You are here: BP HOME > TLB > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
videheṣu videharājo rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca |  tasya khaṇḍapramukhāni paṃcāmātyaśatāni | khaṇḍo ’grāmātyo dharmeṇa rājyaṃ kārayati  nyāyataś ca vyavahārān paśyati  yataḥ sarva eva janakāyas tanmukho ’vasthitaḥ |  tena sadṛśāt kulāt kalatram ānītam | sa tayā sārdhaṃ krīḍati (4) ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ |  tasya trīṇi saptakāny ekaviṃśati divasān pūrvavad yāvad gopa iti nāmadheyaṃ vyavasthāpitam | 
lus ’phags na rgyal po ’phags skyes po źes bya ba ’byor pa daṅ | rgyas pa daṅ | bde ba daṅ | lo legs pa | skye bo dag mi maṅ pos gaṅ ba na rgyal srid byed du ’jug go ||  de’i blon po dum bu la sogs pa lṅa brgya yod ba (4) las blon po’i mchog dum bus chos daṅ mthun bar rgyal srid byed du ’jug ste |  tha sñad du bya ba yaṅ rigs pas lta bar byed do ||  des na skye bo’i tshogs thams cad de’i ṅor bltas śig ’dug go ||  des rigs mñam pa las chuṅ ma blaṅs te | de de daṅ lhan cig rtse bar byed | dga’ (5) par byed | dga’ mgur spyod par byed de de rtsa bar byed | dga’ bar byed | dga’ mgur sbyod par byed pa las khye’u źig btsas te |  de’i btsas ston ñi ma bdun gsum ñi śu gcig tu źes bya ba nas sa skyoṅ źes bya bar btags so źes bya bar btags so źes bya ba’i bar goṅ ma bźon du’o || 
bhūyo ’py asya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ |  tasyāpi pūrvavad vistareṇa siṃha iti nāmadheyaṃ vyavasthāpitam |  gopaḥ siṃhaś ca kramaśas taruṇau saṃvṛttau |  khaṇḍo ’grāmātyaḥ pūrvam eva śūro vikrāntaḥ pañcasu sthāneṣu kṛtāvi yenāmātyānām agraḥ |  yadā putrabalī jātas tadā bhūyasyā mātrayā sarvāmātyān abhibhūyāvasthitaḥ |  tatas te ’mātyā upahatatejasaḥ parasparaṃ saṃjalpaṃ kṛtvā saṃjātāmarṣā rājñaḥ sakāśaṃ gatāḥ | 
de yaṅ (6) rtse bar byed | dga’ bar byed | dga’ mgur spyod par byed pa las khye’u źig btsas te  goṅ ma bźin du rgyas par sbyar te | de ni seṅ ge źes bya bar btags so ||  sa skyoṅ daṅ seṅ ge rim gyis gźon nur gyur na  yaṅ blon po’i mchog tu dum bu ni thog ma ñid nas dpa’ źiṅ pha rol (7) gnon pa gnas lṅa la byaṅ ba yin te | des na blon po rnams kyi mchog tu gyur to ||  gaṅ gi tshe bu’i mthu skyes pa de’i tshe | lhag par yaṅ blon po thams cad zil gyis mnan te ’dug go ||  de nas blon po de rnams zil gyis non pas mi bzod bskyes nas phan tshun du gros byas te rgyal (ga51a1) po’i druṅ du doṅ po || 
tato ’vasaraṃ jñātvā rājānam ūcuḥ | deva ko rājā | 
de nas skabs la bab par rig nas rgyal po la smras pa | lha rgyal po su lags | 
rājā kathayati | kuto bhavatāṃ vimarṣo ’haṃ rājā ko ’nya iti | 
des smras pa | śes ldan dag gis brtaṅ tu ci yod rgyal po lha ṅa yin mod | gźan su źig yin | 
te kathayanti | deva khaṇḍo rājā na devaḥ |  yadi tasyābhirucitaṃ syād devaṃ rājyāc cyāvayitvā svayam eva paṭṭaṃ baddhvā rājyaiśvaryādhipatyaṃ kārayed iti | 
de rnams kyis smras pa | lha rgyal po ni dum bu lags kyis (2) lha ma lags so ||  gal te de ’tshal bar gyur na lha rgyal srid las phyuṅ nas raṅ ñid cod pan bciṅs te | rgyal srid kyi dbaṅ phyug la dbaṅ bgyid par ’gyur ro || 
rājā saṃlakṣayati | sarva ete tenābhibhūtās tena bhedaṃ kurvantīti | 
rgyal pos bsams pa | des ’di dag thams cad zil gyis mnan pas des na dbyen byed do sñan mo || 
yāvad apareṇa samayena rājā amātyagaṇaparivṛtas tiṣṭhati |  khaṇḍaś cāgrāmātyo ’rthipratyarthiśatasahasraparivṛto rājakulaṃ praviṣṭaḥ |  pūrṇaṃ tad rājakulam avasthitam |  yadā tu rājakṛtiṃ kṛtvā niṣkrāntas tadā tad rājakulaṃ śūnyam avasthitam | 
re źig dus gźan (3) źig na rgyal po blon po’i tshogs kyis yoṅs su bskor te ’dug pa daṅ |  blon po’i mchog dum bu rgol ba daṅ phyir rgol ba brgyad stoṅ gis yoṅs su bskor nas rgyal po’i pho braṅ du źugs te |  rgyal po’i pho braṅ de gaṅ bar byas nas ’dug go ||  gaṅ gi tshe rgyal srid kyi bya ba byas nas phyir (4) byuṅ ba de’i tshe yaṅ rgyal po’i pho braṅ de stoṅ par ’dug go || 
rājā kathayati | bhavantaḥ sarva evāyaṃ janakāyo niṣkrāmati | 
rgyal pos smras pa | śes ldan dag skye bo’i tshogs thams cad phyir byuṅ par gyur tam | 
amātyair avatāro labdhaḥ | te kathayanti | sākṣātkṛtaṃ devena yato vijñāpayāmaḥ |  yadi (5) khaṇḍasyābhirucitaṃ syād eva rājyāc cyāvayitvā svayam eva paṭṭaṃ baddhvā rājyaiśvaryādhipatyaṃ kārayed iti | 
blon po rnams kyis glags rñed nas de rnams kyis smras ba | lha gaṅ gi slad du sñan du gsol pa sbyan sdar bab lags mod |  gal (5) te dum bu ’tshal bar gyur na lha rgyal srid las phyuṅ nas raṅ ñid cod pan bciṅs te rgyal srid kyi dbaṅ phyug la dbaṅ bgyid par ’gyur ro || 
kākaśaṅkino hi rājānaḥ | sa saṃlakṣayati | yathaite kathayanti nūnam evam iti | sa tasyāvatāraprekṣī saṃvṛttaḥ | 
rgyal po rnams khra ldar khum ’briṅ zab yin pas des bsams pa | ’di rnams kyis ji skad smras ba de bźin du gdon mi za’o sñam nas de de la (6) klan ka tshal bar gyur to || 
mitrāmitramadhyamā lokāḥ | yāvad aparaiḥ khaṇḍasyārocitam | rājā tavāvatāraprekṣy avatiṣṭhate | kṣamaṃ manyasveti | 
’jig rten na mdza’ ba daṅ | mi mdza’ ba daṅ | bar ma yod pas ji tsam na gźan dag gis rum bu la smras pa | khyod la rgyal po klan ka tshol źiṅ ’dug gis thabs legs par soms śig | 
tasya śaṃkā samutpannā | sa vicārayituṃ pravṛttaḥ | kva gacchāmīti | yadi śrāvastīṃ gāmiṣyāmi rājādhīnā śrāvastī tatrāpy eṣa evādīnavaḥ |  evaṃ vārāṇasyāṃ rājagṛhe caṃpāyām ekādhīnatvād eṣa evādīnavaḥ |  vaiśālī gaṇādhīnā | yad daśānām abhipretaṃ tad viṃśatīnāṃ nābhipretam | sarvathā vaiśālīṃ gacchāmīti | 
de rtog pa skyes śiṅ de dpyod pa bźugs pa gaṅ du ’gro | (7) gal to mñan yod du soṅ na ni mñan yod de yaṅ rgyal po’i mga’ ris yin pas ñen ’di ñid yod do ||  de bźin du bā rā ṇa sī daṅ | rgyal po’i khab dag | tsam pa yaṅ gcig gi dbaṅ du gyur pas ñen ’di ñid yod do ||  yaṅs pa can ni tshogs kyid baṅ yin te | bcu dga’ ba gaṅ (ga51b1) yin pa de la ni ñi su mi dga’ bar ’gyur pa yin pas ye laṅs ba can du ’gro’o sñam nas 
tena vaiśālakānāṃ licchavīnāṃ dūtasaṃpreṣaṇaṃ kṛtam | gacchāmy ahaṃ bhavatāṃ bāhucchāyāyāṃ vastum iti |  tair ādarajātaiḥ pratisandeśo dattaḥ | iyam eva vaiśālī svāgatam āgaccheti | 
des yaṅs pa can gyi li tstsha bī rnams la bdag ni khyed cag gi dpuṅ gi phag na ’dug par ’dod do źes so ña btaṅ ṅo ||  de rnams kyis gus pa’i tshul gyis lan sbriṅ ba | yaṅs pa can ’dir (2) byon pa legs kyis spyon cig | 
tataḥ khaṇḍenāgrāmātyena jñātaya āhūya uktāḥ | bhavanto vaiśālīṃ saṃprasthito yeṣāṃ yuṣmākam abhirucitam ihāvasthānaṃ te ’bhitiṣṭhantu yeṣāṃ nābhirucitaṃ te sajjā bhavantu gacchāmaḥ | 
de nas blon po’i mchog dum bus ñe du rnams bos te smras pa | śes ldan dag bdag ni yaṅs pa can du chas kyis khyed cag las gaṅ dag ’dir dga’ ba de dag ni ’dug śig | gaṅ dag mi ’dod pa de dag ni sta gon gyis śig daṅ ’doṅ ṅo || 
gopālakāḥ paśupālakāś coktāḥ | yūyaṃ gomahiṣīḥ yena vaiśālī1 tena khaṭayata | pauruṣeyā uktāḥ | sannāhayata vaiśālīṃ gacchāma iti | 
(3) ba laṅ rji daṅ phyugs rji rnams la bsgo ba | khyed cag gis ba laṅ daṅ ma hi yaṅs ba can gaṅ na ba der skyoṅs śig | źo śes ’tsho ba rnams lo bsgo ba yaṅs ba can du ’dod gis go gyon cig | de nas skye bo’i tshogs de ltar sta gon byed du bcug nas | rgyal po’i druṅ du soṅ ste 
tato janakāyam evaṃ prerayitvā rājñaḥ sakāśaṃ gataḥ pādayor nipatya kathayati | deva kiṃcit karaṇīyam asti | udyānaṃ gacchāmy (6) avalokito bhaveti | 
(4) rkaṅ pa gñis la gtugs te smras pa | lha bgyi ba cuṅ źig mchis te | skyed mos tshal du mchin gzigs su gsal || 
rājā kathayaty evaṃ bhavatu gaccheti | 
rgyal pos smras pa | de bźin byas soṅ śig | 
sa udyānaśobhāṃ kārayitvā sārādānaṃ śakaṭeṣv āropya upari khādanīyabhojanīyena ācchādya saṃprasthitaḥ | 
des skyed mos tshal byi dor byas nas nor gces bas śiṅ rta bkaṅ ste | steṅ bza’ ba daṅ bca’ bas g-yogs (5) nas soṅ ṅo || 
