You are here: BP HOME > TLB > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
rājñā tasya dūto ’nupreṣitaḥ | sārthavāha mamāmukenāmukena ca ratnena prayojanam | tena vinā tvayā iha na praveṣṭavyam iti |  sa teṣāṃ ratnānām arthāya dūrataraṃ praviṣṭaḥ | 
rgyal pos de la pho ña btaṅ ba | ded dpon ṅa la rin po che che mo daṅ che ge mo dag cig dgos kyis de med par khyod ’dir ma ’oṅs śig |  de rin po che de rnams kyi phyir lam riṅ por soṅ po || 
sāpi navānāṃ māsānām atyayāt prasūtā | dārako jātaḥ | abhirūpo jātaḥ prāsādikaḥ |  aśikṣitapaṇḍito mātṛgrāmaḥ | tayā peḍāyāṃ prakṣipya ghṛtasya madhunaś cāpyaṃ pūrayitvā aṃgulimudrakaṃ grīvāyāṃ baddhvā viralikayā pracchādya preṣyadārikā abhihitā |  gaccha tvam etāṃ peḍāṃ rājakuladvāraṃ nītvā maṇḍalakaṃ kṛtvā pradīpaṃ prajvālya ekānte tiṣṭha yāvat kenacid gṛhīta iti |  tayā yathākṛtaṃ yāvad rājā upari prāsādatalagato abhayena rājakumāreṇa sārdhaṃ tiṣṭhati |  tena rājakuladvāre pradīpo dṛṣṭaḥ | 
de yaṅ zla ba dgu ’das nas btsas pa daṅ khye’u gzugs bzaṅ ba mdzes pa | blta (2) na sdug pa źig btsas so ||  ma bslabs kyaṅ bud med la śes ñen yod pas des mar daṅ sbra brtsim de ’graṅs bar bsñod nas sor gdub kyi rgya mgul du btags te ser ras kyis bkris nas sgrom bu’i naṅ du bcug ste bu mo mṅag gźug mal bsgo ba |  soṅ la sgom bu ’di khyer te (3) rgyal po’i pho braṅ gi sṅon khyod kyi dkyil ’khor byos la me mar bus te phyogs gcig tu ji srid ’ga’ źig gis blaṅs kyi bar du sdod cig |  des de bźin byas pa daṅ ji tsam na rgyal po steṅ gi khaṅ bzaṅs kyi gźir sog nas rgyal po gźon nu ’jigs mod daṅ lhan cig ’dug pa las |  (4) des rgyal po’i pho braṅ gi sgon mar me mthoṅ ṅo || 
tataḥ pauruṣeyāṇām ājñā dattā | paśyata bhavantaḥ kim eṣa rājakuladvāre pradīpo jvalatīti | 
de nas źo śas ’tsho ba rnams la bsgo ba | śes ldan dag rgyal po’i pho braṅ gi sgon mar me ’bar ba’o ni ci yin ltos śig | 
tair dṛṣṭvā niveditam | deva peḍā tiṣṭhatīti | 
de dag gis bltas nas smras pa | lha sgrom bu źig mchis so || 
sa kathayaty ānaya iti | 
des smras pa | loṅ śig | 
abhayena ca rājakumāreṇābhihitam | deva yad atra peḍāyāṃ tan mama dātum arhasīti | 
rgyal bu (5) gźon nu ’jigs med kyis smras pa | lha sgrom bu de na ci mchis pa de bdag la stsal par ci gnaṅ | 
rājñā pratyabhijñāta evam astv iti | 
rgyal pos de bźin bya’o źes khas blaṅs so || 
yāvad rājñā peḍā upanāmitā | rājā kathayaty udghāṭayata | udghāṭitā yāvad dārakaḥ | 
ji tsam na sgrom bu blaṅs nas rgyal po la phul ba daṅ | rgyal pos smra pa | kha phye śig | kha phye ba las khye’u źig byuṅ ṅo || 
rājā kathayati |(25) kim ayaṃ jīvaty āhosvin mṛta iti | 
rgyal (6) pos smras pa | ’di ci gson nam | ’on te śi ba źig | 
taiḥ samākhyātaṃ jīvatīti | 
de rnams kyis smras pa | lha gson lags so || 
tato rājñā aṃgulimudrakaṃ viralikāṃ ca pratyabhijñāya abhayāya sa rājakumārāya dattaḥ |  sa tenāpāyitaḥ poṣitaḥ saṃvardhitaḥ |  rājñā jīvakavādena samudācarito ’bhayena ca rājakumāreṇa bhṛta iti jīvakaḥ kumārabhṛto jīvakaḥ kumārabhṛta iti saṃjñā saṃvṛttā |  yāvad apareṇa samayena jīvakaḥ kumārabhṛto mahān saṃvṛttaḥ |  so ’bhayena sārdhaṃ saṃgaṇikayā tiṣṭhati |  ajātaśatruḥ kumāro ’jñāta eva rājatve vyākṛtaḥ |  vayam api kiṃcic chilpaṃ śikṣāmahe yad asmākam uttarakālaṃ jīvikā bhaviṣyatīti | 
de nas rgyal pos sor gdub kyi rgya daṅ seṅ ras ṅo śes nas rgyal bu gźon nu ’jigs med la byin pa daṅ |  des de bsnun bsñod bskyed de rgyal pos gson nam źes tshig (7) tu byuṅ ba daṅ |  rgyal bu gźon nu ’jigs med kyis gsos pas | ’tsho byed gźon nus gsol źes bya bar grags so ||  ji tsam dus gźan źig na ’tsho byed gźon nus gsos chen por gyur to ||  de ’jigs med daṅ lhan cig bre mo gtam zer źiṅ ’khod pa |  ’jigs med (ga60a1) gźon nu ma skyes dgra ni btsas pa kho na nas rgyal po ñid du luṅ bstan gyis  bdag cag gis bzo cuṅ zad bslabs te | des na bdag cag gi phyi dus kyis ’tsho bar ’gyur ro || 
tau caivaṃ mantrayitau | rathakāraś ca śuklavāsāḥ śuklavāsobhiḥ puruṣaiḥ parivṛto rājakulaṃ praviśati |  so ’bhayena rājakumāreṇa dṛṣṭas tenānye ca rājapuruṣāḥ pṛṣṭāḥ ka eṣa iti | 
de gñis kyis de ltar gros byas pa las | śiṅ rta mkhan gos dkar po gon pa mi gos dkar po (2) gon pa rnams kyis yoṅs su bskor nas rgyal po’i pho braṅ du źugs pa daṅ |  de rgyal bu ’jigs med gźon nus mthoṅ nas | des rgyal po’i mi gźan dag la dris pa | ’di su źig yin | 
te ca kathayanti rathakāraḥ | kim eṣa labhate | vṛttim | 
de rnams kyis smras pa | śiṅ rta mkhan lags so || ’dis ci ’thob | ’tsho ba’o || 
sa saṃlakṣayati | aham api rathakāratvaṃ śikṣe | devam avalokayāmīti | 
des bsams (3) ba | bdag gis kyaṅ lha la brtags nas śiṅ rta mkhan bslab po sñam nas | 
sa rājñaḥ sakāśam upasaṃkramya kathayati | deva aham api rathakāratvaṃ śikṣe iti | 
de rgyal po’i druṅ du soṅ nas smras pa | lha bdag kyaṅ śiṅ rta mkhan bslab bo || 
rājā kathayati | putra kiṃ tavaiṣā jīvikā bhaviṣyatīti | 
rgyal pos smras pa | bu khyod ci ’dis ’tsho bar ’gyur ram | 
tāta rājaputreṇa sarvaśilpāni śikṣitavyāni | 
yab rgyal po’i bus ni bzo thams cad la bslab par bgyi ba lags (4) so | 
putra yady evaṃ śikṣasva | (245v) rathakāratvaṃ sa śikṣayitum ārabdhaḥ | 
bu gal te de lta na khyod śig rta mkhan slobs śig | des bslab par brtsams so || 
jīvakenāpi vaidyo dṛṣṭaḥ śuklavāsāḥ śuklavāsobhiḥ puruṣaiḥ parivṛto rājakulaṃ praviśan |  tenāpare ca pṛṣṭāḥ ka eṣa iti | 
’tsho byed kyis kyaṅ sman pa gos dkar po gon pa mi gos dkar po gon dkar po gon pa rnams kyis yoṅs su bskor nas rgyal po’i pho braṅ du źugs pa mthoṅ nas |  des gźan dag la dris pa | ’di su źig (5) yin | 
taiḥ samākhyātam | vaidyaḥ | 
de dag gis smras pa | sman pa lags so || 
kim ayaṃ karoti | cikitsām | 
’di ci źig byed | dpyad bgyid do || 
yady āturo jīvaty abhisāraṃ labhate | (26) atha preto na mārgyo na pṛcchyaḥ | 
ci thob | gal te nad pa źig sos na rṅan pa thob bo || ’on te gum na mi ’tshol mi ’dri’o || 
sa saṃlakṣayati | vaidyakaṃ śikṣeya iti | 
des bsams pa | sman dpyad bslab bo sñam nas | 
sa pituḥ sakāśam upasaṃkramya kathayati | deva anujānīhi vaidyakam śikṣe iti | 
de pha’i gan du soṅ ste smras pa | lha gnaṅ bar (6) mdzod cig | sman dpyad bslab lags so || 
rājaputras tvaṃ kiṃ vaidyakatvena karoṣi | 
bu khyod rgyal po’i sras yin no || khyod la sman dpyad kyis ci bya | 
deva rājaputreṇa sarvaśilpāni śikṣitavyāni | 
lha rgyal po’i bus ni bzo thams cad la bslab par bgyi ba lags so || 
putra yady evaṃ śikṣasva | 
bu gal te ṅe lta na slobs śig | 
sa vaidyakaṃ śikṣayitum ārabdhaḥ |  tena vaidyakaṃ śikṣitam | sa kapālīmocanīṃ tu vidyāṃ na jānāti |  tena śrutaṃ takṣaśilāyām ātreyo nāma vaidyarājaḥ |  sa kapālamocanīṃ vidyāṃ jānīte iti |  sa rājñaḥ sakāśam upasaṃkramya kathayati | deva gacchāmi takṣaśilām |  kim artham | tatrātreyo nāma vaidyarājaḥ | sa kapālamocanīṃ vidyāṃ jānīte | tāṃ grahīṣyāmi | 
des sman dpyad bslab par brtsams pa daṅ |  des sman dpyad (7) ni lo bas na des klad pa’i thod pa dbye ba’i dpyad ma śes nas |  des rdo ’jog na sman pa’i rgyal po rgyun śes kyi bu źes bya ba yod de |  des klad pa’i thod pa ’byed pa’i dpyad śes so źes thos nas |  de rgyal po’i druṅ du soṅ ste smras pa | lha rdo ’jog tu mchi’o ||  ci źig gi phyir de na (ga60b1) sman pa’i rgyal po rgyun śes kyi bu źes ba gyi ba mchis te | de klad pa’i thod pa ’byed pa’i dpyad ’tshal bas de slob tu mchi’o || 
putra kiṃ nu tavaiṣā jīvikā | 
bu khyod ’dis mtsho’am | 
deva vaidyako ’thavā na śikṣitavyaḥ | athavā śikṣitaḥ kartavyaḥ | 
lha yaṅ na ni dpyad mi bslab | yaṅ na ni legs par bslab par bgyi’o || 
putra yady evaṃ gaccha | 
bu gal te de lta na soṅ źig | 
tena rājñe puṣkarasāriṇe saṃdiṣṭam |  eṣa mama putro vaidyakaṃ śikṣitum ātreyasya sakāśaṃ gacchaty asya sarvayogodvahanaṃ kartavyam iti | 
des rgyal po pad ma’i (2) sñiṅ po la spriṅ ba |  bdag gi bu ’di sman dpyad slob tu rgyun śes kyi bu’i druṅ du ’oṅ gis | ’di’i dgos pa thams cad khyod kyis sbyor cig | 
so ’nupūrveṇa takṣaśilām anuprāptaḥ |  puṣkarasāriṇā ca lekhaṃ vācayitvā ātreyasya samarpitaḥ |  eṣa rājaputras tvatsakāśam upetyāgato vaidyakam enaṃ śikṣayasveti |  ātreyas tasyopadeśaṃ karoti | so ’lpataram upadiśati jīvakaḥ saviśeṣaṃ gṛhṇāti  ācaritam1 ātreyasya yadā glānāvalokako gacchati tadā ekam 2 ādāya gacchati |  so ’pareṇa samayena jīvakam (27) ādāya gataḥ | tenāturasya bhaiṣajyaṃ vyupadiṣṭam | idaṃ cedaṃ dāsyatha | ity uktvā niṣkrāntaḥ | 
de rim gyis rdo ’jog tu phyin pa daṅ |  pad ma’i sñiṅ pos kyaṅ spriṅ yig bklags te rgyun śes kyi bu la gtad nas  rgyal po’i bu ’di khyod kyi druṅ du (3) ched du ’oṅs kyis ’di la sman dpyad slobs śig |  rgyun śes kyi bus de la ston bar byed pa na | des ñuṅ zad bstan pa daṅ ’tsho byed kyis khyad par daṅ bcas pa lobs so ||  rgyun śes kyi bu’i kun tu spyod pa ni gaṅ gi tshe nad pa la ltar ’gro ba’i tshe bram ze’i khye’u źig khrid de ’gro ba (4) yin pas  de dus gźan źig na ’tsho byed khrid de soṅ nas des nad pa’i sman bstan pa ’di daṅ ’di dag ni byin cig ces smras nas byuṅ ṅo || 
