You are here: BP HOME > TLB > Gaganagañjaparipṛcchā > fulltext
Gaganagañjaparipṛcchā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionI. The Occasion
Click to Expand/Collapse OptionII. Introduction
Click to Expand/Collapse OptionIII. 37 Questions
Click to Expand/Collapse OptionIV. 37 Answers
Click to Expand/Collapse OptionV. Miracle
Click to Expand/Collapse OptionVI. Dialogues
Click to Expand/Collapse OptionVII. Transmission
Click to Expand/Collapse OptionColophon
Just as the sky is unlimited, in the same way, [the bodhisatva] gives a gift making his mind endless (yathā gaganam aparyantam evam aparyantīkṛtena cittena tad dānaṃ dadāti).

ŚikṣMS: yathā (5) gaganam aparyantam evam aparyantīkṛtena cittena tad dānan dadāti |
ŚikṣB: yathā gaganam aparyantam evam aparyantīkṛtena cittena taddānaṃ dadāti |
ŚikṣTib: ji ltar nam mkha’ mtha’ med pa bźin du sems can mtha’ med par byas te sbyin pa de sbyin |
ŚikṣChi: No Chinese 
Just as the sky is extensive and without obstacle, in the same way, [the bodhisatva] gives a gift as the transformation for awakening (yathā gaganaṃ vistīrṇam anāvaraṇam evaṃ bodhipariṇāmitaṃ tad dānaṃ dadāti).

ŚikṣMS: yathā gaganaṃ vistīrṇam anāvaraṇam evam bodhipariṇāmitaṃ tad dānan dadāti |
ŚikṣB: yathā gaganaṃ vistīrṇam anāvaraṇam evaṃ bodhipariṇāmitaṃ tad dānaṃ dadāti |
ŚikṣTib: ji ltar nam mkha’ rgya che źiṅ sgrib pa med pa de bźin du byaṅ chub tu bsṅos te sbyin pa de sbyin |
ŚikṣChi: 譬如虚空寛廣無礙。菩薩行施廣大回向亦復如是。 
Just as there is no material in the sky, thus, [the bodhisatva] gives a gift not being dependent on any material (yathā gaganam arūpi evaṃ sarvarūpāniśritaṃ tad dānaṃ dadāti).

ŚikṣMS: yathā gaganam arūpi evaṃ sarvvarūpāniśritaṃ tad dānan dadāti |
ŚikṣB: yathā gaganam arūpi evaṃ sarvarūpāniśritaṃ tad dānaṃ dadāti |
ŚikṣTib: ji ltar nam mkha’ la gzugs med pa de bźin du gzugs thams cad la mi gnas par sbyin pa de sbyin |
ŚikṣChi: 譬如虚空無有色相。菩薩如是画像離色行施亦復如是。 
Just as there is no subject feeling in the sky, thus, [the bodhisatva] gives a gift being free from all subject feelings (yathā gaganam avedayitṛ evaṃ sarvaveditapratiprasrabdhaṃ dānaṃ dadāti).

ŚikṣMS: (6) yathā gaganam avedayitṛ evaṃ sarvvaveditapratiprasrabdhaṃ dānan dadāti |
ŚikṣB: yathā gaganam avedayitṛ evaṃ sarvaveditapratiprastrabdhaṃ dānaṃ dadāti |
ŚikṣTib: ji ltar nam mkha’ la tshor ba med pa de bźin du tshor ba thams cad daṅ bral bar sbyin pa de sbyin |
ŚikṣChi: 譬如虚空無想無作無表無相。菩薩行施亦復如是。 
Just as there is no concept in the sky, in the same way, [the bodhisatva] gives a gift being free from knots of all concepts (evam asaṃjñi asaṃskṛtam avijñaptilakṣaṇam evam apratijñānaṃ tad dānaṃ dadāti).

ŚikṣMS: evam asaṃjñi asaṃskṛtam avijñāptilakṣaṇam evam apratijñānan tad dānaṃ dadāti |
ŚikṣB: evam asaṃjñi asaṃskṛtam avijñaptilakṣaṇam evam apratijñānaṃ taddānaṃ dadāti |
ŚikṣTib: ji ltar nam mkha’ la ’du śes med pa de bźin du ’du śes thams cad kyi mdud pa med par sbyin pa de sbyin |
ŚikṣChi: . 
Just as the sky is unconditioned, the same way, [the bodhisatva] gives a gift without conditions (yathā gaganam anabhisaṃskṛtam evam asaṃskṛtaṃ dānaṃ dadāti).

