You are here: BP HOME > TLB > Bhaiṣajyagurupūrvapraṇidhānasūtra > fulltext
Bhaiṣajyagurupūrvapraṇidhānasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option§0-4
Click to Expand/Collapse Option§5
Click to Expand/Collapse Option§6
Click to Expand/Collapse Option§7
Click to Expand/Collapse Option§8
Click to Expand/Collapse Option§9
Click to Expand/Collapse Option§10
Click to Expand/Collapse Option§11-12
Click to Expand/Collapse Option§13
Click to Expand/Collapse Option§14
Click to Expand/Collapse Option§15
Click to Expand/Collapse Option§16
Click to Expand/Collapse Option§17
Click to Expand/Collapse Option§18
Click to Expand/Collapse Option§19
Click to Expand/Collapse Option§20
Click to Expand/Collapse Option§21
Click to Expand/Collapse Option§22
Click to Expand/Collapse Option§23
Click to Expand/Collapse OptionColophon
§14 bhagavān āhaivam etan mañjuśrīr evam etad yathā vadasi |  yaś ca mañjuśrīḥ śrāddhaḥ kulaputro vā kuladuhitā vā tasya tathāgataḥ pūjāṃ kartukāmaḥ syāt |  tena tasya tathāgatasya pratimā kārāyitavyā | sapta rātriṃdivam āryāṣṭāṅgasamanvāgatam upavāsam upavasitavyam | śucinā śucāhārabhojinā śucau pradeśe nānāpuṣpābhikīrṇe nānāgandhanirdhūpite nānāvastracchatradhvajapatākāsamalaṃkṛte pṛthivīpradeśe susnātagātreṇa śucivimalavasanadhāriṇā nirmalacittena sarvasattveṣu maitracittena karuṇāmuditopekṣacittena sarvasattveṣu samacittena bhavitavyam | nānātūryasaṃgītipravāditena sā tathāgatapratimā pradakṣiṇīkaraṇīyā |  tasya ca tathāgatasya pūrvapraṇidhānaṃ manasikartavyam | idaṃ ca sūtraṃ pravartayitavyam | yaṃ cintayati yaṃ prārthayati tat sarvaṃ samṛdhyati |  yadi vā dīrghāyuṣkatāṃ dīrghāyur bhavati | yadi bhogāṃ prārthayati bhogavān bhavati | yady aiśvaryam tad alpakṛcchreṇa prāpnoti | yadi putrābhilāṣī bhavati putrapratilābho bhavati |  ye vā duḥsvapnaṃ paśyanti yatra vāyasā sthitā bhavanti durnimittaṃ vā sthitaṃ bhavati yatra sthāne alakṣmīśatam upasthitaṃ bhavati | te tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya nānāprakāreṇa pūjā satkāraṃ kurvanti | sarvaduḥsvapnadurnimittāmāṅgalyāś ca bhāvāḥ praśamiṣyanti |  yeṣām agnyudakaviṣaśastrapratāpacaṇḍahastisiṃhavyāghrarkṣatarakṣadvīpikāśīviṣavṛścikaśatapādidaṃśamaśakādibhayaṃ bhavet tais tasya tathāgatasya pūjā kartavyā | tadā sarvabhayebhyaḥ parimokṣyanti |  yeṣāṃ paracakracorabhayaṃ tais tasya tathāgatasya pūjā kartaṇīyā || 
