Title
|
Preface
|
§1-20
|
§1. tathāgatasya paryāyanāmāni
|
§2. nānātathāgatanāmāni
|
§3. samantaprabhābuddhabhūmiḥ
|
§4. asamasamapañcaskandhaḥ
|
§5. pañcajñānāni
|
§6. trikāyāḥ
|
§7. daśatathāgatabalāni
|
§8. catvāri tathāgatasya vaiśāradyāni
|
§9. aṣṭādaśāveṇikabuddhadharmāḥ
|
§10. dvātriṃśat tathāgatasya mahākaruṇāḥ
|
§11. trīṇy āvenikāni smṛtyupasthānāni nāmāni
|
§12. catvāry arakṣyāṇi
|
§13. catvāraḥ pratisaṃvidaḥ
|
§14. ṣaḍabhijñānāmāni
|
§15. abhijñākarmāṇi
|
§16. trīṇi prātihāryāṇi
|
§17. dvātriṃśanmahāpuruṣalakṣaṇāni
|
§18. aśīty anuvyañjanāni
|
§19. sūtrāntoddhṛtāni tathāgatamāhātmyanāmāni
|
§20. ṣaṣṭyaṅgasarvanāmāni
|
§21-40
|
§21. prajñāpāramitodbhāvitasamādhināmāni
|
§22. bodhisatvānāṃ sādhāraṇanāmāni
|
§26. nānābodhisattvanāmāni
|
§24. bodhisatvasamādhayaḥ
|
§25. bodhisattvadhāraṇyaḥ
|
§26. bodhisattvabalāni
|
§27. bodhisattvavaśitā
|
§28. bodhisattvānāṃ catvāri vaiśāradyāni
|
§29. aṣṭādaśāveṇikabodhisattvadharmāḥ
|
§30. bodhisattvānāṃ sūtrāntanirgatāni kāni cid guṇanāmāni
|
§31. daśabhūmināmāni
|
§32. adhimukticaryābhūmināmāni
|
§33. daśadharmacaryāḥ
|
§34. daśapāramitāḥ
|
§35. catvāri saṃgrahavastūni
|
§36. ṭrīṇi śikṣāṇi
|
§37. aṣṭadaśaśūnyatā
|
[saptatriṃśadbodhipakṣa]
|
§38. catvāri smṛtyupasthānanāmāni
|
§39. catvāri prahāṇāni
|
§40. catvāra ṛddhipādāḥ
|
§41-60
|
§41. pañcendriyāṇi
|
§42. pañcabalāni
|
§43. saptabodhyaṅgāni
|
§44. aṣṭāṅgamārganāmāni
|
§45. pratyekabuddhapudgalāḥ
|
§46. śrāvakapudgalakramāḥ
|
§47. nānāśrāvakanāmāni
|
§48. śrāvakaguṇāḥ
|
§49. dvādaśadhūtaguṇāḥ
|
§40. śrāvakabhūmayaḥ
|
§51. ṣaḍanusmṛtayaḥ
|
§52.aśubhabhāvanāḥ
|
§53. ānāpānabhāvanāvidhiḥ
|
§54. ṣoḍaśabhir ākārair visāritāni catvāry āryasatyāni
|
§55. nirvedhabhagakramaḥ
|
§56. ṣoḍaśacittakṣaṇāḥ
|
§57. daśajñānāni
|
§58. catvāraḥ pratipadaḥ
|
§59. yānakramaḥ
|
§60. indriyavaimātratā
|
§61-80
|
§61. pañcagotrāḥ
|
§62. dvādaśakadharmapravacanam
|
§63. dharmaparyāyaḥ
|
§64. dharmacakranāmāni
|
§65. saddharmanāmāni
|
§66. kaṇṭhoktakārikā_ādīnāṃ nāmāni
|
§67. catvāri dhyānāni
|
§68. samāpattināmāni
|
§69. catvāry apramāṇāni
|
§70. aṣṭau vimokṣāḥ
|
§71. aṣṭāv abhibhvāyatanāni
|
§72. daśakṛtsnāyatanāni
|
§73. trīṇi vimokṣamukhāni
|
§74. catvāri pratisaraṇāni
|
§75. trividhāḥ prajñāḥ
|
§76. pañcavidyāsthānāni
|
§77. catvāri dharmasamādānāni
|
