You are here: BP HOME > TLB > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
śrāvastyāṃ nidānam | 
gleṅ gźi ni mñan yod na’o || 
tena khalu samayenānyatamo bhikṣur ābādhiko duḥkhito bāḍhaglānaḥ tasya bhikṣuṇā upasthānam kṛtam |  (MSV II 123) tathāpi kālagataḥ | tasya pātracīvaraṃ vṛddhānte nītam |  tatraikaṃ cīvaraṃ kenāpi nāśitam | makṣikābhir ākīrṇam | 
de’i tshe dge sloṅ nad kyis thebs pa sdug bsṅal ba nad tshabs che ba źig yod pa de (ga104a1) dge sloṅ gis rim gro byas na  ’on kyaṅ śi bar gyur nas de’i lhuṅ bzed daṅ chos gos rgan ba’i mthar khyer ba daṅ |  de nas chos gos gcig bśaṅ gci dag gis ’bags śiṅ sbraṅ ma rnams ’du bar gyur to || 
tataś cīvarabhājakenāsāv upasthāyiko ’bhihitaḥ | āyuṣmann alasas tvam | na tvayaitac cīvaraṃ śocitam | śocaya | 
de nas gos ’ged pas rim gro byed pa de la smras pa | (2) tshe daṅ ldan pa khyod kyis rgyur ṅan pa byas te chos gos ma bkrus kyis khrus śig | 
sa kathayati | tvaṃ pariṣkāraṃ bhājayiṣyasi | ahaṃ śocayiṣyāmi | 
des smras pa | yo byad ni khyod ’ged na kho bo ’khru’am | 
tvam eva śocaya | 
khyod ñid kyis khrus śig | 
etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | glānopasthāyikasya ṣaṭ pariṣkārā dātavyāḥ | avaśiṣṭaṃ bhikṣubhir bhājayitavyam | upasthāyikāś ced bahavo bhavanti sarvaiḥ ṣaṭ pariṣkārāḥ sāmānyaṃ bhājayitavyāḥ | 
skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ | bcom ldan ’das kyis bka’ stsal ba | (3) nad g-yog la yo byad drug byin la lhag ma dge sloṅ gis bgo bar bya’o || gal te nad g-yog maṅ bar gyur na thams cad kyi spyir yo byad drug bgo bar bya’o || 
apare bhikṣavo jñātamahāpuṇyāḥ kālaṃ kurvanti | teṣāṃ bahavaḥ pariṣkārāḥ śrāmaṇyapariṣkārā jīvitapariṣkārāś ca | vṛddhānte ’bhirohitāḥ | uktaṃ bhagavatā | upasthāyakena ṣaṭ pariṣkārā grahītavyā iti | sa vicārya vicārya praṇītāni gṛhṇāti | 
dge sloṅ śes ñen daṅ bsod nams chen po daṅ ldan pa gźan dag cig śi nas de rnams kyi yo byad daṅ | dge tshul gyi yo (4) byad daṅ ’tsho ba’i yo byad maṅ po rgan pa’i mtha’ spuṅs pa daṅ | bcom ldan ’das kyis nad g-yog gis yo byad drug bkur bar bya’o źes bka’ stsal to źes des ba dmas śiṅ bdams śiṅ bzaṅ po rnams blaṅs so || 
bhagavān āha | na praṇītāni dātavyāni | bhikṣavo lūhāni dadati | bhagavān āha | na lūhāni dātavyāni | api tu madhyāni dātavyāniti | 
bcom ldan ’das kyis bka’ stsal pa | bzaṅ po rnams (5) las sbyin bar mi bya’o || dge sloṅ rnams kyis ṅan pa las byin nas bcom ldan ’das kyis bka’ stsal pa | ṅan pa rnams las sbyin bar mi bya ste | ’on kyaṅ bar ma rnams las sbyin par bya’o || 
glānāḥ asaṃviditā eva sāṃghike śayanāsane kālaṃ kurvanti | bhagavān āha | glānopasthāyakena glānasya nimittaṃ kuśalena bhavitavyaṃ muhur muhuḥ pratyavekṣitavyaḥ kṛtyasya na hāpayitavyam | śarīrāvasthāṃ jñātvā paudgalike śayanāsane vyājenāvatārya śāyitavya iti | 
