You are here: BP HOME > TLB > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
śrāvastyāṃ nidānam | 
gleṅ gźi ni mñan yod na’o || 
rājñaḥ prasenajitaḥ kosalasya mṛgāro nāma agrāmātyaḥ |  tena sadṛśāt kulāt kalatram ānītam | sa tayā (53) sārdhaṃ krīḍati ramate paricārayati |  tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ | evaṃ yāvat sapta putrāḥ jātāḥ |  tatra ṣaṇṇāṃ yathābhipretavyavastham | tena nāmāni vyavasthāpitāni |  yas tu kanīyāṃs1 tasya viśākha iti nāmadheyaṃ vyavasthāpitam |  yāvan mṛgārasya patnī kālagatā |  tena ṣaṇṇāṃ putrāṇāṃ niveśaḥ kṛtaḥ |  te svakasvakābhiḥ patnībhiḥ sārdhaṃ maṇḍanaparamā vyavasthitāḥ | gṛhakāryaṃ na cintayanti |  mṛgāro gṛhapatiḥ kare kapolaṃ datvā cintāparo vyavasthitaḥ |  tasya sapremako brāhmaṇa āgataḥ | sa tena cintāparo dṛṣṭaḥ |  sa kathayati | gṛhapate kim asi cintāparaḥ | 
ko sa la’i rgyal po gsal rgyal gyi blon po’i mchog ri dags ’dzin ces bya ba  des rigs (ga72a1) mñam pa las chuṅ ma blaṅs te de de daṅ lhan cig rtse bar byed | dga’ bar byed | dga’ mgur sbyod par byed de |  de rtse bar byed dga’ bar byed dga’ mgur spyod par byed pa las khye’u źig btsas so źes bya ba nas de bźin du khye’u bdun btsas te |  de la drug gi (2) miṅ ni ci dga’ bar btags so ||  tha chuṅs gaṅ yin bde’i miṅ ni sa gźes bya bar btags so ||  ji tsam na ri dags ’dzin gyi chuṅ ma śi nas |  des bu drug gi kyim phub pa daṅ  de rnams raṅ raṅ gi chuṅ ma rnams daṅ lhan cig byi dor lhur len ciṅ khyim gyi ’tsho nam mi sems (3) par ’dug go ||  khyim bdag ri dags ’dzin ’gram pa la lag pa gtad nas sems khoṅ du cud ciṅ ’dug go ||  de’i grogs bśes bram ze źig yod pa de ’oṅs nas des de sems khoṅ du chud pa mthoṅ nas  smras pa | khyim bdag ci’i phyir sems khoṅ du chuṅ | 
mamāmī putrāḥ svakasvakābhiḥ patnībhiḥ sārdhaṃ maṇḍanaparamā vyavasthitāḥ | gṛhakāryaṃ na cintayanti | gṛham avasādaṃ gamiṣyatīti | 
bdag gi (4) bu ’di dag raṅ raṅ gi chuṅ ma daṅ lhan cig byi dor lhur len ciṅ khyim ’tsho nam mi sems par ’dug pas khyim źig par ’gyur ro || 
sa kathayati | viśākhasya kasmān niveśo na kriyate |  ko jānīyāt kadācit so ’pi pāpataro bhavet | etad api na jñāyate kadācic chobhanataro bhavet |  yadi te ’numataṃ samanveṣayāmi dārikām | 
des smras pa | ci’i phyir sa ga la khyim mi dbub  gal te na yaṅ lhag par phuṅ krol byed kyaṅ sus śes | gal te na ’di lhag par legs par (5) byed kyaṅ sus śes |  gal te khyod dad na bu mo źig btsal lo || 
evaṃ kuru | 
de bźin du gyis śig | 
sa gaveṣamāṇo ’nupūrveṇa caṇpām anuprāptaḥ | 
de tshol źiṅ rim gyis yul tsam par phyin to || 
caṇpāyāṃ balamitro nāma gṛhapatiḥ |  tasya viśākhā nāma duhitā rūpayauvanavatī nayavinayasaṃpannā paṇḍitā paṭupracārā | sā yathābhipretamanoharābhir dārikābhiḥ sārdham udyānabhūmiṃ saṃprasthitā |  sa ca brāhmaṇas taṃ pradeśam āgataḥ |  tena sā dārikā dṛṣṭā | sa saṃlakṣayati |  āsām eva tāvat parīkṣā kartavyeti | 
tsam ba na khyim bdag stobs kyi bśes gñen źes bya ba yod de |  de’i bu mo sa ga ma źes bya ba gzugs bzaṅ ba | dar la bab pa | (6) tshul daṅ ṅul ba daṅ ldan pa | mkhas pa | g-yer ba źig yod pa de bu mo yid ’phrog yod pa de bu mo yid ’phrog ma gaṅ ’dod pa rnams daṅ lhan cig tu skyed mos tshal gyi gźir tshas pa daṅ  bram ze de yaṅ phyogs der phyin te |  des bu mo rnams mthoṅ nas des bsams pa |  ’di rnams kho na la re źig (7) brtag par bya’o sñam nas 