jīvakaḥ saṃlakṣayati | kṣīṇo ’yam upādhyāyaḥ | yady eṣa etad bhaiṣajyam upayuṃkte adyaiva kālaṃ karoti |  na śobhanam upādhyāyena vyupadiṣṭam | upāyasaṃvidhānaṃ kartavyam iti | 
’tsho byed kyis bsams pa | ’di ni mkhan pos ñes te | gal te ’dis sman ’di zos na ’di reṅ ñid ’chi bar ’gyur te |  mkhan pos bstan pa (5) ni legs pa ma yin gyis thabs śig bya’o sñam nas 
sa ātreyeṇa sārdhaṃ niṣkramya punaḥ praviṣṭaḥ | kathayati | upādhyāya evam āha | yan mayā bhaiṣajyaṃ vyupadiṣṭaṃ tan na deyam idaṃ cedaṃ ca deyam iti | 
de rgyun śes kyi bu raṅ lhan cig tu byuṅ nas slar naṅ du źugs te smras pa | mkhan po ’di skad ces gsuṅ ṅo || kho bos sman bstan pa gaṅ yin pa de ma sbyin par ’di daṅ ’di dag phyin cig ces zer ro || 
tais tathaiva kṛtam | svasthībhūtaḥ | 
des de bźin du byas pas sos (6) bar gyur to || 
yāvad aparasmin divase punar apy ātreyasya sakāśaṃ gataḥ | pṛcchati kā vārtā | svasthībhūtaḥ | 
ji tsam ñi ma gźan źig la rgyun śes kyi bu yaṅ de’i druṅ du soṅ nas dris pa | na ba ji lta sos par gyur to || 
evaṃ punar apy etad eva deyam | tat kiṃ yat pūrvam ādiṣṭam āhosvit paścāt | kiṃ mayā pūrvam ādiṣṭaṃ kiṃ vā paścāt | taiḥ samākhyātam idaṃ tvayā sākṣād vyupadiṣṭaṃ idaṃ jīvakena saṃdiṣṭam iti | 
saṅ yaṅ de ñid byin cig | ci sṅa ma lags sam | ’on te slad kyis bstan pa lags | ci bdag gis sṅa ra bstan tam | ’on te phyis bstan | de (7) dag gis smras pa | ’di dag ni khyod kyis mṅon sum du bstan to || ’di ni ’tsho byed la phrin du spriṅ ba yin no || 
sa saṃlakṣayati | ham jīvakaḥ prājña iti viditvā kathayati yad jīvakena vyupadiṣṭaṃ tad dātavyam iti | 
des bsams pa | bdag gis ñes kyis ’tsho byed ni śes rab can yin no sñam bsams nas smras pa | ’tsho byed kyis bstan pa gaṅ yin pa de byin cig | 
jīvakasyāntike anunaya utpannaḥ | sa yatra gacchati tatra jīvakam ādāya | te ’nye māṇavakāḥ kathayanty upādhyāya tvam asya rājaputra iti kṛtvā yatnato (246r1) vyupadeśaṃ karoṣy asmākaṃ na karoṣīti | 
rgyun (ga61a1) śes kyi bu ’tsho byed la dga’ ba skyes bas de gaṅ du ’gro bar der ’tsho byed ’khrid do || bram ze’i khye’u gźan rnams kyis smras pa | mkhan po khyod rgyal po’i bu’o sñam nas ’di la ni sgro pas ston pas mdzad kyi | bdag cag la ni mi mdzad do || 
sa kathayati | jīvakaḥ prājñaḥ | alpaṃ vyupadiśāmi yat svaśaktyā vibhajati | yūyaṃ tu na tatheti | 
des smras pa | ’tsho byed (2) ni śes rab can yin bas ṅas bstan pa gaṅ yin pa de raṅ gis rnam par ’byed nasu kyi khyed kyis ni de lta ma yin no || 
tena kathayanti upādhyāya kathaṃ jñāyate | yady evāhaṃ bhavatāṃ pratyakṣīkaromi | 
de rnams kyis smras pa | mkhan pos ji ltar mkhyen | gal te de ltan ṅas khyed cag gi mṅon sum du bya’o || 
tena te māṇavakāḥ sarve vīthīṃ preṣitās tvayāmukasya dravyasya mūlyaṃ praṣṭavyaṃ tvayāmukasyeti | 
des bram ze’i khye’u rnams la khyod kyis ni rdzas che ge (3) mo źig gi rin dris śig | khyod kyis kyaṅ che ge mo źig gi’o źes thams cad tshog dus su btaṅ ṅo || 
jīvako ’pi (28) saṃdiṣṭas tvayāpy amukasyeti |  tair māṇavakair yathāsaṃdiṣṭam evānuṣṭhitam |  jīvako yathāsaṃdiṣṭaṃ kṛtvā saṃlakṣayati | yady upādhyāyo ’nyasya dravyasya mūlyaṃ prakṣyati kiṃ mayā vaktavyam | sarvathā sarvadravyāṇāṃ mūlyaṃ pṛcchāmīti | 
’tsho byed kyaṅ khyod kyis kyaṅ khyod kyis kyaṅ che ge mo źig gi’o źes bsgo’o ||  bram ze’i khye’u rnams kyis ji skad bstan pa kho na bźin byas so ||  ’tsho byed kyis kyaṅ ji skad bstan pa bźin (4) byas nas bsams pa | gal te mkhan po rdzas gźan gyi rin ’dri bar byed na bdag gis ji skad brjod par byas | thams cad du rdzas thams cad kyi rin dri’o sñam mo || 
te sarve upādhyāyasakāśam āgatya yathāsaṃdiṣṭaṃ niveditavantaḥ |  ātreyo ’saṃdiṣṭasya dravyasya mūlyaṃ praṣṭum ārabdhaḥ | māṇavaka amukasya dravyasya kiṃ mūlyam iti | 
de dag thams cad mkhan po’i drug du soṅ nas ji skad bstan bde bźin smras so ||  rgyun śes kyi bus ma bstan (5) pa’i rdzas kyi rin dri bar brtsams te | bram ze’i khye’u rdzas che ge mo źig gi rin ji tsam | 
sa kathayati | na jāne | 
des smras pa | ma ’tshal to || 
apare pṛṣṭāḥ | kathayanti na jānīmaha iti | 
gźan dag la dris pa daṅ | smras pa | ma ’tshal lags so || 
jīvakaḥ pṛṣṭaḥ | tena sarvadravyāṇāṃ mūlyaṃ samākhyātam | 
’tsho byed la dris ba daṅ des rdzas thams cad kyi rin smras so || 
ātreyaḥ kathayati | māṇavakāḥ śrutaṃ vaḥ | 
rgyun śes kyi bus smras pa | (6) bram ze’i khye’u dag khyed kyis thos sam | 
śrutam | 
thos lags so || 
ity artham ahaṃ kathayāmīti jīvakaḥ prājño ’ham alpaṃ vyapadiśāmy ayaṃ svaśaktyā vibhajatīti | 
ṅas ’tsho byed ni śes rab can yin te | cuṅ zad bstan na yaṅ de la raṅ gis rnam par ’byed nus so źes smras ba ni don de yin no || 
bhūyo ’pi pratyakṣīkariṣyāmi | 
gźan yaṅ mṅon sum du bya’o źes 
te tenoktā gacchata saralakaṃ parvatam abhaiṣajyam ānayateti | 
de rnams la smras pa | thaṅ śiṅ can gyi ril deṅ (7) las na ma yin pa dag khyer te śog śig | 
te gatās teṣāṃ yad yad abhaiṣajyam abhirucitaṃ tat tena gṛhītam | 
de dag doṅ nas de dag las gaṅ źig gis gaṅ sman ma yin par śes pa de de dag gis blaṅs so || 
jīvakaḥ saṃlakṣayati | nāsti kiṃcid abhaiṣajyam iti | 
’tsho byed kyis smras pa | sman ma yin pa ni cuṅ zad kyaṅ med do sñam nas | 
tena śaramūlaṃ pāṣāṇavartikā ca gṛhītā | 
des ’dam bu mda’ rgyu’i rtsa ba daṅ | rdo ba’i dum bu źig (ga61b1) blaṅs so || 
yāvaj jīvakenārdhapathe gopāṃganā dṛṣṭā dadhighaṭakiṭālapiṇḍaṃ cādāyātreyasakāśaṃ saṃprasthitātīvākṣirogārtā | 
ji tsam na ’tsho byed kyis lam gyi phyed na phyugs rje mo źig źo’i bum pa daṅ phrum tshud khyer nas rgyun śes kyi bu’i druṅ du soṅ ba las de śin tu mig na ba des mthoṅ nas 
sā tena pṛṣṭā | kva gacchasīti | 
des dris pa gaṅ du ’gro | 
tayā samākhyātam | tena tasyās tasminn eva sthāne saṃnihitabhaiṣajyaṃ vyupadiṣṭam | tayā kṛtam | sadyaḥ svasthībhūtā 
des smras pa | des de la gnas de ñid kyi druṅ na yod pa’i sman źig bstan pa las (2) des byas pa daṅ mod la sos bar gyur to || 
sābhiprasannā kathayati | ayaṃ te dadhighaṭaḥ kiṭālapiṇḍakaś ceti | 
de dga’ ba skyes nas smras pa | źo’i bum pa daṅ phrum tshud ’di khyod snoms śig | 
tena kiṭālapiṇḍako gṛhīto dadhighaṭas tu tayā eva dattaḥ | sa (29) kiṭālapiṇḍam ādāya saṃprasthitaḥ |  yāvat tair māṇavakair antarmārge hastipadaṃ dṛṣṭam |  te taṃ nirīkṣitum ārabdhāḥ | jīvakaś cāgataḥ kathayati | kim etat | hastipadam | 
des phrum tshud blaṅs te | źo’i bum pa ni de ñid la byin nas de phrum tshud khyer te sog ba las |  ji tsam na bram ze’i khye’u rnams kyis lam gyi dbus na glaṅ po (3) che’i rjes źig mthoṅ nas |  de rnams kyis de la brtag par brtsams pa daṅ ’tsho byed kyaṅ ’oṅs nas des smras pa | ’di ci yin | glaṅ po che’i rjes so || 
naitad dhastipadam | hastinyā etat padam |  sā ca dakṣiṇakāṇādyaiva kalabhakaṃ janayiṣyati |  tatra strī abhirūḍhā | sāpi dakṣiṇakāṇā | gurviṇī | adyaiva putraṃ janayiṣyati | 
’di ni glaṅ po che’i rjes rjes ma yin gyi | ’di ni bal glaṅ glaṅ mo’i rjes yin te |  de yaṅ mig g-yas pa źar ba de ris po nar glaṅ po che’i phrug (4) gu ’byuṅ bar ’gyur ba źig yin la |  de la źon pa ni bud med yin la | de yaṅ mig g-yas ba źar ba sbrum pa de riṅ ñid du bu pho btsa’ bar ’gyur ba źig yin no || 
yāvad ātreyasakāśaṃ gataḥ | yena yad ānītaṃ tat tenopadarśitam |  ātreyaḥ kathayati | māṇavakāḥ sarvam etad bhaiṣajyam etan tāvad udakenaivaṃ vidhināmukasya rogasya | evam anyāny apīti | 
ji tsam na rgyun śes kyi bu’i druṅ du ’oṅs nas gaṅ gis gaṅ khyer te ’oṅs ba des de bstan to ||  rgyun śes kyi bus smras pa | (5) bram ze’i khye’u dag ’di thams cad ni sman yin te | re źig ’di ni che ge mo źig gis nad che ge mo źig yin la de bźin du gźan yaṅ gźan dag kyaṅ yin no || 
jīvakaḥ pṛṣṭaḥ | tvayā kim ānītam | sa kathayaty upādhyāya sarvam eva bhaiṣajyaṃ nāsti kiñcid abhaiṣajyam |  api tu mayā śaramūlam ānītaṃ pāṣāṇavartikā kiṭālapiṇḍaś ceti |  kim ebhiḥ prayojanam | śaramūlair vṛścikaviddhasya dhūpo dīyate | kiṭālapiṇḍenopanāho dīyate |  pāṣāṇaśarkarayā kāle dadhighaṭakā bhidyante | 
’tsho byed la dris pa khyod kyis ci khyer te ’oṅs | des smras pa | mkhan po thams cad sman lags te | sman ma (6) lags pa ni ci yaṅ ma mchis so ||  ’on kyaṅ bdag gis ’dam bu mda’ rgyu’i rtsa ba daṅ | rdo’i dum bu daṅ | phrum tshud cig ’tshal te mchis so ||  ’di dag ci dgos sdig pas zin pa las ’dam bu mda’ rgyu’i rtsa ba’i dud pas bdug go || phrum tshud kyis ni glan par bgyi’o ||  rdo’i (7) dum bus ni ston ka’i dus na źo’i bum pa ’chag par ’gyur ro || 
ātreyeṇa vipuṣpitam | māṇavakāḥ saṃlakṣayanty upādhyāyo ’sya ruṣita iti | te kathayanty upādhyāya kim etad eva |  asmābhir āgacchadbhir antarmārge hastipadaṃ dṛṣṭam |  eṣa kathayati | hastinyā etat padam |  sā ca dakṣiṇakāṇā | gurviṇī | adyaiva prasaviṣyati | kalabhakaṃ janayiṣyati |  strī tatrābhirūḍhā | sāpi dakṣiṇakāṇā | gurviṇī | adyaiva prasaviṣyati | putraṃ janayiṣyatīti | 
rgyun śes kyi bus ’dzum byuṅ ba daṅ | bram ze’i khye’u rnams kyis bsams pa | mkhan po ni ’di la khros so sñam nas de rnams kyis smras pa | mkhan po ’di gcig pur bas sñam mam |  bdag cag mchi ba na lam gyi dbus (ga62a1) su glaṅ po ce’i rjes śig mthoṅ ba na  ’di’i mchid nas ’di ni bal glaṅ mo’i rjes yin te |  de yaṅ mig g-yas pa źar ba sbrum pa de riṅ kho nar glaṅ po che phrug gu ’byuṅ bar ’gyur ba źig yin la |  de la źon pa ni bur med yin la de yaṅ mig g-yas pa źar ba sbrum ba de riṅ ñid (2) du bu pho btsa’ bar ’gyur ro źes mchi’o || 