amātyaiḥ śrutam | khaṇḍo niṣpalāyatīti | 
blon po rnams kyis dum bu bros so źes thos nas | 
te tvaritaṃ tvaritaṃ rājñaḥ sakāśaṃ gatvā kathayanti | deva khaṇḍo niṣpalāyatīti | 
de rnams riṅs pa riṅs par rgyal po’i druṅ du soṅ nas smras pa | lha dum bu’i bros so || 
rājā kathayati | bhavanto gacchata nirvartayateti | 
rgyal pos smras pa | deṅ la slar khug śig | 
te caturaṅgaṃ balakāyaṃ sannāhya nirgatāḥ kathayanti | khaṇḍa devo śabdayatīti nivartayasveti | 
de rnams kyis dpuṅ gi tshogs yan lag bźi ba go bskon nas bsñags (6) te smras pa | dum bu lhas bka’ stsal gyis slar log śig | 
sa kathayati | bhavanto yuṣmākaṃ dīrgharātram ayam āśvāsakaḥ | aho bata khaṇḍaḥ kālaṃ kuryān niṣpalāyeta iti vā iti | sa yuṣmākam alpakṛcchreṇa paripūrṇaḥ | gacchata niṣpalāyaty ayam iti | 
des smras pa | śes ldan dag khyed cag gis yun rig mo źig nas kye ma’o du ma bu śi’i ’phros par gyur kyaṅ ci ma ruṅ sñam du bsams pa de tshogs chug dus grub kyis deṅ śig | kho bo ni bros pa yin no || 
te rājñaś cittānurakṣayā kāṇḍakāṇḍiṃ kṛtvā nivṛttā rājñaḥ kathayanti | deva niṣpalāyitaḥ khaṇḍo agrāmātya iti | rājā kathayati | na śobhanam iti kṛtvā tūṣṇīm avasthitaḥ | khaṇḍo ’py anupūrveṇa vaiśālīṃ gataḥ | 
de rnams kyis (7) rgyal po’i sems bsruṅ ba’i phyir mda’ daṅ mda’ dag ’dres par byas nas log ste rgyal po la smras pa | lha blon po’i mchog dum bu ni bros so || rgyal pos ma legs so sñam du bsams nas caṅ mi smra bar ’dug go || du ma gu yaṅ rim gyis yaṅs pa can du phyin to || 
tena khalu samayena vaiśālī tribhiḥ skandhaiḥ prativasati |  prathame skandhe sapta kūṭāgārasahasrāṇi suvarṇamayair niryūhair  madhyame skandhe caturdaśa rūpyamayair niryūhair  adharime skandhe ekaviṃśatis tāmramayair niryūhais  teṣu yathāyogaṃ manuṣyāḥ prativasanti | uttamā madhyamā adhamā |  vaiśālyāṃ gaṇena kriyākārā vyavasthāpitāḥ |  yā prathame (7) skandhe dārikā jāyate sā prathama eva skandhe dīyate na madhyame nādharime |  yā madhyame sā prathame skandhe dīyate madhyame vā nādharime |  yādharime sā triṣv api skandheṣu dīyate |  kanyāyā anirvāhaḥ nānyatra dīyate iti |  vaiśālīstrīratnaṃ na kasyacid dīyate | gaṇasāmānyaṃ2 paribhojyam eva | 
de’i tshe yaṅs (ga52a1) pa can ris gsum du gnas te |  ris daṅ po na ni khaṅ brtsegs ma bdun stoṅ ba gam gser las byas pa’o ||  ris bar ma na ni khaṅ brtseg ma khri bźi stoṅ ba gam dṅul las byas pa’o ||  ris tha man ni khag pa rtseg ma ñi khri tshig stoṅ ba gam zaṅs las byas pe sta |  de (2) rnams na mi dam pa daṅ | bar ma daṅ | phal pa rnams ci rigs par gnas so ||  yaṅs pa can gyi tshogs kyis khrims su bcas te bźag pa ni  ris daṅ por bu mo bcas pa gaṅ yin bde ni ris daṅ po ñid du gtoṅ bar byed kyi bar mar ma yin | tha mar ma yin no ||  bar ma’i gaṅ (3) yin pa de ni ris daṅ po daṅ bar ma la gtoṅ bar byed do ||  tha ma’i gaṅ yin ba de ni ris gsum char du gtog bar byed do ||  bud med rnams ni yaṅs pa can ma gtogs bar gźan du mi gtoṅ źiṅ mi ’byin to ||  bud med rin po che ni su la yaṅ mi gtoṅ bar tshogs spyi’i yoṅs su loṅs (4) spyad pa kho nar byed do || 
khaṇḍasya pradhānapuruṣa iti kṛtvā prathame skandhe gṛhaṃ dattam | tatra prativastum ārabdhaḥ | 
dum bu ni skyes bu dam pa yin no źes te ris daṅ bo ma baṅ pa byin nas | de na gnas par brtsams pa las 
yadā gaṇaḥ saṃnipatati tadāsāv āhūyamāno ’pi na saṃnipatati | sa vaiśālakair ucyate | khaṇḍa kasmāt tvaṃ na saṃnipatasīti | 
gaṅ gi tshe tshogs ’dus pa de’i tshe de bos kyaṅ ’dur ma btub nas | de la yaṅs pa can gyi litstsha bī rnams kyis smras pa | dum bu khyod ci’i phyir mi ’du | 
sa kathayati | saṃnipatitād eva ayam ādīnavaḥ prādurbhūto nāhaṃ saṃnipatāmīti | 
(5) des smras pa | ’dug kho na las bdag la ñes dmigs byuṅ bas bdag mi ’du’o || 
vaiśālakāḥ kathayanti | khaṇḍa saṃnipāta ko ’tra ādīnavo bhaviṣyatīti | sa saṃnipatitum ārabdhaḥ | mataṃ nānuprayacchati | 
yaṅs ba can pa rnams kyis smras pa | dum bu ’dus śig | ’dir ñes dmigs ci źig ’byuṅ des ’du bar brtsams nas blo gros ma byin no || 
te kathayanti | khaṇḍa matam anuprayaccheti | 
de rnams kyis smras pa | dum bu blo gros byin (6) cig | 
sa kathayati | matam api nānuprayacchāmi yasmān matād eva me ādīnavāḥ prādurbhūtā iti | 
des smras pa | gaṅ gi phyir blo gros kho nas bdag la nes dmigs byuṅ bsan blo gros ni mi sbyin no || 
te kathayanti | anuprayaccha matam | ko ’trādīnavo bhaviṣyatīti | 
de rnams kyis smras pa | blo gros byin cig ’dir ñes dmigs ci źig ’byuṅ | 
sa samāgame saṃnipatati mataṃ cānuprayacchati | 
de tshogs daṅ lhan cig ’dun nas blo gros kyaṅ byin no || 
pūrvaṃ vaiśālakā licchavayo yasya kasyacil lekham anupreṣayanti sakarkaśam anupreṣayanti | 
sṅon yaṅs pa can gyi li tstsha bī (7) rnams gaṅ su la yaṅ ruṅ yi ge sbriṅ bar byed na rtsub po daṅ bcas par yi ge spriṅ bar byed do || 
yadā tu khaṇḍo mataṃ dātum ārabdhas tadā sānunayaṃ likhanti | (8) yeṣāṃ sānunayo (241r1) lekho nīto bhavati | te parasparaṃ saṃjalpaṃ kurvanti | 
gaṅ gi tshe dum bus blo gros byin pa de’i tshe ’jam po daṅ bcas par yi ge spriṅ bar byed do || gaṅ dag la ’jam po dag bcas bar yi ge ’oṅs par gyur bde rnams phan tshun du gros byas pa | 
bhavantaḥ ko yogo yena vaiśālako gaṇaḥ pūrvaṃ sakarkaśaṃ likhati idānīṃ tu sānunayam iti | 
(ga52b1) śes ldan dag gaṅ gis na yaṅs ba can gyi tshogs sṅon rtsub pa dag bcas par spriṅ bar byed pa las | de ’jam po daṅ bcas par gyur ba la rgyu ci źig yod | 
apare kathayanti | asti viśeṣaḥ | videharājasya khaṇḍo nāmāgrāmātya ihāgatas tasya matenānuvyavaharanti yenādhunā sānunayaṃ likhantīti | 
gźan dag gis smras pa | khyad par yod de lus ’phags kyi rgyal po’i mchog dum bu der ’oṅs nas | (2) de dag de’i blo gros bźin byed de | de sa na da ltar ’jam po daṅ bcas par sbriṅ bar byed do || 
khaṇḍena gopasya siṃhasya ca niveśanaṃ kṛtam | siṃhasya krīḍato ramamāṇasya paricārayato duhitā jātā | 
dum bus sa skyoṅ daṅ seṅ ge khyim phub nas seṅ ge rtse bar byed | dga’ bar byed | dga’ mgur spyod par byed ba las bu mo zig btsas te | 
tasyāpi vistareṇa jātimahaṃ kṛtvā celeti nāmadheyaṃ vyavasthāpitam |  sā naimittikena dṛṣṭvā vyākṛtā putraṃ janayiṣyati | sa pitaraṃ jīvitād vyaparopya svayam eva paṭṭaṃ baddhvā rājyaṃ kārayiṣyatīti | 
de’i btsas ston rgya cher byas nas gos (3) can źes bya bar btags so ||  de ltas mkhan rnams kyis mthoṅ nas khye’u źig btsa’ bar ’gyur te | des pha srog daṅ phral sa raṅ ñid cod pan bciṅs te rgyal srid byed par ’gyur ro źes luṅ bstan to || 
bhūyo ’sya krīḍato ramamāṇasya paricārayato duhitā jātā | tasya api vistareṇa jātimahaṃ kṛtvopaceleti nāmadheyaṃ vyavasthāpitam |  sāpi naimittikena vyākṛtā putraṃ janayiṣyati lakṣaṇasaṃpūrṇam iti | 
de yaṅ rtse bar byed | dga’ bar byed | dga’ mgur sbyod par (4) byed pa las bu mo źig btsas te | de’i btsas ston yaṅ rgya cher byas nas ñe gos can źes bya bar btags so ||  de yaṅ sdus mkhan rnams kyis mthoṅ nas bu mtshan rdzogs pa źig btsa’ bar ’gyur ro źes luṅ bstan to || 
gopo vyāḍo vikrānto vaiśālakānāṃ licchavīnām udyānāni vināśayati |  udyānapālair ucyate | vaiśālakā licchavayo vyāḍā vikrāntāḥ | mā teṣām udyānāni vināśayeti | 
sa skyoṅ gdus brtsal che ba źig pas yaṅs pa can gyi litstsa (5) bī rnams kyi skyed mos tshol rnams ma ruṅ bar byas ba daṅ |  skyed mos tshal sruṅ ba rnams kyis smras pa | yaṅs ba can gyi litstsha bī rnams ni gdug pa rtsal po che yin gyis de dag gi skyed mos tshal rnams ma rug bar ma bya śig ces 
sa nivāryamāṇo ’pi na saṃtiṣṭhate | udyānapālaiḥ khaṇḍasyārocitam | putras te vaiśālakānāṃ licchavīnām udyānāni vināśayati | nivārayainam | licchavayo vyāḍā vikrāntā māsyānarthaṃ kariṣyanti | 
des slar bzlog kyaṅ ma btub nas skyed mos tshal sruṅ ba rnams (6) kyis dum bu la smras pa | khyod kyi bus yaṅs pa can gyi li tstsha bī rnams kyi skyed mos tshal rnams ma ruṅ bar byas te | litstsha bī ’di dag rnams gdug pa rtsal po che yin pas ’di la gnod pa byas su ’oṅ gis ’di slar zlog cig | 
