You are here: BP HOME > TLB > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
anyatamasmin karvaṭake gṛhapatiḥ | tena vihāraḥ kāritaḥ |  tatra yadi bhikṣuśataṃ prativasati paṭakaśataṃ dadāti | evaṃ yāvad eko ’pi bhikṣuḥ prativasati paṭakaśatam eva dadāti |  yāvad apareṇa samayena tasminn eva vihāre dvau mahallau varṣoṣitau | tena gṛhapatinā paṭakaśataṃ preṣitam |  tau gṛhītvā parasparaṃ vicārayataḥ | ekaḥ kathayati saṃghasyāyaṃ lābhaḥ pratipadyata iti | 
re ’or źig na khyim bdag (5) cig yod pa des gtsug lag khaṅ źig brtsigs nas ||  de na gal te dge sloṅ brgya gnas na ras yug brgya ’bul lo || de bźin du dge sloṅ gcig gnas na yaṅ ras yug brgya kho na ’bul lo źes bya ba’i bar du’o |  ji tsam du gźan źig na gtsug lag khaṅ de (6) ñid du rgan źugs gñis śig dbyar gnas pa las khyim bdag des ras yug brgya bskur ba  de gñis kyis blaṅs nas phan tshun dpyad nas gcig gis smras pa | rñed pa ’di ni dge ’dun gyir ’gyur ro || 
dvitīyaḥ kathayati | asmākam eva prāpadya iti | 
cig śos kyis smras pa | bdag cag kho na yir ’gyur ro || 
yady evaṃ gṛhāṇa | 
gal (7) te de lta na loṅ śig | 
sa kathayati | mā parasparavirodhaḥ syāt | 
des smras pa | phan tshun rtsod par mi ’gyur graṅ | 
yāvad ekenāpi na gṛhītam | tau punar vicārayataḥ | katham atra pratipattavyam | 
ji tsam na gcig gis kyaṅ ma blaṅs nas de gñis kyis yaṅ dpyad pa | de la ji ltar bsgrub par bya || 
ekaḥ kathayati | bhikṣava āhūyantām | taiḥ saha bhājayiṣyāmaḥ | 
gcig gis smras pa | dge sloṅ rnams bos la de rnams daṅ lhan cig bgo’o || 
dvitīyaḥ kathayati | evaṃ bhavatu | ko gacchatu | yo navakaḥ | ko vastrāṇi gopāyati | yo navakaḥ | na śakyam evam (MSV II 99) yo navakaḥ sa gacchatu yo vṛddhaḥ sa vastrāṇi gopāyatu | evaṃ bhavatu | navakaḥ śrāvastīṃ gato bhikṣūṇām ānayanāya | 
cig (ga93a1) śos kyis smras pa | de bźin du bya na su ’gro || gaṅ gźon pa’o | gos rnams sus bsruṅ gaṅ gźon pas so || de ltar mi nus kyis gaṅ gźon pa ni ’gro’o || gaṅ rgan pa des ni gos rnams bsruṅ ṅo | de bźin du bya’o źes gźon (2) pa śos dge sloṅ rnams bod pa’i phyir mñan yod du soṅ ṅo || 
(262v1) ācaritaṃ ṣaḍvargikāṇām | aśūnyaṃ jetavanadvāram anyatamānyatamena ṣaḍvargikeṇa | upanando jetavanadvāre tiṣṭhati | tenāsau dūrata eva dṛṣṭo bakākāraśirāḥ pralambabhrūḥ | 
drug sde rnams kyi kun tu spyod pa ni drug sde rnams kyis rgyal bu rgyal byed kyi tshal gyi sgo re mos re mos mi stoṅ par byed pa yin pas ñe dga’ rgyal bu rgyal byed kyi tshal gyi sgo na ’dug pa des rgyaṅ riṅ po kho na (3) nas mgo sbra ba’i me tog ltar skya ba smin ma ’phyaṅ ba źig mthoṅ nas 
sa saṃlakṣayati | ko ’py ayaṃ sthaviro bhikṣur āgacchati | pratyudgacchāmīti | 