sa ca āsām avadhānatatparo mandagatipracāratayā pṛṣṭho ’nubaddhaḥ | 
de brtag pa | lhur len ciṅ dal bus ’dab ciṅ de rnams kyi phyi bźin du soṅ ṅo || 
prāyo nāryaś calatsvabhāvāḥ |  (54) tāsāṃ kācid dhāvati kācid utpatati kācin nipatati kācid hasati kācid gātravikṣepaṃ karoti kācid gāyati |  imāni cānyāni ca durvṛttaceṣṭitāni kurvati |  sā tu vinayasaṃpannā mandagatipracārā tābhiḥ sārdhaṃ gacchati |  yāvad udyānaṃ saṃprāptās tā dārikāḥ puṣkariṇyās tīre vastrāṇi sthāpayitvā sahasāvatīrya krīḍitum ārabdhāḥ |  sā tu yathā yathā pānīyam avatarati tathā tathā vastram utkṣipyāvatīrṇā  tathaiva śānteneryāpathā yathā yathā vyuttiṣṭhate tathā tathā vastram avatārayati |  tataḥ snātaprayatā ekasmin sthāne sthitā |  tā dārikā ātmanā prathamato bhuktvā parijanaṃ pariveṣṭum (252r1 = GBM 6.816) ārabdhāḥ |  sāpi pūrvaṃ parijanaṃ pariveṣya paścād ātmanā paribhoktum ārabdhā | 
bud med ni phal cher yaṅ ba’i raṅ bźin can yin pas  de rnams las kha cig ni baṅ rgyug | kha cig ni mchod bar byed | ka cig ni ’gre | kha cig ni dgod | kha cig (ga72b1) ni lus sgyur bar byed | kha cig ni glu len par byed |  ’di dag daṅ gźan yaṅ sbyod tshul ṅan pa dag byed do ||  dul ba phun sum tshogs pa de ni gom pa dal gyis de dag daṅ lhan cig ’gro’o ||  ji tsam na skyed mos tshal du phyin pa daṅ bu mo de rnams ni rjiṅ gi ’gram du gos (2) rnams bźag nas mod la źugs te rtse bar brtsams so ||  de ni ji tsam ji tsam chur nub pa de tsam de tsam du gos dag rdze źiṅ ’jug la |  ji tsam ji tsam ldaṅ bde tsam de tsam du gos dag ’bebs śiṅ ldaṅ ste | de lta bur spyod lam źi ba yin no ||  de nas khrus kyi brtson pa (3) byas nas gnas gcig tu ’dug pa daṅ |  bu mo de rnams ni thog mar raṅ zas zos nas de’i ’og tu ’khor gyi skye bo la sbyin par rtsom mo ||  de ni ’khor gyi skye bo la sṅar byin nas de’i ’og tu raṅ za bar rtsom mo || 
tato bhuktapītā udyānasukham anubhūya saṃprasthitā |  yāvad antarmārge pānīyam uttartavyaṃ tā dārikā upānahau chorayitvottīrṇāḥ |  sā tu sopānatkaiva punaḥ saṃprasthitā |  tāsām ārāmasaṃpraveśo jātaḥ | sā chatram ādāya āmravanam atikrāntā | anyābhiś chatrāṇi choritāni |  tato vātavarṣaṃ prādurbhūtam | tadā dārikā devakulaṃ praviśyāvasthitā | sā tv abhyavakāśa eva | 
de nas zos śiṅ ’thuṅs nas skyed mos tshal gyi bde ba ñams (4) su myoṅ bar byas nas doṅ ṅo ||  ji tsam na lam kar chu rgal bar byed pa na bu mo de rnams ni mchil lham phud nas rgal lo ||  de ni mchil lham daṅ bcas pas doṅ ṅo ||  yaṅ doṅ ste | de dag kun dga’i ra bar źugs pa daṅ des ni gdugs thogs te a mra’i tshal nas (5) byuṅ ṅo || gźan dag gis gdugs rnams bor ro ||  de nas rluṅ dag char pa bab nas de’i tshe bu mo rnams lha khaṅ du źugs nas ’dug go || de ni blag ba med pa na’o || 
sa brāhmaṇas tasyās tādṛśalakṣaṇapracārān dṛṣṭvā tato jātakutūhalas tāṃ dārikāṃ praṣṭum ārabdhaḥ |  dārike kasya tvam | 
bram ze de yaṅ de’i rjes bźin du soṅ ba las des de’i mtshan ñid daṅ spyod tshul de lta bu mthoṅ nas | de (6) nas ṅo mtshar skyes te bu mo de la dri ba ra brtsams pa |  bu mo khyod su’i 
balamitrasya duhitā | 