nad ba mtshor bar dge ’dun gyi bźes mal kho na la śi bar gyur nas bcom ldan (6) ’das kyis bka’ stsal pa | nad g-yog gis nad pa’i rtags la mkhas par bya ste | myur ba myur bar brtag bar bya’o || de’i bya ba ñams par mi bya ste | lus kyi gnas skabs śes nas gaṅ zag gi gnas mal la bsñal bar bya’o || 
(MSV II 124) śrāvastyāṃ nidānam | 
gleṅ gźi ni mñan yod na’o || 
anyatamo bhikṣur glānas tena śarīrāvasthāṃ paricchidya bhikṣur abhihitaḥ | yāvad ahaṃ jīvāmi tāvad upasthānaṃ kuru | madīyaṃ pātracīvaraṃ mṛte mayi tava yathāsukham iti | 
dge sloṅ (7) nad pa źig yod pa des lus kyi gnas skabs la brtags nas dge sloṅ źig la smras pa | re źig kho bo ji tsam ’tsho’i bar du rim gro gyis śig | kho bo’i lhuṅ bzed daṅ chos gos ni kho bo śi nas khyod ci bder gyis śig | 
sa tasyopasthānaṃ kartum ārabdhaḥ | yāvad asau bhikṣuḥ kālagataḥ | tataś cīvarabhājakenāsau uktaḥ | ānaya tasya bhikṣoḥ pātracīvaram | bhājayāmi | 
des de’i rim gro bya bar brtsams pa las ji tsam na dge (ga104b1) sloṅ de śi’o || de nas gos ’ged pas de la smras pa | dge sloṅ de’i lhuṅ bzed daṅ chos gos bgo dgos kyis phul cig | 
sa kathayati | mamaiva tena yathāsukhaṃ kṛtam iti | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān āha | 
des smras pa | des kho bo la ci bder byed du bcug go źes pa’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ | bcom ldan ’das (2) kyis bka’ stsal pa | 
jīvann evāsau bhikṣavo na dadāti | kutaḥ punar mṛto dāsyati | (269v1) nāstīdaṃ dānaṃ mamātyayād asya bhaviṣyati | gṛhītvā bhājayitavyam | tasyātra bhikṣavo supratyaṃśo deya iti | 
dge sloṅ dag de gson pa’i tshe ñid na ma byin na śin na śi nas sbyin pa lta smos kyaṅ ci dgos | bdag śi nas ’di’i yin no źes bya ba’i sbyin ba ’di ni med ba yin pas blaṅs te bgos la dge sloṅ de’i raṅ gi skal ba sbyin par bya’o || 
tena khalu samayenānyatamo bhikṣur ābādhiko duḥkhito bāḍhaglānaḥ | sa cālpajñātaḥ | tasya bhaiṣajyaṃ nāsti | tena śarīrāvasthāṃ paricchidya upasthāyiko ’bhihitaḥ | mama nāsti kiṃcit | mām uddiśya pūjāṃ kuruṣveti | tena pratijñātam | sa kālagataḥ | apāyeṣūpapannaḥ | 
de’i tshe dge sloṅ nad kyis thebs (3) ba sdug bsṅal ba nad tshabs che ba źig yod pa de śes pa chuṅ bas de’i sman med nas des lus kyi gnas la brtags te rim gro byed pa la smras pa | bdag la ci yaṅ med kyis bdag gi ched du mchod bgyis śig | des khas blaṅs pa las de śi nas ṅan soṅ rnams su skyes so || 