bsams pa | 
sa pratyudgataḥ | svāgataṃ svāgataṃ sthavira | vande ācārya | 
dge sloṅ gnas brtan byon pa legs so byon pa legs so || slob dpon phyag ’tshal lo || 
sa saṃlakṣayati | nāyam ācāryaṃ jānīte nāpy upādhyāyam | mahallo ’yam iti viditvā kathayati | 
des bsams pa || ’di (4) ni slob dpon yaṅ mi śes || mkhan po yaṅ mi śes te || ’di ni rgan źugs źig yin no sñam du rig nas smras pa | 
sālohita kutas tvam āgacchasi | amukasmāt karvaṭakāt | kiṃ tatra vihāraḥ | 
rgan źugs khyod gaṅ nas ’oṅs | ri ’or che ge mo źig nas so || ci de na gtsug lag khaṅ yod dam || 
vihāraḥ | 
gtsug lag khaṅ yod do || 
kim asau vihāra āhosvid vighātaḥ | 
ci de gtsug lag (5) khaṅ yin nam || ’on te phoṅs pa yin || 
tena yathāvṛttaṃ vistareṇa samākhyātam | 
des ji ltar gyur pa rgyas par smras pa daṅ | 
tvaṃ kimartham āgataḥ | 
khyod don ci źig la loṅs || 
bhojanāya bhikṣūn nayāmi | 
dge sloṅ rnams daṅ bgo ba’i phyir ro || 
yady evam aham eva yuṣmākam anukampārthaṃ gacchāmi | ācārya śobhanam | 
gal te de lta na ṅa kho nas khyod la sñiṅ brtse ba’i phyir ’gro bar bya’o || slob dpon legs so || 
upanandaḥ saṃlakṣayati | yady ayaṃ matsakāśād anyatra gamiṣyati mahājanapratisaṃviditaṃ kariṣyati | surakṣitaḥ kartavya iti | 
ñe dga’ sa (6) bsams pa | gal te ’di bdag gi thaṅ nas gźan du soṅ na skye bo’i tshogs chen pos śes par ’gyur gyis | legs par bdag gis bsruṅ bar bya’o sñam nas | 
sa tena pratiśāmitaḥ | akālapānako dattaḥ | kathāsaṃlāpena tāvād vidhārito yāvad vikālībhūtam | śayyā śobhanā prajñaptā | pādaśaucaṃ pādamrakṣaṇaṃ ca dattam | tāvac cāvasthito yāvan middham avakrāntam | 
des de ṅal sor bcug ste | dus ma yin pa’i btuṅ bdag blud nas ci nas kyaṅ bre mo gtam gyis (7) nam sros kyi bar du broṅs nas mal bzaṅ po bśams te rkaṅ pa bkru ba daṅ | rkaṅ pa bsku ba byin nas ji tsam gñid log par gyur pa de srid du bsdad do || 
tata upanandena sā rātriḥ kṛcchreṇātināmitā | mā mantrasrāvaḥ syād iti | 
de nas ñe dga’ gsaṅ ’phel bar mi ’gyur graṅ sñam pa’i ’tsher bas mtshan mo de ’das par byas so || 
tataḥ sa rātram evotthāya sālohitam ādāya tvaritatvaritaṃ (MSV II 100) saṃprasthitaḥ | anupūrveṇa karvaṭakam anuprāptaḥ | 
de nas (ga93b1) de naṅ bar sṅar laṅs te || rgan źugs de khrid nas riṅs pa riṅs par soṅ ste | rim gyis ri ’or du phyin pa daṅ | 
tatas tena dvitīyena sālohitena vihārasthena svāgatavādasamudācāreṇa samudācarya viśrāmitaḥ | atha trayo ’pi janā ekasmin sthāne niṣaṇṇāḥ | upanandaḥ kathayati | 
de nas gtsug lag khaṅ na gnas pa’i rgan źugs cig śos des ’oṅs pa legs so źes kun dga’ bar gyur pa’i tshigs smras nas de gñis ṅal sos pa (2) daṅ khoṅ gsum char yaṅ gnas gcig tu ’tshogs nas | ñe dga’ sa smras pa | 