stobs kyis bśes gñen gyi bu mo’o || 
putri pṛcchāmi | tena kiñcit tvayā kopaḥ karaṇīyaḥ | 
bu mo khyod la cuṅ zad cig dris mkhro źig | 
sā smitapūrvaṃgamā kathayati | tāta pṛccha | ko ’tra kopaḥ | 
des ’dzum pa sṅon du btaṅ nas smras pa | khu gu ’di la khror ci mchis dris śig | 
putri sarvā eva dārikā dhāvantya utpatantyo nipatantyo gātravikṣepaṃ kurvantya imāni cānyāni ca durvṛttaceṣṭitāni kurvantyo gacchanti  tvaṃ punar vinayasaṃpannā mandagatipracāratayā ābhiḥ (55) sārdham udyānaṃ gacchasīti | 
bu mo ’di dag thams (7) cad ni rgyug pa daṅ | mchod ba daṅ | ’gre ba daṅ | lus sgyur bar byed pa daṅ | glu len par byed ciṅ ’di dag daṅ gźan yaṅ spyod tshul ṅan pa byed ciṅ ’gron |  khyod ni tshul daṅ ṅal ba phun sum tshogs las dal bus rgyu źiṅ de rnams daṅ lhan cig skyed mos tshal du (ga73a1) ’gro bar byed do || 
sā kathayati | sarvā dārikā mātāpitror vikreyaṃ dravyam |  yadi mama utpatantyā nipatantyā vā hastaḥ pādo vā bhidyate ko māṃ prārthayate |  na tv ahaṃ yāvajjīvam eva mātāpitroḥ poṣyā bhaviṣyāmi | 
des smras pa bu mo thams cad ni pha daṅ mas btsoṅ ba’i rdzas yin na |  gal te bdag gis mchoṅs sam ’gres nas rkaṅ pa’am lag pa chag par gyur na | bdag la su źig sloṅ bar ’gyur te |  ṅes par bdag ji srid ’tsho ba’i bar du pha (2) daṅ ma kho na’i gson mar ’gyur ro || 
putri śobhanaṃ gatam etat |  idam aparaṃ pṛcchāmi  etā dārikā vastrāṇy ekānte sthāpayitvā dvitīyavastraviyuktāḥ sahasāvatīrya krīḍitum ārabdhāḥ |  tvaṃ punar yathā pānīyam avatarati tathā tathā vastram apanayasi | 
bu mo legs te | de ni khoṅ du chud do ||  gźan yaṅ ’di dri ste |  bu mo ’di dag ni gos rnams mtha’ gcig tu bźag nas gos gcig kyaṅ med par mod la źugs nas rtse bar rtsom la ||  khyod ni ji tsam ji tsam du chur nub pa de (3) tsam de tsam du gos rdze bar byed do || 
tāta hrīvyapatrāpyasaṃpanno mātṛgrāmaḥ |  yadi māṃ kaścit paśyaty apāvṛtām ayuktam | 
khu gu bud med ni ṅo tsha śes pa daṅ khrel yod pa daṅ ldan par bya dgos pas  gal te bdag gi gos phuṅ pa ’ga’ źig gis mthoṅ na | mi rigs par ’gyur ro || 
putri kas tvāṃ tatra paśyati | 
bu mo khyod la de na su źig lta | 
tāta tvayaiva tāvad ahaṃ dṛṣṭā syām | 
khu gu re źig khyod kho nas kyaṅ bdag mthoṅ (4) bar ’gyur ro || 
putri śobhanam etad api gatam |  idam aparaṃ pṛcchāmi |  etā dārikāḥ pūrvam ātmanā bhuktvā paścāt parijanaṃ bhojayanti |  tvaṃ punaḥ pūrvaṃ parijanaṃ bhojayitvā paścād ātmanā bhuṃkṣe | 
bu mo legs te | de yaṅ khoṅ du chud do ||  gźan yaṅ ’di dri ste |  bu mo ’di dag ni raṅ sṅar zos nas de’i ’og tu ’khor gyi skye bo la zan sbyin par byed la |  khyod ni ’khor gyi skye bo la sṅar zan byin nas de’i ’og tu raṅ za bar byed do || 
tāta vayaṃ puṇyaphalopajīvinyaḥ satatam evāsmākaṃ parva |  etā kusthānaphalopajīvinyaḥ kadācit karhicid udārabhojanaṃ labhante | 
khu gu bdag cag ni (5) bsod nams kyi ’bras bus ’tsho bas bdag cag la rtag tu dus ston mchis la |  ’di dag ni tshegs ’byuṅ ba’i ’bras bus ’tsho ba lags | brgya lam na lan ’ga’ rgya chen por ’thob pa’i phyir ro || 
putri śobhanam etad api gatam |  idam aparaṃ pṛcchāmi | sarvalokaḥ [(Read as Dutt, MS :: °loka, the word may be perceived as logically plural)] śuṣke upānahau dhārayanti | tvaṃ punaḥ udake | kim etat | 
