You are here: BP HOME > TLB > Bhaiṣajyagurupūrvapraṇidhānasūtra > fulltext
Bhaiṣajyagurupūrvapraṇidhānasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option§0-4
Click to Expand/Collapse Option§5
Click to Expand/Collapse Option§6
Click to Expand/Collapse Option§7
Click to Expand/Collapse Option§8
Click to Expand/Collapse Option§9
Click to Expand/Collapse Option§10
Click to Expand/Collapse Option§11-12
Click to Expand/Collapse Option§13
Click to Expand/Collapse Option§14
Click to Expand/Collapse Option§15
Click to Expand/Collapse Option§16
Click to Expand/Collapse Option§17
Click to Expand/Collapse Option§18
Click to Expand/Collapse Option§19
Click to Expand/Collapse Option§20
Click to Expand/Collapse Option§21
Click to Expand/Collapse Option§22
Click to Expand/Collapse Option§23
Click to Expand/Collapse OptionColophon
§5.1 prathamaṃ tasya mahāpraṇidhānam abhūt yadāham anāgate 'dhvany anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyaṃ tadā mama śarīrābhayāprameyāsaṃkhyeyāparimāṇā lokadhātavo bhrājeraṃs tapyeran viroceran | yathā cāhaṃ dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samanvāgato 'śītibhiś cānuvyañjanair alaṃkṛtadehaḥ | tathaiva sarvasattvā yādṛśā lakṣaṇānuvyañjanasamalaṃkṛtā bhaveyuḥ | idaṃ prathamaṃ mahāpraṇidhānam abhūt || 
de'i smon lam chen (5)po daṅ po ni | gaṅ gi tshe bdag ma 'oṅs pa'i dus na bla na med pa yaṅ dag par rdzogs pa'i byaṅ chub mṅon par rdzogs par saṅs rgyas pa de'i tshe | bdag gi lus kyi 'od kyis 'jig rten gyi khams graṅs med dpag tu med ciṅ dpag gis mi laṅ ba dag lham me lhan ne lhaṅ ṅer (6)gyur cig | sems can thams cad skyes bu chen po'i mtshan sum cu rtsa gñis daṅ | dpe byad bzaṅ po brgyad cus legs par brgyan par gyur te | bdag ci 'dra ba de bźin du sems can thams cad kyaṅ 'dra bar gyur cig ces btab bo || 
(401b26)「第一大願:願我來世於佛菩提得正覺時,自身光明熾然,照曜無量無數無邊世界,三十二丈夫大相及八十小好以為莊嚴;我身既爾,令一切眾生如我無異。 
(405a07)第一大願:願我來世得阿耨多羅三藐三菩提時,自身光明,熾然照曜無量無數無邊世界,以三十二大丈夫相、八十隨好,莊嚴其身;令一切有情,如我無異。 
§5.2 bodhiprāptasya ca me kāyo bhaved yathā vaiḍūryamaṇiratnam antarbahiḥsupariśuddham | nirmalaṃ prabhāsvaraṃ vipulaṃ mahāntaṃ śryā tejasā jvalantaṃ supratiṣṭhitaṃ candrasūryātirekai raśmijālaiḥ samalaṃkṛtam | ye ca sattvā lokāntarikāsūpapannāḥ bhaveyur ye ceha manuṣyaloka andhākāre timisrāyāṃ rātrau nānādiśaṃ gaccheyus teṣāṃ yathepsitā diśo gacchatāṃ karmāṇi ca kurvatām | mamābhayā yatheṣṭā diśā gaccheran karmāṇi ca kurvīran | idaṃ dvitīyaṃ mahāpraṇidhānam abhūt || 