(30) ātreyaḥ pṛcchati satyam |  satyam upādhyāya | 
rgyun śes kyi bus dris pa | ’tsho byed bden nam |  mkhan po mad do || 
katham etad jñāyate hastipadaṃ hastinyāḥ padam iti |  sa kathayaty upādhyāya vayaṃ rājakule saṃvṛddhāḥ (246v) kathaṃ na jānīmaḥ | hastipadaṃ parimaṇḍalaṃ hastinyās tu dīrgham |  kathaṃ jñāyate dakṣiṇakāṇeti | vāmena pārśvena carantī gatā |  kathaṃ jñāyate gurviṇīti | paścimau pādau nipīḍayanti gatā |  kathaṃ jñāyate ’dyaiva prasaviṣyatīti | saśukraprasrāvaḥ kṛtaḥ |  kathaṃ jñāyate kalabhakaṃ prasaviṣyatīti | bhūyasā dakṣiṇaṃ pādam abhipīḍayantī gatā |  kathaṃ jñāyate tatra strī abhirūḍheti | avatīrya pādayor madhye prasrāvaḥ kṛtaḥ |  kathaṃ jñāyate sāpi dakṣiṇakāṇeti | vāmena pārśvena puṣpāṇy ucinvantī gacchati |  kathaṃ jñāyate sāpi gurviṇīti | bhūyasā pārṣṇiṃ nipīḍayantī gatā |  kathaṃ jñāyate ’dyaiva prasaviṣyatīti | saśukraprasrāvaḥ kṛtaḥ | 
de glaṅ po che’i rjes sam | bal glaṅ mo’i rjes yin pa ji ltar śes |  des smras pa | mkhan po bdag ni rgyal po’i rigs las chen por gyur pa lags na ci ste ma ’tshal | (3) glaṅ po che’i rjes ni zlum mo || bal glaṅ mo’i rjes ni chur riṅ ṅo ||  mig g-yas pa źar par ji ltar śes | g-yon phyogs su ran ’tshal źiṅ mchis pa las so ||  sbrum par ji ltar śes | rkaṅ po gñis gnon cig mchi ba las so ||  deṅ kho nar ’braṅ bar ’gyur par ji ltar śes | gcin (4) be’u snabs daṅ bcas par ’byuṅ bas so ||  glaṅ po che’i phrug gu phor ’braṅ bar ’gyur bar ji ltar śes | rkaṅ pa g-yas pa lhag par gnon ciṅ mchi bas so ||  de la bud med źon par ji ltar śes | babs nas rkaṅ pa’i bar du gcis pa las so ||  de yaṅ mig g-yas ba źar bar ji (5) ltar śes | g-yon phyogs su me tog thu źiṅ mchi bas so ||  de yaṅ sbrum par ji ltar śes | de’i rkaṅ pa’i rtiṅ pa phal cher gnon cig mchis pas so ||  deṅ kho nar btsa’ bar ’gyur bar ji ltar śes | gcin ldan ljin daṅ bcas te ’byuṅ ba las so || 
api tu yady upādhyāyasya vimarṣaḥ sa sārtho ’muṣmin pradeśe tatra kañcin māṇavaṃ preṣaya |  tena māṇavaḥ preṣitaḥ | sarvaṃ tathaiva yathā jīvakena samākhyātam | 
de lta lags kyis kyaṅ (6) gal te mkhan po thugs mi ches na ’gron pa gnas pa’i phyogs der bram ze’a’i khye’u ’ga’ źig mṅag tu gsol |  des bram ze’i khye’u źig btaṅ ba daṅ | ’tsho byed kyis ji skad smras pa de thams cad de bźin du gyur to || 
ātreyo māṇavakān āmantrayate | māṇavakāḥ śrutaṃ vaḥ | upādhyāya śrutam | idṛśo jīvakaḥ prājñaḥ | 
rgyun śes kyi bus bram ze’i khye’u rnams la smras pa | bram ze’i (7) khye’u dag khyed kyis thos sam | ’tsho byed ni de ’dra bar śes rab can no || 
jīvakena sarvaṃ śikṣitaṃ sthāpayitvā kapālamocanīṃ vidyām |  yāvad anyatamaḥ puruṣaḥ kapālavyādhinā spṛṣṭa ātreyasakāśaṃ gataḥ kathayaty ātreya mama cikitsāṃ kuru | 
’tsho byed kyis klar pa’i thod pa ’byed pa’i dpyad ma gtogs pa thams cad bslabs so ||  ji tsam na mi źig klad nad kyis thebs nas rgyun śes kyi bu’i druṅ du soṅ ste smras pa | rgyun śes kyi bu bdag la dpyad (ga62b1) mdzod cig | 
sa kathayati | bhoḥ puruṣa adya tāvad gartāṃ khānaya gomayaṃ ca samupānaya | śvo ’haṃ tava cikitsāṃ karomīti | 
des smras pa | kye naṅ rje re źig de riṅ doṅ rkos la lci bdag sta gon gyis śig daṅ saṅ bdag gis khyod kyi dpyad bya’o || 
jīvakena śrutam | sa tasya pṛṣṭhataḥ samanubaddhaḥ |  bhoḥ (31) puruṣa yat kiṃcid ahaṃ śikṣe sarvaṃ tat satvahitahetoḥ |  mayā kapālamocanī na śikṣitā | sa tvaṃ sampratigupte sthāpaya yathā tava karma kriyamāṇaṃ paśyāmīti | 
’tsho byed kyis thos nas de de’i phyi bźin soṅ ste |  kye naṅ rje bdag gis cuṅ zad ba sma bas pa gaṅ yin pa de thams cad ni sems can la than ba’i (2) phyir yin na |  bdag gis klad pa’i thod pa dbye ba ma bslabs kyis | khyod kyis bdag dben par źog źig daṅ | khyed kyi las ji ltar byed pa blta’o || 
sa kathayati | tathā bhavatv iti | 
des smras pa | de bźin du bgyi’o || 
sa tena pratigupte pradeśe sthāpitaḥ | 
des de phyogs dben pa źig tu bźag go || 
tata ātreyeṇāgatya sa puruṣo gartāyāṃ nikhātaḥ |  kapālamocanyā vidyayā kapālaṃ mocitam |  sa taṃ prāṇakaṃ saṃdaṃśena grahītum ārabdhaḥ | 
de nas rgyun śes kyi bu ’oṅs nas mi de doṅ du (3) bcug ste  thod pa dbye pa’i dpyad kyis thod pa phye nas  de skam pas srog chags de blar bar brtsams pa daṅ 
jīvakaḥ kathayaty upādhyāya mā sāhasaṃ kariṣyasi |  adyaivāyaṃ kulaputraḥ kālaṃ kariṣyatīti | 
’tsho byed kyis smras pa | mkhan tho gzu lums su ma blaṅs śig |  rigs kyi bu ’di deṅ ñid ’gum par ’gyur ro || 
sa kathayati | jīvaka āgato ’si | 
des smras pa | ’cho byed ’oṅs sam | 
sa kathayati | upādhyāyāgato ’ham | 
smras pa | mkhan (4) po bdag mchis so || 
tat katham ayaṃ prāṇako grahītavyaḥ | 
kho bos srog chags ’di ji ltar blaṅ bar bya | 
upādhyāya saṃdaṃśaṃ tāpayitvā pṛṣṭhe spṛśa | pādau saṃkocayiṣyati | tato ’panayiṣyasīti 
mkhan po skam pa tsha bar mdzod de rgyab tu reg nas rkaṅ lag ’khums par gyur pa daṅ de nas ’or cig | 
| tena tathā kṛtam | svasthībhūtaḥ | 
des de bźin du byas nas sos par gyur to || 
ātreyaḥ kathayati | jīvaka parituṣṭo ’haṃ snātvāgaccha kapālamocanīṃ vidyāṃ dāsyāmīti | 
rgyun śes kyi bus smras pa | ’tsho byed kho bo śin tu mgu bar gyur (5) gyis khyod khrus byos la śog śig daṅ klad pa’i thod ba ’byed pa’i dpyad sbyin no || 
sa snātvāgataḥ | tena tasya kapālamocanī vidyā dattā |  uktañ ca | jīvakāsmākaṃ jīvikaiṣā na tvayeha viṣaye prayoktavyā | 
des khrus byas nas | ’oṅs pa daṅ des de la klad pa’i thod pa dbye ba’i dpyad byin nas  smras pa | ’tsho byed bdag cag źi ’dis ’tsho ba yin gyis | yul ’dir khyod kyis ma bya źig | 
upādhyāya tathā bhavatu | 
mkhan po de (6) bźin bgyi’o źes 
jīvaka ātreyam upāmaṃtrya puṣkarasāriṇo rājñaḥ sakāśaṃ gatvopāmaṃtrayati |  mayā vaidyakaṃ śikṣitam | gacchāmīti | 
’tsho byed kyis rgyun śes kyi bu la phyag byas nas rgyal po pad ma’i sñiṅ po’i druṅ du soṅ ste phyag byas nas |  bdag gis sman dpyad bslabs lags kyis mchi’o || 
tena khalu samayena puṣkarasāriṇo rājñaḥ pāṇḍavā nāma khaṣā viruddhāḥ | (32) sa kathayati |  jīvaka mama pāṇḍavā nāma khaṣā viruddhāṃs tāvat saṃnāmaya paścād yāsyasi | evam asmākaṃ lokayātrā kṛtā bhavati | yasmāt tvaṃ prājñaḥ śaktaś ceti | 
de’i tshe rgyal po pad ma’i sñiṅ po daṅ mi mthun pa mtha’ ’kho ba pa skya bseṅ źes bya ba dag cig yod de | des (7) smras pa |  ’tsho byed bdag daṅ mi mthun pa mtha’ ’khob pa skya bseṅ źes bya ba dag cig yod kyis ’di ltar khyod ni śes rab can nus pa yin pas re źig de pho ba la phyis sog śig daṅ | de lta na bdag cag gis ’jig rten gyi tshul byas par ’gyur ro || 
tena tasya pratijñātam | tatas tena caturaṃgaṃ balakāyaṃ datvā preṣitaḥ |  tena te pāṇḍavāḥ khaṣāḥ sannāmitāḥ |  vandigograhakarapratyāyāṃś ca gṛhītvā svastitaḥ pratyāgataḥ | yathānītaṃ ca rājñe upanāmitam |  tena parituṣṭena tasyaivānumoditam tenāpi ātreyāya dattam | 
des de la khas blaṅs ba daṅ de (ga63a1) nas des dpuṅ gi tshogs yan lag bźi ba bsdus te btaṅ ba las  des mtha’ ’khob pa sgya ba seṅ de rnams phab nas  gte’u bzug dpya blaṅs te slar bde bar ’oṅs nas khyer te ’oṅs kha de bźin du rgyal po la phul ba daṅ |  de śin tu dga’ nas de ñid la rjes su yi raṅs (2) nas des kyaṅ rgyun śes kyi bu la byin no || 
tato jīvako ’nupūrveṇa bhadraṃkaraṃ nagaram anuprāptaḥ | tatraiva varṣārātram avasthitam |  tatra tena sarvabhūtarutaṃ nāma śāstraṃ śikṣitam |  sa bhadraṃkarān nagarāt saṃprasthitaḥ |  anyatamaś ca puruṣaḥ kāṣṭhabhāram ādāya nagaraṃ praviśaty  asthicarmāvaśeṣaḥ samantād gātreṇādharataḥ | 
de nas ’tsho byed rim gyis groṅ khyer bzaṅ byed du phyin nas de ñid du dbyar gnas te |  de nas des ’byuṅ po thams cad kyi skad ces bya ba’i bstan bcos bslabs nas  groṅ khyer bzaṅ byed nas chas pa daṅ  mi źig śiṅ khur khyer nas groṅ khyer (3) du ’jug pa |  rus pa daṅ pags pa’i lhag ma lus pa | lus kun nas ’dzag pa ’tsho gyed kyis 
sa jīvakena dṛṣṭa uktaś ca | bhoḥ puruṣa kena te īdṛśī samavasthā iti | 
mthoṅ nas | de la smras pa | kyo naṅ rje ci źig gis gnas skabs ’di lta bur gyur | 
sa kathayaty aham api na jāne | api tu mayā caiṣa kāṣṭhabhārako gṛhīto bhavati | mama cedṛśī samavasthā iti | 
des smras pa | bdag gis kyaṅ mi śes na ’on kyaṅ bdag gis śiṅ khur ’di khyer (4) nas bdag kyaṅ ’di ’dra ba’i gnas skabs su gyur to || 
sa dāruparīkṣāyāṃ kṛtāvī | sa kathayati | bhoḥ puruṣa kim ayaṃ kāṣṭhabhārako vikrīyate | 
de śiṅ brtag pa la byaṅ ba yin pas smras pa | kye naṅ rje cig śiṅ khur di ’tshoṅ ṅam | 
vikrīyate | 
’tshoṅ ṅo || 
kiyatā mūlyena | 
rin ji tsam | 
paṃcabhiḥ kārṣāpaṇaśataiḥ | 
kār ṣā la ṇa lṅa brgya’o || 
tenāsau krītaḥ | tataḥ pratyavekṣatā sarvabhūtaprasādano nāma maṇir dṛṣṭaḥ |  tasyedṛśaḥ prabhāvo yadā vyādhitasya purastāt sthāpyate tadā vyādhir yathābhūtā ca dṛśyate pradīpeṇeva gṛhagataṃ dravyam | 
