You are here: BP HOME > TLB > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
uddānam ||
upanandasyādhiṣṭānaṃ ghātavyaṃ madhyavikṣepaḥ |
nāsti mamātyayād dānaṃ visṛjyo manuṣyās trayaḥ || 
sdom ni |
ñe dga’ daṅ ni byin gyis brlabs ||
bar ma sbyin daṅ blaṅ bya daṅ ||
(ga101b1) bdag śi spyin pa med pa daṅ ||
spaṅ ba daṅ ni mi gsum mo || 
śrāvastyām nidānam | 
gleṅ gźi ni mñan yod na’o || 
upanandasya mūrdhni piṭako jātaḥ | sa vaidyasakāśaṃ gataḥ | bhadramukha bhaiṣajyaṃ me vyapadiśeti | 
ñe dga’i spyi bor phol mig cig byuṅ nas de sman pa’i gan du soṅ nas bźin bzaṅs kho bo la sman ston cig | 
sa kathayati ārya ghṛtasya pānaṃ piba | svāsthyaṃ te bhaviṣyatīti | 
des smras pa | ’phags pa mar khu gsol cig daṅ sos par (2) ’gyur ro || 
upanandaḥ saṃlakṣayati | saced adyaiva pāsyāmi adyaiva svastho bhaviṣyāmi | śvaḥ katareṇa kalpena ghṛtaṃ samādhāpayiṣyāmi vastrāṇi vā | yāvad iṣṭaṃ kalpaṃ samādhāpayiṣyāmi tāvat paścāt pāsyāmīti | 
ñe dgas bsams pa | gal te de riṅ kho na ’thuṅs na de riṅ ñid du sos par ’gyur na | saṅ mar daṅ gos bslaṅ bar ji ltar ruṅ bar ’gyur gyis | re źig bslaṅs la phyi nas btuṅ bar bya’o sñam du śes nas | 
jñātamahāpuṇyo ’sau | tena sārdhaṃvihāryantevāsikāḥ samantāt preṣitāḥ | taiḥ prabhūtā ghṛtaghaṭakā vastrāṇi ca vraṇabandhanāya samādhāpitāni | dvitīye divase vaidya āgatya pṛcchati | 
bsod nams chen po daṅ ldan ba des lhan (3) cig gnas pa daṅ ñe gnas rnams kun tu mṅags pa dṅags pa daṅ | de rnams kyis mar gyi bum pa daṅ rma g-yogs pa’i gos phal mo che bslaṅs so || phyi de ñin par sman pas dris pa | 
ārya svasthaḥ | pītaṃ te ghṛtam | 
’phags pa khyod sñun gdaṅs sam | khyod kyis mar gsol tam | 
bhadramukha na pītam | 
bźin bzaṅs (4) ma ’thuṅs so || 
ārya na śobhanaṃ kṛtam | adya dviguṇaṃ pibeti | 
’phags pa ma legs pa źig bgyis kyis deṅ ñis ’gyur du gsol cig | 
sārdhaṃvihāryantevāsina uktā | śrutaṃ vo yad vaidyenābhihitam | 
des lhan cig gnas pa daṅ ñe gnas rnams la smras pa | sman pas ji skad smras pa thos sam | 
upādhyāya (MSV II 118) śrutam | mamāyaṃ rogo ’bhivṛddhaḥ | prabhūtaṃ ghṛtaṃ vastrāṇi ca vraṇabandhanāni samādhāpayateti | 
mkhan po thos lags so || kho bo’i nad ’di ni cher skyes par gyur te | (5) mar daṅ rma g-yogs pa’i gos maṅ du dgos kyis sloṅs śig | 
taiḥ prabhūtataraṃ ghṛtaṃ vastrāṇi ca samādhāpitāni | tenātilobhāt śvaḥ kalpo bhaviṣyatīti tad api divase na pītam | rogo ’sya prabalo jātaḥ | yāvat punar api vaidya āgatya pṛcchati | 
de rnams kyis mar daṅ gos phal mo che bslaṅs so || de saṅ gi thabs la chags par gyur pas ñi ma de la yaṅ ma ’thuṅs pas de’i nad rab tu skyes par gyur to || ji tsam na yaṅ sman pa ’oṅs nas dris (6) pa | 