de'i smon lam chen (7)po gñis pa ni gaṅ gi tshe bdag ma 'oṅs pa'i dus na | bla na med pa yaṅ dag par rdzogs pa'i byaṅ chub mṅon par rdzogs par saṅs rgyas pa de'i tshe bdag byaṅ chub thob pa na | lus nor bu rin po che bai ḍū rya ci 'dra ba de 'dra bar phyi naṅ śin tu yoṅs su dag pa daṅ | dri ma (275a1)med la 'hod gsal ba daṅ | kho lag yaṅs śiṅ che ba daṅ | dpal daṅ gzi brjid 'bar ba daṅ | legs par gnas pa daṅ | ñi ma daṅ zla ba bas lhag pa'i 'od zer gyi dra ba rnams kyis legs par brgyan par gyur cig | de na sems can (2)gaṅ dag 'jig rten gyi bar dag tu skyes pa dag daṅ | gaṅ dag yaṅ mi'i 'jig rten 'di na mtshan mo mun pa mun nag gi naṅ na phyogs tha dad par 'gro ba de dag bdag gi 'od kyis phyogs dga' mgur 'gro bar gyur cig | las rnams kyaṅ byed par gyur cig ces btab bo || 
(401c01)第二大願:願我來世得菩提時,身如琉璃,內外清淨,無復瑕垢,光明曠大,威德熾然,身善安住,焰網莊嚴,過於日月,若有眾生,生世界之間,或復人中昏暗及夜,莫知方所,以我光故,隨意所趣,作諸事業。 
(405a11)第二大願:願我來世得菩提時,身如琉璃,內外明徹,淨無瑕穢,光明廣大,功德巍巍,身善安住,焰網莊嚴,過於日月。幽冥眾生,悉蒙開曉,隨意所趣,作諸事業。 
§5.3 bodhiprāptasya ca me aprameyaprajñopāyabalādhānenāparimāṇāṃ sattvadhātuṣv akṣayopabhogaparibhogāḥ syuḥ | mā ca kasyacid sattvasya kenacid vaikalyaṃ bhavet | tṛtīyaṃ tasya mahāpraṇidhānam abhūt || 
(3)de'i smon lam chen po gsum pa ni gaṅ gi tshe bdag ma 'oṅs pa'i dus na | bla na med pa yaṅ dag par rdzogs pa'i byaṅ chub mṅon par rdzogs par saṅs rgyas pa de'i tshe bdag byaṅ chub thob pa na | bdag gi śes rab daṅ thabs dpag tu med pas sems can gyi khams (4)dpag gis mi laṅ ba dag loṅs spyod mi zad pa daṅ ldan par gyur te | su yaṅ cis kyaṅ brel ba med par gyur cig ces btab bo || 
(401c06)第三大願:願我來世得菩提時,以無邊無限智慧方便,令無量眾生界受用無盡,莫令一人有所少乏。 
(405a15)第三大願:願我來世得菩提時,以無量無邊智慧方便,令諸有情皆得無盡所受用物,莫令眾生有所乏少。 
§5.4 bodhiprāpto 'haṃ kumārgapratipannān sattvāñ chrāvakamārgapratipannān pratyekabuddhamārgapratipannāṃś ca sattvān sarvān anuttare mahāyane niyojyayeyam | idaṃ caturthaṃ tasya mahāpraṇidhānam abhūt || 
