You are here: BP HOME > TLB > Bhaiṣajyagurupūrvapraṇidhānasūtra > fulltext
Bhaiṣajyagurupūrvapraṇidhānasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option§0-4
Click to Expand/Collapse Option§5
Click to Expand/Collapse Option§6
Click to Expand/Collapse Option§7
Click to Expand/Collapse Option§8
Click to Expand/Collapse Option§9
Click to Expand/Collapse Option§10
Click to Expand/Collapse Option§11-12
Click to Expand/Collapse Option§13
Click to Expand/Collapse Option§14
Click to Expand/Collapse Option§15
Click to Expand/Collapse Option§16
Click to Expand/Collapse Option§17
Click to Expand/Collapse Option§18
Click to Expand/Collapse Option§19
Click to Expand/Collapse Option§20
Click to Expand/Collapse Option§21
Click to Expand/Collapse Option§22
Click to Expand/Collapse Option§23
Click to Expand/Collapse OptionColophon
§17 tena khalu punaḥ samayena tasyām eva pariṣadi trāṇamukto nāma bodhisattvo mahāsattvaḥ saṃnipatito 'bhūt saṃniṣaṇṇaḥ | sa utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat |  bhaviṣyanti bhagavan sattvāḥ paścime kāle paścime samaye nānāvyādhiparipīḍitā dīrghavyādhinā kṣīṇagātrāḥ kṣuttarṣaśuṣka śuṣkakaṇṭhāuṣṭhā maraṇābhimukhā rodamānair mitrāmātyajñātisālohitaiḥ parivāritā mahāndhākārāṃ diśaṃ paśyanto yamapuruṣair apakṛṣyamāṇāḥ |  teṣāṃ kalevare hi sthitaṃ vijñānaṃ yamasya dharmarājñaḥ sakāśam upanīyati |  yasya yasya ca sattvasya sahajānubaddhā devatā yat kiṃcit tena puruṣeṇa kuśalam akuśalaṃ vā kṛtaṃ bhavati tat sarvaṃ sulikhitaṃ kṛtvā yamasya dharmarājasyopanāmayati |  tadā yamo dharmarājas taṃ pṛcchati gaṇayati | yathā kṛtam cāsya kuśalam akuśalaṃ vijñāpayati |  tatra sacet te mitrāmātyajñātisālohitās tasyāturasyārthāya taṃ bhagavantaṃ bhaiṣajyaguruvaiḍūryaprabhaṃ tathāgataṃ śaraṇaṃ gaccheyus tasya tathāgatasya pūjāṃ kuryuḥ sthānam etad vidyate yat tasya tad vijñānaṃ punar api pratinivartate svapnāntargata ivātmānaṃ saṃjānīta |  yadi vā saptame divase yadi vā ekaviṃśatime divase yadi vā pañcatriṃśatime divase yadi vā navacatvāriṃśatime divase tasya tad vijñānaṃ nivarteta smṛtim upalabhate | sa kuśalam akuśalaṃ vā karmavipākaṃ jñātvā jīvitahetor api pāpam akuśalaṃ karma na kariṣyati |  tasmāc chrāddhena kulaputreṇa vā kuladuhitrā vā tasya tathāgatasya nāmadheyaṃ dhārayitavyaṃ tasya ca tathāgatasya pūjā kartavyā || 