ārya pītaṃ ghṛtam | 
’phags pa mar gsol tam | 
bhadramukha na pītam | 
bźin bzaṅs ma ’thuṅs so || 
ārya na śobhanaṃ kṛtam | 
’phags pa ma legs pa źig bgyis so || 
sa kathayati | bhadramukha adya triguṇaṃ pibāmi | 
des smras pa | bźin bzaṅs de riṅ ni sum ’gyur tu btuṅ ṅo || 
vaidyaḥ kathayati | ārya yadi ghṛtamañjūṣāyām api nimagnas tiṣṭhasi tathāpi te nāsti jīvitam iti | 
sman pas smras pa | ’phags ba gal te mar gyi sgrom gyi naṅ du nub par (7) gyur kyaṅ da ni khyod la srog ma mchis so || 
sa kathayati | yamadaṇḍika yādṛśas tvam | gale te pādaṃ datvā ghṛtaṃ ca pibāmi | jīvāmi ceti | 
des smras pa | gśin rje’i g-yog ’dra ba khyod kyi mgul pa rdog pas mnan la mar ’thuṅs daṅ sos par ’gyur ro || 
sa vaidyo hum iti kṛtvā sāmarṣaḥ prakrāntaḥ | 
sman pa des mjal to źes byas nas khros te soṅ ṅo || 
tata upanandena ghṛtasya pātraṃ pūrayitvā pītam | viṣūcitaḥ kālagataḥ |  tasya prabhūtaṃ suvarṇaṃ tisraḥ suvarṇalakṣāḥ | ekā pātracīvarāt | dvitīyā glānabhaiṣajyāt | tṛtīyā kṛtākṛtāt |  amātyaiḥ śrutam | rājñe niveditam | deva āryopanandaḥ kālagataḥ | tasya prabhūtaṃ suvarṇam asti | tisraḥ suvarṇalakṣāḥ | tad arhasyājñāṃ dātum iti | 
de nas ñe dgas mar khus lhuṅ bzed bkaṅ (ga102a1) ste ’thuṅs pa las ma źu nas śi’o ||  de la gser maṅ du yod de | cha gcig ni chos gos las so || cha gñis pa ni nad kyi rkyen sman las so ||  cha gsum pa ni rduṅs su byas pa daṅ ma byas pa las te | gser sraṅ sum khri byuṅ ṅo źes blon po rnams kyis (2) thos nas rgyal po la smras pa | lha ’phags pa ñe dga’ gum pa las de la gser maṅ du byuṅ ste | gser sraṅ sum khri mchis kyis de la bka’ stsal pa’i rigs so || 
rājā kathayati | yady evaṃ gacchata | asya layanaṃ mudrayateti |  bhikṣavas tam ādāya dahanaṃ gatāḥ | tair āgatya layanaṃ mudritam |  bhikṣavas tam ādahane saṃskārya vihāram āgatāḥ | paśyanti layanaṃ rājamudrāmudritam | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | tatra bhagavān āyuṣmantam ānandam āmantrayate | 
rgyal pos smras pa | gal te de lta na deṅ la de’i gnas khaṅ rgyas thob śig |  dge sloṅ rnams de khyer te (3) sreg tu doṅ ṅo || de rnams kyaṅ lhags nas gnas khaṅ rgyas btab bo ||  dge sloṅ rnams kyis de dur khrod du bsregs nas gtsug lag khaṅ du ’oṅs pa na gnas khaṅ rgyal po’i rgyas btab pa mthoṅ nas | skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ | (4) de nas bcom ldan ’das tshe daṅ ldan pa kun dga’ bo la bka’ stsal pa | 