sa tenāhūyoktaḥ | putra vaiśālakā licchavayo vyāḍā vikrāntā mā teṣām udyānāni vināśaya mā te anarthaṃ kariṣyantīti | 
des de bkug nas smras pa | bu yaṅs pa can gyi li tstsha (7) bī rnams ni gdug pa rtsal po che yin gyis ’di dag gi skyed mos tshal ma ruṅ bar ma bya źig | de dag gis gnod par byas sa re | 
sa kathayati | tāta eṣām udyānāni santi asmākaṃ tu na santi | 
des smras pa | yab ’di dag la ni skyed mos tshal mchis na bdag cag la ni ma cis so || 
sa kathayti | putra udyānasyārthāya gaṇaṃ (MSV II 9) vijñāpayāmīti | 
des smras ba | bu skyed mos tshal gyi don du tshogs la (ga53a1) gsol ba gdab po || 
tena gaṇo vijñapto mama putrayor udyānaṃ nāsti | tad arhaṃ mama udyāne prasādaṃ kartum iti | 
des tshogs la gsol ba btab pa | śes ldan dag bdag gi bu gñis la skyed mos tshal ma mchis kyis bdag la skyed mos tshal źig thugs dpag mdzad pa’i rigs so || 
tais tābhyāṃ jīrṇodyānaṃ dattam | tasmin mahāśālavṛkṣaḥ |  tatraikena bhagavataḥ pratimā kāritā | dvitīyena vihāraḥ pratiṣṭhāpitaḥ |  tathā sthavirair api sūtrānte upanibaddhaṃ buddho bhagavān vaiśālyāṃ viharati gopasiṃhaśālavane iti | 
de rnams kyis de dag la skyed mos tshal rñiṅ pa źig byin pa las | de na (2) śiṅ sā la chen po źig yod de |  de la gcig gis bcom ldan ’das kyi sku’i gzugs brñan byed du bcug go || cig śos kyis ni źal sros byas so ||  de bźin du gnas brten rnams kyis kyaṅ mdo sde’i naṅ du saṅs rgyas bcom ldan ’das yaṅs bcan nas skyoṅ daṅ seṅ ge’i śiṅ sā (3) la’i tshal na bźugs so źes brjod do || 
gopaḥ akriyāsahasrāṇi karoti | licchavayo ’vadhyāyanti kṣipanti vivācayanti |  tataḥ khaṇḍenāhūyoktaḥ | putra gaccha tvam amuka karvaṭaṃ tatra svādhiṣṭhitān karmāntān kāraya | tiṣṭha mā gaṇaprakopo bhaviṣyatīti | 
sa skyoṅ gis bya ba ma yin pa stoṅ phrag dag byas pas litstsha bī rnams smod par byed | gźogs ’phyas byed | kha zer bar byed do ||  de nas dum bus bkug sto bsgo ba | bu khyod tshogs ’khrug par ma byed par ri ’or che ge mo źig tu soṅ la der (4) raṅ gi źig las kyi mtha’ rnams la źal ta byed ciṅ ’dug śig | 
sa tatra gatvā svādhiṣṭhitān karmāntān kārayitum ārabdhaḥ |  yāvad apareṇa samayena vaiśālyāṃ senāpatiḥ kālagataḥ | taiḥ khaṇḍo ’grāmātyaḥ senāpatye sthāpitaḥ |  so ’pi kaṃcit kālaṃ dharmeṇa senāpatyaṃ kārayitvā kālagataḥ |  vaiśālako gaṇaḥ saṃnipatitaḥ | kaṃ senāpatiṃ sthāpayāma iti | 
de der soṅ nas raṅ gi źiṅ las kyi mtha’ rnams la źal ta byed par brtsams so ||  ji tsam dus gźan źig na yaṅs pa can gyi sde dpon śi nas de rnams kyis blon po’i mchog dum bu sde dpon du bcug pa las  (5) des kyaṅ dus thuṅ du thuṅ tu chos daṅ mthun pas sde dpon byas nas śi’o ||  yaṅs pa can gyi tshogs ’dus nas su źig sde dpon du gźug ces byas pa daṅ | 
tatra eke kathayanti | khaṇḍenāgrāmātyena gaṇaḥ paripālitaḥ | tasyaiva putraṃ sthāpayāma iti | 
de nas ba cig gis smras pa | blon po’i mchog dum bus tshogs yoṅs su bskyaṅs pas na de ñid kyi bu gźog go || 
apare kathayanti | tasya putro gopo vyāḍo vikrāntaḥ |  yady asau senāpatye sthāpyate niyataṃ gaṇasya bhedaṃ kariṣyati  yas tu tasya bhrātā siṃhaḥ sa sūrataḥ (241v1) sukhasaṃvāsaḥ śaknoti gaṇasya cittam ārāgayitum |  yadi gaṇasyābhirucitaṃ taṃ senāpatiṃ sthāpayāma iti | 
kha cig (6) gis smras pa | de’i bu sa skyoṅ ni gdug pa rtsal po che źig ste |  gal te de sde dpon du bcug na gdon mi za bar tshogs bye bar ’gyur ro ||  de’i nu bo seṅ ge gaṅ yin pa de ni des pa ’grogs na bde ba tshogs kyi sems mgu bar byed nus ba źig pas |  gal te tshogs ’dod na de sde (7) dpon du gźug go || 
sarveṣām abhirucitam | te saṃbhūya siṃhasya sakāśaṃ gatāḥ | siṃha senāpatitvaṃ pratīccheti | 
thams cad dga’ bas de rnams ’dus nas seṅ ge’i gan du soṅ ste | seṅ ge khyod la sde dpon sbyin no || 
sa kathayati | mama (10) jyeṣṭho bhrātā gopas taṃ senāpatiṃ sthāpayateti | 
des smras pa | sa skyoṅ ni bdag gi lu bo yin pas de sde dpon du chug śig | 
te kathayanti | siṃha na yuṣmākaṃ kulakramāgataṃ senāpatyaṃ yo gaṇasyābhirucitaḥ sa senāpatir bhavati |  yadi bhavato nābhirucitaṃ vayam anyaṃ senāpatiṃ sthāpayāma iti | 
de rnams kyis smras pa | seṅ ge sde dpon khyod kyi rigs brgyud kyis rim (ga53b1) pas ’oṅs pa yin nam ci tshogs gaṅ la ’draṅ ba des sde dpon bya bar zad mod |  gal te khyod mi ’dod na kho bo cag gis gźan źig sde dpon du gźug go || 
sa saṃlakṣayati | yady asmākaṃ gṛhāt senāpatyam anyatra gamiṣyati naitad yuktam | sarvathā pratīcchāmīti | tenādhyavasitam |  sa tair mahatā satkāreṇa senāpatye pratiṣṭhāpitaḥ | 
des bsams pa | gal te bdag gi kyim nas sde dpon gźan du śor na de ni ma ’os pas ye bkur ro sñam nas des khas (2) blaṅs pa daṅ |  de rnams kyis bkur sti chen pos sde dpon du bcug go || 
vaiśālakāḥ pūrvaṃ yasya lekham anupreṣayanti tasya khaṇḍapramukho gaṇa ājñāpayatīti likhanti |  yadā siṃhaḥ senāpatiḥ saṃvṛttas tadā siṃhapramukho gaṇa ājñāpayatīti | 
yaṅs ba can ba rnams sdon gaṅ la yi ge spriṅ ba de la dum bu la sogs pa tshogs kyis bka’ stsal ba źes ’dri bar byed pa las |  gaṅ gi tshe seṅ ge sde dpon du gyur ba de’i tshe seṅ ge la sogs pa tshogs (3) kyis bka’ stsal pa źes ’dri bar byed do || 
yāvad apareṇa samayena yasmin karvaṭake gopaḥ svādhiṣṭhitān karmāntān kārayati tadā karvaṭakaṃ lekho gataḥ | gopenodghāṭya vācitaḥ |  sa kathayati | bhavantaḥ pūrvaṃ vaiśālako gaṇaḥ khaṇḍapramukho gaṇa ājñāpayatīti likhanti | idānīṃ siṃhapramukho gaṇaḥ ājñāpayatīti likhanti | kim asmākaṃ pitā kālagataḥ |  te kathayanti | kālagataḥ | 
ji tsam dus gźan źig na ri ’or na sa skyoṅ raṅ gi źiṅ blas kyi mtha’ rnams la źal ta byed pa’i ri ’or ba gaṅ yin pa der sbriṅ pa ’oṅs pa daṅ | sa skyoṅ gis phye ste bklags nas  des smras pa | śes ldan dag sṅon ni yaṅs ba can gyi (4) tshogs dum bu la sogs pa’i tshogs kyis bka’ stsal ba źes ’drin | da ni seṅ ge la sogs pa tshogs kyis bka’ stsal pa źes ’drin | ci kho bo’i pha śi’am |  de rnams kyis smras pa śi’o || 
sa saṃjātāmarṣo vaiśālīṃ gatvā kathayati | bhrātaḥ yuktaṃ nāma tava mayi jyeṣṭhatare tiṣṭhati senāpatyaṃ kartum iti | 
de mi bzod bskyes nas yaṅs pa can du soṅ ste smras pa | phu bog ’dug (5) bźin du khyod kyis sde dpon bya ba cig rigs sam | 
siṃhena tasya yathāvṛttam ārocitam | sa vaiśālakānāṃ licchavīnāṃ saṃjātāmarṣaḥ saṃlakṣayati |  mama vaiśālakair asatkāraḥ prayukto gacchāmi rājagṛham iti |  tena rajño bimbisārasya dūtapreṣaṇaṃ kṛtam | icchāmi devasya bāhucchāyāyāṃ vastum |  tenāsya likhitam | svāgatam | āgaccheti |  sa rājagṛhaṃ gataḥ |  tato rājñā bimbisāreṇa agrāmātye sthāpitaḥ | 
seṅ ges ji ltar gyur pa de la smras pa daṅ | de yaṅs pa can gyi li tstsha bī rnams la mi bzod ba skyes nas bsams pa |  bdag la yaṅs ba can pa rnams kyis bkur sti ma yin pa byas kyis rgyal po’i khab tu ’gro’o sñam nas |  des (6) rgyal bo gzugs can sñiṅ po la bdag lha’i btsan lag na mchis par ’tshal lo źes pho ña btaṅ ṅo ||  des de la spriṅ pa ’or ba legs kyis śog śig ces sbriṅ ṅo ||  de rgyal po’i khab tu ’oṅs pa daṅ |  de nas rgyal po gzugs can sñiṅ pos blon po’i mchog tu bcug go || 
yāvad apareṇa samayena rājño bimbisārasyāgramahiṣī kālagatā | sa (11) kare kapolaṃ datvā cintāparo vyavasthitaḥ |  gopena sa dṛṣṭa uktaś ca | deva kasyārthāya devaḥ kare kapolaṃ datvā cintāparo vyavasthita iti | 
ji tsam (7) dus gźan źig na rgyal po gzugs can sñiṅ po’i btsun mo dam pa śi nas de ’gram pa la lag pa gtad de sems khoṅ du chud cig ’dug pa  des skyoṅ gis mthoṅ nas smras pa | lha ci’i slad du źal la phyag gtad de thugs mi dgyes śer bźugs | 
sa kathayati | agramahiṣī me kālagatā kim iti na cintāparas tiṣṭhāmi | 
des smras pa | ṅa’i btsun mo dam (ga54a1) ba śin ci’i phyir sems khoṅ du chud ciṅ mi ’dug | 