bu mo legs te de yaṅ khoṅ du chuṅ do ||  gźan yaṅ ’di dri ste | ’jig (6) rten thams cad ni skam la mchil lham gyon la khyod ni chul gyon pa de ci | 
tāta mūrkho lokaḥ |  udaka eva upānahau dhārayitavyāḥ [(MS, Dutt °au, cf. infra)] |  yat kāraṇaṃ sthale sthāṇur dṛśyate kaṇṭakaḥ pāśāṇaśarkaraḥ śuktiśakalikā śaṃkhasūke khaṇḍikā ca | (MSV II 56) jale tv ete na dṛśyante |  ato jala evopānahau dhārayitavyā na sthale | 
khu gu ’jig rten blun mod |  chu kho nal mchil lham bgo ’tshal te |  ci’i slad du źen | thaṅ la ni sdoṅ dum daṅ | tshe ra ma daṅ | rdo ba daṅ | zug rdo daṅ | ña phyis kyi dum bu daṅ | srin kog gi (7) dum bu rnams mṅon la |  tshul ni de dag mi mṅon pas des na chu kho na la mchil lham bgo bar bgyi’i thaṅ la ni ma lags so || 
putri śobhanam etad api gatam |  idam aparaṃ pṛcchāmi | etā dārikā ātape chatraṃ dhārayanti tvaṃ punar ārāme vṛkṣacchāyāyām |  kātra yuktiḥ | 
bu mo legs te de yaṅ khoṅ du chud do ||  gźan yaṅ ’di dri ste | bu mo de dag ni ñi ma la gdugs thogs na | khyod ni kun dga’i ra ba’i śiṅ gi (ga73b1) grib ma la thogs par byed na |  ’di la rigs pa ci źig yod | 
tāta mūrkho lokaḥ | ārāma eva chatraṃ dhārayitavyam |  yat kāraṇaṃ nityam ārāmaḥ śākhāmṛgaiḥ pakṣibhir ākīrṇaḥ |  pakṣiṇa uccāraprasrāvaṃ kurvanti | asthikhaṇḍaṃ pātayanti |  śākhāmṛgā uccāraprasrāvaṃ kurvanti | ardhaparibhuktāni phalāni pātayanti |  calasvabhāvatvād itaś cāmutaś ca śākhāntare saṃkrāmaṃ kurvanti | kāṣṭhakhaṇḍāni pātayanti |  abhyavakāśe ca tan nāsti |  kadācit syāt taṃtu [(MS sic, read tat tu?)] laghunipāti |  ata ārāma eva chatraṃ dhārayitavyaṃ (252v1) nābhyavakāśe | 
ku gu ’jig rten blun mod kun dga’ ra ba kho nar gdugs bcad ’tshal te |  de ci’i lda du ze na | kun dga’ ra ba ni rtag tu spre’u daṅ bya rnams kyis gaṅ bas  bya rnams ni gcin rtug ’thor źiṅ rus pa’i [(ga73b2] dum bu dag ’thor ro ||  spre’u rnams kyaṅ bśaṅ ba daṅ gci ba byed ciṅ ’bras bu’i za ’phro dag ’thor par byed la |  raṅ bźin gyis rgod bag can yin pas phan tshun yal ga gźan du ’gro bar byed ba na śiṅ dum dag lhuṅ bar byed do ||  bla gab ma mchis pa la ni de dag (3) mchis so ||  brgya la mchis na yaṅ de res ’ga’ źig ’bab par bas te |  des na kun dga’ ra ba ko nar gdugs bcaṅ bar bgyi’i | bla ga ba ma mchis par ni ma lags so || 
putri śobhanam etad api gatam |  idam aparaṃ pṛcchāmi | etā dārikā vātavarṣe devakulaṃ praviṣṭās tvaṃ punar abhyavakāśe sthitā | 
bu mo legs te de yaṅ khoṅ du chud do ||  gźan yaṅ ’di dri ste bu mo ’di dag ni rluṅ (4) daṅ char ’khyuṅ na lha khaṅ du ’jug na khyod ni bla gab med par ’dug go || 
tāta abhyavakāśa eva sthātavyam | na devakulaṃ praveṣṭavyam | 
khu gu bla gab ma mchis pa kho nar gnas par bgyi’i | lha khaṅ du ’jug par ni ma lags so || 
putri kātra yuktiḥ | tāta etāni śūnyadevakulāni nityam eva viṭavātaputradhūrtakair aśūnyāni |  yadi mama praviṣṭāyā kaścid aṃgapratyaṃgāni parāmṛśati nanv evaṃ mātāpitror me ayaśasyatā bhavati |  varam abhyavakāśe prāṇaviyogaḥ | na tv eva śūnyadevakulapraveśaḥ | 