de'i smon lam chen po bźi pa ni gaṅ gi tshe bdag ma 'oṅs pa'i dus na | bla na med pa yaṅ dag par rdzogs pa'i byaṅ chub mṅon par (5)rdzogs par saṅs rgyas pa de'i tshe bdag byaṅ chub thob pa na | sems can gaṅ dag lam ṅan par źugs pa de dag byaṅ chub kyi lam la dgod par bya'o || ñan thos kyi lam du źugs pa daṅ | raṅ saṅs rgyas kyi lam du źugs pa de dag thams cad ni theg pa chen po la (6)gzud par bya'o źes btab bo || 
(401c09)第四大願:願我來世得菩提時,諸有眾生行異道者,一切安立菩提道中,行聲聞道、行辟支佛道者,皆以大乘而安立之。 
(405a18)第四大願:願我來世得菩提時,若諸有情行邪道者,悉令安住菩提道中;若行聲聞獨覺乘者,皆以大乘而安立之。 
§5.5 bodhiprāptasya ca me ye sattvā mama śāsane brahmacaryaṃ careyus te sarve akhaṇḍaśīlāḥ syus trisaṃvarasaṃvṛtāḥ | mā ca kasyacic chīlavipannasya mama nāmadheyaṃ śrutvā durgatigamanaṃ syāt | idaṃ pañcamaṃ tasya mahāpraṇidhānam abhūt || 
de'i smon lam chen po lṅa pa ni gaṅ gi tshe bdag ma 'oṅs pa'i dus na | bla na med pa yaṅ dag par rdzogs pa'i byaṅ chub mṅon par rdzogs par saṅs rgyas pa de'i tshe bdag byaṅ chub thob pa na | sems can gaṅ dag bdag gi gan na (7)tshaṅs par spyad pa spyod pa daṅ | de bźin du sems can gźan dpag tu med ciṅ dpag gis mi laṅ ba de dag thams cad kyaṅ bdag gi miṅ thos nas bdag gi mthus sdom pa gsum gyis bsdams pa daṅ | tshul khrims ñams pa med par gyur cig | su yaṅ (275b1)tshul khrims log par źugs te | ṅan 'gror 'gro bar ma gyur cig ces btab bo || 
(401c12)第五大願:願我來世得菩提時,若有眾生於我法中修行梵行,此諸眾生無量無邊,一切皆得不缺減戒、具三聚戒、無有破戒趣惡道者。 
(405a21)第五大願:願我來世得菩提時,若有無量無邊有情,於我法中修行梵行,一切皆令得不缺戒、具三聚戒。設有毀犯,聞我名已,還得清淨不墮惡趣。 
§5.6 bodhiprāptasya ca me ye sattvā hīnakāyā vikalendriyā durvarṇā jaḍaiḍā mūkā laṅgāḥ kubjāḥ śvitrāḥ kuṇḍā andhā badhirā unmattā ye cānye śarīravyādhayas te mama nāmadheyaṃ śrutvā sarva avikalendriyāḥ syuḥ paripūrṇagātrāḥ | idaṃ ṣaṣṭhaṃ mahāpraṇidhānam abhūt || 
de'i smon lam chen po drug pa ni gaṅ gi tshe bdag ma 'oṅs pa'i dus na | bla na med pa yaṅ dag par rdzogs pa'i byaṅ chub mṅon par rdzogs par saṅs rgyas pa de'i tshe bdag (2)byaṅ chub thob pa na | sems can gaṅ su dag lus ṅan pa daṅ | dbaṅ po ma tshaṅ ba daṅ | mdog mi sdug pa daṅ | bems po daṅ | yan lag skyon can daṅ | sgur po daṅ | śa bkra can daṅ | źar ba daṅ | loṅ ba daṅ | 'on pa daṅ | smyon par (3)gyur pa daṅ | gźan yaṅ gaṅ su dag lus la nad kyis btab pa de dag gis bdag gi miṅ thos nas thams cad dbaṅ po tshaṅ źiṅ yan lag yoṅs su rdzogs par gyur cig ces btab bo || 
(401c16)第六大願:願我來世得菩提時,若有眾生,其身下劣、諸根不具、醜陋頑愚、聾盲跛躄、身攣背傴、白癩癲狂、若復有餘種種身病,聞我名已,一切皆得,諸根具足,身分成滿。 