bcom ldan 'das kyis bka' stsal pa | 'jam dpal (7)de de bźin te ji skad smras pa bźin no ||  'jam dpal dad pa'i rigs kyi bu 'am | rigs kyi bu mo gaṅ dag de bźin gśegs pa de la mchod pa byed pa de dag gis  de bźin gśegs pa de'i sku gzugs bya | ñin źag bdun du 'phags pa'i lam yan lag brgyad daṅ ldan pa'i (279b1)bsñen gnas la ñe bar gnas par bya'o || kha zas gtsaṅ ma bza' źiṅ lus legs par bkrus te | gos bzaṅ po dri ma med pa bgo źiṅ phyogs gtsaṅ mar me tog sna tshogs sil ma bkram pa | spos sna tshogs kyis bdug pa | ras daṅ | gdugs daṅ | rgyal mtshan (2)sna tshogs kyis legs par brgyan pa'i sa phyogs su dri ma med pa'i sems daṅ | rñog pa med pa'i sems daṅ | gnod sems med pa'i sems daṅ | byams pa'i sems daṅ | btaṅ sñoms kyi sems daṅ | mñam pa'i sems su bya | rol mo'i sgra daṅ | sil (3)sñan daṅ | glu dbyaṅs blaṅ źiṅ de bźin gśegs pa'i sku gzugs de la bskor ba bya ste |  de'i sṅon gyi smon lam yaṅ yid la bya ziṅ mdo sde 'di yaṅ bstan na gaṅ bsams pa daṅ | gaṅ smon pa'i bsam pa de thams cad yoṅs su rdzogs par 'gyur te |  gal te tshe riṅ (4)bar smon na ni tshe riṅ por 'gyur ro || gal te loṅs spyod daṅ ldan par smon na ni loṅs spyod 'byor par 'gyur ro || gal te dbaṅ phyug daṅ ldan par smon na ni tshigs chuṅ dus rñed par 'gyur ro || gal te bu 'dod na ni bu rñed par 'gyur ro ||  gaṅ dag sdig pa can gyi rmi (5)lam rmis sam | gaṅ du bya khwa ta daṅ | ltas ṅan pa mthoṅ ṅam | gnas gaṅ du bkra mi śis pa brgya dag gnas par gyur pa la gaṅ dag bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de la mchod pa rnam pa sna tshogs kyis bkur sti byed na | rmi lam ṅan (6)pa daṅ | ltas ṅan pa daṅ | bkra mi śis pa'i dṅos po thams cad mthoṅ bar mi 'gyur ro ||  gaṅ dag mes 'jigs pa daṅ | chus 'jigs pa daṅ | dug gis 'jigs pa daṅ | mtshon gyis 'jigs pa daṅ | g.yaṅ sas 'jigs pa daṅ | glaṅ po che gtum pos (7)'jigs pa daṅ | seṅ ges 'jigs pa daṅ | stag gis 'jigs pa daṅ | dom daṅ | dred daṅ | sbrul gdug pas 'jigs pa daṅ | sbrul daṅ | sdig pa daṅ | rkaṅ lag brgya pa'i 'jigs pa de dag gis | de bźin gśegs pa de la mchod pa byas na 'jigs pa (280a1)thams cad las yoṅs su thar par 'gyur ro ||  gaṅ dag pha rol gyi dmag tshogs kyis 'jigs pa daṅ | rkun pos 'jigs pa daṅ | chom pos 'jigs pa de dag gis yaṅ de bźin gśegs pa de la mchod pa bya'o || 
(403a18)佛言:「如是,如是!曼殊室利!如汝所說。  曼殊室利!信心善男子、善女人,若欲供養彼如來者,  此人應作如來形像,七日七夜受八分齋食清淨食,於清淨處散種種華,燒種種香,以種種繒綵,種種幡幢,莊嚴其處,澡浴清潔,著新淨衣,應生無垢濁心,無怒害心,於一切眾生起利益心,慈悲喜捨平等之心,鼓樂歌讚,右遶佛像,  應念彼如來本昔大願并解釋此經,如所思念,如所願求,一切所欲,皆得圓滿。  求長壽得長壽,求福報得福報,求自在得自在,求男女得男女。  (403a29)或復有人忽得惡夢,或見諸惡相,或怪鳥來集,於其住所百怪出現,此人若能以種種眾具,供養恭敬彼藥師琉璃光如來者,一切惡夢、惡相、不吉祥事皆悉隱沒,  或有水怖、火怖、刀怖、毒怖、懸嶮之怖,惡象、師子、虎狼、熊羆、毒蛇、惡蝎、蜈蚣、蚰蜒如是等怖,憶念供養彼如來者,一切怖畏皆得解脫。  若他國侵擾、賊盜反亂、如是等怖,亦應念彼如來恭敬尊重。」 
(406c07)佛告曼殊室利:「如是!如是!如汝所說。  曼殊室利!若有淨信善男子、善女人等,欲供養彼世尊藥師琉璃光如來者,  應先造立彼佛形像,敷清淨座而安處之;散種種花,燒種種香,以種種幢幡莊嚴其處;七日七夜,受持八分齋戒,食清淨食,澡浴香潔,著新淨衣,應生無垢濁心,無怒害心,於一切有情,起利益安樂,慈、悲、喜、捨,平等之心,鼓樂歌讚,右繞佛像。  復應念彼如來本願功德,讀誦此經,思惟其義,演說開示。隨所樂願,一切皆遂。  求長壽得長壽,求富饒得富饒,求官位得官位,求男女得男女。  若復有人,忽得惡夢,見諸惡相,或怪鳥來集,或於住處,百怪出現;此人若以眾妙資具,恭敬供養彼世尊藥師琉璃光如來者,惡夢惡相,諸不吉祥,皆悉隱沒,不能為患。  或有水、火、刀、毒、懸嶮、惡象、師子、虎、狼、熊、羆、毒蛇、惡蠍、蜈蚣、蚰蜒、蚊虻等怖;若能至心憶念彼佛,恭敬供養,一切怖畏皆得解脫。  若他國侵擾,盜賊反亂;憶念恭敬彼如來者,亦皆解脫。」 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login