§78. saptadhanāni
|
§79. ṣaḍanuttaryāṇi
|
§80. catvāry adhiṣṭhānāni
|
§81-100
|
§81. nava pramodyapūrvakā dhasmāḥ
|
§82. ṣaḍ niḥsaraṇīyadhātavaḥ
|
§83. catvāri devamanuṣyāṇāṃ cakrāṇi
|
§84. tāpasaṃvāraparyāyāḥ
|
§85. yogāṅgāni
|
§86. catvāri vyākaraṇāni
|
§87. trīṇi lakṣaṇāni
|
§88. catvāro ’bhiprāyāḥ
|
§89. catvāro ’bhisaṃdhayaḥ
|
§90. śamathavipaśyanāḥ
|
§91. daśākuśalāni
|
§92. daśakuśalāni
|
§93. puṇyakriyāvastūni
|
§94. paramārthaparyāyāḥ
|
§95. nirvāṇaparyāyāḥ
|
§95A
|
§95B
|
§96. śaraṇaparyāyāḥ
|
§97. mānanāparyāyāḥ
|
§98. spro źiṅ brtson pa la sogs pa’i miṅ la
|
§99. abhayaparyāyaḥ
|
§100. pañcopādānaskandhāḥ
|
§101-120
|
§101. catvāri mahābhūtāni; rūpaskandhanāmāni
|
§102. vedanāskandhanāmāni
|
§103. saṃjñāskandhanāmāni
|
§104. caitasikadharmāḥ
|
§105. vijñānanamāni
|
§106. dvādaśāyatanāni
|
§107. aṣṭādaśadhātavaḥ
|
§108. dvāviṃśatīndriyāṇi
|
§109. skandhadhātvāyatanendriyāntargatāni pāda_antarāṇi
|
§110. rāgāḥ
|
§111. trayaduḥkhatā
|
§112. punar aṣṭau duḥkhatāḥ
|
§113. dvādaśāṅga pratītyasamutpādaḥ
|
§114. ṣaḍ hetavaḥ
|
§115. catvāraḥ pratyayāḥ
|
§116. pañcaphalāni
|
§117. catvāro yonayaḥ
|
§118. catvāra āhārāḥ
|
§119. navasattva_āvāsāḥ
|
§120. aṣṭa_avakṣaṇāḥ
|
§121-140
|
§121. trikarmākārā
|
§122. pañcānantarīyāṇi
|
§123. pañcopānantarīyāṇi
|
§124. pañcakaṣāyāḥ
|
§125. aṣṭau lokadharmāḥ
|
§126. nānāguṇanāmāni
|
§127. skyon du brtsi ba’i miṅ la
|
§128. ṣaḍbhogānām apāyasthānāni
|
§129. anuttaraparyāyāḥ
|
§130. pariśuddhaparyāyāḥ
|
§131. nisṛjāparyāyāḥ
|
§132. kīrttipraśaṃsāparyāyāḥ
|
§133. nindanāparyāyāḥ
|
§134. anukūlapratikūlādayaḥ
|
§135. bṛhatparīttādayaḥ
|
§136. mitrakāryam
|
§137. amitrakarma
|
§138. kuśalādayaḥ
|
§139. dharmadeśanāśravaṇādināmāni
|
§140. māyādayaḥ
|
§141-160
|
§141. tyāgādayaḥ
|
§142. hitopakāraparyāyanāmāni
|
§143. blo daṅ bye bra phyed pa’i rnam pa’i miṅ la
|
§144. paṇḍitaparyāyanāmāni
|
§145. gambhīraparyāyanāmāni
|
§146. nandiparyāyaḥ
|
§147. krodhākārāḥ
|
§148. catvāraḥ puḍgalāḥ
|
§149. ihaparatrākārāṇi
|
§150. vivekādayaḥ
|
§151. sthānanāmāni
|
§152. bhūmikampitākāraḥ
|
§153. prabhāparyāyaḥ
|
§154. lokadhātavaḥ
|
§155. catvāro dvīpāḥ
|
§156. khams gsum gyi rim pa’i miṅ la
|
§157. ’dod pa’i khams kyi lha’i miṅ la
|
§158. bsam gtan daṅ po’i sa’i miṅ la
|
§159. bsam gtan gñis pa’i sa’i miṅ la
|