atha bhagavān bhikṣūn āmantrayate sma | yo ’sau bhikṣavo bhikṣuḥ kālagataḥ kiṃ tenopasthāyiko ’bhihitaḥ | tair yathāvṛttam ākhyātam | vinipatito ’sau bhikṣavo bhikṣuḥ |  yadi tasya sabrahmacāribhiḥ ratnatrayapūjā kṛtābhaviṣyat cittam asyābhiprasannam abhaviṣyat |  tasmān na bhikṣuṇā glānasabrahmacārī adhyupekṣitavyaḥ | glānopasthāyiko dīyate |  tad yady asya bhaiṣajyaṃ nāsti taṃ pṛṣṭvā (MSV II 125) dānapatayaḥ samādāpayitavyāḥ |  sacet saṃpadyata ity evaṃ kuśalam | nocet saṃpadyate sāṃghikaṃ deyam | sacet saṃpadyata ity evaṃ kuśalam | nocet saṃpadyate buddhākṣayanīvisantikaṃ deyam |  sacet api na saṃpadyate yat tathāgatacaitye vā gandhakuṭyāṃ vā chatraṃ vā dhvajaṃ vā patākā vā ābharaṇakaṃ vā saṃghena dānīyaṃ dātavyam iti |  upasthāyikena vikrīyopasthānaṃ kartavyaṃ śāstuś ca pūjā | svasthībhūtasyārocayitavyaṃ yad buddhasantakaṃ tavopayuktam iti |  yady asya vibhavo ’sti | tena yatnam āsthāya dātavyam |  sacen nāsti yad asyopayuktam | arhati putraḥ paitṛkasya | nātra kaukṛtyaṃ karaṇīyam iti | 
(4) de nas bcom ldan ’das kyis dge sloṅ rnams la bka’ stsal pa | dge sloṅ dag dge sloṅ śi ba gaṅ yin pa des rim gro byed pa la ji skad smras | de rnams kyis ji ltar gyur pa gsol ba daṅ | dge sloṅ dag dge sloṅ de log par lhuṅ ṅo ||  gal te tshaṅs pa mtshuṅs (5) par spyod pa rnams kyis de’i ched du dkon macoga gsum la mchod par byas par gyur daṅ dad pa skyes bas logs par lhug bar mi ’gyur ba źig |  de lta bas na dge sloṅ gis tshaṅs pa mtshuṅs bar sbyod pa na ba yal bar mi bźag ste | nad g-yog sbyin par bya’o ||  des de la (6) dris te | gal te de la sman med na yon bdag la bslaṅ bar bya’o ||  gal te grub na de lta na legs | ji ste ma grub na dge ’dun gyi las sbyin no ||  ji ste de yaṅ ma grub na de bźin gśegs pa’i mchod rten nam | dri gtsaṅ khaṅ gi gdugs sam | rgyal mtshan nam (7) rgyan gaṅ yin pa de dge ’dun gyis phog la sbyin par bya źiṅ rim gro byed pas bsgyur nas rim gro byed pas bsgyur nas rim gro daṅ ston pa mchod par bya’o ||  sos par gyur na de la ’di ni saṅs rgyas kyi yin te khyod kyi yo byad du spyad do źes brjod par bya’o ||  gal te de la ’byor ba yod na ṅes ’bad de (ga105a1) bsab par bya’o ||  gal te med na de ni spyad pa legs par sbyad pa yin te | pa’i la bu bźin du rigs pa yin pas de la ’gyod par mi bya’o || 
śrāvastyāṃ nidānam | 
gleṅ gźi ni mñan yod na’o || 
anyatamo bhikṣur ābādhiko duḥkhito bāḍhaglāno vedanāābhibhūtaḥ | tasya pātraṃ śobhanam | sa tasmin atīvādhyavasitaḥ | upasthāyakam āha | 
dge sloṅ nad kyis thebs pa sdug bsṅal ba nad tshabs che ba tshor bas ñen pa źig (2) yod pa de la lhuṅ bzed bzaṅ po źig yod de | de de la lhag par chags nas rim gro byed pa la smras pa | 
ānaya me pātram iti | 
kho bo’i lhuṅ bzed ’on cig | 
tena na dattam | sa tasyāntike cittaṃ pradūṣya pātre ’dhyavasitaḥ kālagataḥ | sa tasminn eva pātre āśīviṣo bhūtvā utpannaḥ | bhikṣavas tam ādahanaṃ nītvā saṃskārya vihāram āgatāḥ | bhikṣuḥ saṃnipatitaḥ | cīvarabhājakena mṛtapariṣkārikaṃ vṛddhānte ’bhirohitam | 
des ma byin pa daṅ de de la ṅan sems skyes śiṅ lhuṅ bzed la lhag par chags pas śi nas de lhuṅ bzed de ñid du sprul źig tu skyes so || (3) dge sloṅ rnams kyis de sreg tu khyer nas bsegs te gtsug lag khaṅ du lhags nas dge sloṅ gi dge ’dun ’dus so ||cgos ’ged pas śi ba’i yo byad rgan pa’i mthar spuṅs so || 