bu mo ’di la rigs pa ci yod | khu gu lha khaṅ stoṅ pa ’di dag ni rtag tu dwa daṅ | nal phrug daṅ | (5) g-yon can rnams kyis mi stor lags te |  gal te bdag zugs pa’i yan lag daṅ ñiṅ lag drag la ’ga’ źig gis re ga na | de lta na bdag gi pha ma dag la mi sñan par mi ’gyur ram |  ñis na bla gab med par srog daṅ phral ba ni bla’i | lha khaṅ stoṅ par ni mi ’jug (6) go|| 
tato ’sau brāhmaṇas tatpracārāvarjitajanitasaumanasyo balamitrasya gṛhapater niveśanaṃ praviśya kanyāpratilambhatṛṣṇāyā sasaṃbhramaḥ svasti svastīty uvāca | 
de nas bram ze de de’i spyod tshul gyis raṅs śiṅ yid bde ba skyes nas khyim bdag stobs kyi bśes gñen gyi khyim du źugs te bu mo thob par ’dod pa’i spro ba daṅ bcas pas bde legs su gyur cig | bde legs su gyur cig ces smras pa daṅ | 
gṛhaparijanaḥ kathayati | brāhmaṇa na tāvad bhikṣāvelā | kiṃ prārthayase | 
khyim ’khor gyi skye (7) bos smras ba | bram ze re źig bslaṅ ba’i dus ni ma yin na | ce źig sloṅ | 
kanyābhikṣām | 
bu mo sloṅ ṅo || 
kasyārthāya | 
su źig gi ched du | 
śrāvastyāṃ mṛgāro nāmāgrāmātyaḥ | tasya putro viśākho nāma | 
mñan yod na blon po’i macoga ri dags ’dzin ces bya ba de’i bu sa ga źes bya ba’i ’o || 
te kathayanti | sadṛśam asmākaṃ tat kulam |  kiṃ tarhi | ativiprakṛṣṭo deśaḥ | 
de rnams kyis smras pa | de daṅ bdag cag ni rigs mñam (ga74a1) pa yin na |  ’on kyaṅ yul ha caṅ yaṅ thag riṅ ces so || 
sa kathayati | dūra eva dārikā dātavyā |  kiṃ kāraṇam | yadi tāvat sukhitā bhavati śrutvā prāmodyam utpādayiṣyati |  atha duḥkhitā dānamānasatkārakriyayā khedam āpadyate ’rthāpacayaś ca bhavati | 
des smras pa | riṅ po kho na la bu mo sbyin par bya’o ||  ci’i phyir źe na | ñe na re źig gal te bde bar gyur pa thos na dga’ ba skyed par zad |  ñe na sdug bsṅal bar gyur na sbyin pa daṅ mchod pa daṅ | (2) bkur sti bya bas dub par ’gyur źig nor ’ged par yaṅ ’gyur ro || 
te kathayanti | yady evaṃ dattā bhavatu | 
de rnams kyis smras pa | gal te de lta na sbyin no || 
tato brāhmaṇaḥ svastīty uktvā prakrānto ’nupūrveṇa śrāvastīṃ gataḥ |  mārgaśramaṃ prativinodya mṛgārāgrāmātyasya sakāśaṃ gataḥ |  tato dārikāyā āhāravihāratāṃ ceṣṭāṃ rūpayauvanaśobhāṃ vaicakṣaṇyaṃ ca yathāvad ākhyāya kathayati |  mayā mahatā parikhedena nānādigdeśādhiṣṭhānān paryaṭitvā sā kṛcchreṇa pratilabdhā |  gacchedānīṃ pariṇayeti | 
de nas bram ze de bde legs su gyur cig ces smras nas soṅ ste rim gyis mñan yod du phyin nas  lam gyis dub pa bsal te blon po’i mchog ri dags ’dzin (3) gyi druṅ du soṅ nas |  de nas bu mo’i za ba daṅ | gnas pa’i sbyod tshul daṅ | gzugs bzaṅ źiṅ dar la bab pa daṅ | mdzes pa daṅ mkhas pa dag ji lta ba bźin du bsñad nas smras pa |  bdag gi ñon moṅs pa chen pos yul daṅ tshog rdal sna tshogs su bgyus bas sdug bsṅal (4) gyis  de rñed kyis da ni soṅ la loṅ śig | 
tato mṛgāreṇāgrāmātyena divasatithimuhūrtanakṣatrapratigrahaṃ kṛtvā caṇpām āgatya mahatā śrīsamudayena viśākhasya pariṇītā | 
de nas blon po’i mchog ri dags ’dzin gyis ñi ma ṅaṅ tshes graṅs daṅ | yud tsam daṅ rgyu skar dag bstun nas tsam par ’oṅs te | dpal gyi ’byor pa chen pos sa ga’i cuṅ ma blaṅs so || 
sā mātrā gamanadeśakāle śikṣyate |  putri nityaṃ tvayā sūryācandramasau namasyau |  agniḥ paricartavyaḥ |  ādarśo nirmādayitavyaḥ |  śuklāni vāsāṃsi prāvaritavyāni |  grahītavyaṃ na dātavyam |  vāṇī (MSV II 58) rakṣitavyā |  na kasyacid utthāyāsanaṃ dātavyam |  miṣṭaṃ bhoktavyam |  sukhaṃ svaptavyam |  niḥśreṇī baddhavyeti | 