bhājayāmo lābhaṃ sthavirāḥ | bhājayāmaḥ | 
rñed pa bgos śig | gnas brtan bgo’o || 
upanandenaiko mahalla uktaḥ | sālohita tvaṃ bhājaya | 
ñe dgas rgan źugs gcig la smras pa | rgan źugs khyod kyis bgos śig | 
sthavira nāhaṃ bhājayāmi | kimartham | mā me pratyavāyaḥ syāt | 
gnas brtan bdag ni mi ’gyed de || de ci’i phyir źe na | (3) bdag la ñes pa byuṅ na mi ruṅ ṅo || 
dvitīyo ’py uktaḥ | sālohita tvaṃ bhājaya | 
cig śos la yaṅ smras pa | rgan źugs khyod kyis bgos śig | 
so ’py evam eva kathayati | 
des kyaṅ de bźin du smras pa | 
upanandaḥ kathayati | yuvāṃ pratyavāyabhīrukau kim icchathaḥ | upananda ūrdhvapādovāṅmukho narakaṃ gamiṣyatīti | 
ñe dga’ sa smras pa | khyed ni ñes pa byuṅ bas ’jigs kyi | ñe dga’ ni spyi’u tshugs su sems can dmyal bar ’gro bar ’gyur (4) bar ’dod dam ci || 
upananda saṃlakṣayati | sālohitāv etau mahallau bhettavyāv iti | 
ñe dga’ sa bsams pa | rgan źugs ’di gñis bsdoṅ gis dbyen bya’i sñam nas 
tatas tayor dhruvapracāraṃ kalpakāraṃ pṛṣṭvā ekasya sakāśam upasaṃkramya pṛcchati | sālohita tvayātra kiṃ kṛtam | 
de nas de gñis kyi rgyun du ruṅ ba’i las byed pa’i g-yog po mthoṅ nas gcig gi druṅ du soṅ ste dris pa | rgan źugs khyod kyis ’dir ci dag byas || 
sthavira nityaṃ mayā vihāraḥ siktaḥ saṃmṛṣṭaḥ sukumārī gomayakārṣī datteti | 
gnas brtan (5) bdag gis gtsug lag khaṅ du rtag par chag chag daṅ | phyag dar daṅ | ba’i lci ba ’jam pos byug pa byas so || 
sālohita yadi secanena saṃmārjanena vā lābho labhyeta upanandaḥ sarvavihārān siñcet saṃmārjayec ca |  api tu yo ’tra lābhaḥ saṃpannaḥ sa tasyānyasya sālohitasyānubhāvāt | so ’smin vihāre kālānukālaṃ dharmaśravaṇaṃ dadāti | dharmaśravaṇārthinyo devatā autsukyam āpannāḥ | (263r1 = GBM 6.838) ye ’tra lābhasaṃpannāḥ | tatas tasyānubhāvād ayaṃ lābhaḥ saṃpannaḥ | yam asau dadāti saḥ grahītavyo no tu vicārayitavyaḥ |  sa tenābhyāhata iti pratibhinnas (MSV II 101) tūṣṇīm avasthitaḥ | 
rgan źugs gal te chag chag daṅ phyag dar byas pa kho nas rñed pa thob pa na lta ñe dga’ sa gtsug lag khaṅ thams cad chag chag daṅ phyag dar bya’o ||  (6) ’on kyaṅ ’dir rñed pa byuṅ ba gaṅ yin pa de ni rgan źugs cig śos de’i mthu yin te | de gtsug lag khaṅ du dus dus su chos ’don pa’i sbyin pa byed pas chos ’don pa don du gñer ba’i lha spro ba daṅ ldan par gyur te || des na rñed pa rñed par gyur gyis || ’dis ci byin pa (7) de blaṅ bar bya ste ’khaṅ bar mi bya’o ||  des de gnas la phab pas skyeṅs nas caṅ mi smra bar ’dug go | 
tato dvitīyasya sakāśam upasaṃkramya kathayati | sālohita tvayātra kiṃ kṛtam | 
de nas cig śos kyi druṅ do soṅ nas smras pa | rgan źugs khyod kyis ’dir ci dag byas || 
