Calc-Bairāṭ mrock Mag E(E) imāni bhaṃt[e dha]mma-paliyāyani Vinaya-samukase 5 Aliya-vasāṇi Anāgata-bhayāni Muni-gāthā Moneya-sūte Upaṭisa-pasine e cā Laghulo-6vāde musā-vādaṃ adhigicya bhagavatā Budhena bhāsite etāni bhaṃte dhaṃma-paliyāyāni ichāmi 7 kiṃti bahuke bhikhu-[p]āye cā bhikhuniye c[ā] abhikhinaṃ sun[e]yu cā upadhāl[a]yeyū cā
Calc-Bairāṭ mrock Mag E(E) The following expositions of the Dharma, Sirs, (viz.) (1) the Vinaya-samukasa; (2) the Aliya-vasas, (3) the Anāgata-bhayas, (4) the Muni-gāthās, (5) the Moneya-sūta, (6) the Upatisa-pasina, and (7) the Lāghulovāda which was spoken by the blessed Buddha concerning falsehood,–I desire, Sirs, that many groups of monks and (many) nuns may repeatedly listen to these expositions of the Dharma, and may reflect (on them).
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=8a67a6e6-ee96-11e3-942f-001cc4ddf0f4