gacchānanda madvacanād rājānaṃ (268r1) prasenajitam ārogyaṃ (MSV II 119) pṛccha |  evaṃ ca vada | yasmin mahārāja samaye tava rājakaraṇīyaṃ bhavati | avalokayasi tvaṃ tasmin samaye upanandaṃ bhikṣum |  yasmin vā te samaye āvāho vā vivāho va avalokayasi tasmin samaye upanandam | kadācid vā te upanando yāvajjīvaṃ pravāritaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ | glānasya vā upasthānaṃ kṛtam iti |  yadi brūyān neti | sa vaktavyaḥ | pṛthaṅ mahārāja gṛhiṇāṃ gṛhakāryāṇi | pṛthak pravrajitānām | alpotsukas tvaṃ tiṣṭha | sabrahmacāriṇām eṣa lābhaḥ prāpadyate | nirastavyāpāro bhaveti | 
kun dga’ bo soṅ la ṅa’i tshig gis rgyal po gsal rgyal la nad med par gyur cig ces byos la |  ’di skad ces rgyal chen po gaṅ gi tshe khyod rgyal po’i bya ba byed pa de’i tshe khyod kyis dge sloṅ ñe dga’(5) ]la bltas sam |  ’on te gaṅ gi tshe khyod bag ma gtog ba’am bag ma len pa de’i tshe ñe dga’ lan ’ga’ khyod kyis ji srid ’tsho ba’i chos gos daṅ bsod sñoms daṅ gnas mal daṅ | na ba’i rkyen rtsi daṅ | yo byad rnams kyis bstabs sam | ’on te na ba la rim gro byas (6) sam źes gyis śig  gal te ma bgyis so źes smra na | de la rgyal po chen po khyim pa rnams kyi khyim gyi bya ba daṅ | rab tu byuṅ ba rnams kyi tha dad pas sems las chuṅ dus gnas par gyis śig | rñed pa ’di ni tshaṅs pa mtshuṅs par spyod pa rnams dbaṅ bar ’gyur bas (7) gtogs ’dod thoṅ śig ces smros śig | 
evaṃ bhadanta ity āyuṣmān ānando bhagavataḥ pratiśrutya yena rājā prasenajit kosalas tenopasaṃkrāntaḥ | upasaṃkramya yathāsandiṣṭaṃ niveditavān | rājā kathayati | 
btsun pa bka’ bźin ’tshal źes tshe daṅ ldan pa kun dga’ bos bcom ldan ’das kyi ltar mñan nas ko sa la’i rgyal po gsal rgyal gaṅ na ba der soṅ ste phyin nas | ji skad bka’ stsal pa bźin smras pa daṅ | rgyal pos smras pa | 
bhadantānanda yathā bhagavān ājñāpayati tathā bhavatu | nirastavyāpāro ’ham iti | 
(ga102b1) btsun pa kun dga’ bo bcom ldan ’das kyis bka’ ji skad stsal pa de bźin du bgyi ste | bdag gtogs ’dod mi bgyid do || 
tata āyuṣmatānandena rājñaḥ pratisandeśo bhagavate niveditaḥ | tatra bhagavān bhikṣūn āmantrayate sma | 
de nas tshe daṅ ldan ba kun dga’ bos rgyal pos lan gsol pa | bcom ldan ’das la gsol to || 
bhājayata yūyaṃ bhikṣava upanandasya bhikṣor mṛtapariṣkāram iti | 
de nas bcom ldan ’das kyis dge sloṅ rnams (2) la bka’ stsal pa | dge sloṅ dag khyed kyis dge sloṅ ñe dga’ śi ba’i yo byad bgos śig | 
bhikṣubhiḥ saṃghamadhye avatārya vikrīya bhājitam | sāketakair bhikṣubhiḥ śrutam | upanandaḥ kālagataḥ | tasya prabhūtaṃ suvarṇaṃ tisraḥ suvarṇalakṣā bhikśubhir bhājitā iti | te tvaramāṇāḥ śrāvastīm āgatāḥ kathayanti | 