alaṃ deva tyajyatāṃ śokaḥ |  asti mama bhrātur duhitṛdvayaṃ rūpayauvanasaṃpannaṃ devārham eva |  tatraikā vyākṛtā pitṛmārakaṃ putraṃ janayiṣyatīti dvitīyā tu lakṣaṇasaṃpannam iti |  tat katarāṃ devasyārthāya ānayāmi | yā sā vyākṛtā lakṣaṇasaṃpannaṃ putraṃ janayiṣyatīti | 
lha thugs ṅan ma mdzad cig |  bdag gi nu bo la bu mo gzugs daṅ laṅ tsho phun sum tshogs pa lha kho na la ’os pa gñis mchis na |  de la gcig la ni pha ’gums pa’i bu źig btsa’ bar ’gyur | cig śos la (2) ni mtshan phun sum tshogs pa źig btsa’ bar ’gyur ro źes luṅ bstan na  lha’i ched du de gar khrid de mchi | bu mtshan phun sum tshogs pa btsa’ bar ’gyur bźes luṅ bstan ba gaṅ yin pa de’o || 
tato gopena siṃhasya lekho ’nupreṣitaḥ | rājño bimbisārasyāgramahiṣī kālagatā tvam upacelām iha preṣayāgramahiṣī bhaviṣyatīti | 
de nas sa skyoṅ gis seṅ ge la sbriṅ ba rgyal po gzugs can sñiṅ po’i btsun mo dam pa śi nas (3) khyod kyi ñe gos can tshur bkri źig daṅ btsun mo dam par ’gyur ro || 
tena tasya pratilekho visarjitaḥ | dūram api param api gatvā tvam evāsmābhiḥ praṣṭavyaḥ |  yad bhavatā kṛtaṃ tat paraṃ pramāṇam iti |  tvam eva jānīṣe yathā gaṇena kriyākāraḥ kṛto nānyatra kanyā dātavyā ṛte vaiśālakān iti |  kiṃ tu tvam āgatyodyāne tiṣṭha aham enām (242r1) udyānaṃ niṣkāṣayiṣyāmi | tvaṃ gṛhītvā gamiṣyasīti | 
des de la yi ge lan spriṅ pa | gar bskor kyaṅ khyod kho na la bdag ’dri bar zad de |  khyod kyis byas ba gaṅ yin bde ni tshad ma’i mchog yin pas khyod ñid śes so ||  ji ltar tshogs kyis khrims su bcas pa yaṅs (4) pa can las gźan du bu mo mi gtoṅ ṅo źes bcas mod kyi |  ’on kyaṅ khyod ñid ’oṅs te skyed mos tshal du sdod cig daṅ | kho bos de skyed mos tshal du phyuṅ ba daṅ khyod kyis khrid de soṅ śig | 
tato gopo rājānam avalokya ratham āruhya vaiśālīṃ saṃprasthitaḥ |  anupūrveṇa saṃprāptaḥ | udyāne vyavasthitaḥ | 
de nas sa skyoṅ gis rgyal po la mchi phyag byas nas śiṅ rtar źugs te  yaṅs ba can du soṅ (5) ba las rim gyis phyin nas skyed mos tshal du bsdad do || 
tena khalu samayena vaiśālyāṃ dauvārikaḥ kālagato ’manuṣyakeṣūpapannaḥ |  tena vaiśālakānāṃ nirdeśitam | aham amanuṣyeṣopapanno mama yakṣasthānaṃ kārayata ghaṇṭāṃ ca grīvāyāṃ pralambayata |  yadi kaścid vaiśālakānāṃ pratyarthikaḥ pratyamitra āgamiṣyati ahaṃ tāvad ghaṇṭāśabdaṃ kariṣyāmi yāvad gṛhīto vā niṣpalāyito veti |  tair yakṣaḥ pratirūpaṃ kṛtvā ghaṇṭāṃ ca grīvāyāṃ baddhvā nṛtyagītavāditraśabdena balimālyopahāreṇa dvārakoṣṭhake pratiṣṭhāpitaḥ | 
de’i tshe yaṅs pa can gyi sdo sruṅ źig śi nas mi ma yin pa rnams su skyes pa  des yaṅs pa can pa rnams la bstan pa | bdag ni mi ma yin pa rnams su skyes kyis bdag gi gnod sbyin gyi gnas byos la mgul pa la dril dpyaṅs (6) śig daṅ  gal te yaṅs ba can rnams la phyir rgol ba ’ga’ źig ’oṅs na bdag gis ji tsam du zin pa’am | ’bros par gyur ba de srid du dril gyi sgra bsgrags par bya’o ||  de rnams kyis gnod sbyin gyi gzugs brñan byas nas mgul pa la dril btags te | gar daṅ | glu (7) daṅ | rol mo’i sgra daṅ | gtor ma daṅ | me tog phreṅ gi yo byad kyis sgo khaṅ du bźag go || 
gopena siṃhasya saṃdiṣṭam | aham udyāne tiṣṭhāmi nirgaccheti | 
sa skyoṅ gis seṅ ge la spriṅ ba | kho bo skyed mos tshal na sdoṅ kyis byuṅ śig | 
sa vaiśālakaṃ gaṇam avalokya gṛhaṃ gatvā upacelām āha | tvaṃ rājñe bimbisārāya dattā | alaṃkuruṣvety uktā | udyānaṃ nirgaccha | 
des yaṅs pa can gyi tshogs la brtags nas khyim du soṅ ste ña gos can la smras pa |khyod rgyal (ga54b1) bo gzugs can sñiṅ po la byin gyis rgyan rnams thogs la skyed mos tshal du byuṅ śig | 
sā alaṃkartum ārabdhā | celayā dṛṣṭā | sā kathayati | kimartham alaṃkaroṣi | 
des rgyan rnams thogs par brtsams pa daṅ | gos can gyis mthoṅ nas des smras pa | ci źig gi phyir rgyan thogs | 
ahaṃ dattā | kasmai | rājñe bimbisārāya | 
kho mo bag mar btaṅ ṅo || su źig la | rgyal po gzugs can sñiṅ po (2) la’o || 
sā kathayati | ahaṃ jyeṣṭhatarā tvaṃ kathaṃ dattā | yady evaṃ tvam alaṃkuru | 
des smras pa | kho mo phu mo yin na khyod ci ste bag mar gtaṅ | gal te de lta na khyod rgyan thogs śig | 
sā cālaṃkaroti | ghaṇṭā ca ravitum ārabdhā | vaiśālako gaṇaḥ kṣubdhaḥ pratyamitro ’smākaṃ vaiśālīṃ praviṣṭa iti | 
de yaṅ smra ba las dril gyi sgra byuṅ go | yaṅs ba can gyi tshogs rod rod por gyur te | bdag cag gi mi mdza’ ba źig yaṅs pa can du źugs so || 
siṃhaḥ saṃtrasta upaceleti kṛtvā celām ādāya laghu laghv nirgataḥ |  gopo ’pi saṃtrastaḥ celāṃ rathe āropya saṃprasthitaḥ |  vaiśālakair dṛṣṭaḥ | te tena sārdhaṃ saṃgrāmayitum ārabdhāḥ |  sa paṃcasu sthāneṣu kṛtāvī tena paṃca licchaviśatāni marmaṇi tāḍitāni | 
seṅ ge sdaṅs pas (3) ñe gos can yin no sñam nas gos can khrid de myur ba myur bar phyir byuṅ ba daṅ |  sa skyoṅ yaṅ sdaṅs pas gos can śiṅ rtar bcug ste soṅ ṅo |  yaṅs pa can gyi tshogs kyis phyi bźin bsñags nas | de daṅ de rnams su lhan cig ’thab par brtsams ba daṅ |  de gnas lṅa rnams la byaṅ (4) ba yin pas de sa litstsha bī lṅa brgya’i gnad du bsdun nas 
sa kathayati | bhavanto mayā yuṣmākaṃ paṃcaśatāni marmaṇi tāḍitāny avaśiṣṭaṃ jīvitenācchādayāmi nivartateti | 
des smras pa | śes ldan dag ṅas khyed cag las lṅa brgya gnad du bsnun zin gyis lhag ma rnams srog bskyab kyis slar deṅ śig | 
te kathayanty ekasatvo ’py asmākaṃ na praghātitaḥ muṃcata sannāham | 
de rnams kyis smras pa | ṅed cag las sems can gcig kyaṅ bsad ba med do || 
taiḥ sannāho (13) muktaḥ | paṃcaśatāni bhūmau nipatitāni prāṇaiś ca viyuktāni |  tatas te puruṣarākṣaso ’yam iti kṛtvā bhītā niṣpalāyitāḥ | 
go phud cig (5) de rnams kyis go phud pa daṅ lṅa brgya sa la ’gyel nas srog daṅ bral bar gyur to ||  de nas de rnams kyis mi ’di ni srin po yin no sñam nas skrag ste bros so || 
vaiśālīm āgatya saṃjalpaṃ kartum ārabdhāḥ | etad vairam asmābhir bhavanto bimbisāraputrāṇāṃ niryātayitavyam |  patralekhyaṃ kṛtvā peḍāyāṃ prakṣipya jatumudrātāpaṃ kṛtvā sthāpayateti | tais tathā kṛtvā sthāpitaṃ | 
yaṅs ba can du lhags nas gros bya bar brtsams pa | śes ldan dag bdag cag gi dgra ’di la gzugs can sñiṅ po’i bu (6) rnams lan glon du gzug gis  glegs bu la yi ger bris te sgrom bur bcug nas brgya skyegs la rgyas btab nas gźag go źes de rnams de bźin du byas nas bźag go || 
gopo ’py anupūrveṇa rājagṛham anuprāptaḥ kathayati | upacele avatareti | 
sa skyoṅ yaṅ rim gyis rgyal po’i khab tu phyin nas smras pa | ne gos can bo bas śig | 
sā kathayati | tāta nāham upacelā | celāhaṃ | 
des smras pa | khu gu bdag ni ñe gos can ma lags te | bdag ni gos can lags som || 
kiṃ tvayā mama nārocitam | sā tūṣṇīm avasthitā | 
khyod kyis ci’i phyir bdag la ma smras | de caṅ mi smra bar ’dug go || 
tato ’sau duḥkhī durmanā rājñaḥ sakāśaṃ gataḥ | rājñā dṛṣṭa uktaś ca | svāgataṃ gopa | āgato ’si | 
de nas de sdug bsṅal źiṅ yid mi bde bas rgyal po’i druṅ du soṅ ba rgyal pos mthoṅ nas smras pa | sa skyoṅ ’oṅs sam ’oṅs ba legs so || 
āgato ’smi deva | ānītā upacelā | deva ānītā na ānītā ca | 
(ga55a1) lha bdag mchis lags so || ñe gos can khrid de ’oṅs sam | lha khrid de mchis kyaṅ mchis la krid de ma mchis kyaṅ ma mchis so || 
kiṃ kathayasi | upaceleti kṛtvā celā ānītā | ānīyatāṃ paśyāmaḥ | 
ci źig zer | ñe gos can lags sñam nas gos can khrid de mchis so || bltas khrid de śog śig | 
sā praveśitā | rājñā dṛṣṭā | atīva rūpayauvanasaṃpannā hārī strīviṣaye |  sahadarśanād eva rājā ākṣiptaḥ kathayati | bhavanto yo hi putraḥ pitaraṃ ghātayati sa rājyahetoḥ | yadi me putro bhaviṣyati tasya jātasyaivāhaṃ paṭṭabandhaṃ kariṣyāmīti | 
de naṅ du khrid pa daṅ rgyal (2) pos lhag par gzugs daṅ laṅ tsho phun sum tshogs pa mthoṅ nas bud med kyi yul gyis phrogs pas  mthoṅ ma thag kho nar rgyal po chags par gyur nas smras pa | śes ldan dag bu pha gsod pa gaṅ yin pa de ni rgyal srid kyi phyir yin pas gal te ṅa la bu yod par gyur na de btsas ma thag (3) tu ṅas cod pan gyis bciṅ bar bya’o || 