des de ños nas de nas bltas na ’byuṅ po thams cad daṅ par byed pa źes bya (5) ba’i nor bu mthoṅ nas  de’i mthu ni ’di ’dra ste | gaṅ gi tshe nad pa’i mdun du bźag pa de’i tshe mar mes kyim na yod pa’i rdzas bźin du nad ji lta ba bźin ru snaṅ ṅo || 
(33) so ’nupūrveṇa udumbarikām anuprāptaḥ |  tatrānyatama āḍhakamāpakaḥ puruṣaḥ | sa droṇaṃ māpayitvāḍhakena śirasi prahāraṃ dadāti |  jīvakena dṛṣṭaḥ uktaś ca bhoḥ puruṣa kimartham eva karoṣi | 
de rim gyis yul u dum bā raṅ phyin pa daṅ |  de na mi bres ’jal ba źig yod pa des phre bos gźal nas bre mgo (6) la snun pa  ’tsho byed kyis mthoṅ nas smras pa || kye naṅ rje ci’i phyir de lcar byed | 
śiro me atīva kaṇḍūyate | 
bdag gi klad pa lhag par g-ya’o || 
āgaccha paśyāmaḥ | 
tshur śog blta’o źes 
tena tasya niṣadya śiro darśitam | 
des de bsñal nas klad pa bltas te || 
tato jīvakena sarvabhūtaprasādako maṇis tasya śirasi sthāpito yāvat paśyati śatapadīm | 
de nas ’tsho byed kyis ’byuṅ po thams cad dad par byed pa’i nor bu de’i klad pa’i steṅ du gźag pa daṅ | (7) ji tsam na srin gyi med cig snaṅ ṅo || 
tataḥ kathayati | bhoḥ puruṣa tava śirasi śatapadī tiṣṭhatīti | 
de nas des smras pa | kye naṅ rje khyod kyi klad pa la srin gyi med yod yod || 
sa pādayor nipatya kathayati cikitsāṃ me kuruṣveti | tena pratijñātam | 
des rkaṅ pa gñis la gtugs te smras pa | bdag la dpyad mdzod cig | des khas blaṅs so || 
jīvakaḥ saṃlakṣayati | upādhyāyasyaivopadeśena cikitsām asya karomīti | 
’tsho byed kyis bsams pa | mkhan pos ji skad bstan pa de bźin du (ga63b1) ’di’i dpyad bya’o sñam nas | 
sa tenoktaḥ | bhoḥ puruṣādya gartaṃ khānaya pāṣiṃ ca samupānaya cikitsāṃ kariṣyāmīti | 
des de la smras pa | kye naṅ rje re źig de riṅ dor rkos la lci ba dag sta gon byos śig dag sar dpyad bya’o || 
sa padayor nipatya prakrāntaḥ |  jīvakenāpy aparasmin divase sa puruṣo garte nikhāte  nikhātya kapālamocanyā vidyayā kapālaṃ mocayitvā taptena saṃdaṃśena śatapadī spṛṣṭā |  tayā pādāḥ saṃkocitāḥ |  tatas tena saṃdaṃśena gṛhītvā kṣiptā | svasthībhūtaḥ |  tena tasya paṃca kārṣāpaṇaśatāni dattāni | tenātreyāya preṣitāni | 
des rkaṅ pa gñis la gtugs nas soṅ ṅo ||  ’tsho byed kyis de’i phyi de ñin ’oṅs nas de deṅ du bcug ste  klad pa’i ’od pa ’byed pa’i ’phyaṅ kyis (2) klad pa’i thod pa phye nas skam pa tsha bas srin gyi med kyi rgya ba la reg pa byas te  des rkaṅ lag ’khums pa daṅ |  de nas des skam pas blaṅs te bor bas sos par gyur to ||  des de la kār ṣā pa ṇa lṅa brgya byin pa daṅ des kyaṅ rgyun śes kyi bu la bslur ro || 
tato jīvako rohītakam anuprāptaḥ |  rohītake ’nyatamasya gṛhapater udyānaṃ puṣpaphalasalilasaṃpannam |  sa tatrātivādhyavasitaḥ kālaṃ kṛtvā tasminn evāmanuṣyakeṣūpapannaḥ |  tasya putro gṛhasvāmī saṃvṛttaḥ |  tena tasminn udyāne ārakṣakaḥ puruṣaḥ sthāpitaḥ | sa tenāmanuṣyakeṇa praghātitaḥ |  dvitīyaḥ sthāpitaḥ | so ’pi praghātitaḥ | tena gṛhapatiputreṇa (34) tad udyānam utsṛṣṭam | 
de nas ’tsho byed yul ro hi ta ka (3) źes bya bar phyin pa daṅ |  yul ro hi ta ka na khyim bdag cig la skyed mos tshal me tog daṅ | ’bras bu daṅ | chu phun sum tshogs pa źig yod de |  de de la lhag par chags pa las śi nas de ñid du mi ma yin rnams su skyes so ||  de’i bu ni khyim gyi dpon por gyur nas  des skyed (4) mos tshal der sruṅ ma’i mi bźag pa daṅ | de mi ma yin pa des bsad do ||  gñis pa bźag pa dag | de yaṅ bsad nas khyim bdag gi bu des skyed mos tshal de bor ro || 
yāvad anyatara udarī manuṣyaḥ sarvavaidyapratyākhyātas tad udyānaṃ gatvā rātriṃ vāsam upagataḥ | aho bata māmanuṣyakaḥ praghātayed iti | 
ji tsam na mi dmu chus gaṅ ba sman pa thams cad kyis spaṅs pa źig skyed mos tshal der soṅ nas nus (5) mo ’braṅ btab ste ’dug nas | kye ma’o bdag ni mi ma yin pas bsad kyaṅ ci ma ruṅ sñam mo || 
tasminn eva ca jīvako rātriṃ vāsam upagataḥ |  yāvad asāv amanuṣyakas tam udariṇam abhidravitum ārabdhaḥ |  sa jalodaro rogo niṣkramya kathayati | mayāyaṃ pūrvaṃ gṛhītaḥ | kimartham enam abhidravasi |  nāsti te kaścit chāgasaṭāyā dhūpaṃ dātā yena tvaṃ dvādaśa yojanāni niṣpalāyer iti | 
de ñid du ’tsho byer kyaṅ nub mo ’brar btab ste ’dug go ||  ji tsam na mi ma yin pa des dmu chu can de bsdigs par brtsams pa daṅ |  dmu chu’i nad de byuṅ nas smras pa | ’di (6) bdag gis sṅar bzuṅ na ci’i phyir ’di bsdigs |  khyod lar sbu’i ṅud pas bdug pa ’ga’ yaṅ med pa lta | des ni khyod dpag tshad bcu gñis su ’bros par ’gyur ro || 
so ’pi kathayati | tavāpi nāsti kaścin mūlakabījam udaśvinā piṣṭā dātā yena tvaṃ khaṇḍaṃ khaṇḍaṃ viśīryethā iti | 
des kyaṅ smras pa | khyod la yaṅ la thug gis dpon mar phyuṅ ba’i dar ba daṅ btags te sbyin pa ’ga’ yaṅ (7) med pa lta | des ni khyod dum bu dum bur ’dzag par ’gyur ro || 
jīvakena sarvaṃ śrutam | sa kalyam evotthāya tasya gṛhapateḥ sakāśaṃ gataḥ | kathayati  gṛhapate udyānaṃ puṣpaphalasalilasaṃpannaṃ kimartham utsṛṣṭam iti | 
thams cad ’tsho byed kyis thos nas de naṅ par sgra laṅs te khyim bdag de’i druṅ du soṅ nas des smras pa |  khyim bdag skyed mos tshal me tog dag | ’bras bu daṅ | chu bun sum tshogs pa ci’i phyir dor | 
gṛhapatināsya yathāvṛttam ārocitam | sa kathayati | gṛhapate chāgalasaṭāyā dhūpaṃ dehi | (247v1) dvādaśayojanāny amanuṣyako niṣpalāyati | 
khyim (ga64a1) bdag gis de la ji ltar gyur ba rnams smras pa daṅ | des smras pa | khyim bdag ra spu’i dud pas bdugs śig daṅ | mi ma yin pa dpag tshad bcu gñis su ’bros par ’gyur ro || 
gṛhapatinā chāgalasaṭāyā dhūpo dattaḥ | amanuṣyako dvādaśa yojanāni niṣpalāyitaḥ |  tenāpi gṛhapatinā paṃca kārṣāpaṇaśatāni jīvakāya dattāni |  tāny api tenātreyāya preṣitāni | 
khyim bdag gis ra spu’i dud pas bdugs pa daṅ mi ma yin pa de dpag (2) tshad bcu gñis su bros par gyur to ||  khyim bdag des kyaṅ ’tsho byed la kār ṣā pa ṇa lṅa brgya byin pa daṅ |  des de yaṅ rgyun śes kyi bu la bskur ro || 
tato jīvakena udarī pṛṣṭaḥ | bhoḥ puruṣa kimarthaṃ tvam atrāmanuṣyakādhyuṣite udyāne tiṣṭhasīti | 
de nas ’tsho byed kyis da mu chu can la dris pa | naṅ rje khyod ci’i phyir mi ma yin pas gnas btab pa’i skyed mos tshal du ’dug | 
tenāsya yathāvṛttam ārocitam | (35) jīvikenābhitam | mūlakabījam udaśvinā piṣṭvā piva | svastho bhaviṣyatīti | 
des (3) de la ji ltar gyur pa dag smras pa daṅ | ’tsho byed kyis smras pa || la phug gis bon mar phyuṅ ba’i daṅ ba daṅ btags pa ’bruṅ śig daṅ sos par ’gyur ro || 
tena pītam | svasthībhūtaḥ | tenāpi puruṣeṇa paṃca kārṣāpaṇaśatāni jīvakāya dattāni | tāny api tenātreyāya preṣitāni | 
des ’thuṅs nas sos par gyur te | mi des kyaṅ ’tsho byed la kāṅa śā pa ṇa lṅa brgya phyin pa daṅ | des kyaṅ rgyun śes kyi bu la (4) bskur ro || 
tato jīvako ’nupūrveṇa mathurām anuprāptaḥ | bahir mathurāyā vṛkṣamūle viśrāntaḥ |  yāvan mallena mallo nihataḥ |  tasyāntrāṇi parāvṛttāni |  sa mṛta iti bahir niṣkāsyate |  tasmiṃś ca vṛkṣe ghṛdhriṇī sapotakā tiṣṭhati | sā taiḥ potakair ucyate |  amba māṃsam anuprayaccheti | 
de nas ’tsho byed rim gyis bcom brlag tu phyin nas bcom brlag gi phyi rol na śig źig gi drug duṅ la so źir ’dug go ||  ji tsam na gyad kyis gyad gcig brdabs pas  de’i nag grol rnams ’khrugs nas  de śi’o źes phyi rol tu phyuṅ ṅo ||  śig de la yaṅ bya rgod mo phrug gu (5) dag bcas pa źig ’dug pa las de la phrug gu de rnams kyis smras pa |  ma śa byin cig | 
sā kathayati | putra kuto māṃsam | 
’dis smras pa | bu śa ga la yod | 
te kathayanti | amba eṣa mallo mallena nihataḥ kālagato nīyate |  putra jīvako ’tra vaidyarāja āgataḥ | sthānam etad vidyate yad enaṃ svasthīkariṣyati | 
de rnams kyis smras pa | ma gyad kyis gyad ’di brdabs te śi nas byuṅ ba yin no ||  bu ’dir smran pa’i rgyal po ’tsho byed ’oṅs nas des ’di sos par byed (6) pa’i gnas de yod do || 
amba kenaiṣa svastho bhavati | 
ma ’di ci źig gis sos par ’gyur | 
yady asya cūrṇair antrāṇi spṛśyante | 
gal te de’i naṅ grol rnams bye mes rig par byas na’o || 
jīvakena tat sarvaṃ śrutam | tato ’sāv utthāya mṛtasakāśaṃ gatvā pṛcchati bhavantaḥ kim etad iti | 
de thams cad ’tsho byed kyis thos so || de nas de laṅs te ro’i druṅ du soṅ nas dris pa śes ldan dag ’di ci źig | 
te kathayanti | mallena mallo nihataḥ | kālagataḥ | 
de rnams kyis smras pa | gyad kyis gyad (7) brdabs pas śi ba yin no || 
jīvakaḥ kathayati | sthāpayata | paśyāmi | 
’tsho byed kyis smras pa | źog źig daṅ blta’o || 
taiḥ sthāpitam | tato jīvakena ca sarvabhūtaprasādakamaṇiḥ śirasi sthāpayitvā pratyavekṣitaḥ |  yāvat paśyaty antrāṇi vyākulīkṛtāni |  tena nāḍikāyāṃ cūrṇaṃ prakṣipya mukhe vāyunā preritam | cūrṇenāntrāṇi spṛṣṭāni | svasthībhūtaḥ |  tenāpi jīvakasya paṃca kārṣāpaṇaśatāni dattāni | tenāpy ātreyāya preṣitāni | 
de rnams kyis bźag pa daṅ de nas ’tsho byed kyis ’byuṅ po thams cad daṅ par byed pa’i nor pu klad par bźag nas brtags na |  ji tsem na naṅ grol rnams ’khrugs par byes pa mthoṅ nas  des smyug (ga64b1) ma’i slubs su phye ma blugs te khas bus pa daṅ phye mas naṅ grol rnams la reg nas sos par gyur to ||  des kyaṅ ’tsho byed la kār ṣā pa ṇa lṅa brgya byin pa daṅ | des kyaṅ de rgyun śes kyi bu la bslur ro || 