sthavira mayātra kālānukālaṃ dharmaśravaṇaṃ dattam | 
gnas brtan bdag gis ’dir dus dus su chos bsgrags pa’i sbyin (ga94a1) pa byas so || 
sālohita yadi dharmaśravaṇena lābho labhyeta upanandas tiṣṭhan gacchan niṣaṇṇo niṣaṇṇaḥ sarvakālaṃ dharmaṃ deśayet |  yaḥ kaścid ayaṃ lābhaḥ saṃpannaḥ sarvo ’sau tasyānyasya sālohitasyānubhāvāt | tenāyaṃ vihāro nityakālaṃ siktaḥ saṃmṛṣṭaḥ sukumārī gomayakārṣī tu pradattā |  uktaṃ bhadanta bhagavatā paṃcānuśaṃsāḥ saṃmārjane | katame paṃca | ātmanaś cittaṃ prasīdati | parasya cittaṃ prasīdati | devatā āttamanaso bhavanti | prāsādikasaṃvartanīyaṃ kuśalamūlam upacinoti | kāyasya bhedāt sugatau svargaloke deveṣūpapadyata iti |  tad atra vihāre saṃmārjanena dānapatayo ’bhiprasannāḥ | devatā cāttamanasaḥ saṃvṛttāḥ | tenātra lābhasaṃpannāḥ | atas tasyānubhāvād ayaṃ lābhaḥ saṃpannaḥ | yam asau dadāti sa grahītavyo no tu vicārayitavya iti |  so ’py abhyāhataḥ pratibhinnas tūṣṇīm avasthitaḥ | 
rgan źugs gal te chos bsgrags pas rñed pa thob na lta ñe dga’ sa ’greṅ ba daṅ | ’gro ba daṅ | ’dug pa daṅ | ñal bas dus thams cad du chos bśad do ||  rñed pa gaṅ chuṅ zad grub pa de thams cad ni rgan źugs cig śos de’i mthus (2) yin te | des gtsug lag khaṅ ’dir chag chag daṅ | phyag dar daṅ | ba’i lci ba ’jam pos byug pa byas pas so ||  bcom ldan ’das kyis phyag dar byed pa la yon tan lṅa yod de || lṅa gaṅ źe na | bdag ñid kyi sems daṅ bar ’gyur ba daṅ | gźan gyi sems (3) daṅ bar ’gyur ba daṅ | lha rnams yid dga’ bar ’gyur ba daṅ | mdzes par ’gyur ba’i dge ba’i rtsa ba sogs par ’gyur ba daṅ | lus źig nas bde ’gro mtho ris kyi ’jig rten gyi lha rnams su skye bar ’gyur ro źes bka’ stsal to ||  de lta bas na gtsug lag khaṅ (4) phyag dar byas pas yon bdag mṅon par dad par gyur la || lha yid dga’ bar gyur te || des na der rñed pa byuṅ bar gyur to || de bas na de’i mthus ’dir rñed pa byuṅ bas des ci byin pa de blaṅ bar bya ste ’khaṅ bar mi bya’o ||  de yaṅ gnad la phab pas skyeṅs nas caṅ (5) mi smra bar ’dug go | 
tau niṣpratibhātau kṛtvā kathayati | sālohitāv asty anya upāyaḥ | jñaptiṃ kṛtvā bhājayāmaḥ | jñaptikarmākopyam uktaṃ bhagavateti | 
de gñis spobs ba med par byas nas smras pa | rgan źugs dag bcom ldan ’das kyis gsol ba’i las mi ’khrugs pa gsuṅs pa’i thabs gźan yod pas gsol ba byas la bgo’o || 
tau pūrvam evābhyāhatau kathayataḥ | sthavira yathecchasi tathā kuruṣveti | 
de gñis kyis sṅar sma phab pas smras pa gnas (6) brtan ci dgyes pa de bźin du mdod cig | 
tata upanandena trayo bhāgāḥ kṛtāḥ | dvayor bhāgayor madhye svayaṃ niṣaṇṇaḥ | tayor dvayor madhye ekaṃ bhāgaṃ sthāpayitvā jñaptiṃ kartum ārabdhaḥ | 