de mi yul du ’gro ba’i tshems bslab pa |  (5) bu mo khyod kyis ñim daṅ zla ba gñis la rtag tu phyag bya |  me la bsñen bkur bya |  me loṅ dri ma phyi bar bya |  gos dkar po bgo bar bya |  blaṅ bar bya’i sbyin bar mi bya |  tshig bsruṅ bar bya |  laṅs nas su la yaṅ stan bstab par mi bya |  źim po bza’ bar bya |  bde bar (6) ñal bar bya |  them skas gzugs par bya’o || 
tato mṛgāreṇa śrutam | sa saṃlakṣayati |  iyaṃ dārikā mithyādṛṣṭir grāhyate |  aham enāṃ mithyādarśane vivecya samyagdarśanaṃ grāhayiṣyāmīti viditvā tām ādāya saṃprasthitaḥ | 
de nas ri dags ’dzin gyis thos nas des bsams pa |  bu mo ’di lta ba log par ’dzin du bcug ste |  bdag gis ’di lta ba log pa daṅ phral yaṅ dag pa’i lta ba ’dzin du gźug go sñam du bsams nas de blaṅs te chas (7) so || 
tato ’syā mātā snehavyākulahṛdayā aśruvyākulekṣaṇā kaṇṭhe pariṣvajya sasvaraṃ rudantī kathayati |  putri idaṃ te paścimaṃ darśanam iti | 
de nas ṅe’i ma sdug pas sñiṅ dkrugs śiṅ mig mchims gaṅ bas mgul nas ’khyuṅ nas du bźin gyi ṅa ros smras pa |  bu mo khyod mthoṅ ba’i tha ma ni ’di yin no || 
sā tām anusaṃjñāpayantī kathayati |  amba pṛcchāmi | tāvat kiṃ tvam atra jātāhosvij jñātigṛhe | 
des de la śes par bya ba’i phyir smras pa |  yum re źig khyod ’dir ’khruṅs sa | ’on te ñe du’i (ga74b1) khyim du bu mo ñe du’i khyim du’o || 
putri jñātigṛhe | tat tava gṛham āhosvid idam | 
khyod kyis khaṅ pa de yin nam | ’on te ’di yin ’di yin no || 
idam | aham apīha jātā | tatra mayā vastavyam | saṃyogo niyataṃ viyogāntaḥ | tūṣṇīṃbhava | kimarthaṃ rodiṣi | 
bdag kyaṅ ’dir skyes la dar bdag gnas par bsal ’du ba mchis na gdon mi za bar mthar ’bral bar ’gyur na | bśums su ci mchis caṅ ma gsuṅ śig | 
tato mṛgāraḥ sthalena saṃprasthitaḥ |  viśākhā svāminā sārdhaṃ svagṛhalabdhena ca parijanena nauyānena saṃprasthitā |  tatra vaḍavā aciraprasūtā nāvam adhirohyate |  kiśorakaḥ sthale khedam (253r1) āpatsyatīti |  sā yatnenāpi nābhirohatīti kolāhalo jātaḥ |  viśākhayā śrutam | sā kathayati |  kimartham ayaṃ kolāhala iti | 
de nas ri (2) dags ’dzin ni thag la soṅ soṅ ||  sa ga ma ni khyim thab daṅ | raṅ gi khyim nas thob pa’i ’khor gyi skye bo daṅ lhan cig tu grur doṅ ba las  de na rta rgod ma rte’u smad byuṅ nas riṅ po ma lon pa źig grur gźug par byas pa daṅ |  rte’u thaṅ la mi dga’o sñam nas bsgrims kyaṅ  ’jug tu ma (3) btub pa daṅ ku co byuṅ bas  sa ga mas thas nas des smras pa |  ci’i phyir ku co ’di byuṅ de rnams kyis 
tair yathāvṛttam ākhyātam | viśākhā kathayati |  kiśorakaṃ pūrvam abhirohayata svayam abhirokṣyatīti | 
ji ltar gyur pa rnams smras pa daṅ | sa ga mas smras pa  rte’u sṅar chug cig daṅ raṅ ñid ’jug par ’gyur ro || 
tais tathā kṛtam | abhirūḍhā |  tato mṛgāreṇa te pṛṣṭāḥ |  kimarthaṃ cireṇa yūyam āgatāḥ | 
de rnams kyis de bźin byas pa daṅ źugs so ||  de nas ri dgas (4) ’dzin gyis de rnams la dris pa |  ci’i phyir khyed cag riṅ źig lon nas ’oṅs | 
vaḍavā (59) nāvaṃ nābhirohati | 
rta rgod ma grur mchod du ma btub lags so || 
atha katham abhirūḍhā | 
’on ji ltar mtshoṅs | 
cāṇpeyikayā upāyasaṃvidhānam ākhyātaṃ kiśorakaṃ pūrvam abhirohayata |  paṇḍitā cāṇpeyikā | 