(M36) mathurāyām anyatamo gṛhapatiḥ | tasya patnī rūpayauvanasaṃpannā |  sa tasyām atyartham adhyavasitaḥ kālagataḥ |  tasyām eva yonau kṛmiḥ prādurbhūtaḥ | 
bcom brlaṅ na khyim bdag cig yod pa de’i chuṅ ma gzugs daṅ lad tsho phun (2) su ma tshogs pa yin pas  de de la lhaṅ par chags śig ’dug pa las  śi nas de ñid kyi mo mtshan gyi srin bur skyes par gyur te | 
sā yena sārdhaṃ paricārayati sa kālaṃ karoti |  tatas tayā sārdhaṃ na kaścit paricārayati |  tayā śrutaṃ jīvako vaidya ihāgataḥ iti | sā tasya sakāśaṃ gatvā kathayati | jīvaka mama vyādhir asti | cikitsāṃ kuru | 
de gaṅ daṅ lhan cig dga’ mgur spyod pa de śi bar byed do ||  de nas de par ’ga’ yaṅ lhan cig dga’ mgur spyod par mi byed do ||  des sman pa ’tsho (3) byed der ’oṅs so źes thos nas de de’i druṅ du soṅ ste smras pa | ’tsho byed bdag la bro nad mchis kyis dpyad mdzod cig | 
jīvakas tāṃ dṛṣṭvā kathālāpaṃ ca śrutvā saṃraktaḥ kathayati | samayataḥ cikitsāṃ karomi yadi ca mayā sārdhaṃ paricārayasīti | 
’tsho byed kyis de mthoṅ źig sma ba’i tsig thos nas chags pas smras pa | dam źig ba ca’ ste | gal te bdag daṅ lhan cig dga’ mgur spyad pa lta na dpyad (4) bya’o|| 
sā kathayati | jihremi | 
des smras pa | g-yar tsha lags so || 
sa kathayati | nāsti te ’nyathā cikitsā | 
des smras pa | khyod kyis dpyad gźan ni med do || 
nāsty ātmasamaṃ prema | 
bdag las phaṅs pa gźan med pas 
tayā pratijñātam | tatas tayātmanā nagnībhūtā |  yonidvāre māṃsapeśī dattā |  tato ’sau kṛmis tasyāṃ lagnaḥ | sa tena gṛhītvā kṣiptaḥ | svasthībhūtā | 
des khas blaṅs so || de nas des sgren mor phyur ste bzo bcos byas nas  mo mtshan gyi sgor śa’i dum bu źig bźag pa las |  de nas (5) srin bu de de la chags pa daṅ des de blaṅs nas bor te sos par gyur to | 
sā kāmarāgādhyavasitā nimittam upadarśayati |  sa karṇau pidhāya kathayati bhaginī tvaṃ mama |  tavaiṣā cikitseti mayaivaṃ kṛtam iti |  tayā tasmai paṃca kārṣāpaṇaśatāni dattāni | tāny apy tenātreyāya preṣitāni | 
de ’dod pa’i ’dod chags la lhag par źen pas brda źig byas pa daṅ  des rna ba gñis bkag ste smras pa | khyod kho bo’i sriṅ mo daṅ ’dra ste  khyod kyi dpyad de yin pas kho bos de ltar byas par zad do ||  des (6) kyaṅ de la kār ṣā pa ṇa lṅa brgya byin pa daṅ | des de yaṅ rgyun śes kyi bu la bskur ro || 
tato jīvako ’nupūrveṇa yamunātaṭam anuprāptaḥ |  tena tatra mānuṣakuṇapaṃ dṛṣṭam | tasya matsyaiḥ pārṣṇipradeśaṃ snāyujālam ākṛṣyate | so ’kṣiṇī unmīlayati nimīlayati ca |  jīvakena tat sarvam upalakṣitaṃ yathā sandhibandhāyāḥ snāyugulphādayaḥ (248r1) evam avasthitā iti | 
de nas ’tsho byed rim gyis cu bo ya mu na’i ’gram du phyin pa daṅ |  des de na mi ro źig yod pa de’i btiṅ pa’i phyogs na rgyus pa’i breṅ yod pa ña rnams kyis draṅs pa las de’i mig ’byed pa (7) daṅ ’dzums pa mthoṅ nas |  ’tsho byed kyis de thams cad brtags te | ji ltar rgyus pa daṅ loṅ mo la sogs pa’i tshogs kyi ’brel thabs ni de kho na ltar ’dug go sñam nas | 
(37) so ’nupūrveṇa vaiśālīṃ gataḥ |  yāvan mallena mallasya talaprahāreṇākṣipelāko laṃbitaḥ |  sa jīvakasya sakāśaṃ gataḥ |  tena tasyāṃ pārṣṇyāṃ snāyujālam ākṛṣya praveśitam |  tena tasya paṃca kārṣāpaṇaśatāni dattāni | tenābhayasya mātur dattāni | 
de rim gyis yaṅs pa can du phyin pa daṅ |  ji tsam na gyad kyis gyad gcig thal mos bsnun pas (ga65a1) mig gi ’bras bu ’phags pa daṅ |  ’tsho byed de’i druṅ du soṅ nas |  des rtiṅ pa’i rgyus pa’i brer nas draṅs pa daṅ slar tshud par gyur to ||  des de la kār ṣā pa ṇa lṅa brgya byin pa daṅ | des ’jigs med kyi ma la byin no || 
vaiśālyām anyatamaḥ puruṣaḥ | tasya śatapadī karṇaṃ praviṣṭā |  sā tatra prasutā | saptaśatāny apatyānāṃ jātāni |  sa karṇaśūlābhyāhato jīvakasya sakāśaṃ gataḥ | cikitsāṃ kuruṣveti | 
yaṅs ba can na mi źig yod pa de’i rna bar srin gyi (2) med źugs te |  der de las phrug gu bdun brgya byuṅ bas  de rna pa’i nad kyis ñen par gyur nas ’tsho byed kyi druṅ du soṅ ste smras pa | dpyad mdzod cig || 
jīvakaḥ saṃlakṣayati | pūrvaṃ mayā upādhyāyopadeśena karma kṛtam idānīṃ svamatena karma kariṣyāmīti | 
’tsho byed kyis bsams pa | sdar ni bdag gis mkhan pos bstan pas las byas kyis da ni raṅ gi blos las bya’o sñam nas | 
tenāsau puruṣo ’bhihitaḥ | gaccha bhoḥ puruṣa patramaṇḍapaṃ kārayata |  nīlair vastrair veṣṭayitvāsyādhastād bherīṃ sthāpaya | bhūmiṃ ca tāpayeti | 
des mi (3) de la bsgo ba | kye naṅ rje soṅ la lo ma’i sbyil po byas te  ras sgon pos g-yogs la de’i ’og tu rṅa źig zog ste sa yaṅ dron por gyis śig | 
tena yathāsaṃdiṣṭaṃ sarvam anuṣṭhitam |  tato jīvakena taṃ puruṣaṃ bhūmau nipātayitvā sā bhūmir udakena siktā |  tato bherī parāhatā | śatapadī prāvṛṭkāla iti kṛtvā niṣkrāntā | 
des ji skad bstan pa bźin du thams cad byas so ||  de nas ’tsho byed kyis mi des la bsñal nas sa de chus chag chag btab nas  de nas rda brduṅs pa daṅ srin (4) gyi med kyis dbyar gyi dus la bab po sñam nas phyir byuṅ ṅo || 
tato jīvakena karṇamūle māṃsapeśī sthāpitā |  sā punaḥ praviṣyāpatyāni gṛhītvā nirgatā |  sahāpatyair māṃsapeśyāṃ siktā |  tato jīvakena sā māṃsapeśīcchoritā | sa puruṣa svasthībhūtaḥ |  tena paṃca kārṣāpaṇaśatāni dattāni | tāny api tenābhayasya mātur dattāni | 
de nas ’tsho byed kyis rna pa’i druṅ du śa’i dum bu cig bźag pa daṅ |  de yaṅ slar źugs te phrug gu rnams khrid de byuṅ nas  phrug gu rnams daṅ lhan cig śa’i ’u ma bu la chags pa daṅ |  de nas ’tso byed kyis de’i mod la śa’i (5) bum bu por ba daṅ mi de sos bar gyur to ||  des kār ṣā pa ṇa lṅa brgya byin pa daṅ des ’jigs med kyi ma la phyin no || 
(38)so ’nupūrveṇa rājagṛhaṃ gataḥ | rājñā bimbisāreṇa śrutaṃ yathā jīvaka āgata iti | 
de rim gyi rgyal po’i khab tu phyin pa daṅ | rgyal po gzugs can sñiṅ pos ’tsho phyed ji ltar ’oṅs pa thos nas | 
tenājātaśatroḥ kumārasyājñā dattā putra bhrātā te āgacchati pratyudgamako gaccheti | 
des gźon nu ma skyes dgra la bsgo ba | bu khyod kyi phu (6) bo ’oṅs kyis bsur soṅ śig | 
sa pratyudgataḥ | jīvakena śrutaṃ yathā ajātaśatruḥ kumāraḥ pratyudgacchatīti | 
de bsur soṅ ba dar ’tsho byed kyis gźon nu ma skyes dgra ji ltar bsur ’oṅ ba thos nas 
sa saṃlakṣayati | yady aham asya pratyudgamanaṃ svīkariṣyāmīti yadā rājā bhaviṣyati tadānarthaṃ me kariṣyatīti | sa parāvṛtyānyena dvāreṇa praviṣṭaḥ | 
des bsams pa | gal te bdag gis des bsu ba raṅ gir byas pa ni nam rgyal por gyur pa de’i tshe bdag la gnod pa byed par ’gyur ro snam nas | de slar log ste (7) sgo gźan źi gnas źugs so || 
apareṇa samayena jīvako mahājanakāyaparivṛto vyākṣiptacitto gacchati |  tāvad anyataro brāhmaṇo ’kṣirogārto jīvakasya sakāśaṃ gataḥ |  bhaiṣajyaṃ me vyapadiśeti | 
dus gźan źig na ’tsho byed skye bo’i tshogs chen pos yoṅs su bskor te sems g-yeṅ źig soṅ ba daṅ |  ji tsam na bram ze źig mig nad kyis thabs nas ’tsho byed kyi druṅ du soṅ ste  bdag la smam ston cig | 
tena saṃjātāmarṣeṇoktaḥ | bhasmanā pūraya iti | tena ṛjukena bhasmanā pūritam | svasthībhūtaḥ | 
tshig pa zos nas smras pa | thal bas thob cig |(ga65b1) de draṅ po źig pas thal bas btab pa dag sos par gyur to || 
aparasyāpy akṣirogaḥ | sa jīvakasakāśaṃ saṃprasthitaḥ |  tena brāhmaṇena dṛṣṭaḥ pṛṣṭaś ca | bhoḥ puruṣa kva gacchasīti | 
mig nad kyis thebs pa gźan źig yod pa de yaṅ ’tsho byed kyi druṅ du soṅ ba de  bram ze des mthoṅ nas dris pa | kye nar rje gaṅ du ’gro || 
tena yathābhūtam ākhyātam | sa kathayati | kiṃ te jīvakena | yat tena mamopadiṣṭaṃ tat kuruṣveti | 
des ji ltar gyur pa smras pa daṅ des smras pa | khyod la ’tsho khyed ci dgos | des (2) kho bo la gaṅ bstan pa de byos śig | 
śraddadhāno ’sau | tena bhasmanā pūrite andhībhūtaḥ | 
de yid ches par gyur nas des thal bas btab pa daṅ loṅ bar gyur to || 
apareṇa samayena rājño bimbisārasya mūrdhni piṭako jātaḥ |  tenāmātyānām ājñā dattā | bhavanta āhūyatāṃ vaidya iti | 
dus gźan źig na rgyal po gzugs can sñiṅ po’i spyi bor phol mig byuṅ ṅo ||  des blon po rnams la bsgo ba | ses ldan dag sman pa rnams khug śig | 
amātyair āhūtaḥ | rājñābhihitaḥ |  bhavanto mūrdhni piṭako jātaḥ | cikitsāṃ kuruṣveti | 
blon po (3) rnams kyis sman pa rnams bkug pa daṅ |  rgyal pos smras pa | śes ldan dag ṅa’i sbyi bor phol mig byuṅ gis dpyad byos śig | 
te kathayanti | deva jīvike mahāvaidye ’vatiṣṭhamāne kathaṃ vayaṃ kariṣyāmaḥ | 
de rnams kyis smras pa | lha sman pa chen po ’tsho byed mchis na bdag cag gis bgye bci ’tshal | 
rājā kathayaty āhūyatāṃ bhavanto jīvakaḥ | tair āhūtaḥ | 
rgyal pos smras pa | śes ldan dag ’tsho (4) byed khug śig | de rnams kyis bkug pa daṅ | 
rājā kathayati | jīvaka cikitsāṃ kuruṣveti | 
rgyal pos smras pa | ’tsho byed dpyad byos śig | 
jīvakaḥ kathayati | deva samayataḥ karomi yady aham eva devaṃ snapayāmi | 
’tsho byed kyis smras pa | lha dam źig bca’ ste | gal te lha la bdag ñid kyis khrus bgyid du gnaṅ na bgyi’o || 
evaṃ kuru | 
de bźin gyis śig | 
tato (39) jīvakenāmalakaṃ dadatā pācanīyāni dravyāṇi dattāni | paṃca ca ghaṭaśatāni pācanīyair dravyair bhāvitāni | 
de nas ’tsho byed kyis skyu ru ras (5) bskus śiṅ smin par ’gyur ba’i rdzas dag btab nas smin bar ’gyur ba’i rdzas rnams daṅ bsres pa’i chu bum pa lṅa brgya blugs pa daṅ | 