§160. bsam gtan gsum pa’i sa’i miṅ la
|
§161-180
|
§161. bsam gtan bźi pa’i sa’i miṅ la
|
§162. gnas gtsaṅ ma’i sa’i miṅ la
|
§163. gzugs med pa’i miṅ la
|
§164. laukikadevatāḥ
|
§165. navagrahāḥ
|
§166. aṣṭāviṃśati nakṣatrāṇi
|
§167. devanāganāmāni
|
§168. nāgarājanāmāni
|
§169. klu phal pa’i miṅ la
|
§170. yakṣāḥ
|
§171. gandharvā yathā
|
§172. asurā yathā
|
§173. garuḍendranāmāni
|
§174. kinnarā yathā
|
§175. mahoragādhipatināmāni
|
§176. kuṃbhāṇḍanāmāni
|
§177. maharṣināmāni
|
§178. pūrvopadhyāyanāmāni
|
§179. tīrthikāḥ
|
§180. ṣaṭ śāstāraḥ
|
§181-200
|
§181. cakravartirājānaḥ
|
§182. cakravartināṃ saptaratnādiguṇakramaḥ
|
§183. sātirekaputrasahasrāṇāṃ guṇapaddhatiḥ
|
§184. caturaṅgabalanāmāni
|
§185. pradeśarājanāmāni
|
§186. pāṇḍavādināmāni
|
§187. manuṣyakramaḥ
|
§188. catvāro varṇāḥ
|
§189. pha ma la sogs pa gñen bśes kyi miṅ la
|
§190. śarīrāṅgapratyaṅgāni
|
§191. lus su ’gyur ba’i rim pa’i miṅ la
|
§193
|
§194. rgas pa daṅ na ba’i miṅ la
|
§195. yul gyi miṅ la
|
§195 girināmāni
|
§196. rgya mtsho’i miṅ gi rnam graṅs daṇ chu daṅ gliṅ la sogs pa’i miṅ la
|
§197. śiṅ gi miṅ la
|
§198. mantranāyavanirgatāni
|
§199. utpātanimittāni
|
§200. pramāṇatarkanirgatārthāḥ
|
§201-220
|
§201. mu stegs pa rigs pa can gyi gźuṅ las ’byuṅ ba
|
§202. graṅs can gyi gźuṅ las ’byuṅ ba
|
§203. spyod pa can gyi gźuṅ la ’byuṅ ba
|
§204. bye brag pa’i tshig gi don drug la sogs pa’i miṅ la
|
§205. tshad ma maṅ po smra ba las ’byuṅ ba
|
§206. lta ba sna tshogs kyi miṅ la
|
§207. caturdaśāvyākṛtamūlāni
|
§208. tīrthakātmaparyāyāḥ
|
§209. viṃśatiśikharasamudgataḥ satkāyadṛṣṭiśailaḥ
|
§210. vyā ka ra ṇa’i skad kyi miṅ la
|
§211. saptavibhaktikāyaḥ
|
§212. yi dags su gtogs pa’i miṅ la
|
§213
|
§215. sems can dmyal ba daṅ gcad ciṅ gtub la sogs pa’i miṅ la
|
§216. graṅ ba’i sems can dmyal ba’ʼmiṅ la
|
§217. aṣṭādaśavidyā sthānāni
|
§218. bzo’i gnas daṅ sgyu rtsal gyi miṅ la
|
§219. rol mo byed pa daṅ spyad kyi miṅ la
|
§220. glu dbyaṅs kyi miṅ la
|
§221-240
|
§221. gar thabs kyi rnams graṅs la
|
§222. brāhmaṇavihārakarmāṇi
|
§223. bram ze’i las rnam pa drug gi miṅ la
|
§224. skad go mthun gyi miṅ la
|
§225. svargakāmādīnām nāmāni
|
§226. skabs nas tshig gi phrad du ’byuṅ ba‘i miṅ la
|
§227. mkhar daṅ gnas daṅ gos la sogs pa’i lam sraṅ gi miṅ la
|