(405a25)第六大願:願我來世得菩提時,若諸有情,其身下劣、諸根不具、醜陋、頑愚、盲聾、瘖瘂、攣躄、背僂、白癩、癲狂、種種病苦。聞我名已,一切皆得端正黠慧,諸根完具,無諸疾苦。 
§5.7 bodhiprāptasya ca me ye nānāvyādhiparipīḍitā atrāṇā aśaraṇā bhaiṣajyopakaraṇarahitā anāthā daridrā duḥkhitāḥ sacet teṣāṃ mama nāmadheyaṃ karṇapuṭe nipatet teṣāṃ sarvavyādhayaḥ praśameyur arogāś ca nirupadravāś ca te syur yāvad bodhiparyavasānam | idaṃ saptamaṃ mahāpraṇidhānam abhūt || 
de'i smon lam chen po bdun pa ni | gaṅ gi tshe bdag ma 'oṅs pa'i dus (4)na | bla na med pa yaṅ dag par rdzogs pa'i byaṅ chub mṅon par rdzogs par saṅs rgyas pa de'i tshe bdag byaṅ chub thob pa na | sems can gaṅ su dag nad sna tshogs kyis yoṅs su gzir ba | skyabs med pa | mgon med pa | 'tshog chas daṅ sman mi bdog pa | dpuṅ (5)gñen med pa | dbul ba | sdug bsṅal ba gaṅ dag gi rna lam du bdag gi miṅ grag pa de dag ni nad thams cad rab tu źi bar gyur cig | byaṅ chub kyi mthar thug gi bar du nad med ciṅ gnod pa med par gnas par gyur cig ces btab bo || 
(401c20)第七大願:願我來世得菩提時,若有眾生,諸患逼切,無護無依,無有住處,遠離一切資生醫藥,又無親屬,貧窮可愍,此人若得聞我名號,眾患悉除,無諸痛惱,乃至究竟無上菩提。 
(405a29)第七大願:願我來世得菩提時,若諸有情,眾病逼切,無救、無歸、無醫、無藥、無親、無家、貧窮、多苦,我之名號,一經其耳,眾病悉得除,身心安樂,家屬資具,悉皆豐足,乃至證得無上菩提。 
§5.8 bodhiprāptasya ca me kaścin mātṛgrāmo nānāstrīdoṣaśataiḥ saṃkliṣṭaṃ strībhāvaṃ vijugupsanto mātṛgrāmayoneḥ parimoktukāmo mama nāmadheyaṃ dhārayet tasya mātṛgrāmasya strībhāvo vinivartet | puruṣabhāvo bhaved yāvad bodhiparyavasānād | idam aṣṭamaṃ tasya mahāpraṇidhānam abhūt || 
de'i smon lam chen po (6)brgyad pa ni gaṅ gi tshe bdag ma 'oṅs pa'i dus na | bla na med pa yaṅ dag par rdzogs pa'i byaṅ chub mṅon par rdzogs par saṅs rgyas pa de'i tshe bdag byaṅ chub thob pa na | bud med gaṅ la la bud med kyi skyon brgya dag gis kun nas ñon moṅs par gyur pa | bud med kyi (7)dṅos po la smod pa | bud med kyi skye gnas las yoṅs su thar par 'dod pa de dag bud med kyi dṅos po las log par gyur cig | byaṅ chub kyi mthar thug gi bar du skyes pa'i dbaṅ po 'byuṅ bar gyur cig ces btab po || 
(401c25)第八大願:願我來世得菩提時,若有女人,為婦人百惡所逼惱故,厭離女身,願捨女形,聞我名已,轉女人身成丈夫相,乃至究竟無上菩提。 
(405b05)第八大願:願我來世得菩提時,若有女人,為女百惡之所逼惱,極生厭離,願捨女身,聞我名已,一切皆得轉女成男,具丈夫相,乃至證得無上菩提。 
§5.9 bodhiprāpto 'haṃ sarvasatvān mārapāśabandhanabaddhān nānādṛṣṭigahanasaṃkaṭaprāptān sarvamārapāśadṛṣṭigatibhyo vinivartya samyagdṛṣṭau niyojyānupūrveṇa bodhisatvacāryāṃ saṃdarśayeyaṃ | idaṃ navamaṃ mahāpraṇidhānam abhūt || 