tsam pa mos thabs bśams pa źig bstan te | rte’u sṅar bcug pas so ||  tsam pa mo ni mkhas pa yin no || 
yāvad antarmārge sārthā rātriṃ vāsam upagatāḥ |  mṛgārasya prāgbhāre śayyā prajñaptā |  viśākhā dṛṣṭvā pṛcchati |  kasyaiṣā śayyā | 
ji tsam na (5) ’gron pa rnams lam kar nu ba mo ’braṅ btab ste gnas pa las  ri dags ’dzin gyi mal bya skyibs śig tu bcas pa  sa ga mas mthoṅ nas dris pa |  ’di su’i mal | 
mṛgārasya | 
ri dags ’dzin gyi’o || 
apanayata | kiṃ kāraṇam |  yadi suptasya prāgbhāra upari nipatati niyatam avaṣṭabdhaḥ kālaṃ karoti |  mama yāvajjīvam ayaśasyam | īdṛśī dārikā pariṇītā yad antarmārga eva śvaśuraḥ kālagato gṛham api na saṃprāpta iti | 
spos śig | ci’i phyir  gal te gñid kyis log pa la bya skyibs steṅ du rdib na gdon mi (6) za bar non pas ’chi bar ’gyur te |  bdag la gaṅ źig blaṅs na gyos po khyim du ma phyin par lam kar śi ba ’di lta bu’i bu mo bag mar blaṅs źes ji srid ’tsho ba’i bar du mi sñan pa ’byuṅ bar ’gyur ro || 
tac ca śayanāsanam2 apanītaṃ prāgbhāraś ca patitaḥ |  samantān mahājanakāyaḥ pradhāvito gṛhapatir avaṣṭabdhaḥ iti | 
mal de yaṅ spos pa las gad pa źig pa daṅ |  skye po’i tshogs chen pos (7) khyim bdag non to źes kun brgyugs pa daṅ 
gṛhapatiḥ kathayati | bhavanto mā bibhīta | ihāhaṃ tiṣṭhāmi | śayyāṃ pratyavaikṣanta |  apanītā śayyā |  kena | viśākhayā |  paṇḍitā cāṇpeyikā | 
khyim bdag gis smras pa | śes ldan dag bdag ’din ’dug gis ma skrag par mal rtogs śig |  mal spos so ||  sus sa ga ma sa so ||  tsam pa mo ni mkhas pa yin no || 
punar api jīrṇodyāne vāsam upagatāḥ | mṛgārasya śūnyadevakule śayyā prajñaptā | viśākhayā dṛṣṭā | pṛcchati |  kasyaiṣā śayyā | 
yaṅ skyed mos tshal rñid pa źig tu nub mo ’braṅ (ga75a1) btab ste ’khod pa las ri dags ’dzin gyi mal lha khaṅ stoṅ pa źig tu bcas pa daṅ sa ga mas mthoṅ nas dris pa |  ’di su’i mal | 
āryasya | 
dpon po’i ’o || 
apanayata | kiṃ kāraṇām | 
spos śig | ci’i phyir 
yadi devakulaṃ patati tato ’vaṣṭabdhaḥ kālaṃ karoti |  nanu me pūrvavad ayaśasyaṃ | 
gal te lha khaṅ rdib ste | des non na śi bar ’gyur te |  bdag la źes bya ba nas mi sñan (2) pa ’byuṅ bar ’gyur ro źes bya ba’i bar goṅ ma bźin du’o || 
sā cāpanitā | devakulaṃ ca patitam | mahājanakāyo pradhāvitaḥ pūrvavad yāvat paṇḍitā cāṇpeyikā | 
mal de yaṅ spos pa las lha khaṅ źig pa daṅ skye bo’i tshogs chen pos bgyugs pa daṅ źes bya ba nas tsam pa mo ni mkhas pa yin no źes bya ba’i bar goṅ ma bźin du’o || 
yāvad anupūrveṇa śrāvastīm anuprāptā |  mārgaśrame prativinodite suhṛtsaṃbandhibāndhavajane ca preṣite viśākhā svakulānurūpaṃ gṛhe (60) karma kāryate |  mṛgārasya ṣaṭ snuṣā vāreṇa vāraṃ gṛhajanasya bhaktaṃ saṃpādayanti |  viśākhāpi tathaiva niyuktā | 
ji tsam na rim gyis mñan yod du phyin nas  lam (3) gyis dub pa bsal te mdza’ bśes daṅ | ñe du daṅ gñen gyi skye bo spras nas sa ga ma raṅ gi rigs daṅ ’tsham pa’i khyim gyi las dag byed do ||  ri dags ’dzin gyi mna’ ma drug gis re mo re mos khyim mi’i zan sbyor ba las  sa ga ma la yaṅ de bźin du bsgo ste | 
tvayāpi saptame divase vāraḥ kartavya iti | 
khyod kyis res (4) kyaṅ źag bdun pa la sbyor cig | 
tasyā vāra āgamiṣyatīti | 
de’i res la bab tu ñe ba dag | 