§228. śiṅ rta daṅ thoṅ gśol gyi yan lag tu gtogs pa’i miṅ la
|
§229. ’bru sna tshogs kyi miṅ la
|
§230. dus ston gyi miṅ la
|
§231. źo mar daṅ zas skom gyi miṅ la
|
§232. oṣadhināmāni
|
§233. vastranāmāni
|
§234. pariṣkāranāmāni
|
§235. raṅganāmāni
|
§236. maṇiratnanāmāni
|
§237. śaṅkhādināmāni
|
§238. sarvālaṃkāranāmāni
|
§239. go mtshon gyi miṅ la
|
§240. pūjāpariṣkārāḥ
|
§241-260
|
§241. puṣpanāmāni
|
§242. puṣpamūlādināmāni
|
§243. puṣpaguṇanāmāni
|
§244. sarvadhūpanāmāni
|
§245. skad go ’dun gyi miṅ la
|
§246. āryamahāvaipulyabuddhāvataṃsakasutrāntavittagaṇanānāmāni
|
§247. āryagaṇḍavyūhodbhavitasaṃkhyānāmāni
|
§248. lalitavistarodbhavitasaṃkhyānāmāni
|
§249. abhdharmodbhavitasaṃkhyānāmāni
|
§250. ’jig rten pa’i graṅ kyi miṅ la
|
§251. rdul phra mo las bsgyur te dpag tshad la sogs par bsgre ba’i miṅ la
|
§252. stobs bcur bsgur te bsgre ba’i miṅ la
|
§253. dus kyi miṅ la
|
§254. digvidignāmāni
|
§255. bslab pa bca’ ba’i phan yon bcu daṅ ltuṅ byed sde lṅa la sogs pa’i miṅ las phan yon bcu’i miṅ las
|
§256. ltuṅ byed sde lṅa daṅ ma ṅes pa’i miṅ la
|
§257. phas pham pa bźi’i miṅ la
|
§258. dge ʼdun lhag ma bcu gsum ma ṅes pa‘i miṅ la
|
§259. naiḥsargikāḥ pāyattikāḥ
|
§259A. prathamaṃ daśakam
|
§259B. dvitīyaṃ daśakam
|
§259C. tṛtīyaṃ daśakam
|
§260. navatipātayantikādharmāḥ
|
§260A. prathamaṃ daśakam
|
§260B. dvitīyaṃ daśakam
|
§260C. tṛtīyaṃ daśakam
|
§260D. caturthaṃ daśakam
|
§260E. pañcamaṃ daśakam
|
§260F. ṣaṣṭhaṃ daśakam
|
§260G. saptamaṃ daśakam
|
§260H. aṣṭamaṃ daśakam
|
§260I. navamaṃ daśakam
|
§261-280
|
§261. pratideśanīyāni
|
§262. bslab pa’i chos maṅ po’i miṅ la
|
§263. adhikaraṇaśamathā
|
§264. chad pas bcad ciṅ gso ba la sogs pa’i miṅ la
|
§265. gsol ba daṅ las la sogs pa’i miṅ la
|
§266. triśaraṇagamanam
|
§267. bslab pa’i gźi brgyad la sogs pa’i miṅ la
|
§268. catvārah śramaṇakārakadharmāḥ
|
§269. rab tu ’byuṅ ba la sogs pa’i miṅ la
|
§270. rab tu byuṅ ba’i gźi la
|
§271. yo byad bcu gsum gyi miṅ la
|
§272. dge sbyod gi yo byad kyi miṅ la
|
§273. gaṅ zag bcu gñis miṅ la
|
§274. sde pa bżi rnam pa
|
§275. gżi bcu bdun la
|
§276. chu ruṅ ba rnam pa lṅa’i miṅ la
|
§277. dge sbyoṅ gi skyon du brtsi ba la
|
§278. gtsug lag khaṅ
|
§279. gos kyi gźi’i miṅ la
|
§280. ’dul ba las bstus pa’i skad thor bu pa
|
§281-283
|
Colophon
|