de'i smon lam chen po dgu pa ni gaṅ gi tshe bdag (276a1)ma 'oṅs pa'i dus na bla na med pa yaṅ dag par rdzogs pa'i byaṅ chub mṅon par rdzogs par saṅs rgyas pa de'i tshe bdag byaṅ chub thob pa na | sems can thams cad bdud kyi źags pa rnams las yoṅs su thar par bya'o || lta ba tha dad pa mi mthun (2)pa ziṅ ziṅ pas mi mthun par gyur pa dag yaṅ dag pa'i lta ba la dgod par bya'o || mthar gyis byaṅ chub sems dpa'i spyod pa bstan par bya'o źes btab bo | 
(401c29)第九大願:願我來世得菩提時,令一切眾生解脫魔網,若墮種種異見稠林,悉當安立置於正見,次第示以菩薩行門。 
(405b09)第九大願:願我來世得菩提時,令諸有情,出魔羂網,解脫一切外道纏縛。若墮種種惡見稠林,皆當引攝置於正見,漸令修習諸菩薩行,速證無上正等菩提。 
§5.10 bodhiprāptasya ca me ye kecit sattvā rājādibhayabhītā ye vā bandhanatāḍanāvaruddhā vadhyārhā anekamāyābhir upadrutā vimānitāś ca kāyikacaitasikaduḥkhair abhyāhatās tato nāmadheyaśravaṇato te puṇyānubhāvena sarvopadravebhyaḥ parimucyeran | idaṃ daśamaṃ tasya mahāpraṇidhānam abhūt || 
de'i smon lam chen po bcu pa ni gaṅ gi tshe bdag ma 'oṅs pa'i dus na | bla na med pa yaṅ dag par rdzogs (3)pa'i byaṅ chub mṅon par rdzogs par saṅs rgyas pa de'i tshe bdag byaṅ chub thob pa na | sems can su dag rgyal po'i 'jigs pas skrag pa daṅ | gaṅ dag bciṅ ba daṅ | brdeg pa daṅ | go rar gźug pa daṅ | gsad par 'os pa | rgyu du mas gtses (4)pa | ṅa rgyal daṅ bral ba | lus daṅ | ṅag daṅ | sems sdug bsṅal gyis ñen pa de dag bdag gi bsod nams kyi mthus gnod pa thams cad las yoṅs su thar par gyur cig ces btab bo | 
(402a03)第十大願:願我來世得菩提時,若有眾生,種種王法,繫縛、鞭撻、牢獄、應死、無量災難、悲憂煎迫,身心受苦,此等眾生,以我福力,皆得解脫一切苦惱。 
(405b13)第十大願:願我來世得菩提時,若諸有情,王法所錄,縲縛鞭撻,繫閉牢獄,或當刑戮,及餘無量災難凌辱,悲愁煎迫,身心受苦,若聞我名,以我福德威神力故,皆得解脫一切憂苦。 
§5.11 bodhiprāptasya ca me ye sattvāḥ kṣudhāgnināḥ prajvalitā āhārapānaparyeṣṭyabhiyuktās tannidānaṃ pāpaṃ karma kurvanti | sacet te mama nāmadheyaṃ dhārayeyur ahaṃ teṣāṃ varṇagandharasopetenāhāreṇa śarīraṃ saṃtarpayeyam | paścād dharmarasena saṃtarpyātyantasukhe pratiṣṭhāpayeyam | idam ekādaśamaṃ tasya mahāpraṇidhānam abhūt || 
de'i smon lam chen po bcu gcig pa ni | gaṅ gi tshe bdag ma 'oṅs pa'i dus na bla na med (5)pa yaṅ dag par rdzogs pa'i byaṅ chub mṅon par rdzogs par saṅs rgyas pa de'i tshe bdag byaṅ chub thob pa na | sems can gaṅ dag bkres pa daṅ | skom pa'i me rab tu 'bar ba | kha zas 'tshol ba la rab tu brtson pa | sdig pa'i las byed pa de dag bdag gis kha (6)dog daṅ | dri daṅ | ror ldan pa'i kha zas kyis lus tshim par byas te || phyis chos kyi ros śin tu bde ba la dgod par bya'o źes btab bo || 