ye śvaśuraśvaśrūsvāmināṃ gandhā avaśiṣyante carpaṭikāṃ kṛtvā pratidivasaṃ śoṣayati |  yān saktūn pratidinaṃ labhate tataḥ prasthāni viśākhā apanīya sthāpayati |  pariśiṣṭaṃ ghṛtena modayati tatpramāṇā eva bhavanti |  madyapānāgatas tu śvo vāro bhaviṣyatīti |  yat svāmino nirmālyam ātmanaś ca tacchītale sthāpitam |  yāvat prabhātāyāṃ rajanyāṃ karmakarāṇāṃ āmalakaṃ dattaṃ gandhaḥ puṣpāṇi bhojanaṃ madyaṃ ca |  te parituṣṭāś cireṇa vayaṃ purāṇagṛhapatipatnyā avalokitā iti |  tais tasmin divase dviguṇaṃ karma kṛtam |  yāvan mṛgāraḥ kālavelāyāṃ karmāntān avalokayan paśyati prabhūtaṃ karma kṛtam | sa pṛcchati |  kiṃ yuṣmābhir apare bhṛtakapuruṣā gṛhītāḥ | 
gyos po daṅ | sgyug mo daṅ | khyim bdag rnams kyi dri’i lhag ma gaṅ yin pa de dag ril bur byas nas ñi ma re re źiṅ skems so ||  ñi ma re re źiṅ nod pa’i phye gaṅ yin pa de las kyaṅ bre kha phri ste bźag la |  (5) lhag ma mar daṅ bsres pas de daṅ tshad mñam par gyur to ||  saṅ lta bu res bab pa na chad btuṅ la rag par bya ba daṅ |  khyim thab daṅ raṅ gi me tog gi phreṅ ba rñiṅ pa gaṅ yin pa de dag bsil bar bźag nas |  ji tsam na nam naṅs pa daṅ | las byed pa rnams la sgyur rtsi (6) daṅ | dri daṅ | me tog dag | zas daṅ | chaṅ dag byin no ||  de rnams śin tu mgu nas bdag cag riṅ źig lon nas khyim bdag gi chuṅ ma rñiṅ pas bźin bltas so źes  de rnams kyis de’i ñi na par las ñis ’gyur du byas so ||  ji tsam na ri dags ’dzin gyis phyi phro’i (7) dus su las kyi mtha’ la bltas pa na las maṅ du zin pa mthoṅ nas des dris pa |  ci khyed cag gis gla mi gźan dag cig bkug gam | 
na | 
sus kyaṅ ma bkug go || 
kenacit ko ’tra yogo yenādya dviguṇaṃ karma kṛtam | 
gaṅ gis na las ñis ’gyur du byas pa ’di la rgyu ci źig yod | 
te kathayanti | āryā yādṛśaṃ bhaktaṃ tādṛśaṃ karma | 
de rnams kyis smras pa | dpon po (ga75b1) zas ci ’dra ba de ’dra ba’i las bgyid do || 
kim etat | 
de ji lta bu yin | 
tair yathāvṛttaṃ vistareṇa samākhyātam |  mṛgāraputrais svakasvakānāṃ patnyaḥ (61) ārocitāḥ | tāḥ kathayanti |  vayam api gṛhād apahṛtya bhṛtakapuruṣāṇāṃ priyaṃ kuryāma |  vayam apy āryasya yuṣmākaṃ bhṛtakapuruṣāṇāṃ (253v1) ca priyā bhavema yathā viśākhayā kṛtam | 
de rnams kyis ji ltar gyur pa rgya cher smras pa dag |  ri dags ’dzin gyi bu rnams kyis raṅ raṅ gi chuṅ ma la smras pa las de rnams kyis smras pa |  sa ga mas ji ltar bgyis pa bźin du gal te bdag cag (2) gis kyaṅ khyim nas brkus la gla mi rnams dga’ bar bgyis pa daṅ |  bdag la yaṅ jo bo daṅ khyed gla mi rnams dga’ bar ’gyur ro || 
tato mṛgāreṇa viśākhā pṛṣṭā |  putri kathaṃ tvayā bhaktaṃ pratijāgaritam | 
de nas ri dags ’dzin gyis sa ga ma la dris pa |  bu mo khyod kyis kha zas rnams ji ltar bśams | 
tayā vistareṇa samākhyātam | mṛgāras tuṣṭaḥ | tena saiva gṛhavyāpāre niyuktā |  antarjanaś ca sarvo ’bhihitaḥ |  yo yuṣmākaṃ viśākhayā dattena parituṣyati tena sthātavyam ānukūlyena vā caritavyaṃ 
des rgyas bar smras pa daṅ ri (3) dgas ’dzin mgu nas des de kho na khyim gyi bya ba rnams byed du bcug ste |  naṅ mi thams cad la smras pa |  khyed cag las gaṅ źig sa ga mas byin pas mgu ba ni des gnas par bgyis la de daṅ rjes su mthun par yaṅ gyis śig | 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login