ŚikṣMS: See two records above.
ŚikṣB: See two records above.
ŚikṣTib: ji ltar nam mkha’ ’dus ma byas pa de bźin du ’dus byas thams cad med par sbyin pa de sbyin |
ŚikṣChi: See two records above. 
Just as the sky is beyond ideation, the same way, [the bodhisatva] gives a gift with no basis in consciousness (yathā gaganam avijñaptim evaṃ vijñānāniśrayaṃ dānaṃ dadāti).

ŚikṣMS: See three records above.
ŚikṣB: See three records above.
ŚikṣTib: ji ltar nam mkha’ mtshan ñid rnam par rig pa med pa de bźin du rnam par śes pa la mi gnas par sbyin pa de sbyin |
ŚikṣChi: See three records above. 
Just as the sky is spread on all Buddha-fields, the same way, [the bodhisatva] gives a gift in order to pervade all living beings with friendliness (yathā gaganaṃ sarvabuddhakṣetraspharaṇam evaṃ sarvasatvamaitrīspharaṇaṃ tad dānaṃ dadāti).

ŚikṣMS: yathā gaganaṃ sarvvabuddhakṣetraspharaṇam evaṃ sarvvasatvamai(7)trīspharaṇan tad dānan dadāti |
ŚikṣB: yathā gaganaṃ sarvabuddhakṣetraspharaṇam evaṃ sarvasatvamaitrīspharaṇaṃ tad dānaṃ dadāti |
ŚikṣTib: ji ltar nam mkha’ saṅs rgyas kyi źiṅ thams cad la khyab pa de bźin du sems can thams cad la byams pas khyab par sbyin pa de sbyin |
ŚikṣChi: 譬如虚空遍諸佛刹。菩薩大慈縁諸有情廣大行施亦復如是。 
Just as the sky is imperishable, in the same way, [the bodhisatva] imperishably transforms [the giving] into the imperishability of the succession of the three jewels when he gives a gift (yathā gaganaṃ akṣayaṃ evaṃ triratnavaṃsākṣayatāpariṇāmanayaṃ tad dānaṃ dadāti).

ŚikṣMS: pe |
ŚikṣB: pe |
ŚikṣTib: No Tibetan
ŚikṣChi: No Chinese  
Just as there is no darkness in the sky, in the same way, [the bodhisatva] gives a gift without the darkness of all afflictions (yathā nāsti gagane andhakāras evaṃ sarvakleśānandhakāraṃ tad dānaṃ dadāti).

ŚikṣMS:
ŚikṣB:
ŚikṣTib: No Tibetan
ŚikṣChi: No Chinese 
Just as the sky is always radiant, in the same way, [the bodhisatva] gives a gift with a mind originally pure (yathā gaganaṃ sadāprakāśam evaṃ cittaprakṛtiviśuddhaṃ tad dānaṃ dadāti).

ŚikṣMS: yathā gaganaṃ sadāprakāśam evan cittaprakṛtiviśuddhan tad dānan dadāti |
ŚikṣB: yathā gaganaṃ sadāprakāśam evaṃ cittaprakṛtiviśuddhaṃ tad dānaṃ dadāti |
ŚikṣTib: No Tibetan
ŚikṣChi: No Chinese 
Just as the sky opens up a possibility for all living beings, in the same way, [the bodhisatva] gives a gift to nourish all living beings (yathā gaganaṃ sarvasatvāvakāśam evaṃ sarvasatvopajīvyaṃ tad dānaṃ dadāti).

ŚikṣMS: yathā gaganaṃ sarvvasatvavakāśaṃ evaṃ sarvvasatvopajīvyan tad dānan dadāti |
ŚikṣB: yathā gaganaṃ sarvasatvāvakāśam evaṃ sarvasatvopajīvyaṃ tad dānaṃ dadāti |
ŚikṣTib: ji ltar nam mkha’ sems can thams cad kyi go skabs ’byed pa de bźin du sems can thams cad ñe bar ’tsho bar sbyin pa de sbyin |
ŚikṣChi: 譬如虚空含容一切。菩薩行施攝諸有情亦復如是。 
Just as the sky is without a concept of “mine”, in the same way, [the bodhisatva] gives a gift free from all [selfish] mental efforts toward all living beings (yathā gaganaṃ amamam evaṃ sarvasatveṣu sarvamanasikāravigataṃ tad dānaṃ dadāti).