(402a07)十一大願:願我來世得菩提時,若有眾生,飢火燒身,為求食故,作諸惡業,我於彼所,先以最妙色香味食,飽足其身,後以法味,畢竟安樂而建立之。 
(405b18)第十一大願:願我來世得菩提時,若諸有情,飢渴所惱,為求食故,造諸惡業,得聞我名,專念受持,我當先以上妙飲食飽足其身,後以法味,畢竟安樂而建立之。 
§5.12 bodhiprāptasya ca me ye kecit sattvā nagnā vasanavirahitā daridrāḥ śītoṣṇadaṃśamaśakair upadrutā rātriṃdivaṃ duḥkham anubhavanti | sacet te mama nāmadheyeṃ dhārayeyur ahaṃ teṣāṃ vastrabhogam upasaṃhareyam nānāraṅgaraktān yathākāmam upanāmayeyam vividhaiś ca ratnābharaṇagandhamālyavilepanavādyatūryatāḍāvacaraiḥ sarvasattvānāṃ sarvābhiprāyān paripūrayeyam | idaṃ dvādaśamaṃ tasya mahāpraṇidhānam abhūt || 
de bźin gśegs pa de'i smon lam chen po bcu gñis pa ni gaṅ gi tshe bdag ma 'oṅs pa'i dus na | bla na med pa yaṅ (7)dag par rdzogs pa'i byaṅ chub mṅon par rdzogs par saṅs rgyas pa de'i tshe | sems can su dag sgren mo | bgo ba med pa | dbul ba | sdug bsṅal ba | graṅ ba daṅ | tsha ba daṅ | sbraṅ bu daṅ | śa sbraṅ dag gis ñin mtshan du sdug bsṅal gyi tshor ba myoṅ ba dag la (276b1)bdag gis gos yoṅs su spyad par 'os pa | tshon sna tshogs yoṅs su kha bsgyur ba dag sbyin par bya'o || ji ltar 'dod pa bźin du rin po che'i rgyan sna tshogs daṅ | spud pa daṅ | phreṅ ba daṅ | spos daṅ | byug pa daṅ | rol mo'i sgra daṅ | sil sñan daṅ | pheg rdob pa (2)rnams kyis sems can rnams kyi bsam pa thams cad yoṅs su rdzogs par gyur cig ces btab bo || 
(402a11)十二大願:願我來世得菩提時,若有眾生,貧無衣服,寒熱蚊虻,日夜逼惱,我當施彼,隨用衣服,種種雜色,如其所好,亦以一切寶莊嚴具,花鬘、塗香、鼓樂、眾伎,隨諸眾生所須之,具皆令滿足。 
(405b22)第十二大願:願我來世得菩提時,若諸有情,貧無衣服,蚊虻寒熱,晝夜逼惱,若聞我名,專念受持,如其所好,即得種種上妙衣服,亦得一切寶莊嚴,具華鬘、塗香、鼓樂、眾伎,隨心所翫,皆令滿足。 
§5.13 imāni dvādaśa mahāpraṇidhānāni mañjuśrīr bhagavāṃ bhaiṣajyaguruvaiḍūryaprabhas tathāgato 'rhan samyaksaṃbuddhaḥ pūrvaṃ bodhisattvacārikāṃ caramāṇaḥ kṛtavān || 
'jam dpal bcom ldan 'das de bźin gśegs pa dgra bcom pa yaṅ dag par rdzogs pa'i saṅs rgyas sman gyi bla bai ḍū rya'i 'od de sṅon byaṅ chub sems dpa'i (3)spyad pa spyod pa na smon lam chen po bcu gñis po de dag btab par gyur to || 
(402a16) 此十二大願,是彼世尊藥師琉璃光如來、應、正遍知,行菩薩時,本昔所作。」 
(405b27)曼殊室利!是為彼世尊•藥師•琉璃光•如來•應•正等覺行菩薩道時所發十二微妙上願。」 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login