tatas tena mahatā śrīsamudayena pariṇītā |  videhaviṣayād ānītā vaidehīti (242v1) saṃjñā saṃvṛttā |  sa tayā sārdhaṃ krīḍati ramate paricārayati | 
de nas de dpal gyi ’byor pa chen pos bdag mar blaṅs te |  yul lus ’phags nas ’oṅs pas nas lus ’phags ma źes bya bar grags so ||  de de daṅ lhan cig rtse bar byed | dga’ bar byed | dga’ mgur spyod par byed do || 
yāvad apareṇa samayena rājā bimbisāro mṛgāya3 nirgataḥ | anyatamasmiṃś cāśramapade ṛṣiḥ paṃcābhijñaḥ prativasati |  yāvan mṛgaḥ śaraparamparayā saṃtrāsitas tasya ṛṣer (14) āśramapadān nirgato rājñā śareṇa marmaṇi tāḍitaḥ | 
re źig dus gźan (4) źig na rgyal po gzugs can sñiṅ po ri dags kyi phyir byuṅ ba na bsti gnas śig na draṅ sroṅ mgon bar śes pa ldan daṅ ldan pa źig gnas so ||  ji tsam na ri dgas mda’i loṅ la btags pas skrag pa źig draṅ sroṅ de’i bsti gnas su źugs śiṅ byuṅ ba rgyal po’i mdas gnad du bsnan to || 
tato ’sau ṛṣiḥ kruddhaḥ kathayati | kalirāja mama caṇḍamṛgo ’py āśramapadaṃ pariharati | tvayā tu śaraṇopagato mṛgaḥ praghātita iti | 
de (5) nas draṅ sroṅ de khros nas smras pa | ’thab krol can gyi rgyal po bdag gi bsti gnas gcan gcan gzan gdug pas kyaṅ gzem par bya bar ri dgas skyabs su ’oṅs pa khyod kyis gsod dam źes 
sa ca rājaivam ṛṣiṇā paribhāṣyate | 
draṅ sroṅ ’di de rgyal po la de skad du kha zer ba daṅ | 
balakāyaś cāgataḥ kathayati | deva ko ’yaṃ paribhāṣate | 
dpuṅ gi tshogs ’oṅs nas smras pa | lha ’di su la g-yar mchi 
rājā kathayati | ahaṃ bhavantaḥ | yo rājānaṃ paribhāṣate tasya ko daṇḍo deva tasya vadho daṇḍaḥ | 
(6) rgyal pos smras pa | ṅa la yin na | śes ldan dag rgyal po la kha tshas zer ba gar yin ba de la chad pa ci yod | lha de’i chad pa dgum pa lags so || 
yady evaṃ parityakto me ayam ṛṣiḥ | 
gal te de lta na ṅas draṅ sroṅ ’di yoṅs su spaṅs so || 
sa praghātitum ārabdhaḥ | sa praghātyamāno mithyā praṇidhānaṃ karoti |  yad aham anena kalirājena adūṣaṇam akāri badhyaḥ |  utsṛṣṭas tatropapadyeyaṃ yatrainaṃ jīvitād vyaparopayeyam |  punaḥ saṃlakṣayati | rājāna ete suguptāḥ sugopitāḥ |  yady aham anyatropapattiṃ grahiṣyāmīti kadācit pratyayaṃ nārāgayiṣyāmi |  sarvathā anena me praṇidhānena asyaivāgramahiṣyāḥ kukṣāv upapattiḥ syād iti |  sa mithyā praṇidhānaṃ kṛtvā celāyāḥ kukṣāv upapannaḥ | 
de gsad par brtsams te de gsod pa na spon lam log par btab pa |  rgyal po (7) ’thab krol can ’des bdag ñes pa med ciṅ gnod pa mi byed pa gsad par bkris |  gaṅ du skyes pa der ’di srog daṅ bral bar byad par gyur cig |  yaṅ bsams pa | rgyal po ’di dag ni śin tu spas pa | śin tu bsruṅs ba | śin tu bcas pa yin pas  gal te gźan du skye ba blaṅs (ga55b1) na lan ’ga’ yaṅ skabs rñed par mi ’gyur gyis |  rnam pa thams cad du bdag ’di’i btsun mo dam pa’i mṅal du skye bar gyur cig ces byas so ||  de smon lam log par btab pas gos can gyi mṅal du skyes so || 
yam eva divasaṃ pratisandhir gṛhītas tam eva divasaṃ rudhiravarṣaṃ patitam |  celāyāś ca dohadaḥ samutpannaḥ | aho batāhaṃ devasya pṛṣṭhamāṃsāny utpāṭyotpāṭya bhakṣayeyam iti | 
gaṅ gi tshe ñi ma kho nal ñiṅ mtshams sbyor ba blaṅs pa de ñid kyi ñi mal (2) khrag gi char bab po ||  gos can ’dod pa skyes pa | e ma’o bdag gis lha’i rgyab kyi śa bcad ciṅ bcad cig zos kyaṅ ci ma ruṅ sñam mo || 
eṣa ca vṛttānto rājñe niveditaḥ | rājñā naimittikā āhūya pṛṣṭāḥ |  te ūcuḥ | deva yo ’yaṃ satvo devyāḥ kukṣim avakrāntas tasyāyam anubhāva iti | 
ltar gyur ba rgyal po la smras pa daṅ | rgyal pos ltas mkhan rnams bkug nas smras pa las |  de rnams kyis smras pa | lha ’di ni btsun mo’i (3) rum du sems can źig zugs pa gaṅ lags pa de’i mthu lags so || 
(15) rājā cintāparo vyavasthitaḥ | katham asyā dohadaḥ prativinodyata iti | 
rgyal po sems khog du cud cig ’dug nas | ’di’i ’dod ba ci źig gis sel bar ’gyur sñam mo || 
aparaiḥ kuśalajātīyaiḥ samākhyātam | deva tūlikāyāṃ māṃsapūrṇāṃ prāvṛtiṃ devyā ātmānam upanaya iti | 
mkhas pa’i raṅ bźin can gźan dag gis smras pa | lha ras kyi bar stuṅ śes bltams par bgyis te (4) gsol la ñid btsun mo la stobs mdzod cig | 
tato rājñā māṃsapūrṇayā tūlikayā ātmānaṃ veṣṭayitvā celāyā upanāmitam |  tayā pṛṣṭhamāṃsam iti kṛtvā bhakṣitam | 
de nas rgyal pos ras kyi bar śas gaṅ bar byas ba bgos nas bdag ñid gos can la bstabs pa daṅ |  des rgyab kyi śa yin no sñam nas zos so || 
tatas tasyā yo dohadaḥ sa prativigataḥ |  bhūyo ’py asyā dohadaḥ utpannaḥ |  aho batāhaṃ devasya rudhiraṃ pibeyam iti | etad api rājñe niveditam | 
de nas de’i ’dod pa gaṅ yin pa de daṅ bral bar gyur to ||  yaṅ de’i ’dod pa skyes pa |  (5) kye ma’o bdag gis lha’i khrag kho na ’thuṅs kyaṅ ci ma ruṅ sñam bde yaṅ rgyal po la smras ba daṅ | 
tato rājñā paṃceṅkhikāḥ śirā mocayitvā rudhiraṃ pāyitā | so ’py asyā dohadaḥ prativigataḥ |  yāvat paripūrṇair navabhir māsaiḥ prasūtā | dārako jāto ’bhirūpo darśanīyaḥ prāsādikaḥ | 
de nas rgyal pos yan lag lṅa’i rtswa gtar nas khrag blud pas de ’dod pa de daṅ bral bar gyur to ||  ji tsam na zla ba dgu tshaṅ ba daṅ | khye’u gzugs bzaṅ ba | mdzes pa blta na sdug pa źig (6) btsas so || 
yasminn api divase jātas tasminn api rudhiravarṣaṃ patitam |  bhūyo rājñā naimittikā āhūya pṛṣṭās te kathayanti |  deva yathā śāstre dṛśyate niyatam ayaṃ dārakaḥ pitaraṃ jīvitād vyaparopya svayam eva paṭṭaṃ baddhvā rājyaṃ kārayiṣyatīti | 
btsas te gaṅ gi ñi ma la btsas pa de ñid kyi ñi ma la yaṅ khrag gi char bab bo ||  rgyal pos yaṅ ltas mkhan rnams bkug nas rmas pa daṅ | de rnams kyis smras pa |  lha bstan bcos las ji ltar gda’ ba ltar na gdon mi ’tshal bar khye’u ’dis lha sku tshe daṅ phral nas raṅ ñid cod (7) pan bciṅs te rgyal srid bgyid par ’gyur ro || 
rājā saṃlakṣayati | sarvathā rājyārtham ayaṃ māṃ jīvitād vyaparopayati | tad asmai svayam eva rājyaṃ dāsyāmi | kim arthaṃ māṃ jīvitād vyaparopayiṣyatīti | 
rgyal pos bsams pa | rnam pa thams cad du rgyal srid kyi ched du ’dis srog daṅ bral bar byed kyis ’di la bdag ñid kyis rgyal srid byin na ci’i phyir bdag srog daṅ bral bar byed sñam mo || 
tena khalu samayena vaiśālyāṃ mahānāmo licchaviḥ prativasati | tasyodyāne āmravanam |  tasminn apy akasmād eva kadalīskandho (16) jātaḥ | ārāmikeṇa ca dṛṣṭaḥ |  tatsamanantaram eva puṣpitaḥ | (243r1) tena vismayajātena mahānāmāya niveditam | 
de’i tshe yaṅs bcan na litstsha bī miṅ chen źes bya ba (ga56a1) źig gnas te |  de’i skyed mos tshal na a mra’i tshal yod pa las der glo bur du chu śiṅ gi sdoṅ po źig skyes pa kun dga’i rab sruṅ bas mthoṅ ṅo ||  de ma thag kho na me tog chags pa daṅ | de ṅo mtshar skyes nas miṅ chen la smras pa daṅ | 
tena naimittikā āhūya pṛṣṭāḥ | te kathayanti | deva pratipālyatām | saptame divase sphuṭiṣyati | tanmadhyād dārikā bhaviṣyati | 
des ltas mkhan rnams bkug (2) nas dris pa daṅ de rnams kyis smras pa | lha de sruṅ du gsol cig daṅ dguṅ bdun gyi ñin bar gas par ’gyur te | de’i naṅ nas bu mo źes ’byuṅ par ’gyur ro || 
śrutvā mahānāmo gṛhapatir bhūyasyā mātrayā vismayam āpannas tasmiṃś codyāne ārakṣakān puruṣān samantataḥ sthāpayitvā divasān gaṇayitum ārabdhaḥ |  yāvat saptame divase tasminn udyāne apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpite candanavāripariṣikte surabhidhūpaghaṇṭikopanibaddhe āmuktapaṭṭadāmakalāpe puṣpāvakīrṇe anekagītavāditraninādite suhṛtsaṃbandhibāndhavajanaparivṛto mahatā śrīsamudayena antaḥpurasahito nirgatas tasya tasmiṃś codyāne krīḍato ramamāṇasya paricārayataḥ kadalīstambhaḥ sphuṭitaḥ |  dārikā jātābhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā | 