de nas ñe dga’ sa cha gsum du byas te || cha gñis kyi bar du ni raṅ ñid ’dug go | de gñis kyi bar du ni cha gcig bźag nas gsol par bya bar brtsams pa | 
śṛṇutaṃ yuvāṃ sālohitau dvau | ayam ekaḥ | imau dvau | aham eka eva | tat trayam (MSV II 102) ity eṣā jñaptiḥ | 
rgan źugs khyed ñon cig | khyed gñis daṅ ’di gcig | (7) ’di gñis daṅ kho bo gcig ste || de ltar na gsum gsum mo || ’di ni gsol ba’o || 
tato dvau bhāgāv ātmanā gṛhītvā tayor eko dattaḥ | 
de nas cha gñis ni bdag ñid kyis blaṅs so || cha gcig ni de gñis la byin pa daṅ 
tau kathayataḥ sthavira sa evāsmākaṃ kaliḥ saṃvṛttaḥ | tvam evāsmākaṃ bhājaya | 
de gñis kyis smras pa | gnas brtan ’di kho na las bdag cag gñis rtsod par ’gyur (ga94b1) gyis | khyod kho nas bdag cag la bgos śig | 
sa bhājayitum ārabdhaḥ | tatrāpy ekaḥ paṭako ’tiriktaḥ | tam apy ādāya paṭakānāṃ bhāraṃ baddhvā saṃprasthitaḥ | 
des bgo bar brtsams nas de nas ras yug gcig kha khyer du ’dug pa de yaṅ blaṅs nas ras rnams bam por bciṅs te soṅ ṅo || 
tato ’nupūrveṇa śrāvastīm anuprāptaḥ | bhikṣubhir dṛṣṭa uktaś ca | bhadantopananda kas tvayā paścāc chirāśayano dṛṣṭaḥ | tena yathāvṛttaṃ vistareṇa samākhyātam | te kathayanti | 
de nas rim gyis mñan yod du phyin pa daṅ de dge sloṅ rnams kyis mthoṅ nas smras (2) pa | btsun pa ñe dga’ khyod kyis su źig śi ba mthoṅ | des ji ltar gyur pa rgyas par smras pa daṅ de rnams kyis smras pa | 
kalpate tavaivaṃ kartum | amitrāṇāṃ pādaṃ gale datvā | 
khyod de ltar byed pa brtags pa yin nam | mi mdza’ ba rnams kyi mgrin pa rdog pas mnan nas so || 
etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān saṃlakṣayati | yaḥ kaścid ādīnavo bhikṣavaḥ parakīye lābhe sannipatanti | tasmān na bhikṣuṇā parakīye lābhe sannipatitavyam | sannipatati | sātisāro bhavati | 
skabs de dge sloṅ rnams kyis bcom ldan (3) ’das la gsol pa daṅ | bcom ldan ’das kyis dgoṅs pa | ñes dmigs gaṅ ci byuṅ ba ni dge sloṅ rnam gźan gyi rñed pa la thob rgyal byed pa las gyur gyis || de lta bas na dge sloṅ gis gźan gyi rñed pa la thob rgyal mi bya’o || thob rgyal byed na ’gal tshabs can du (4) ’gyur ro || 
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchati | paśya bhadanta āyuṣmatā upanandena (263v1) tan mahalladvayaṃ dharmamukhikayā vyaṃsitam | 
dge sloṅ rnams the tshom skyes nas || the tshom thams cad gcod pa saṅs rgyas bcom ldan ’das la źus pa | btsun pa tshe daṅ ldan pa ñe dga’ sa rgan źugs de gñis chos kyi sgo nas bslus pa la gzigs | 
bhagavān āha | na bhikṣava etarhi yathā atīte ’py adhvany anena mahalladvayaṃ vyaṃsitam | tac chrūyatām | 
bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag (5) da ltar ’ba’ źig tu ma zad de || ’das pa’i dus na ji ltar ’dis rgan źugs gñis bslus pa de ñid ñon cig | 
bhūtapūrvaṃ bhikṣavo ’nyatamasmin nadītīre udradvayaṃ prativasati |  tad yadā jalena gacchati tadā matsyāḥ sthalam abhiruhanti | yadā (MSV II 103) tu sthalena gacchati tadā matsyā jale nipatanti | na kiñcid aghaṃ sādhayanti | 
dge sloṅ dag sṅon byuṅ ba ’bab chu’i ṅogs śig na sram gñis śig gnas pa las  de gñis gaṅ gi tshe chu’i naṅ du źug pa na ña skam la thon par ’gyur źiṅ gaṅ (6) gi tshe skam la doṅ ba de’i tshe chu’i naṅ du doṅ nas cuṅ zad kyaṅ ma rñed do || 
tatas taiḥ sāmīciḥ kṛtā | eko ’smākaṃ jalena gacchatu dvitīyaḥ sthalena | yat saṃpadyate tad asmāt sāmānyam iti |  tatraiko jalena saṃprasthito dvitīyaḥ sthalena | tatra ye jalasthena matsyāḥ saṃtrāsitāḥ sthalam abhirohanti | tān sthalasthā praghātayati jalasthāñ jalastha eva | yāvan matsyānāṃ mahānurāśiḥ saṃvṛttaḥ | 
de nas de gñis kyis gros byas pa | bdag cag las gcig ni chu’i naṅ du ’gro’o || cig śos kyis ni skam la ste | rñed pa gaṅ yin pa de ni spyir bya’o ||  de na gcig ni chur soṅ ṅo || cig śos (7) kyis ni skam la ste | de la chur źugs pa gaṅ yin pas ña rnams bskrogs te skam la bton nas de rnams skam la gnas pas bsad do || chu la gnas pa ni chu la gnas pa ñid kyis so || ji tsam na ña’i phuṅ po chen por gyur pa daṅ 
ekaḥ kathayati | tvaṃ bhājaya | 
gcig gis smras pa | khyod kyis bgos (ga95a1) śig | 
dvitīyaḥ kathayati | nāhaṃ bhājayāmi | kim artham | mā me pratyavāyaḥ syāt | 
cig śos kyis smras pa || bdag mi bgod do || ci’i phyir bdag la ñes par byuṅ na mi ruṅ ṅo || 
so ’pi kathayati | yady apy evaṃ mamāpy eva eṣa doṣaḥ | 
des kyaṅ smras pa | gal te de lta na bdag la yaṅ ñes pa ’di ñid yin no || 
tau cintāparau vyavasthitau | yāvat pūrṇamukho nāma śṛgālas tayoḥ sakāśam upasaṃkrāntaḥ | sa kathayati | bhāgineyau kiṃ cintāparas tiṣṭhataḥ | 
de gñis sems khoṅ du chud ciṅ ’dug pa las || ji tsam na bźin rgyas (2) źes bya ba de gñis kyi druṅ du ’oṅs nas des smras pa tsha bo dag ci ste sems khoṅ du chud ciṅ ’dug | 
mātula asmākaṃ matsyāḥ saṃpannāḥ | 
źaṅ po bdag cag ni ña rñed pas so || 
kiṃ na bhājayathaḥ | 
ci ste mi ’gyed || 
mātula pratyavāyabhayāt | 
źaṅ po ñes pas ’jigs so || 
yuvāṃ pratyavāyabhīrūkau kim icchathaḥ | 
khyod ni ñes pas ’jigs pa bźin rgyas ni rkaṅ pa spyi’u tshugs su sems can dmyal (3) bar ’gro bar ’gyur bar ’dod dam ci | 
pūrṇamukha ūrdhvapādo ’vāṅmukho narakaṃ patiṣyatīti | 
 
pūrṇamukhaḥ saṃlakṣayati | sahitāv etau bhettavyāv iti | 
bźin rgyas kyis bsams pa | ’di gñis bsdoṅ gis dbye bar bya’o sñam nas | 
tatas tayor dhruvapracārakalpakāraṃ dṛṣṭvā ekasya sakāśam upasaṃkramya pṛcchati | bhāgineya tvayātra kiṃ kṛtam | 