ŚikṣMS:
ŚikṣB:
ŚikṣTib: ji ltar nam mkha’ la ṅa’i ba med pa de bźin du sems can thams cad yid la byed pa thams cad daṅ bral bar sbyin pa de sbyin |
ŚikṣChi: No Chinese  
Just as a magical apparition gives a gift to [another] magical apparition without conceptualization and effort, in the same way, the bodhisatva gives a pure gift as having the essence characterised by illusion, because it is free from the duality of thoughts, mind and consciousness and the hope for any recompense concerning any dharma (yāvad yathā nirmito nirmitāya dadāti nirvikalpo ’nābhogaḥ | cittamanovijñānavigataḥ sarvadharmaniḥpratikāṅkṣī | evaṃ dvayavigamatayā māyālakṣaṇasvabhāvaviśuddhaṃ bodhisatvas tad dānaṃ dadāti).

ŚikṣMS: yāvad yathā nirmito nirmitāya dadāti ni(8)rvvikalpo ’nābhogaḥ | cittamanovijñānavigataḥ sarvvadharmaniḥpratikāṃkṣī | evaṃ dvayavigamatayā1 māyālakṣaṇasvabhāvaviśuddhaṃ bodhisatvas tad dānan dadāti |
ŚikṣB: yāvad yathā nirmito nirmitāya dadāti nirvikalpo ’nābhogaḥ | cittamanovijñānavigataḥ sarvadharmaniḥpratikāṅkṣī | evaṃ dvayavigamatayā māyālakṣaṇasvabhāvaviśuddhaṃ bodhisatvas tad dānaṃ dadāti |
ŚikṣTib: ji ltar sprul pas (149b1) sprul pa la sbyin pa sbyin pa lta bur rnam par mi rtog ciṅ lhun gyis grub ste sems daṅ yid daṅ rnam par śes pa daṅ bral źiṅ chos thams cad la re ba med pa de ltar rnam par śes pa daṅ bral ba’i phyir sgyu ma’i mtshan ñid kyi ṅo bo ñid rnam par dag par byaṅ chub sems dpas sbyin pa de sbyin te |
ŚikṣChi: 乃至如變化人施變化者。無有受用亦無分別。意達諸法無所希求。離我我所自性清淨。 
Son of good family, [the bodhisatva] who gives a gift in such a way, completely gives up the vices of all living beings by insight and knowledge, but he does not abandon any living being by the knowledge of expedient means (yasyedṛśo dānaparityāgaḥ prajñājñānena ca sarvasartvakleśaparityāgaḥ | upāyajñānena ca satvāparityāgaḥ).

ŚikṣMS: yasyedṛśo dānaparityāgaḥ prajñājñānena ca sarvvasatva(118b)kleśaparityāgaḥ | upāyajñānena ca satvāparityāgaḥ |
ŚikṣB: yasyedṛśo dānaparityāgaḥ prajñājñānena ca sarvasartvakleśaparityāgaḥ upāyajñānena ca satvāparityāgaḥ |
ŚikṣTib: rigs kyi bu gaṅ de lta bur sbyin pa yoṅs su gtoṅ ba de ni | śes rab kyi ye śes kyis ni sems can thams cad kyi ñon moṅs pa yoṅs su ’dor źiṅ thabs kyi ye śes kyis ni sems can thams cad mi gtoṅ ba ste |
ŚikṣChi: 以勝智慧斷諸煩惱。以方便智不捨有情。 
In a such a way, son of good family, the generosity of a bodhisatva with a mind set on giving up becomes like the expanse of the sky (evaṃ tyāgacittaḥ kulaputra bodhisattvo gaganasamadāno bhavati).