khyim bdag miṅ chen gyis thos nas lhag par yaṅ ṅo mtshar skyes par gyur te | skyed mos tshal der kun nas sruṅ ma’i mi (3) rnams bkod nas ñi ma bgraṅ ba la źugs so ||  ji tsam na źag ’dun lon pa daṅ skyed mos tshal de rdo ba daṅ | gseg ma daṅ | gyo mo rnams pas la nas tsan dan gyi chus chag chag btab | śin tu dri źim po’i bog por dag bśams | śin tu dri źim po’i bog por dag bśams | dar gyi chun ’phyaṅ maṅ po bres | me tog sil (4) mas bkram | glu daṅ rol mo’i sgra rnam pa du ma dag daṅ | mdza’ bo daṅ | mñen bśes kyi skye bos yoṅs su bskor nas dpal gyi ’byor ba chen pos chug ma dag lhan cig khyuṅ nas skyed mos tshal de na de rtse bar byed | dga’ bar byed dga’ mgur spyod pa’i byad pa las chu śiṅ gi sdoṅ po gas (5) nas  bu mo gzugs bzaṅ ba | mdzes pa bltan sdug pa yan lag thams cad daṅ ldan pa źig byuṅ ṅo || 
tato mahānāmnā agramahiṣyāḥ saṃnyastaḥ | sā kathayati | devāsya nāmadheyaṃ vyavasthāpyate | 
de nas miṅ chen gyis chug ma dam pa la gtad pa daṅ | des smras pa | lha ’di’i miṅ gdags su gsol | 
mahānāmaḥ kathayati | iyaṃ dārikāmravanāl labdhā | bhavatv asyā āmarapālī nāmeti | 
miṅ chen gyis smras pa | bu mo ’di ni a mra’i tshal nas rñed pa (6) yin pas ’di’i mig a mra skyoṅ ma źes bya’o || 
yāvan mahānāmo gṛhapatir udyānāt svagṛhaṃ gata āmrapālī dārikā unnīyate caryate pūrvavad yāvan mahatī saṃvṛttā |  tasyā varā āgacchanti krauñcāḥ śākyāś cānye nānādeśanivāsino rājaputrāḥ | amātyaputrāḥ | dhaninaḥ | śreṣṭhinaḥ | sārthavāhāḥ |  mahānāmo gṛhapatiḥ (17) saṃlakṣayati | yasyaiva na dāsyāmi tasyaiva dviḍ bhaviṣyāmi | api tu gaṇena kriyākāraḥ kṛtaḥ | gaṇaṃ tāvad avalokayiṣyāmīti | 
ji tsam na khyim bdag mig chen skyed mos tshal nas raṅ gi khyim du soṅ ste bu mo a mra skyoṅ ma bskyed bsriṅs te źes bya ba nas chen mor gyur to | źes bya ba’i bar gog ma bźin du’o ||  de sloṅ bo’i phyir yul kruṅ kruṅ pa rnams daṅ | śākya (7) rnams daṅ | gźan yaṅ yul sna tshogs na gnas pa’i rgyal po’i bu daṅ | blon po’i bu daṅ | tshoṅ pa daṅ | tshoṅ dpon daṅ | de da dpon du ma dag ’oṅs pa daṅ |  khyim bdag miṅ chen gyis bsams pa gaṅ kho na lam byin pa de dag kho na sdaṅ bar ’gyur na ’o na kyaṅ tshogs kyis khrims (ga56b1) bu bcas pas re źig tshogs la brtag go sñam nas | 
tena vaiśālako gaṇaḥ saṃnipātitaḥ | 
des yaṅs ba can gyi tshogs bsdus te | 
śṛṇvantu bhavanto brāhmaṇā gṛhapatayo mamodyāne dārikā utpannā | sā mayā āpāyitā poṣitā saṃvardhitā | tām ahaṃ svakulavaṃśapratirūpakasya kasyacid bhāryārtham anuprayacchāmi | gaṇa avalokito bhavatv iti | 
śes ldan bram ze daṅ khyim bdag rnams ñon cig | bdag gis skyed mos tshal nas bu mo źig rñed pa de bdag gis bsnun bsñod de bskyed nas | de bdag gis raṅ gi rigs rgyud daṅ ’tsham par (2) ’ga’ źig la chuṅ mar phyin na tshogs kyis ltos śig | 
te kathayanti | gṛhapate gaṇena pūrvam eva kriyākāraḥ kṛtaḥ kanyā anirvāhā strīratnaṃ gaṇabhogyam iti | tadānīyatāṃ tāvad asau | dārikāṃ paśyāmaḥ kīdṛśīti | 
de rnams kyis smras pa | khyim bdag sṅon tshogs kho nas khrims su bcas pa | bud med rin po che ni mi gtaṅ ste tshogs kyis spyad do || źes bcas pa yin gyis re źig bu mo da ci ’dra ba źig bltas khrid de śog śig | 
sā tena gaṇamadhyaṃ nītā | tāṃ rūpayauvanasaṃpannāṃ dṛṣṭā sarva eva gaṇo vismayotphulladṛṣṭiḥ samantato nirīkṣitum ārabdhaḥ kathayati ca | gṛhapate strīratnam etad gaṇabhogyaṃ na kasyacid deyam iti | 
des de tshogs (3) kyi ñaṅ du khrid de ’oṅs pa daṅ | gzugs daṅ laṅ tsho phun sum tshogs pa mthoṅ nas tshogs thams cad ṅo mtshar du gyur pa’i mig bgrad de kun tu brtags par brtsams nas smras pa | khyim bdag ’di ni bud med rin po che yin pas tshogs kyis spyad kyis su la yaṅ mi sbyin no || 
tato mahānāmo gṛhapatir durmanāḥ svagṛhaṃ gataḥ | sa kare kapolaṃ datvā cintāparo vyavasthitaḥ | 
de nas khyim bdag (4) gliṅ chen yid mi bde źiṅ raṅ gi khyim du sog nas de ’gram pa la lag pa gtad nas sems khoṅ du chud ciṅ ’dug pa 
āmrapālyā dṛṣṭaḥ pṛṣṭaś ca | tāta kim asi cintāparaḥ | putri tvaṃ strīratnam iti kṛtvā gaṇabhogyā saṃvṛttā | mama manoratho na paripūrṇaḥ | 
amra skyoṅ mas mthoṅ nas dris ba | yab ci’i sla da du thugs mi dgyes | bu mo khyod bud med rin po che yin no źes tshogs kyis spyad par gyur te | bdag gi yid la re bam rdzogs (5) so|| 
tāta kiṃ tvaṃ parādhīnaḥ | putri gaṇena pūrvam eva kriyākāraḥ kṛtaḥ strīratnaṃ gaṇabhogyam iti | tvaṃ ca strīratnam ato ’ham anīśvara iti | 
yab ci khyod gźan gyi dbaṅ du gyur tam | bu mo sṅon tshogs kyis khrims su bcas pa bud med rin po tshe ni tshogs kyis spyad do źes bcas la | khyod kyaṅ bud med rin po che yin pas de’i phyir bdag la dbaṅ med do || 
sā kathayati | samayo ’haṃ gaṇabhogyā bhavāmi yadi me gaṇaḥ (18) paṃca varān anuprayacchati |  prathame skandhe gṛhaṃ dadāti |  ekasmin praviṣṭe dvitīyo na praviśati |  yaś ca praviśati sa paṃcakārṣāpaṇaśatāny (243v1) ādāya |  yadā gṛhavicayo bhavati tadā mama gṛhaṃ saptame divase pratyavekṣyate |  niṣkāsaḥ praveśaś ca madgṛhaṃ pravekṣyatāṃ na vicāryata iti | 
des smras pa | dam tshig 1 bca’ ste gal te bdag la tshogs (6) kyi dam pa lṅa źig stsal na | bdag tshogs kyis spyad par bgyi ste |  ris daṅ po’i khaṅ ba stsal ba daṅ |  skyes pa gcig naṅ du źugs pa na cig śos naṅ du mi ’jug pa daṅ |  naṅ du ’jug pa gaṅ yin pa de yaṅ kār ṣā pa ṇa lṅa brgya ’tshal te mchi ba daṅ |  ṅag gi tshe khyim ñul ba de’i tshe bdag (7) gi khyim źag bdun na byul ba daṅ |  bdag gi khyim du mchi ba rnams kyi phyir ’byuṅ ba daṅ | naṅ du ’jug pa la mi brtag pa’o || 
1. źig 
mahānāmena gaṇasyāmrapālīsandeśo niveditaḥ | gaṇaḥ kathayaty evaṃ bhavatu | 
miṅ chen gyis amra skyoṅ ma’i spriṅ ba bzlas pa daṅ | tshogs kyis smras pa | de bźin du byas te | 
yat kathayati prathame skandhe gṛham iti | strīratnam asāv arhaty eva prathame skandhe gṛham |  yat kathayaty ekasmin praviṣṭe dvitīyena na praveṣṭavyam iti | etad api yuktam |  pratikruṣṭam etad vairāṇāṃ yaduta strīvairam |  yady ekasmin praviṣṭe dvitīyaḥ praviśati niyatam anyonyavipraghātiko bhaviṣyati |  yat kathayati yaḥ praviśati tena paṃcakārṣāpaṇaśatāny ādāya praveṣṭavyam iti | etad api yuktam | avaśyaṃ tasyā vastrālaṃkāreṇa prayojanam |  yat kathayati saptame divase gṛhavicayaḥ kartavya ity etad api yuktam | pūrvaṃ vā kriyeta paścād vā ko ’tra virodhaḥ |  yat kathayati niṣkāsaḥ praveśo vā manuṣyāṇāṃ na vicāraṇīya ity etad api yuktam | veśyāsau | yadi puruṣāṇāṃ niṣkāsaḥ praveśo vā vicāryate kas tasyā gṛhaṃ pravekṣyati | 
ris daṅ po’i khaṅ pa źes gaṅ smras pa ba ris daṅ po’i khaṅ (ga57a1) pa ni bud med rin po tshe ’di kho na la ’os so ||  gcig naṅ du źugs pa na cig śos naṅ du mi ’jug par bya’o źes gaṅ smra ba de yaṅ bden te  śa kho na rnams las ni ’di lta ste | bud med kyi śa khon tha tshad yin pas  gal te gcig naṅ du źugs pa na cig śes kyaṅ naṅ du źugs na (2) gdon ma zos par gcig la gcig gsod bar ’gyur ro ||  naṅ du ’jug pa des kār ṣā pa ṇa lṅa brgya thogs te nag du ’jug par bya’o źes gaṅ smras ba de yaṅ bden te | gdon mi za bar de’i gos daṅ rgyan du dgos so ||  źag bdun lon pa na khaṅ pa byul par bya’o źes gaṅ smras pa de yaṅ (3) bden te | sṅar ram phyis byas kyaṅ ruṅ de la ’gal ba ci źig yod |  skyes pa rnams kyi phyir ’byuṅ ba daṅ naṅ du ’jug pa la mi brtas go źes gaṅ smras pa de yaṅ bden te | ’dod smad ’tshoṅ ma yin phas gal te mi rnams kyi phyir ’byuṅ ba daṅ naṅ du ’jug pa brtags na su źig de’i khyim du (4) ’jug | 
tato gaṇena tasyāḥ paṃca varā dattāḥ | gaṇabhogyā saṃvṛttā |  vaiśālakā licchavayas tasyā gṛhaṃ praveṣṭum ārabdhāḥ paricārayitum |  (19) tatra keṣāṃcid uttaptaviṭatvāt sahadarśanād eva rāgo vigacchati | keṣāṃcit sparśanād eva | kaścit tayā puruṣakāryaṃ karoti | 
de nas tshogs kyis de la mchog lṅa byin nas tshogs kyis spyad par gyur to ||  yaṅs pa can gyi litstsha bī rnams kyis dga’ mgur spyad pa’i phyir de’i khyim du ’jug par brtsams pa las |  de na kha cig ni yul la chags tshes pa’i phyir mthoṅ ma thag ko nar ’dod cags daṅ bral (5) bar gyur to || kha cig gis ni reg pa kho nas te | de la ’gas kyaṅ skyes pa’i bya ba ma byas so || 
sā saṃlakṣayati | apumāṃsa ete | upāyasaṃvidhānaṃ kartavyam iti | 