yadā pakvaḥ tadā pracchannaṃ kṣureṇa spṛṣṭaḥ sphuṭitaḥ |  tato rohiṇīyāni dravyāṇi dattāni |  paṃca ghaṭaśatāni rohiṇīyair dravyair bhāvitāni |  tad vraṇaṃ rūḍhaṃ samacchavi samaromaṃ saṃvṛttam |  rājā snātamātraḥ kathayati | jīvaka cikitsāṃ kuruṣveti | 
gaṅ gi tshe smin pa de’i tshe na ma tshoṅ par spu gris reg par byas pa daṅ rdol to ||  de nas ’tsho bar ’gyur ba’i rdzas dag btab ste  ’tsho bar ’gyur (6) ba’i rdzas rnams daṅ bsres pa’i chu bum pa lta brgya bru gas pa daṅ  | rma de sos śiṅ phags pa daṅ ’dra ba daṅ skra yaṅ mñam par gyur to ||  rgyal ros khrus byas ma thag tu smras pa | ’tsho byed dpyad byos śig | 
sa kathayati | deva bhuṃkṣva | (v1) tāvad rājñā bhuktam | 
des smras pa | lha re źig bśos gsol cig | 
jīvaka cikitsāṃ kuru | deva kṛtā | 
rgyal pos (7) zan zos nas ’tsho byed dpyad byos śig lha bgyes legs so || 
sa tadante pāṇinā parāmārṣṭi | na saṃjānīte katarasmin pradeśe vraṇam iti | 
de yid mches nas lag pas byugs na phyogs gar na rla yod par ma śes so || 
ādarśaṃ gṛhītvā vyavalokayati tathāpi na paśyati |  devīṃ pṛcchati | sāpi na saṃjānīte katarasmin pradeśe vraṇam āsīd iti | 
me loṅ blaṅs te bltas na ’on kyaṅ ma mthoṅ ṅo ||  btsun mo la dris na des kyaṅ phyogs gaṅ na sla yod par ma śes so || 
rājā paraṃ vismayam āpanna amātyānāṃ kathayati | bhavato jīvakasya vaidyarājābhiṣekaṃ kuruteti | 
(ga66a1) rgyal po mchog tu ṅo mtshar skyes nas blon po rnams la smras pa | ses ldan dag ’tsho byed sman pa’i rgyal por dbaṅ skur cig || 
so ’ndhaḥ puruṣaḥ kathayati | deva kiṃ putrasnehād asyābhiṣekaḥ kriyate | āhosvid vaidyavaicakṣaṇyād iti | 
mi loṅ ba des smras pa | lha ci sras la byams pas sam | ’on te sman mkhas pas dbaṅ bskur bar mdzad | 
sa kathayati | vaidyavaicakṣaṇyāt | 
rgyal pos smras pa | (2) sman mkhas pas so || 
yady evam aham evānenāndhīkṛtaḥ | 
des smras pa | gal te de lta lags na ’dis bdag ni sos par ma bgyis so || 
jīvakaḥ kathayati | bhoḥ puruṣa tavāhaṃ darśanam api na samanupaśyāmi kutaḥ svasthīkariṣyāmi | 
’tsho byed kyis smras pa | kye ñaṅ rje bdag gis khyod mthoṅ yaṅ ma mthoṅ na sos par ltag la byas | 
sa kathayati | satyam etad api tu yasya tvayopadeśaḥ kṛtas tena mamopadiṣṭam | 
des smas pa | de ni med na ’on kyaṅ khyod kyis gad la bstan pa des (3) bdag la bstan to || 
kim upadiṣṭam | amukam | 
ci źig bstan | che ge mo źig go | 
jīvakaḥ kathayati | tasyānyo dhātuḥ | tavāpy anyaḥ | idānīm idaṃ cedaṃ ca kuru | svasthībhaviṣyasīti | 
’tsho byed kyis smras pa | de’i khams kyaṅ gźan la khyod kyi khams kyaṅ gźan yin gyis | da ’di daṅ ’di dag byos śig daṅ sos par ’gyur ro || 
tena kṛtam | (MSV II 40) svasthībhūtaḥ |  kathayati | deva kriyatām asya vaidyarājābhiṣeka iti | 
des byas nas sos par gyur pa daṅ smras pa |  lha ’di (4) sla na pa’i rgyal por dbaṅ bskur bar mdzad du gsol | 
sa hastiskandhābhirūḍho mahatā śrīsamudayena vaidyarājye ’bhiṣiktaḥ | 
de glaṅ po che la bskyon nas dpal gyi ’byor pa chen pos sman pa’i rgyal por dbaṅ bskruṅ to || 
rājagṛhe ’nyatamo gṛhapatir gulmavyādhinā spṛṣṭaḥ | sarvavaidyapratyākhyātaḥ |  sa saṃlakṣayati | jīvakasya sakāśaṃ gacchāmīti | 
rgyal po’i kha ba na khyim bdag cig yod pa skyan nad kyis thebs nas | sman pa thams cad kyis spaṅs pa daṅ |  des bsams pa | (5) ’tsho byed kyi druṅ du ’gro’o || 
yadi cikitsāṃ kariṣyaty atīva kuśalaṃ no ced ātmānaṃ ghātayiṣyāmīti | 
gal te dpyad ñig byas na ni de lta na legs | gal te ma byas na bdag ñid ’chi bar bya’o sñam nas | 
sa jīvakasakāśaṃ gataḥ | jīvaka cikitsāṃ me kuru | 
de ’tsho byed kyi druṅ du soṅ nas ’tsho byed bdag gi dpyad ’dod cig || 
sa kathayati | bhoḥ puruṣa durlabhāni tava bhaiṣajyānīti | 
des smras pa | kye naṅ rje khyod kyi sman ’di ni rñed par dka’o || 
sa saṃlakṣayati | jīvakenāpy ahaṃ pratyākhyātaḥ | kim atra prāptakāla ātmānaṃ ghātayiṣyāmīti | 
des (6) bsams pa | ’tsho byed kyis spaṅs na ’di la ci byar yod | dus la bab kyis bdag ni ’chi’o sñam nas 
śmaśānaṃ gataḥ |  tatra citāyāṃ jvalantyāṃ babhrunakulaś candanagodhā ca yudhyamānau patitau |  tena kṣudhārtena tāv ubhāv api bhakṣitau |  devaś ca vṛṣṭaḥ | śmaśānāt pragharat tac citodakaṃ pītam |  śmaśānasya nātidūre gokulam | tatra gatvā kodravodanaṃ mathitaṃ ca pītam |  gulmaḥ sphuṭitaḥ | ūrdhvam adhaś ca virikto yathā paurāṇaḥ saṃvṛttaḥ | 
de dur khrod du soṅ ṅo ||  de na ro sreg pa’i me ’phar bar ne’u le gdug pa źig daṅ srog chags godhā tsan dan źes bya ba’i thabs te lhuṅ ba daṅ  de bkres pas (7) ñen pas de gñis ka bros te |  lhas dur khrod du char phab pa’i ’od pa’i chur la ’thuṅs nas  dur khrod daṅ ha caṅ yaṅ mi riṅ ba źig na gnag lhas yod pa der soṅ ste | ko dra’i can daṅ mar byuṅ pa’i źo ’thuṅs pas  skran rdol te yar slon mar ’khrus nas sṅon ji lta ba bźin du (ga66b1) gyur to || 
apareṇa samayena vaidehyā guhyapradeśe piṭako jātaḥ |  tayā rājñe niveditam | rājñā jīvako ’bhihitaḥ | aparamātuś cikitsāṃ kuruṣveti | tena pratijñātam | 
dus gźan źig na lus ’phags mo’i mdoms kyi phyogs su phol mig byuṅ ṅo ||  des rgyal po la smras pa dag rgyas pos ’tsho byed la bsgo ba | ma yar mo’i dpyad byos śig || des khas blaṅs so || 
tataḥ saktupiṇḍīkṛtya dhātryā dattā | asyāntike niṣādayitavyeti | 
de nas zan byas te ma mal byin nas khyod kyis ’di’i steṅ du (2) ’dug tu chug cig | 
tayā sā niṣāditā | jīvakena saktupiṇḍiṃ dṛṣṭvā saṃlakṣitaḥ | amuṣmin pradeśe iti | 
des de ’dug tu bcug pa’i zan ’tsho byed kyis mthoṅ nas bsams pa | phyogs che ge mo źig na’o sñam mo || 
tataḥ pācanīyāni dravyāṇi dattāni | pakvaṃ jñātvā saktupiṇḍīmadhye śastrakaṃ prakṣipya dhātrī abhihitā | asyānte īṣan niṣādayitavyā | devī niṣadyākāśe dhārayitavyeti | 
de nas smin par ’gyur ba’i rdzas dag btab ste | smin par śes nas zan gyi naṅ du gcags bu spas te ma ma la bsgo ba | khyod kyis de ’di la (3) ’dug tu chug la btsun mo ’dug nas slar sloṅ śig | 
tayā tathā kṛtam | śastrasaṃpātasamakālam (41) eva piṭakaḥ sphuṭitaḥ |  tato rohaṇīyadravyaparibhāvitena kaṣāyāmbhasā śocitaḥ | rohiṇīyāni dravyāṇi dattāni | svasthībhūtā | 
des de bźin byas pa las gtsags pus reg ma thag tu phol mig rdol bar gyur to |  de nas ’tsho bar ’gyur ba’i rdzas daṅ bsres pa bska ba’i chus bkrus te ’tsho bar ’gyur ba’i rdzas rnams btab pas sos par gyur (4) to || 
jīvako rājñaḥ sakāśaṃ gataḥ | rājā kathayati | jīvaka kṛtā te ’paramātuś cikitsā | 
’tsho byed rgyal po’i druṅ du soṅ ba daṅ rgyal pos smras pa | ’tsho byed khyod kyis ma yaṅ mo’i dpyad byas sam | 
deva kṛtā | 
lha bgyis so || 
mā te vinagnā dṛṣṭā | 
khyod kyis sgren mor phud de ma bltas graṅ | 
deva na dṛṣṭā | 
lha ma bltas so | 
kathaṃ kṛtā | 
ji ltar byas | 
tena yathāvṛttam ārocitam | rājā paraṃ vismayam āpannaḥ |  tenāmātyā uktāḥ | dvir api jīvakasya vaidyarājābhiṣekaṃ kurutheti | 
des ji ltar gyur pa rnams smras pa daṅ rgyal po mchog tu ṅo (5) mtshar skyes nas |  des blon po rnams la smras pa | ’tsho byed la lan gñis su sman pa’i rgyal por dbaṅ skur cig | 
yo ’sau gulmī puruṣo jīvakenābhihito durlabhāni bhaiṣajyānīti 
mi skran can la ’tsho byed kyis sman rñed par dka’o źes smras pa gaṅ yin pa 
sa kathayati | deva kiṃ putrasnehād asyābhiṣekaḥ kriyate | āhosvid vaidyavaicakṣaṇyāt | 
des smras pa | lha ci sras la sdug pas sam | ’on te sman mkhas pas (6) dbaṅ bskur bar mdzad | 
vaidyavaicakṣaṇyāt | 
rgyal pos smras pa | sman mkhas pas so || 
yady evam aham anena na svasthīkṛtaḥ | 
gal te de lta lags na ’dis bdag ni sos bar ma bgyi sa so || 
jīvakaḥ kathayati | bhoḥ puruṣa na mayā tava cikitsā kṛtā | api (249r1) tu mayoktaṃ durlabhāni te bhaiṣajyānīti | 
’cho byed kyis smras pa | kye naṅ rje ṅas khyod la dpyad ni ni ma byas kyi | ’on kyaṅ ṅas khyod kyi sman ni rñed par dka’o źes smras so | 
sa kathayati | kīdṛśāni mama bhaiṣajyānīti | 
(7) des smras pa | bdag gi sman ji lta bu dag yin | 
jīvakaḥ kathayati | yadi kṛṣṇacaturdaśyām ekapiṇḍalaḥ puruṣaḥ kālaṃ karoti | tasya śmaśāne dhmāpyamānasya babhrunakulaś candanagodhā ca citāyāṃ patitaḥ | tau tvaṃ bhakṣayasi |  mahendro devo varṣati | śmaśānāc ca pragharitaṃ codakaṃ pibasi |  tataḥ kodravodanaṃ bhuṃkṣe mathitaṃ ca pibasi evaṃ tvaṃ svastho bhavasy  etan matvā mayoktaṃ durlabhāni te bhaiṣajyānīti | 
’tsho byed kyis smras pa | gal te zla ba mar gyi ṅo tshes bcu bźi la mi ser skya źig śi nas de dur khrod du srog pa na ne’u le gdug pa daṅ srog chags go dhā tsan dan ’thabs nas mer lhuṅ ba daṅ dag ñis khyod kyis zos la |  (ga67a1) dbaṅ phyug chen po’i lhas dur khrod du char thab pa’i ’od pa’i chu de la ’thuṅs la |  ko dra’i chan zos śiṅ mar phyuṅ pa’i źo ’thuṅs na de lta na khyod sos bar ’gyur te |  bdag gis de las bsams nas sman rñed bar dka’o źes smras pa yin no || 
sa kathayati | sādhu suṣṭhu parijñātam | etad eva mayopayuktam | 
des smras pa | śin (2) tu legs par śes te | de bźin du bdag gis zos so || 
tato ’bhiprasannaḥ kathayati | deva śakyo ’sya vaidyarājābhiṣekaḥ | abhiṣicyatām iti | 
de nas dga’ bar gyur nas smras pa | lha ’dis sman pa’i rgyal po’i rdo thog gi dbaṅ bskur bas dbaṅ ba gyur du gsol | 