dge sloṅ rnams kyis dge ’dun gyi dbus su phyuṅ ste bsgyur nas bgos so || gnas bcas kyi dge sloṅ rnams kyis ñe dga’ śi nas de la gser mag du byuṅ ste | gser sraṅ sum khri (3) dge sloṅ rnams kyis bgos so źes thos nas de rnams myur bar mñam yod du lhags nas smras pa | 
asmākam api bhadantopanandaḥ sabrahmacārī | asmākam api tatsantako lābhaḥ prāpadyata iti | 
bdag cag kyaṅ btsun pa ñe dga’i tshaṅs pa mtshuṅs par sbyod pa yin pas bdag cag kyaṅ de’i rñed pa la dbaṅ bar ’gyur ro || 
bhikṣubhiḥ pātayitvā taiḥ sārdhaṃ punar api bhājitaḥ |  evaṃ ṣaṇ (MSV II 120) mahānagaranivāsino bhikṣavaḥ sannipatitāḥ | vaiśālakāḥ vārāṇasīyāḥ rājagṛheyakāḥ cāṃpeyikāś ca | bhikṣubhiḥ punaḥ punaḥ pātayitvā bhājitaḥ |  bhikṣavaḥ pātayanto bhājayantaś ca riñcanty uddeśaṃ pāṭhaṃ svādhyāyaṃ yogaṃ manasikāram | etat prakaraṇaṃ bhagavata ārocayanti | bhagavān āha | 
dge sloṅ rnams kyis bsdus te de dag daṅ lhan (4) cig yaṅ bgos so ||  yaṅs pa can pa daṅ | bā rā ṇa sī ba daṅ | rgyal po’i khab pa daṅ | tsam pa pa’i dge sloṅ rnams kyis kyaṅ yaṅ daṅ yaṅ bsdus nas bgos te | de ltar groṅ khyer chen po drug na gnas pa’i dge sloṅ rnams ’dus so ||  dge sloṅ rnams sdud ciṅ ’ged pa (5) na luṅ nod pa daṅ | klog pa daṅ | ’don pa daṅ | yid la byed pa bor ba’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ | bcom ldan ’das kyis bka’ stsal ba | 
pañca karaṇāni lābhavibhāge | katame pañca | gaṇḍī tridaṇḍakaṃ caityaṃ śīlākā jñaptiḥ pañcakam | yo mṛtagaṇḍyām ākoṭyamānāyām āgacchati tasya lābho deyaḥ | evaṃ tridaṇḍake bhāṣyamāne caityavandanāyāṃ kriyamāṇāyāṃ śīlākāyām ācaryamāṇāyām |  tasmāt tarhi bhikṣavaḥ sarvaṃ mṛtapariṣkāraṃ jñaptiṃ kṛtvā bhājayitavyam | akopyaṃ bhaviṣyati |  evaṃ ca punaḥ kartavyam | śayanāsanaprajñaptiṃ kṛtvā pūrvavad yāvat sarvasaṃghe sanniṣaṇṇe sannipatite mṛtapariṣkāraṃ vṛddhānte sthāpayitvā ekena bhikṣuṇā vṛddhānte niṣaṇṇena jñaptiḥ kartavyā | 
rñed pa bgo ba’i rgyu ni lṅa ste | lṅa gaṅ źe na | gaṇ+ḍi daṅ | rgyud chags gsum (6) daṅ | mchod rten daṅ | tshul śiṅ daṅ | lṅa pa ni gsol ba’o || śi ba’i gaṇḍi rduṅ ba na ’oṅs pa gaṅ yin ba de la rñed pa sbyin te | rgyud chags gsum ’don pa daṅ | mchod rten la phyag byed pha daṅ | tshul śiṅ ’brim pa daṅ | gsol ba byed pa na yaṅ de bźi na no ||  (7) dge sloṅ dag de lta bas na śi ba’i yo byad thams cad gsol bar byas te ba gos na ma ’khrug par ’gyur ro ||  ’di ltar yaṅ bya ste | gnas mal bśams la źes bya ba nas dge ’dun thams cad tshogs śiṅ mthun par gyur pa daṅ źes bya ba’i bar goṅ ma bźin no | śi (ga103a1) ba’i yo byad rgan pa’i mthar bźag ste | dge sloṅ gcig gis rgan pa’i mthar ’dug la gsol ba bya’o || 