ŚikṣMS: evaṃ tyāgacittaḥ kulaputra bodhisatvo gaganasamadāno bhavati |
ŚikṣB: evaṃ tyāgacittaḥ kulaputra bodhisattvo gaganasamadāno bhavati ||
ŚikṣTib: rigs kyi bu de lta bur gtoṅ ba’i sems ni byaṅ chub sems dpas sbyin pa nam mkha’ daṅ mtshuṅs pa yin no źes gsuṅs so ||
ŚikṣChi: 是爲菩薩修行布施波羅蜜多猶若虚空。 
喩如虚空無所不至。    喩如虚空非色叵見。菩薩所行諸施不依於色。亦復如是。  喩如虚空不受苦樂。菩薩所行諸施離一切受。亦復如是。  喩如虚空無有相智。 菩薩所行諸施離諸想結。亦復如是。  喩如虚空是無爲相。菩薩所行諸施無爲無作。亦復如是。  喩如虚空虚假無相。菩薩所行諸施不依識想。亦復如是。  喩如虚空増益一切衆生。菩薩所行諸施利益衆生。亦復如是。  喩如虚空不可窮盡。菩薩所行諸施。於生死中無有窮盡。亦復如是。          善男子。喩如化人給施化人。無有分別無所戲論不求果報。菩薩亦復如是。如化人相去。離二邊而行諸施。不分別 戲論悕望果報。  善男子。菩薩以智慧捨一切結使。以方便智不捨一切衆生。  是爲菩薩行檀波羅蜜與虚空等。 
善男子。譬如虚空無有邊際。菩薩無限行施亦復如是。  譬如虚空寛廣無礙。菩薩迴向行施亦復如是。  誓如虚空無色。菩薩離色行施亦復如是。  譬如虚空無有受者。菩薩離受行施亦復如是。  譬如虚空無所染著。菩薩遠離染著行施亦復如是。  譬如虚空無所爲作。菩薩遠離有爲行施亦復如是。  譬如虚空無有識想。菩薩離於識想行施亦復如是。  譬如虚空遍諸佛刹。菩薩大慈行施遍縁恒沙諸佛國土一切有情亦復如是。  譬如虚空無有窮盡。菩薩不斷三寶種迴向行施亦復如是。  譬如虚空無有暗瞑。菩薩行施離煩惱暗亦復如是。  譬如虚空無相顯現。菩薩行施心體清淨亦復如是。  譬如虚空含容一切。菩薩行施普攝有情亦復如是。    又如變化人施變化者。無心分別不希其報。 菩薩行施亦復如是。皆如幻化遠離能所不希果報。  善男子菩薩行施以勝智慧捨諸煩惱。以方便智不捨有情。  是爲菩薩修行布施波羅蜜多猶若虚空。 
(7) ji ltar nam mkha’ mtha’ med pa de bźin du sems mtha’ med par byas te sbyin pa de sbyin |  ji ltar nam mkha’ rgya che źiṅ bsgribs pa med pa de bźin du byaṅ chub tu bsṅos te sbyin pa de sbyin |  ji ltar nam mkha’ la gzugs med pa de bźin du gzugs thams cad la mi gnas (253b1) par sbyin pa de sbyin |  ji ltar nam mkha’ la tshor ba med pa de bźin du tshor ba thams cad daṅ bral bar sbyin pa de sbyin ||  ji ltar nam mkha’ la ’du śes med pa de bźin du ’du śes thams cad kyi mdud pa med par sbyin pa de sbyin |  ji ltar nam mkha’ ’dus ma byas pa de bźin (2) du ’dus byas thams cad med par sbyin pa de sbyin |  ji ltar nam mkha’ mtshan ñid rnam par rig pa med pa de bzin du rnam par śes pa mi gnas par sbyin pa de sbyin |  ji ltar nam mkha’ saṅs rgyas kyi źiṅ thams cad la khyab pa de bźin du sems can thams cad la byams (3) pas khyab par sbyin pa de sbyin |  ji ltar nam mkha’ mi zad pa de bźin du dkon mchog gsum gyi rigs mi zad par bsṅo źiṅ sbyin pa de sbyin |  ji ltar nam mkha’ la mun pa med pa de bźin du ñon moṅs pa thams cad kyi mun pa med par sbyin pa de sbyin |  ji ltar nam mkha’ rtag par rab (4) tu snaṅ ba de bźin du sems kyi raṅ bźin yoṅs su dag par sbyin pa de sbyin |  ji ltar nam mkha’ sems can thams cad kyi go skabs ’byed pa de bźin du sems can thams cad ñe bar ’tsho bar sbyin pa de sbyin |  ji ltar nam mkha’ la ṅa’i ba med pa de bźin du sems can thams cad yid la byed pa (5) thams cad daṅ bral bar sbyin pa de sbyin |  ji ltar sprul pas sprul pa la sbyin pa de sbyin pa lta bur rnam par mi rtog ciṅ lhun gyis grub ste | sems daṅ yid daṅ rnam par ses pa daṅ bral źiṅ chos thams cad la re ba med pa de ltar gñis daṅ ’bral ba’i phyir sgyu ma’i mtshan ñid kyi ṅo bo ñid rnam (6) par dag par byaṅ chub sems dpas sbyin pa de sbyin te |  rigs kyi bu gaṅ de lta bur sbyin pa yoṅs su gtoṅ ba de ni śes rab kyi ye śes kyis ni sems can thams cad kyi ñon moṅs pa thams cad yoṅs su ’dor źiṅ thabs kyi ye śes kyis ni sems can thams cad mi gtoṅ ba ste |  (7) rigs kyi bu de lta bur gtoṅ ba’i sems ni byaṅ chub sems dpa’ sbyin pa nam mkha’ daṅ mtshuṅs pa yin no || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login