dvir api vaidyarājye ’bhiṣiktam | 
lan gñis su yaṅ sman pa’i rgyal por dbaṅ bskur to || 
(42) yadā ajātaśatruṇā devadattakalyāṇamitravigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ tadāsya gulmarogaḥ prādurbhūtaḥ |  tena vaidyānām ājñā dattā | cikitsāṃ kuruṣveti | 
gaṅ gi tshe mi dge ba’i grogs po lhas (3) byin gyis ma skyes dgra bslus nas pha cos kyi rgyal po chos daṅ ldan pa srog daṅ phral ba de’i tshe de span gyi nad kyis thebs par gyur to ||  des sman ba rnams pa smras pa | ṅal dpyad gyis śig | 
te kathayanti | deva jīvako ’nuttaro vaidyarājo devasya bhrātā | tasmin sthite kā śaktir asmākaṃ cikitsāṃ kartum iti | 
de rnams kyis smras pa | lha lha’i gcen sman pa’i rgyal po bla na med pa ’tsho byed ’di na mchis (4) bźin du bdag cag gis dpyad ba gyid rdog la thog | 
tenāmātyānām ājñā dattā | āhūyatāṃ bhavanto jīvaka iti | 
des blon po rnams la smras pa || śes ldan dag ’tsho byed khug śig | 
tair āhūtaḥ | jīvaka gulmarogo me prādurbhūtaḥ | cikitsāṃ kuruṣveti | 
de rnams kyis bkug pa daṅ | ’tsho byed ṅal skran nad byuṅ gis dpyad byos śig | 
deva karomi | 
lha bgye’o || 
sa saṃlakṣayati | dvābhyāṃ kāraṇābhyāṃ gulmo bhidyate |  atyantaharṣeṇa vā atyantaroṣeṇa vā | tad ayaṃ pāpakārī satvaḥ | kuto ’syātyantaharṣaḥ | sarvathā roṣayitavya iti viditvā kathayati |  deva samayena cikitsāṃ karomi | yady udāyibhadrasya kumārasya māṃsaṃ paribhuṃkṣveti | 
des bsams pa | rgyu gñis kyis skran rdol bar ’gyur te |  (5) lhag bar dga’ ba’am | lhag par khros pas yin na sems can sdig pa byed pa  ’di lhag par dga’ bar ga la ’gyur gyis | rnam pa thams cad du khros bar phya’o sñam du bsams nas smras pa lha dam źig bca’ ste | gal te gźon nu ’char byed bzaṅ po’i śa gsol blta na (6) ra byad bgye’o || 
śrutvā rājā ruṣitaḥ kathayati | śobhanam | mayā pitā jīvitād vyaparopitaḥ |  tvam apy udāyibhadraṃ jīvitād vyaparopaya |  aham api svayam eva rogeṇa kālaṃ kariṣyāmi |  tvam api rājā bhaviṣyasīti | 
rgyal pos thos nas khros te smras pa | legs so ṅas ni pha sreg daṅ phral |  khyod kyis kyaṅ ’char byed bzaṅ po srog daṅ phrol |  ṅa yaṅ raṅ ñid nad kyis śi nas  khyod ni rgyal por ’gyur mod 
sa kathayati | deva eṣā cikitsā |  na śakyam anyathā svasthena bhavitum iti | 
des smras pa | lha dpyad ni dad lags te |  gźan gyis sos par rṅo mi (7) thog pa gnas so | 
nāsty ātmasamaṃ prema | tenābhyupagatam | 
bdag daṅ ’dra pa’i phaṅs pa med bas des khas sogs so || 
tato jīvakena udāyibhadra kumāraḥ sarvālaṃkāravibhūṣitaḥ kṛtvā rājña upanāmitaḥ |  deva ayam udāyibhadraḥ kumāraḥ sunirīkṣitam enaṃ kuru | na bhūyo drakṣyasīti | 
de nas ’tsho byed kyis gźon nu ’char byed bzaṅ po rgyan thams cad kyis brgyan nas rgyal po la phul te |  lha gźon nu ’char byed bzaṅ po la legs par gzigs bde ltar mdzad du gsol || phyis (ga67b1) gzigs par mi ’gyur ro || 
tatas tenopadarśya gṛhaṃ nītvā sthāpitaḥ | 
de nas des bstan nas khyim du khrid nas bźag go || 
tato jīvako māṃsārthī śītavanaṃ śmaśānaṃ gataḥ |  aśūnyaṃ ca śītavanaṃ śmaśānaṃ mṛtakuṇapena | 
de nas ’tsho byed śa’i don du bsil ba’i tshal gyi dur khrod du soṅ ba las  bsil ba’i tshal gi dur khrod ni śi ba’i ros stoṅ ba ma yin pas 
(43) tatas tena kuṇapamāṃsaṃ gṛhītvopakaraṇaviśeṣaiḥ sādhayitvā bhojanakāle rājña upanāmitam |  tato rājā ajātaśatruḥ māṃsaśarāvaṃ gṛhītvā bhakṣayiṣyāmīti 
de nas ri’i śa blaṅs te yo byad kyi khyad bar dag daṅ g-yos byas nas (2) rgyal po’i drol bab pa’i dus su bstabs so ||  de nas rgyal po ma skyes dgras śa khu’i phor pa blaṅs nas za bar gzas pa daṅ 
jīvakenācchidya kapole prahāro dattaḥ |  pāpakārin tvayā pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ |  idānīṃ putramāṃsam api bhakṣayasīti | 
’tsho byed kyis phrogs nas klad du bsnun te  sdig pa byed pa khyod kyis pha chos daṅ ldan pa chos kyi rgyal po srog daṅ phral la  bu’i śa yaṅ za bar byed dam | 
sa ruṣitaḥ kathayati | yady evaṃ kimarthaṃ praghātitaḥ |  saṃjātāmarṣasya cāsya gulmaḥ sphuṭitaḥ ūrdhvam adhaś ca viriktaḥ |  sa rudhira eva mukhenāgataḥ |  yaṃ dṛṣṭvā mūrcchitaḥ pṛthivyāṃ patitaḥ | 
des (3) rṅams nas smras pa | gal te de lta na ci’i phyir gsad ces  mi bzod bskyes pas de’i skran rdo la nas yar slon mar ’khrus te |  kha nas khrag daṅ bcas par byuṅ ba  de mthoṅ nas brgyal te sa la ’gyel to || 
tato jalābhiṣekapratyāgataprāṇaṃ snapayitvā sāṃpreyabhojanaṃ dattam |  yathā paurāṇaḥ saṃvṛttaḥ | 
de nas chu gtor nas dbugs slar byuṅ ba daṅ khrus byas te ’phrod pa’i (4) zas byin pas  sṅon gyi ji lta ba bźin gyur to | 
tato jīvaka udāyibhadraṃ kumāraṃ sarvālaṃkāravibhūṣitam ādāya rājñaḥ sakāśam upasaṃkrāntaḥ |  pādayor nipatya kathayati |  deva ayam udāyibhadraḥ kumāro na śakyaṃ mayā kuntapipīlakam api prāṇinaṃ jīvitād vyaparopayituṃ (249v) prāg eva kumāram |  api tv anenopāyena cikitseti mayopāyasaṃvidhānaṃ kṛtam iti | 
de nas ’tsho byed kyis gźon nu ’chaṅ byed bzaṅ po rgyan thams cad kyis brgyan nas khrid de rgyal po’i druṅ du soṅ nas  rkaṅ pa gñis la gtugs te smras pa |  lha gźon nu ’tshar byed bzaṅ po ’di lags te | bdag srog chags | (5) grog sbyar yar srog daṅ ’bral bar bgyid mi phod na gźon nu lta smos kyaṅ ci ’tshal ||  ’on kyaṅ thabs ’dis lha ’tsho bar ’gyur bas bdag gis thabs bśams par bgyis par bas so || 
rājā paraṃ vismayam upagataḥ | tenāmātyānām ājñā dattā |  jīvakasya vaidyarājābhiṣekaṃ kuruṣveti | 
rgyal po mchog tu ṅo mtshar skyes nas des blon po rnams la bsgo ba |  ’tsho byed sman pa’i (6) rgyal por dbaṅ skur cig 
amātyair hastaskandhābhirūḍho mahatā śrīsamudayena trir api vaidyarājābhiṣekeṇābhiṣiktaḥ | 
blon po rnams kyis glaṅ po che la bskyon nas dpal gyi ’byor pa chen pos lan gsum du yaṅ sman pa’i rgyal por dbaṅ bskur bas dbaṅ bskur to || 
(44) tato jīvakasya mada utpannaḥ | na mayā samaḥ kaścid vaidyo ’sti | ahaṃ kāyacikitsakānām agraḥ | bhagavān api cittacikitsakānām agra iti | 
de nas ’tsho byed dregs pa skyes nas bdag daṅ mñam pa’i sgran pa ’ga’ yaṅ yod pa ma yin te | bdag (7) ni lus kyi dpyad byed pa rnams kyi mchog yin la | bcom ldan ’das ni sems kyi dpyad mdzad pa rnams kyi mchog yin no sñam mo || 
so ’pareṇa samayena bhagavatsakāśam upasaṃkrāntaḥ | sa madāvalepena satyāni na paśyati |  bhagavān saṃlakṣayati | jīvako vaidyarāja āhṛtakuśalamūlaḥ kimarthaṃ satyāni na paśyati |  madāvalepanāt | madāpanayo ’sya kartavya iti | 
des dus gźan źig na bcom ldan ’das kyi sbyan sṅar soṅ ba las de dregs pa’i sñems pas bden pa rnams ma mthoṅ ṅo ||  bcom ldan (ga68a1) ’das kyis dgoṅs pa | sman pa’i rgyal po ’tsho byed kyis dge ba’i rtsa ba bskyed na ci’i phyir bden par rnams ma mthoṅ bar gyur sñam na |  dregs pa’i sñems pa las gyur par gzigs nas de’i dregs pa spaṅ bar bya’o sñam nas | 
tatra bhagavān jīvakaṃ vaidyarājam āmantrayate | dṛṣṭas te jīvaka himavatparvatarājaḥ | 
de nas bcom ldan ’das kyis sman pa’i (2) rgyal po ’tsho byed la bka’ stsal pa | ’tsho byed khyod kyis ri’i rgyal po gaṅs can mthoṅ ṅam | 
no bhadanta | 
btsun pa ma mthoṅ lags so || 
gṛhāṇa tathāgatasya cīvarakarṇakaḥ | 
de bźin gśegs pa’i na bza’ chos gos gos kyi mtha’ nas zuṅ śig | 
tena gṛhītam | atha bhagavān jīvakaṃ vaidyarājam ādāya yena himavān parvatarājas tenopasaṃkrāntaḥ |  tatra nānāvidhauṣadhayo dīpavaj jvalanti |  bhagavāṃ jīvakaṃ vaidyarājam idam avocat |  gṛhāṇa jīvaka yathābhipretā oṣadhīḥ | 
des bzug ba daṅ de nas bcom ldan ’das kyis slan pa’i rgyal po ’tsho byed khrid nas | (3) ri’i rgyal po gaṅs can gaṅ na ba der gśegs pa daṅ  de na sman rnam pa sna tshogs sgron ma bźin ’bar ṅo ||  bcom ldan ’das kyis sman po ’tsho byed la ’di skad ces bka’ stsal to ||  ’tsho byed sman ji tsam ’dod pa log śig | 
bhagavan bibhemi | 
bcom ldan ’das ’jigs lags so || 
tatra bhagavān yakṣaṃ vajrapāṇim āmantrayate |  gaccha vajrapāṇe jīvakasyārakṣāṃ kuru | 
de nas (4) bcom ldan ’das kyis gnod sbyin lag na rdo rje la bka’ stsal pa |  lag na rdo rje seṅ la ’tsho byed la bsruṅ ba byos śig | 
sa gatas tena nānāvidhā oṣadhayo gṛhītāḥ |  bhagavān kathayati | jīvaka kiṃ nāmeyam oṣadhiḥ | 
de daṅ sog nas sman rnam pa sna tshogs dag blaṅs nas |  bcom ldan ’das kyis bka’ stsal pa | ’tsho byed sman ’di’i mig ci yin | 
sa kathayati | bhagavann amukā | anena vidhānenāmukasya vyādher upaśamanīti |  iyam apy amukā | amukasya vyādheḥ praśamanīti |  aparāsāṃ nāmāni na jānīte | 
des gsol pa | bcom ldan (5) ’das ce ge mo lags te | chog ’dis nad che ge mo źig zi bar ’gyur ro |  ’di ni che ge mo zig lags te nad che ge mo źig rab tu źi bar ’gyur ro |  gźan rnams kyi ni miṅ yaṅ mi śes so || 
yāṃ na jānīte tāṃ bhagavān kathayati | jīvaka iyam amukā | amukena vidhānenāmukasya vyādheḥ praśamanī |  iyam apy amukasyeti | 
ma śes pa gaṅ yin pa de dag bcom ldan ’das kyis bka’ stsal pa | ’tsho byed ’di (6) ni che ge mo ste cho ga che ge mos nad che ge mo źig rab tu źi bar ’gyur ro ||  ’di yaṅ che ge mo źe gces bya’o || 
jīvakaḥ kathayati | vaidyakam api bhagavān jānīta iti | 
’tsho byed kyis gsol pa | bcom ldan ’das kyis sman dpyad kyaṅ mkhyen pa lta | 