śṛṇvantu bhadantāḥ saṃghāḥ | (268v1) asminn āvāse upanando bhikṣuḥ kālagataḥ | tasyedaṃ mṛtapariṣkāraṃ dṛśyam adṛśyaṃ cāvatiṣṭhate |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha upanandasya bhikṣor mṛtadravyaṃ dṛśyam adṛśyaṃ ca mṛtapariṣkārikam adhitiṣṭhed ity eṣātra jñaptiḥ |  eṣā bhikṣavo mṛtapariṣkāravibhāganiṣṭhā yaduta jñaptiḥ |  jñaptau kṛtāyāṃ yo bhikṣur āgacchati lābho na deya iti | 
dge ’dun btsun pa rnams gsan du gsol | gnas ’dir dge sloṅ ñe dga’ gum ste | gu ma pa de’i yo byad gda’ ba daṅ mi gda’ ba mchis pa (2) ’di lags te |  gal te dge ’dun gyi dus ba bab ciṅ bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | ’di ltar dge ’dun gyis dge sloṅ ñe dga’ gum pa’i yo byad kyi rdzas gda’ ba daṅ mi gda’ ba la gum pa’i yo byad du byin gyis brlab bo || ’di ni gsol ba’o ||  dge (3) sloṅ dag ’di ni śi ba’i yo byad bgos zin pa ste | ’di lta ste gsol ba’o ||  gsol ba byas nas dge sloṅ ’oṅs pa gaṅ yin pa de la ni rñed pa mi sbyin no || 
āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati | yatra yatra bhadanta saṃghavṛttaḥ jñaptikārako nāsti tatra mṛtapariṣkārikaṃ bhājayitavyam | na bhājayitavyam | upālin (MSV II 121) pūrvācaramaṃ kṛtvā bhājayitavyam | 
tshe daṅ ldan pa ñe ba ’khor gyis saṅs rgyas bcom ldan ’das la źus pa | btsun pa gaṅ na dge ’dun mi mthun (4) pas gsol ba bgyid pa ma mchis pa der gum pa’i yo byad bgo bar bgyi’am | bgo bar mi bgyi lags | ñe ba ’khor thog ma daṅ tha ma byas nas bgo bar bya’o || 
pūrvācaramam api bhikṣavo na jānanti | bhagavān āha | ekaṃ pariṣkāraṃ vikrīya tataḥ stokaṃ saṃghavṛddhāya saṃghanavakāya ca datvā yatheṣṭaṃ bhājayitavyam | nātra kaukṛtyaṃ karaṇīyam |  jñaptau ca kṛtāyāṃ pūrvācarame vā mṛtapariṣkāriko lābhaḥ sarvabuddhaśiṣyebhyaḥ prāpadyata iti | 
dge sloṅ rnams kyis thog ma daṅ tha ma ma śes nas bcom ldan ’das kyis bka’ stsal pa | yo (5) byad gcig bsgyur te de las cuṅ źig dge ’dun gyi rgan pa daṅ | dge ’dun gyi gźon pa la byin nas ci dga’ bar bgo bar bya ste | de la ’gyod par mi bya’o ||  gsol ba’am thog ma tha ma ma byas pa’i śi ba’i yo byad kyi rñed ba ni saṅs rgyas kyi slob ma thams cad dbaṅ bar ’gyur (6) ro || 
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ | paśya bhadantāyuṣmān upanandaḥ atilobhena vipannaḥ | 
dge sloṅ rnams the tshom skyes nas the tshom thams cad gcod pa saṅs rgyas bcom ldan ’das la źus pa | btsun pa tshe daṅ ldan pa ñe dga’ ma ’os ba’i chags pas gum par gyur pa la gzigs | 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login