de nas de gñis kyi rtag tu g-yog byed pa rus sbal źiṅ mthoṅ nas gcig gi druṅ du soṅ ste dris pa | tsha bo khyod kyis ’dir ci dag byas || 
mātulaṃ ahaṃ jalena gataḥ | ye mayā jalena gacchatā matsyāḥ saṃtrāsitāḥ sthalam abhirūḍhāḥ te anena praghātitāḥ | 
źaṅ po bdag (4) chur źugs te | bdag chur źugs nas ña rnams bskrogs te skam la ’thon pa daṅ ’dis bsad do | 
bhāgineya yadi jalagamanena kiñcit saṃpadyeta pūrṇamukho nityaṃ jalena yāyāt | tasya jalena gacchatā sthāṇubhayaṃ kaṇṭabhayaṃ (MSV II 104) śvāpadabhayaṃ kūlapātabhayam |  api tu yady asau na pratighātayati kiṃ tvaṃ trāsayitvā karoṣi |  sarvathā ye ’tra matsyāḥ saṃpannās te tasyānubhāvān na tava | yad asau dadāti na grahītavyo no tu vicārayitavyaḥ |  sa tenābhyāhataḥ pratibhinnas tūṣṇīm avasthitaḥ | 
tsha bo gal te chur źugs pas cuṅ zad thob na lta bźin rgyas rtag tu chu’i naṅ du ’gro’o || skam pa ’gro ba de ni sdoṅ dum gyis ’jigs pa daṅ | tsher mas ’jigs pa (5) daṅ | gcan gzan gyis ’jigs pa daṅ || me’i ’jigs pa daṅ | ṅam grog gi ’jigs pa yod do ||  gźan yaṅ gal te des ma bsad na | khyod kyis bskrogs kyaṅ ci phan ||  mdor na ’dis ña rñed pa gaṅ yin pa de rnams ni de’i mthu yin pas ’dis ci byin pa de blaṅ bar bya (6) ste ’khaṅ bar mi bya’o ||  de des gnad la phab pas skyeṅs nas caṅ mi smra bar ’dug go | 
tato dvitīyasya sakāśam upasaṃkramya kathayati | 
de nas cig śos kyi druṅ du soṅ nas smras pa | 
bhāgineya tvayātra kiṃ kṛtam | 
tsha bo khyod kyis ’dir ci dag byas || 
mātulo ’haṃ sthalena gato mayā sthalam abhirūḍhā matsyāḥ pratighātitāḥ | 
źaṅ po bdag gis skam la soṅ ste bdag gis skam la thon pa’i ña rnams bsad do || 
bhāgineya yadi sthalagamanena kiñcil labhyeta pūrṇamukho nityam eva sthalena yāyāt |  tasya jalena gacchatā ūrmibhayaṃ kūrmabhayaṃ śiśumārabhayaṃ kumbhīrabhayaṃ jālabhayam |  api tu yady asau na saṃtrāsayati kathaṃ tvaṃ praghātayasi |  sarvathā ye tu matsyāḥ saṃpannās te tasyānubhāvāt | yad asau dadāti (264r1) sa grahītavyo no tu vicārayitavyaḥ |  sa tenābhyāhataḥ pratibhinnas tūṣṇīm avasthitaḥ | 
tsha bo gal (7) te skam la soṅ bas cuṅ zad thob na lta bźin rgyas rtag tu skam la ’gro’o ||  chur ’gro ba de ni dba’ gloṅ gis ’jigs pa daṅ | rus sbal gyis ’jigs pa daṅ | chu srin byis pa gsod kyis ’jigs pa daṅ | chu srin kum bi ra’i ’jigs pa daṅ | chu’i ’jigs pa yod (ga95b1) do ||  gźan yaṅ gal te des ma bskrogs na khyod kyis ji ltar gsad ||  mdor na ’dir ña rñed pa gaṅ yin pa de rnams ni de’i mthu yin pas des ci byin pa de blaṅ bar bya ste ’khaṅ bar mi bya’o ||  de des gnad la phab pas skyaṅs nas caṅ mi smra bar ’dug go | 