yaṅ de'i tshe 'khor de'i naṅ nas byaṅ chub sems dpa' sems dpa' chen po skyabs grol źes bya ba stan las laṅs te | bla gos phrag pa (4)gcig tu gzar nas pus mo g.yas pa'i lha ṅa sa la btsugs te | bcom ldan 'das ga la ba der logs su thal mo sbyar ba btud nas bcom ldan 'das la 'di skad ces gsol to ||  btsun pa bcom ldan 'das | slad ma'i tshe slad ma'i dus na | sems (5)can bro nad sna tshogs kyis yoṅs su gzir te | yun riṅ po'i bro nad kyis lus kyi śa bas śiṅ bkres pa daṅ | skom pas gre ba daṅ | mchu ni skams | 'gum pa la ni mṅon du phyogs | mdza' bśes daṅ | ñe du daṅ | snag gi gñen mtshams (6)du ba rnams kyis ni bskor | phyogs rnams ni mun par mthoṅ | gśin rje'i mi rnams kyis ni draṅs te |  de'i lus 'di na ñal yaṅ rnam par śes pa chos kyi rgyal po gśin rje'i mdun du khrid ciṅ  mi de daṅ lhan cig skyes pa'i lha slad bźin 'braṅ ba gaṅ (7)lags pa des ni des dge ba daṅ | mi dge ba bgyis pa de thams cad legs par yi ge la bris nas chos kyi rgyal po gśin rje la phul ba daṅ |  chos kyi rgyal po gśin rjes de la dris śiṅ brtags nas dge ba 'am | mi dge ba ji ltar bgyis pa de bźin du bsgo (281b1)ba las |  gaṅ dag nad pa de'i don du bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de la skyabs su mchi źiṅ 'di 'dra ba'i sbyor bas mchod pa bgyi na | de'i rnam par śes pa slar ldog ciṅ rmi lam rmis pa bźin du bdag ñid kyis 'tshal ba'i gnas (2)der mchi ste |  yaṅ na ni gdugs bdun | yaṅ na ni gdugs ñi śu rtsa gcig yaṅ na ni gdugs sum cu rtsa lṅa | yaṅ na na gdugs bźi bcu rtsa dgu la de'i rnam par śes pa slar ldog ciṅ dran pa rñed la | de dge ba daṅ | mi dge ba'i las kyi (3)rnam par smin pa bdag ñid kyi mṅon sum du 'gyur te srog gi slad du yaṅ sdig pa'i las mi bgyid do ||  de lta lags pas dad pa'i rigs kyi bu 'am | rigs kyi bu mos de bźin gśegs pa de la mchod par bgyi'o || 
(403c14)爾時,眾中有菩薩摩訶薩名曰「救脫」,即從座起,偏露一髆,右膝著地,向婆伽婆合掌曲躬白言:  「大德世尊!於未來世,當有眾生,身嬰重病,長患羸瘦,不食飢渴,喉脣乾燥,死相現前,目無所見,父母、親眷、朋友、知識啼泣圍遶,  其人屍形臥在本處,閻摩使人引其神識,置於閻摩法王之前,  此人背後有同生神,隨其所作,若罪若福一切皆書,盡持授與閻摩法王。  時閻摩法王推問其人,算計所作,隨善隨惡而處分之。  若能為此病人歸依彼世尊藥師琉璃光如來,如法供養,即得還復。此人神識得迴還時,如從夢覺皆自憶知,  或經七日、或二十一日、或三十五日、或四十九日,神識還已,具憶所有善惡業報,由自證故,乃至失命,不造惡業。  是故,信心善男子、善女人,應當供養藥師如來。」 
(407b10)爾時,眾中有一菩薩摩訶薩,名曰救脫,即從座起,偏袒右肩,右膝著地,曲躬合掌而白佛言:  「大德世尊!像法轉時,有諸眾生,為種種患之所困厄,長病羸瘦,不能飲食,喉脣乾燥,見諸方暗,死相現前;父母、親屬、朋友、知識,啼泣圍繞。  然彼自身,臥在本處,見琰魔使,引其神識,至于琰魔法王之前;  然諸有情,有俱生神,隨其所作,若罪若福,皆具書之,盡持授與琰魔法王。  爾時,彼王推問其人,算計所作,隨其罪福而處斷之。  時,彼病人親屬、知識,若能為彼歸依世尊藥師琉璃光如來,請諸眾僧,轉讀此經,然七層之燈,懸五色續命神幡,或有是處,彼識得還。如在夢中,明了自見。  或經七日,或二十一日,或三十五日,或四十九日,彼識還時,如從夢覺,皆自憶知善不善業所得果報。由自證見業果報故,乃至命難,亦不造作諸惡之業。  是故,淨信善男子、善女人等,皆應受持藥師琉璃光如來名號,隨力所能,恭敬供養。」 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login