des bsams pa | ’di dag ni skyes pa ma yin gyis thabs śig bśams par bya’o sñam nas | 
tayā nānādeśanivāsinaś citrakarā āhūya uktāḥ | bhavanto yena yādṛśo rājā vā rājamātro vā dhanī vā śreṣṭhī vā vaṇig vā sārthavāho vā dṛṣṭaḥ sa tat tādṛśaṃ bhittau likhatv iti | tair yathā dṛṣṭā likhitāḥ | 
de yul sna tshogs na gnas pa’i ri mo mkhan rnams bkug nas smras pa | śal ldan dag (6) gaṅ na rgyal po’am blon po’am phyug po’am | tshoṅ dpon nam | tshor pa’am | ded dpon ci ’dra ba źig mthog bde ’dra ba dag rtsig pa la bris śiṅ || de rnams kyis ji ltar mthoṅ ba bźin bris pa daṅ | 
tata āmrapālī nānālaṃkāravibhūṣitā citrakarma pratyavekṣate pṛcchati ca | ayaṃ bhavantaḥ kataraḥ | ayaṃ rājā pradyotaḥ | ayam aparaḥ kaḥ | rājā prasenajit kośalaḥ | ayam aparaḥ kaḥ | udayano vatsarājaḥ | ayam aparaḥ kaḥ | rājā māgadhaḥ śreṇyo bimbisāraḥ |  evaṃ sarve tayā pṛṣṭās tair api sarvaiḥ samākhyātāḥ | 
de nas a mra skyoṅ ma rgyan sna tshogs kyis brgyan nas ri mo’i las rnams la so sor brtags (7) te dris pa | śes ldan dag ’di gaṅ źig ’di ni rgyal po rab snaṅ ṅo || gźan ’di gaṅ źig | ko sa la’i rgyal po gsal rgyal lo || gźan ’di gaṅ źig khad sa la’i rgyal po ’char byed do || gźan ’di gar źig | ma gadhā’i rgyal po bzo sbyaṅs gzugs can sñiṅ po’o ||  des de (ga57b1) bźin du dris ba daṅ de rnams kyis kyaṅ thams cade smras so || 
tatas tasyā sarvān pratyavekṣya bimbisāre dṛṣṭir nipātitā | sā saṃlakṣayati | yādṛśo ’sya puruṣasyārohapariṇāhaḥ śakṣyaty eṣa mayā sārdhaṃ paricārayitum iti | 
de nas des thams cad la brtags pa daṅ gzugs nas sñiṅ po la mig chags nas des bsams pa | skyes bu ’di ltaṅ chu źeṅ gab pas ni bdag daṅ lhan cig dga’ mgur spyad bar nus po sñam mo || 
yāvad apareṇa samayena rājā māgadhaḥ śreṇyo bimbisāra upari prāsādatalagato ’mātyagaṇaparivṛtaḥ satkathayā tiṣṭhati | bhavantaḥ kena kīdṛśī veśyā dṛṣṭā | 
ji tsam dus gźan źig (2) na ma ga dhā’i rgyal po bzo sbyaṅs gzugs can sñiṅ po steṅ gi khaṅ bzaṅs kyi gźir sog nas blon po’i tshogs kyis yoṅs su bskor te dug nas tshul ma yin pa’i gtam smras pa | śes ldan da gsum smad ’tshoṅ ma ji lta bu mthoṅ | 
gopaḥ kathayati | deva tiṣṭhantu tāvad anyāḥ | vaiśālyām āmrapālī nāma veśyā atīva rūpayauvanasaṃpannā catuḥṣaṣṭikalābhijñā devasyaivopabhogyā | 
sa skyoṅ gis smras pa | lha re źig gźan lha źog | yaṅs pa (3) can na smad ’tshoṅ ma a mra skyoṅ ma źes bgyi gśin tu gzugs daṅ laṅ tsho phun sum tshogs pa sgyu rtsal drug bcu rtsa bźi ’tshal ba lha kho nas spyad du ruṅ ba źig mchis so || 
sa kathayati | gopaḥ yady evaṃ gacchāmo vaiśālīṃ tayā sārdhaṃ paricārayāmaḥ | 
des smras pa | sa skyoṅ gal te de lta na yaṅs pa can du ’dod | de daṅ lhan cig dga’ mgur spyad do || 
(20) sa kathayati | devasya vaiśālakā licchavayo dīrgharātraṃ bādhakāḥ pratyarthinaḥ pratyamitrāḥ | mā te anarthaṃ kariṣyanti | 
des smras (4) ba | yaṅs pa can gyi litstsha bī rnams ni yun riṅ po nas gnod pa bgyid pa slar rgol ba dgra po lags pas khyod la gnod pa bgyid du mchi’o || 
rājā kathayati | bhavati khalu puruṣāṇāṃ puruṣasāhasam | gacchāmaḥ | 
rgyal pos smras pa | śes ldan dag mi rnams ni skyes bu’i dpa’ bu’i dpa’ sñiṅ can yin pas ’doṅ ṅo || 
sa kathayati | yadi devasyāvaśyanirbandho gacchāmaḥ | 
des smras pa | lha gal te don ma mchis (5) pa la gcigs che bar mdzad na gśegs mod | 
sa ratham abhiruhya gopena sārdhaṃ vaiśālīṃ saṃprasthito ’nupūrveṇa vaiśālīṃ gataḥ | gopa udyāne sthitaḥ |  rājā āmrapālyā gṛhaṃ praviṣṭaḥ | yāvad ghaṇṭā (244r) raṭitum ārabdhā |  vaiśālakā kṣubdhāḥ | bhavantaḥ ko ’py asmākam amitrakaḥ praviṣṭaḥ | ghaṇṭā raṭatīti |  uccaśabdo mahāśabdo jātaḥ | rājā bimbisāra āmrapālīṃ pṛcchati | bhadre kim etat | 
de śiṅ rtar źugs nas sa skyoṅ daṅ lhan cig yaṅs pa can du cas te | rim gyis yaṅs pa can du phyin nas sa skyoṅ ni skyed mos tshal na sdod do ||  rgyal po ni a mra skyoṅ ma’i khyim du źugs pa daṅ | ji tsam na dril gyi sbra byuṅ ṅo ||  yaṅs (6) pa can gyi litstsha bī rnams rod ṅod por gyur nas śes ldan dag bdag cag gi mi mdza’ bźig naṅ du źugs pas dril ’khrol lo źes sgra gsal ba daṅ |  sgra chen po byuṅ ba daṅ | rgyal po gzugs can sñiṅ pos a mra skyoṅ mal dris pa | bzaṅ mo ’di ci źig yin | 
deva gṛhavicayaḥ kriyate | 
lha sdum pa ñul bar bgyid do || 
kasyārthāya | 
(7) ci źig gi phyir | 
devasya pratipattavyam | 
lha’i slad du’o || 
kiṃ niṣpalāye | 
ji ltar bya | ci ’bros sam | 
deva mā kāhalo bhava | 
lha mi dgyes pa ma mdzad cig | 
saptame divase mama gṛhavicaya āpadyate | saptāhaṃ tāvat krīḍa ramasva paricāraya saptāhasyātyayāt kālajñā bhaviṣyāmīti | 
lha dguṅ bdun lon pa daṅ bdag gi sdum pa ñul bar bgyid pas re źig dguṅ bdun du rol pas dgyes par mdzod | dgyes dgur mdzod la dguṅ bdun lags daṅ dus mkhyen par bgyi’o || 
sa tayā sārdhaṃ krīḍati ramate paricārayati yāvad āmrapālī āpannasatvā saṃvṛttā |  tadā bimbisārāya niveditam | deva āpannasatvāsmi saṃvṛtteti | 
(ga58a1) de de daṅ lhan cig rtse bar byed | dga’ bar byed | dga’ ma gur spyod par byed pa las ji tsam na a mra skyoṅ ma sems can daṅ ldan par gyur nas  des rgyal po gzugs can daṅ ldan par gyur nas de sa rgyal po gzugs can sñiṅ po la smras pa | lha bdag la sems can źugs lags so || 
tena tasyā viralī aṅgulimudrā ca dattā | uktā ca | yadi dārikā bhavati tavaiva |  atha dārakaḥ | etāṃ viralīṃ prāvṛtya (21) aṅgulimudrāṃ ca grīvāyāṃ baddhvā matsakāśaṃ preṣayasi | 
de se da la seṅ ras śig daṅ sor gdub (2) rgya byin nas smras pa | gal te bu mo źig yin na khyod ñid kyi yin no ||  ’on te khye’u yin na seṅ ras ’di skon la sor gdub gyi rgyam bu la tu thogs te ṅa’i druṅ du bkri śig | 
sa nirgatya gopena sārdhaṃ ratham abhiruhya saṃprasthitaḥ | ghaṇṭā tūṣṇīm avasthitā | 
de byuṅ ste śiṅ rtar źugs te sa skyoṅ daṅ lhan cig chas pa daṅ dril bu ’khrol bar ’dug go || 
te kathayanti | bhavanto ’mitrako nirgataḥ samanveṣayāma iti | paṃca licchaviśatāni baddhagodhāṅgulitrāṇāni rājño bimbisārasya pṛṣṭhataḥ samanubaddhāni | 
de rnams kyis smras pa | (3) śes ldan dag dgra bo byuṅ gis rjes bźin du btsal lo źes litstsha bī skyin gor gyi mda’ rtsibs can lṅa brgyas rgyal po gzugs can sñiṅ po’i phyi bźin bsñags pa daṅ 
gopena dṛṣṭāni | sa kathayati | deva vaiśālikā licchavaya āgatāḥ | kim ebhiḥ sārdhaṃ devo yudhyate | āhosvid rathaṃ vāhayasīti | 
sa skyoṅ gis mthoṅ nas des smras pa | lha yaṅs pa can gyi litstsha bī rnams mchi na | lha ci ’di dag daṅ lhan cig ’thab mo bgyi ’am | (4) ’on te śiṅ rta bda’ | 
sa kathayati | ahaṃ śrāntako rathaṃ vāhayāmi | tvam eva ebhiḥ sārdhaṃ yudhyasveti | sa taiḥ sārdhaṃ yoddhum ārabdhaḥ | 
des smras pa | ṅa ni dub pas śiṅ rta ded kyis khyod kho nas ’di dag daṅ lhan cig ’thab mo khyes śig | des de rnams daṅ lhan cig ’thab mo ’gyed par brtsams pa las 
vaiśālakaiḥ pratyabhijñātaḥ | te kathayanti | bhavantaḥ sa evāyaṃ puruṣarākṣaso nivartāmaha iti | 
yaṅs ba can rnams kyis ṅo śes nas de rnams kyis smras pa | śes ldan dag mi’i srin po de ñid ’di (5) yin gyis slar ldog go || 
te pratinivṛttā vaiśālīṃ gatāḥ saṃnipatya punaḥ kriyākāraṃ kṛtāḥ | bhavanta etad api vairam asmābhir bimbisāraputrāṇāṃ niryātayitavyam iti | 
de rnams sgrar log nas yaṅs pa can du ’oṅs te ’dus nas yaṅ khrims su bcas pa | śes ldan dag bdag cag gi dgra ’di la yaṅ gzugs can sñiṅ po’i bu rnams śa glon du gźug go źes bcas so || 
yāvan navānāṃ māsānām atyayād āmrapālī prasūtā | dārako jātaḥ | abhirūpo darśanīyaḥ prāsādiko yāvad unnītaś carito mahān saṃvṛttaḥ | 
ji ca ma na zla ba dgu ’das pa daṅ amra skyoṅ ma la khye’u (6) gzugs gzaṅ la mdzes pa bltan sdug pa źig btsas so || btsas nas źes khya ba nas bsriṅs bskyed de chen por gyur to źes bya ba’i bar du’o || 
sa vaiśālakair licchavidārakaiḥ sārdhaṃ krīḍaṃs tair apriyam uktaḥ | bhavanto ’sya dāsīputrasya kaḥ pitā | anekaśatasahasranirjāto ’yam iti | 