tatra bhagavān āyuṣmantam (MSV II 126) ānandam āmantrayate sma | gacchānanda | bhikṣūṇām ārocaya | na kenacit tasya bhikṣoḥ pātrasthavikā mocayitavyā | tathāgata eva mocayiṣyati | āyuṣmatānandena bhikṣūṇām ārocitam | 
de nas bcom ldan ’das kyis tshe daṅ ldan pa kun dga’ bo la bka’ stsal pa | kun dga’ (4) bo soṅ la dge sloṅ rnams la dge sloṅ sus kyaṅ de’i lhuṅ bzed gźag pa’i snod ma dbye źig | de bźin gśegs pa ñid kyis ’byed par ’gyur ro źes sgo źig | tshe daṅ ldan pa kun dga’ bos dge sloṅ rnams la bsgo’o || 
tato bhagavatā svayam eva mocitaḥ | āśīviṣo mahāntaṃ phaṇaṃ kṛtvāvasthitaḥ | 
de nas bcom ldan ’das ñid kyis phye ba daṅ sbrul (5) źig mgo’i gdeṅs ka cher byas nas ’dug go || 
tato bhagavatā ṛcchaṭāśabdena prabodhyābhihitaḥ | gaccha mohapuruṣa | tyajainaṃ pātram | bhikṣavo bhājayantu iti | 
de nas bcom ldan ’das kyis se gol gyi sgras bslaṅ nas bka’ stsal pa | mi gti mug can ltuṅ bzed ’di spoṅs la soṅ śig | dge sloṅ rnams kyis ’ged par ’gyur ro || 
sa kupito yatheṣṭagatipracāratayā vanagahanaṃ (270r1) praviṣṭaḥ | sa tasmin krodhāgninā prajvalitaḥ | tad vanagahanaṃ pradīptam | tatraiva dagdho bhikṣūṇām antike cittam abhipradūṣya narakeṣūpapannaḥ | 
de ’khrugs nas ci dga’ ba’i spyod lam (6) gyis soṅ ste nags stug po źig tu źugs nas | des der khros pa’i me spra pas nags de rab tu ’bar te de ñid du tshig nas dge sloṅ rnams la ṅan sems skyes pas dmyal ba rnams su skyes so || 
tatra bhagavān bhikṣūn āmantrayate sma | nirvidyatāṃ bhikṣavaḥ sarvabhavebhyo nirvidyatāṃ sarvabhavopapattikaraṇebhyaḥ |  yatra nāmaikasya satvasya triṣu sthāneṣu kāyo dahyate | vanagahane krodhāgninā | narake nārakeṇa | śmaśāne prākṛtena |  tasmān na bhikṣūṇā pariṣkāre ’tyartham adhyavasānam utpādayitavyam | yasminn utpadyate tat parityaktavyam | na parityajati | sātisāro bhavati |  api tu yadi glānaḥ svaṃ pariṣkāraṃ yācate | upasthāyakena laghulaghv eva dātavyam | na dadāti | sātisāro bhavati | 
de nas bcom ldan ’das kyis dge sloṅ rnams la bka’ stsal pa | dge (7) sloṅ dag srid pa thams cad la skrag par gyis śig |  sriṅ pa’i yo byaṅ gaṅ gi phyir sems can gcig gi lus de gnas gsum po nags stug por pros pa’i me daṅ | dmyal bar sems can dmyal ba’i daṅ | dur khrod du me phal pas sreg par ’gyur pa thams (ga105b1) cad las yid byuṅ bar bya’o ||  de lta bas na dge sloṅ gis yo byad la lhag par chags pa bskyed par mi bya źiṅ gaṅ la skye ba de yoṅs su spaṅ par bya’o || ma spaṅs na ’gal tshabs can du ’gyur ro ||  gźan yaṅ gal te nad pa raṅ gi yo byad sloṅ na rim gro byed pas myur ba myur bar (2) sbyin par bya’o || ma byin na ’gal tshabs can du ’gyur ro || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login