pūrṇamukho kathayati | bhāgineya asty anya upāyaḥ | gāthābhigītena tān bhājayāmaḥ | akopyaṃ bhaviṣyati | 
bźin rgyas (2) kyis smras pa | tsha bo dag ’di la tshigs su bcad pa’i dbyaṅs kyis mi g-yo bar bgo ba’i thabs yod do || 
tau pūrvam evābhyāhatau kathayataḥ | mātula yathecchasi tathā kuru | 
de sṅar sma phab pas smras pa | źaṅ po ci dgyes pa bźin du mdzod cig || 
pūrṇamukhena trayo bhāgāḥ kṛtāḥ | pucchānām eko matsyarāśiḥ śirasāṃ dvitīyo madhyamakhaṇḍānāṃ tṛtīya iti | gāthāṃ ca bhāṣate | 
bźin rgyas kyis cha gsum du bgos te || ña’i mjug ma rnams gcig tu byas || (3) mgo bo rnams gcig tu byas || bar gyi cha rnams gcig tu byas nas tshigs su bcad de smras pa | 
sthalacāriṇo hi lāṅgūlaṃ śiro gaṃbhīracāriṇaḥ |
yas tu madhyamako gaṇḍaḥ dharmasthas taṃ hariṣyati || iti || 
thaṅ la rgyu bas mjug la ste ||
gtiṅ du rgyu bas mgo bo’o ||
bar gyi lus ni gaṅ yin pa ||
de ni chos la gnas pas bkur || 
(MSV II 105) pūrṇamukhaḥ saṃlakṣayati | vyaṃsitāv etau | saṃpanno me lābhaḥ |  sa mahato rohitasya matsyasya madhyagaṇḍam ādāya pituḥ sakāśam upasaṃkrāntaḥ | tato ’sya mātā parituṣṭā gāthābhigītena paripṛcchati | 
bźin rgyas kyis bsams pa | (4) ’di gñis bslus pas bdag rñed pa daṅ ldan no sñam nas |  des ña chen po źig gi rked pa khyer te ma’i druṅ du soṅ ba daṅ | de nas de’i ma mgu nas tshigs su bcad pa’i dbyaṅs kyis dris pa | 
kutas tvaṃ pūrṇika eṣi kuta eṣi supūrṇika |
aśiraskam alāṅgūlaṃ matsyam ādāya rohitam || iti 
bźin rgyas khyod ni gaṅ nas ’oṅs ||
mgo yaṅ med ciṅ ’jug med (5) pa’i||
ña bo che źig thogs nas na ||
śin tu don grub ga las ’oṅs || 
sa kathayati |
vivadante yena mūḍhā dharmādharmeṣv akovidāḥ |
alpecchās tena jīvanti rājakoṣaś ca vardhate || iti || 
des smras pa |
gaṅ phyir blun po rtsod gyur ciṅ || chos daṅ chos min ni śes pa’i ||
rgyal po’i mdzod ni ’phel ba ltar || des ni chog śes ’tsho bar ’gyur || 
sāpi punar gāthāṃ bhāṣate |
sādhu te suparākrāntaṃ pūrṇika priyadarśana |
tvaṃ ca lābhena saṃyuktas tau cāpi paritoṣitau || iti || 
des kyaṅ tshigs su bcad pas smras pa || (6) rgyas pa bltan sdug pa khyod ||
pha rol mnan pa śin tu legs || de gñis kyaṅ ni mgu gyur la ||
khyod kyaṅ rñed pa phun sum tshogs || 
kiṃ manyadhve bhikṣavaḥ | yo ’sau pūrṇamukhaḥ śṛgāla eṣa evāsau upanandaḥ |  tena kālena tena samayena yau tāv udrāv etau tau mahallau | tadāpy anena tau vyaṃsitāv etarhy apīti | 
dge sloṅ dag ji sñam du sems de’i tshe de’i dus kyi wa bźin rgyas gaṅ yin pa de ni ñe dga’ ’di ñid yin no ||  sram gñis po gaṅ yin pa de ni (7) rgan źugs ’di gñis yin te | de na yaṅ de gñis ’dis bslus la da ltar yaṅ gñis bslus so || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login