de yaṅs pa can pa’i litstsha bī’i khye’u rnams daṅ lhan cig rtse bar byed pa las | de rnams kyis me dga’ ba’i tshig gis smras pa | bran mo’i (7) bu khyod brgya stoṅ phrag du ma źig las ni skyes na pha su yin | 
sa prarudan mātuḥ sakāśam upasaṃkrāntas tayocyate | putra kim arthaṃ rodiṣīti | tena sarvaṃ vistareṇa samākhyātam | 
de ṅus nas ma’i druṅ du soṅ ba daṅ des smras pa | des thams cad rgyas par smras pa daṅ | 
sā kathayati | putra yadi bhūyaḥ pṛcchanti vaktyavyās tādṛśo mama pitā yo yuṣmākam ekasyāpi nāstīti | yadi kathayanti | katara iti | vaktavyā rājā bimbisāra (22) iti | 
des smras pa | bu gal te yaṅ ’dri ba daṅ ba’i pha lta bu ni khyed cag gcig la yaṅ med do źes smros śig | gal te | (ga58b1) su yin źes smra daṅ | rgyal po gzugs can sñiṅ po yin no źes smros śig | 
yāvat sa tair sārdhaṃ bhūyaḥ krīḍitum ārabdhaḥ sa tais tathaivoktaḥ | sa kathayati | tādṛśo me pitā yo yuṣmākam ekasyāpi nāstīti | kataraḥ | rājā bimbisāraḥ | 
ji tsam na de de rnams daṅ lhan cig yaṅ rtse bar byed pa las de rnams kyis de la de bźin du smras pa daṅ | de smras pa | ṅa’i pha lta bu ni khyed cag gcig la yaṅ med do || su yin | rgyal po gzugs can sñiṅ (2) po yin no || 
te bhūyasyā mātrayā tāḍayitum ārabdhāḥ | bhavanto yo ’smākaṃ śatruḥ so ’sya piteti | 
de rnams kyis | śes ldan dag bdag cag gi dgra gaṅ yin pa de ni ’di’i kha yin no źes lhag par yaṅ brdegs so || 
tena rudatā yathāvṛttaṃ mātur ākhyātam | sā saṃlakṣayati | vaiśālakā licchavayo vyāḍā vikrāntāḥ | sthānam etad vidyate (244v1) yad enaṃ pratighātayiṣyanti | 
des ṅus nas ji ltar gyur pa rnams ma la smras pa daṅ | des pas mas pa | yaṅs pa can gyi’i litstsha bī rnams ni gdug pa rtsal po che yin te | gal te (3) ’di bsad par ’gyur ba’i gnas de yod de sñam mo || 
sā caivaṃ cintāparā | saṃbahulāś ca vaṇijaḥ paṇyam ādāya rājagṛhaṃ saṃprasthitāḥ | tayā ta upalabdhā uktāś ca anenāṅgulimudreṇa bhāṇḍaṃ mudrayitvā gacchata | aśulkā gamiṣyatha |  etaṃ ca dārakaṃ rājagṛhaṃ nayata | etad aṅgulimudrakaṃ grīvāyāṃ baddhā rājakuladvāre sthāpayiṣyatha | taiḥ pratijñātam | evaṃ bhavatv iti | 
de de lta bu sems śiṅ ’dug pa daṅ tshoṅ pa rab tu maṅ po zoṅ thogs nas rgyal bo’i khab tu ’dod ba de dag des mthoṅ nas smras pa | sor gdub kyi rgya ’dis snod rgyas thob la deṅ śig daṅ śo gam mi gcod par ’gyur ro ||  khye’u ’di yaṅ (4) rgyal po’i pho braṅ du khrid la sor gdub kyi rgya ’di ’di’i mgul du thogs te rgyal bo’i khab kyi sgor źog cig | de rnams kyis kyaṅ de bźin du bya’o źes khas blaṅs so || 
putro ’pi muktāhāraṃ datvābhihitaḥ | putra tvayā rājño ’rthādhikaraṇe niṣaṇṇasya muktāhāraṃ pādayoḥ sthāpayitvābhiruhyotsaṅge niṣattavyam |  yadi kaścit kathayati nāyaṃ dārako bibhetīti | sa vaktavyaḥ | asti kaścit putraḥ pitur bibhetīti | 
bu la yaṅ mu tig gi ṅo śal cig byin nas smras pa | bu rgyal po dgos pa’i ched du ’dus dag mu tig gi do śal daṅ (5) ba’i sdeṅ du źog la ’dzegs te paṅ du ’dug śig |  gal te ’ga’ źig khye’u ’di ’jigs mi śes pa źig go źes smra daṅ de la yaṅ bu phas ’jigs pa ’ga’ yod dam źes smros śig | 
sa vaṇigbhiḥ sārdham anupūrveṇa rājagṛhaṃ gataḥ |  taiḥ snapayitvāṅgulimudrakeṇālaṃkṛtya rājadvāre sthāpitaḥ |  sa yena rājā tenopasaṃkrāntaḥ | upasaṃkramya muktāhāraṃ pādayoḥ sthāpayitvotsaṅgam abhiniṣaṇṇaḥ | 
de tshod pa rnams daṅ lhan cig tu rim gyis rgyal po’i khab tu phyin nas tu phyin nas |  de rnams kyis khrus (6) byas te sor gdub kyi rgya btags nas rgyal po’i pho braṅ gi sgor bźag pa daṅ |  de rgyal pos gaṅ na ba der soṅ ste phyin nas mu tig gi do śal rkaṅ pa la bźag nas ’dzegs te paṅ du ’dug go || 
rājā kathayati | bhavanto nāyaṃ dārako bibhetīti |  sa kathayati | tāta asti kaścit putraḥ pitur bibhetīti | 
rgyal pos smras pa | śes ldan dag khye’u ’di ni ’jigs mi śes pa źig go ||  des (7) smras pa | yab bu phas ’jigs pa ’ga’ mchis lags sam | 
tato rājñābhayaśabdena samudācarita iti | abhayo rājakumāro ’bhayo rājakumāra iti saṃjñā saṃvṛttā | 
de nas rgyal pos ’jigs pa med pa’i sgra kun tu smras pas rgyal bu gźon du ’jigs med rgyal bu gźon nu nu ’jigs med ces bya bar grags so || 
rājā bimbisāro ’tīva paradārābhirataḥ |  upaiti hastiskandhābhirūḍho nagare rathyāḥ | ālolekṣaṇo ’nvāhiṇḍate | 
’dul ba gźi | bam po drug (ga59a1) bcu gcig pa |
rgyal po gzugs can sñiṅ po gźan gyi bud med la lhag par chags pas 
glaṅ po che la źon nas groṅ khyer gyi sraṅ rnams su sog nas mig phan tshun du lta źiṅ ’khyam par byed do || 
tena khalu samayena rājagṛhe ’nyataraḥ śreṣṭhī āḍhyo mahādhano mahabhogī |  tena sadṛśāt kulāt kalatram ānītam | pūrvavat paricārayati | 
de’i tshe rgyal po’i khab na tsheṅ dpon phyug pa nor maṅ ba loṅs spyod che ba (2) źig yod pa  des rigs mñam pa las chug ma blaṅs nas źes bya ba nas dga’ mgur sbyod par byed do źes bya bi bar goṅ ma bźin du’o || 
so ’pareṇa samayena patnīm āmantrayate | bhadre gacchāmi paṇyam ādāya deśāntaram iti | 
de dus gźan źi ga na chuṅ ma la smras pa | bzaṅ mo zoṅ thogs nas yul gźan du ’gro’o || 
sā kathayaty āryaputra evaṃ kuruṣveti | sa paṇyam ādāya deśāntaraṃ gataḥ | 
des smras pa | rje’i sus de bźin du mdzod cig | (3) de thoṅ thogs te yul gyi mthar soṅ ṅo || 
sopasṛṣṭāmbaravasanā kleśair bādhitum ārabdhā |  rājā bimbisāro hastiskandhābhirūḍhas tasyā gṛhasamīpena gacchati |  tayā ca vātāyanasthayā rājñaḥ sragdāmaṃ kṣiptam | 
de yaṅ kha zas źim po daṅ gos kyis ñon moṅs khas gduṅs par gyur pa las |  rgyal po gzugs can sñiṅ po glaṅ po che la źon nas de’i khyim druṅ nas sor ba daṅ |  des kyaṅ skar khuṅ du ’dug nas rgyal po la me tog gi phreṅ ba bor ro || 
tato rājñā dṛṣṭā uktā ca | āgaccheti | 
de nas rgyal (4) pos mthoṅ nas smras pa | mar śog | 
sā kathayati | deva jihremi | tvam eva praviśeti | 
des smras pa | lta g-yar tsha lags kyis khyod ñid naṅ du gśegs śig | 
tato rājā praviṣṭaḥ | sa tayā sārdhaṃ paricārayati |  sā tasmin samaye kalyāṇī ṛtumatī āpannasatvā saṃvṛttā |  tayā rājñe niveditam | deva āpannasatvāsmi saṃvṛttā | 
de nas rgyal po naṅ du źugs nas de de daṅ lhan cig dga’ mgur spyod par byed pa las |  de yaṅ de’i tshe ruṅ źiṅ zla mtshan daṅ ldan pas sems can chags par gyur nas  des (5) rgyal po la smras pa | lha bdag ni sems can daṅ ldan par gyur to || 
tato rājñā tasyāpi aṅgulimudrakañ citrā ca viralī dattā |  uktā ca | yadi tāvad dārako bhavati | etāṃ viralikāṃ prāvṛtya aṅgulimudrakaṃ ca grīvāyāṃ baddhvā mama preṣayiṣyasi |  atha dārikā tavaivety uktā | rājā prakrāntaḥ | 
de nas rgyal pos de la yaṅ sor gdub kyi gya daṅ seṅ ras khra bo byin nas  smras pa | gal te re źig khye’ur myur na seṅ ras ’di skon la sor gdub kyi rgya yaṅ mgul du thogs te ṅa’i druṅ du bkri śig |  ’on te bu mo yin (6) na ni khyod ñid kyi yin no źes smras nas rgyal po sor ro || 
yāvad asau sārthavāhaḥ saṃpannārthe rājagṛhasamīpam āgataḥ |  tena patnyādi saṃdiṣṭaṃ bhadre prāmodyam utpādaya |  svastitaḥ saṃpannārtho ’ham āgataḥ |  kiyat tamair divasair (24) āgata eveti | 
ji tsam na ded dpon de don rnams grub ste rgyal po’i khab daṅ ñe ba źig tu phyin nas |  des chuṅ ma la bzaṅ mo dga’ pa skyed cig |  kho bo don grub nas ’di bar ’oṅs te |  źag ’di tsam kho na na phyin par ’oṅ ṅo || 
sā śrutvā kathitā | mayā evaṃ (245r) rūpam akṛtyaṃ kṛtaṃ sa cāgataḥ | katham atra pratipattavyam iti |  tayā eṣa vṛttānto rājñe niveditaḥ |  tato rājñā pratideśo dattaḥ | nirviśaṃkā tiṣṭha | ahaṃ tathā kariṣye yathā na śīghram āgamiṣyatīti | 
spriṅ ba des thos (7) nas bdag gis ni bya ba ma yin pa ’di lta bu byas la | de yaṅ ’oṅ na de la ji ltar bsgrub par bya sñaṅ du phoṅs par gyur nas |  des de ltar gyur pa rnams rgyal po la rig par byas pa dag |  de nas rgyal pos slar spriṅ ba | bag ma tsha bar ’dug śig ci nas kyaṅ myur du mi ’oṅ ba de ltar (ga59b1) ṅas bya’o || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login