
na śākaṭikamanti ssa mantaṃ dhīro parākrame ||
[111 ≈ Devaputtasaṃyuttaṃ, 3.2 v. 5] yathā śākaṭiko māggaṃ samaṃ hettā mahāpathaṃ |
viṣamaṃ māggam āsājja akkhachinno tha jhāyati ||
[112 ≈ Devaputtasaṃyuttaṃ, 3.2 v. 6] evaṃ dhammā apakrāṃma adhaṃmam anuvattiya |
bālo maccumukhaṃ prātto akkhachinno va jhāyati ||
[118] kuṇapassa pi gandhucchijjati u ’ddhukitassa pi rāti accayā |
puruṣassa adhammacāriṇo annāhaṃ gandho na chijjati ||
[119] yatha grahapatayo prabhūtaratanā āḍitte nagaramhi dahyamāne |
muttāmaṇiphaṭikarajataheto vyāyamanti api nīharema kiṃci ||
[120] tatha-r-iva śamaṇā prabhūtapraṃñā ayirā ayirapathesu sicchamānā |
jātijarāmaraṇabhayāddittā dukkhāṭṭā vyāyamanti api prāpuṇema śāntiṃ ||
Kalyāṇīvarggaḥ
[141 ≈ Iti 15.1] tahnabitiyo puruṣo drīgham addhāna saṃsari |
etthabhāvaṃñathābhāvaṃ tattha tattha punappuno ||
[142 ≈ Iti 15.2] etam ādīnavaṃ nyāttā tahnā dukkhassa saṃbhavaṃ |
vītatahno anādāno sato bhikkhū parivraje ||
[182 ≈ Brāhmaṇasaṃyuttaṃ, 1.3] jayaṃ ve manyate bālo vācāya paruṣaṃ bhaṇaṃ |
satāṃ hesa jayo hoti yā titikkhā vijānato ||
[183 ≈ Sakkasaṃyuttaṃ, 1.4 v. 8] abalaṃ tassa balaṃ hoti yassa bālabalaṃ balaṃ |
balassa dhammaguttassa paṭivattā na vijjati ||
[186 ≈ Iti 76.5] pūtimacche kuśāggreṇa yo naro upanahyati |
kuśā pi pūtiṃ vāyanti evaṃ bālopasevanā ||
[187 ≈ Iti 76.6] tagarañ ca palāśamhi yo naro upanahyati |
pattaṃ pi surabhiṃ vāti evaṃ dhīropasevanā ||
[188 ≈ Iti 76.2] akaronto pi ce pāpaṃ karonte upasevati |
śaṅkiyo hoti pāpamhi avaṇṇo cāssa rūhati ||
[189 ≈ Iti 76.4] sevamāno sevamāne saṃpuṭṭho saṃphusaṃ pare |
śaro litto kalāpe vā alitte upaliṃpati |
upalepabhayā dhīro neva pāpasakhā siyā ||
[190 ≈ Iti 76.7 a-d] tassā phalapuṭasseva ñāyyā saṃpākam āttano |
asanto nopaseveyā santo seveya paṇḍito ||
[208 ≈ Devatāsaṃyuttaṃ, 4.2 v. 7] tassā satāñ ca asatāñ ca nānā hoti ito gatī |
asanto nirayaṃ yānti santo saggaparāyaṇā ||
[212 d ≈ Jā 467.4 d] saṃyyatā sugatiṃ yānti doggatiṃ yānti asaṃyyatā |
mā ssu viśśāsam āpādi iti vindu samaṃ care ||
[213 ≈ Vin. Cv. Saṅghabhedakakkhandakaṃ, Nālāgiripesanaṃ, vs. 1] mā kuñjara nāgam āsida dukkho kuñjara nāgamaṃsado |
na hi nāgahatassa kuñjara sugatī hoti ito paraṃ yato ||
[214] giriduggavicāriṇaṃ yathā sīhaṃ parvatapaṭṭhigocaraṃ |
naravīram apetabheravaṃ mā hiṃsittha anomanikramaṃ ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cab4e86e-d568-11df-8f33-001cc4df1abe
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login