tatra bhagavān jīvakaṃ vaidyarājam āmantrayate |  caturbhir jīvakāṅgaiḥ samanvāgato (45) bhiṣak chalyāhartā rājārhaś ca bhavati rājayogyaś ca rājāṅgatve ca saṃkhyāṃ gacchati | 
de nas bcom ldan ’das kyis sman pa’i rgyal po ’tsho byed la bka’ stsal ba |  ’tsho (7) byed sman pa zug rṅu ’byin pa yan lag bźi daṅ ldan pa ni rgyal po la ’os pa | rgyal po la mkho ba | rgyal po’i yan lag gi graṅs su ’gro’o || ||
’dul ba gźi | bam po drug bcu gñis pa | 
katamaiś caturbhir iha bhiṣak chalyāhartā | ābādhakuśalo bhavati | ābādhasamutthānakuśalaś ca | utpannasyābādhasya prahāṇakuśalaḥ | prahīṇasyāyatyām anutpādakuśalaḥ | 
bźi gaṅ dag ce na | ’di la sman pa zug rṅu ’byin pha na da la mkhas pa (ga68b1) yin | nad kun nas sloṅ ba la mkhas pa yin | nad byuṅ ba sloṅ ba la mkhas pa yin | spaṅs pa phyis mi ’byuṅ ba la mkhas pa yin te | 
katham ābādhakuśalo bhavati | iha bhiṣak chalyāharta__ābādhaṃ jānāty ayam ābādha evaṃrūpaś caivaṃrūpaś cety evam ābādhakuśalo bhavati | 
nad la mkhas pa ji lta bu źe na | ’di la sman pa zug rṅu ’byin pa nad śes śiṅ nad ’di ni ’di lta bu daṅ ’di lta bu yin no źes de ltar nad la (2) mkhas pa yin no || 
katham ābādhasamutthānakuśalo bhavati | iha bhiṣak chalyāhartābādhaṃ jānāty ayam ābādho vātasamuttho vā vipattisamuttho vā śleṣmasamuttho vātmopakramiko vā paropakramiko vā sāṃnipātiko vā ṛtupariṇāmiko vety evam ābādhasamutthānakuśalo bhavati | 
nad kun nas sloṅ bal mkhas pa ji lta bu źe na | ’di la sman pa zug rṅu ’byin pa nad śes śig nad ’di ni rluṅ gis kun nas bslaṅ ba’am | mkhris pas kun nas bslaṅ ba’am | bde kan gyis kun nas bslaṅ ba’am | bdag las gyur pa’am | gźan las (3) gyur pa’am | ’dus pa las gyur pa’o źes de ltar nad kun nas slog ba la mkhas pa yin no || 
katham utpannasyābādhasya prahāṇakuśalo bhavati | iha bhiṣak chalyāhartābādhaṃ jānāty ayam ābādho ’ṃjanena vā pratyaṃjanena vā vāmanena vā virecanena vordhvavirecanena vādhovirecanena vā nastakarmaṇā vā dhūpadānena vā svedaparikarmaṇā vā prahāsyatīty evam utpannasyābādhasya prahāṇakuśalo bhavati | 
nad byuṅ ba spoṅ ba la mkhas pa ji lta bu źe na | ’di la sman pa zug rṅu ’byin pa nad śes śig nad ’di ni mig sman nam | sku mñe’am | skyug sman nam | bkru sman nam | snaṅ blugs (4) pa’am | du bas bdug pa’am | nan rtsi’i las kyis spaṅ bar ’gyur ro źes de ltar nad byuṅ ba sloṅ ba la mkhas pa yin no || 
kathaṃ prahīṇasyābādhasyāyatyām anutpādakuśalo bhavati | iha bhiṣak chalyāhartābādhaṃ jānāty ayam ābādha (250r1) evaṃrūpābhiś caivaṃrūpābhiś ca sāṃpreyābhiḥ kriyābhiḥ kriyamāṇābhiḥ prahīṇa āyatyāṃ notpatsyata ity evaṃ prahīṇasyābādhasyāyatyām anutpādakuśalo (MSV II 46) bhavati | 
nad spaṅs pa phyis mi ’byuṅ ba la mkhas pa ji lta bu źe na | ’di la sman pa zug rṅu ’byin pa nad śes śiṅ nad ’di ni ’phrod pa’i cho ga ’di lta bu daṅ ’di lta bu (5) dag byas te spaṅs na phyis mi ’byuṅ ṅo źes de ltar nad spaṅs pa phyis mi ’byuṅ ba la mkhas pa yin te | 
evaṃ caturbhir aṃgaiḥ samanvāgato bhiṣak chalyāhartā rājārhaś ca bhavati rājayogyaś ca rājāṃgatve ca saṃkhyāṃ gacchati | 
de ltar na sman pa zug rṅu ’byin pa yan lag bźi daṅ ldan pa rgyal po la ’os pa yin | rgyal po la mkho ba yin | rgyal po’i yan lag gi graṅs su ’gro ba yin no || 
evam eva caturaṃgaiḥ samanvāgatas tathāgato ’rhan samyaksaṃbuddho ’nuttaro bhiṣak chalyāhartā ity ucyate | 
de bźin (6) du de bźin gśegs pa dgra bcom pa yaṅ dag par rdzogs pa’i saṅs rgyas yan lag bźi daṅ ldan pa yaṅ sman pa zug rṅu ’byin pa bla na med pa źes bya’o || 
katamaiś caturbhiḥ | iha jīvaka tathāgato ’rhan samyaksaṃbuddhaḥ | idaṃ duḥkham āryasatyam iti yathābhūtaṃ prajānāti |  idaṃ duḥkhasamudaya idaṃ duḥkhanirodha idaṃ duḥkhanirodhagāminīpratipad āryasatyam iti yathābhūtaṃ prajānāti |  na khalu jīvaka bhiṣak chalyāhartā jātimūlakānāṃ duḥkhānāṃ prahāṇāya bhaiṣajyaṃ jānāti |  nāpi jarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsamūlakānāṃ duḥkhānāṃ prahāṇāya bhaiṣajyaṃ jānāti |  tathāgatas tu jīvaka jātimūlakānāṃ duḥkhānāṃ prahāṇāya bhaiṣajyaṃ jānāti |  jarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsamūlakānāṃ duḥkhānāṃ prahāṇāya bhaiṣajyaṃ jānāti |  tasmāt tathāgato ’rhan samyaksaṃbuddho ’nuttaro bhiṣak chalyāhartety ucyate |  asmin khalu dharmaparyāye bhāṣyamāṇe jīvakasya kumārabhṛtyasya virajo vigatamalaṃ dharmeṣu dharmacakṣur utpannam | 
’tsho byed bźi gaṅ dag ce na | ’di la de bźin gśegs pa dgra bcom pa yaṅ dag par rdzogs pa’i saṅs rgyas ni (7) ’di ni sdug bsṅal ’phags pa’i bden pa’o źes yaṅ dag pa ji lta ba bźin du rab tu mkhyen to ||  ’di ni sdug bsṅal kun ’byuṅ ba’o || ’di ni sdug bsṅal ’gog pa’o || ’di ni sdug bsṅal ’gog par ’gro pa’i lam ’phags pa’i bden pa’o źes yaṅ dag pa ji lta ba (ga69a1) bźin du rab tu mkhyen to ||  ’tsho byed sman pa zug rṅu ’byin pas ni skye ba’i rtsa ba can gyi sdug bsṅal rnams spar ba’i sman mi śes so ||  rga ba daṅ | na ba daṅ | ’di ba daṅ | mya ṅan daṅ | smre sṅags ’do na pa daṅ | sdug bsṅal ba daṅ | yid mi bde ba daṅ | ’khrug (2) pa’i rtsa ba can gyi sdug bsṅal rnams spaṅ pa’i sman mi śes so ||  ’tsho byed de bźin gśegs pas ni skye ba’i rtsa ba can gyi sdug bsṅal rnams spaṅ pa’i sman mkhyen to ||  rga ba daṅ | na ba daṅ | ’chi ba daṅ | mya ṅan daṅ | smre sṅags ’don pa daṅ | sdug bsṅal ba daṅ | yid mi (3) bde ba daṅ | ’khrug pa’i rtsa ba can gyi sdug bsṅal rnams spaṅ ba’i smin mkhyen to ||  de lta bas na de bźin gśegs pa dgra bcom pa yaṅ dag par rdzogs pa’i saṅs rgyas ni sman pa zug rṅu ’byin pa bla na med pa źes bya’o ||  chos kyi rnam graṅs ’di bśad pa na ’tsho byed gźon (4) nus bskyed chos rnams la chos kyi mig rṅul med ciṅ dri ma daṅ bral bskyes so || 
atha jīvakaḥ kumārabhṛto dṛṣṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā tīrṇakāṃkṣas tīrṇavicikitso ’parapratyayo ’nanyaneyaḥ śāstuḥ śāsane dharmeṣu vaiśāradyaprāptaḥ utthāyāsanād ekāṃsam uttarāsaṃgaṃ kṛtvā yena bhagavāṃs tenāṃjaliṃ praṇamya bhagavantam idam avocat |  abhikrānto ’haṃ bhadantābhikrāntaḥ |  eṣo ’haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ copāsakaṃ ca māṃ dhārayādyāgreṇa (47) yāvaj jīvaṃ prāṇopetaṃ śaraṇagatam abhiprasannam | 
de nas ’tsho byed gzon nus bskyed kyis chos mthoṅ ba daṅ | chos thob pa daṅ | chos rig pa daṅ | chos kyi gtig sle pas pa daṅ | so ma ñi las rgal ba daṅ | the tsho ma las rgal ba daṅ | the tshom las rgal ba daṅ | gźan gyi (5) drig mi ’jog pa daṅ | gźan gyis mi bkri ba daṅ | ston pas bstan pa’i chos rnams la mi ’jigs pa thob nas stan las laṅs nas bla gos phrag pa gcig tu gzar nas bcom ldan ’das gal bde logs su thal mo sbyar ba btud de | bcom ldan ’das la ’di skad ces gsol (6) to||  btsun pa bdag ni ’phags so || mṅon par ’phags so ||  bcom ldan ’das dar | cos dag | dge sloṅ gi dge ’dun la skyabs su mchi na | bdag dge bsñen du gzuṅ du gsol | deṅ slan cad ji srid ’tsho ba’i bar du srog daṅ bsṅos te skyabs su mchi bar (7) mṅon bar dad lags so || 
atha jīvako vaidyarājo bhagavata pādau śirasā vanditvā bhagavato ’ntikāt prakrāntaḥ | 
de nas sman pa’i rgyal po ’tsho byed kyis bcom ldan ’das kyi źabs gñis la mgo bos phyag byas te | bcom ldan ’das kyi spyan sṅa nas soṅ ṅo || 
himavān parvatarājo himasaṃyogān nityaṃ śītalo bhagavataḥ sābhiṣyandaṃ glānam utpannam | jīvako vaidyarājaḥ saṃlakṣayati | svayam evāhaṃ bhagavata upasthānaṃ karomi tadyathā rājñaś cakravartina iti | 
ri’i rgyal po gaṅs can kha bas yog ste rtag tu lhags pa che bas bcom ldan ’das graṅ nad kyis sñun (ga69b1) gyis the bas pa daṅ sman pa’i rgyal po ’tsho byed kyis bsams pa | dper ’khor los sgyur ba’i rgyal po la bya ba bźin bdag ñid kho nas bcom ldan ’das la rim gro bya’o sñam mo || 
tato jīvakena dvātriṃśad utpalāni sraṃsanīyair dravyair bhāvayitvā bhagavate dattāni |  jighratu bhagavān etānīti | 
de nas ’tsho byed kyis me tog ut+pa la sum bcu rtsa gñis daṅ bkru sman gyi rdzas daṅ sbyar (2) nas | bcom ldan ’das la phul te |  bcom ldan ’das ’di rnams śaṅs kyis bsnam du gsol | 
bhagavatā ghrātāni | dvātriṃśad evotthānāni labdhāni | 
bcom ldan ’das kyis bsnams pa las thaṅ sum bcu rtsa gñis kho na ’khrus par gyur to || 
tato bhagavantaṃ pṛcchati | kaścid bhagavān samyagvirikta iti | 
de nas bcom ldan ’das la źus pa | bcom ldan ’das cig legs (3) bar ’khrus lags sam | 
bhagavān āha | santi jīvaka te doṣāḥ | ye cyutā na srutāḥ santi | srutā na cyutāḥ santi | srutāś cyutāś ca santi | naiva srutā na cyutā iti | 
bcom ldan ’das kyis bka’ stsal pa | ’tsho byed skyon gaṅ dag g-yos la ma ’khrus pa de dag kyaṅ yod | ’khrus lam g-yos pa yaṅ yod | ’khrus la g-yos pa yaṅ yod | ma ’khrus la ma g-yos pa yaṅ yod do | 
jīvakaḥ kathayati | bhagavan yady evaṃ guḍaharītakīṃ bhakṣaya | maṇḍānupūrvīṃ ca kuruṣveti | bhagavatā tathākṛtam svastho jātaḥ | 
’tsho byed kyis (4) gsol ba | bcom ldan ’das gal te de lta na bu ram daṅ a ru ra gsol la khu ba’i rim pa yaṅ mdzod cig | ba com ldan ’das kyis de bźin du mdzad nas sñun gdaṅs par gyur to || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login