You are here: BP HOME > TLB > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
śrāvastyāṃ nidānam | 
gleṅ gźi ni mñan yod na’o || 
tena khalu samayenānyatamo bhikṣur glāno layane kālagataḥ | amanuṣyakeṣūpapannaḥ |  cīvarabhājako bhikṣus taṃ layanaṃ praveṣṭum ārabdhaḥ | pātracīvaraṃ bhājayāmīti |  sa tīvreṇa paryavasthānena laguḍam ādāyotthitaḥ kathayati | yāvan mām abhinirharatha (MSV II 127) tāvat pātracīvaraṃ bhājayatheti |  sa saṃtrasto niṣpalāyitaḥ | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | pūrvaṃ tāvan mṛto bhikṣur abhinirhartavyaḥ paścāt tasya pātracīvaraṃ bhājayitavyam iti | 
de’i tshe dge sloṅ nad pa źig gnas khaṅ du śi nas mi ma yin pa rnams kyi nag du skyes so ||  gos ’ged pas lhuṅ bzed dag chos gos bgo’o źes dge sloṅ de’i gnas khaṅ du ’jug (3) par brtsams pa las |  de kun nas dkris pa drag pos dbyug pa blaṅs te laṅs nas des smras pa | re źig kho bo dur khrod du yaṅ ma phyuṅ bar lhuṅ bzed daṅ chos gos ’ged bar byed dam |  de sṅaṅs nas bros ba’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gso pa (4) daṅ |  bcom ldan ’das kyis bka’ stsal pa || re źig thog mar dge sloṅ gi ro phyuṅ nas phyi nas de’i lhuṅ bzed daṅ chos gos bgo bar bya’o || 
śrāvastyāṃ nidānam | 
gleṅ gźi ni mñan yod na’o || 
tena khalu samayenānyatamo bhikṣur kālagataḥ | bhikṣavas tam abhinirhṛtya evam eva śmaśāne chorayitvā vihāram āgataḥ | cīvarabhājakas tasya layanaṃ praviṣṭaḥ | pātracīvaraṃ bhājayāmīti | so ’manuṣyakeṣūpapannaḥ | laguḍam ādāyotthitaḥ | sa kathayati | yāvan mama śarīrapūjāṃ kurutha tāvat pātracīvaraṃ bhājayatheti | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān āha | bhikṣubhis tasya pūrvaṃ śarīrapūjā kartavyeti | tataḥ paścāt pātracīvaraṃ bhājayitavyam | eṣa ādīnavo na bhaviṣyatīti | 
de’i tshe dge sloṅ źig śi nas dge sloṅ rnams kyis de phyuṅ ste | dur khrod du de bźin du bor nas gtsug (5) lag khaṅ du lhags te | gos ’ged pas chos gos daṅ lhuṅ bzed bgo’o źes de’i gnas khaṅ du źugs pa daṅ de mi ma yin pa rnams su skyes pas dbyug pa blaṅs te laṅs nas | des smras pa | re źig kho bo’i rol mchod pa yaṅ ma byas par chos gos daṅ lhuṅ bzed ’ged (6) par byed dam źes pa’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ | bcom ldan ’das kyis bka’ stsal pa | dge sloṅ rnams kyis sṅar de’i rol mchod pa byas la de’i ’og tu lhuṅ bzed daṅ chos gos bgos daṅ ñes dmigs ’dir mi ’gyur ro || 
śrāvastyāṃ nidānam | 
(7) gleṅ bźi ni mañanama yod na’o || 
tena khalu samayenānyatamo bhikṣur glāno layane kālagataḥ | sa bhikṣur ādahanaṃ nītvā śarīrapūjāṃ kṛtvā dagdhaḥ | tato vihāram āgataḥ | cīvarabhājakas tasya layanaṃ praviṣṭaḥ | sa laguḍam ādāyotthitaḥ | tat tāvan mām uddiśya dharmaśravaṇam anuprayacchatha tāvac cīvarakāṇi bhājayatheti | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān āha | tam uddiśya dharmaśravaṇaṃ datvā dakṣiṇām uddiśya paścāc cīvarakāṇi bhājayitavyānīti | 
de’i tshe dge sloṅ nad pa źig gnas khaṅ du śi nas de dge sloṅ rnams kyis dur khrod du khyer te ro la mchod pa byas bsregs nas de nas gtsugs lag khaṅ du lhags pa daṅ | gos ’ged pas de’i gnas khaṅ du źugs pa las des dbyug pa blaṅs (ga106a1) te laṅs nas re źig bdag gi ched du chos bsgrags pa ma byas par chos gos rnams ’ged par byed dam źes pa’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ | bcom ldan ’das kyis bka’ stsal pa | de’i ched du chos bsgrags pa (2) daṅ | de’i ched du yon bsṅo ba byas nas chos gos rnams bgo bar bya’o || 
uddānam |
glānakaś cātha śreṣṭhī ca prativastu navakarmikaḥ |
sīmā catuṣkikāṃ kṛtvā aṣṭau dūtena kārayet | 
sdom la |
nad pa daṅ ni tshoṅ dpon daṅ ||
dṅos po’i skyin pa lag gi bla ||
mtshams bźi dag tu bya ba daṅ ||
pho ña brgya da du bya ba’o || 
(MSV II 128) śrāvastyāṃ nidānam | 
gleṅ gźi ni mñan yod na’o || 
tena khalu samayenānyatamena (270v1 = GBM 6.853) gṛhapatinā buddhapramukho bhikṣusaṃgho ’ntargṛhe bhaktenopanimantritaḥ | bhikṣusaṃghaḥ praviṣṭaḥ | bhagavān aupadhike ’sthād abhinirhṛtapiṇḍapātaḥ | paṃcabhiḥ kāraṇair buddhā bhagavantaḥ aupadhike tiṣṭhanty abhinirhṛtapiṇḍapātāḥ | katamaiḥ paṃcabhiḥ | pratisaṃlātukāmā bhavanti | devatānāṃ dharmaṃ deśayitukāmā bhavanti | śayanāsanaṃ pratyavekṣitukāmā bhavanti | glānam avalokayitukāmā bhavanti | śrāvakāṇāṃ vinayaśikṣāpadaṃ prajñapayitukāmā bhavanti | asmiṃs tv arthe dvābhyāṃ kāraṇābhyāṃ buddho bhagavān aupadhike ’sthād abhinirhṛtapiṇḍapātaḥ | 
de’i tshe khyim bdag (3) cig gis saṅs rgyas la sogs pa dge ’dun khyim du gdugs tshod la spyan draṅs pa las dge sloṅ gi dge ’dun ni lhags so || bcom ldan ’das ni rdzas kyis bsgrubs pa na bźugs nas bsod sñoms kyi sku skal bźes so || saṅs rgyas bcom ldan ’das (4) rnams ni rgyu lṅas rdzas kyis bsgrubs pa na bźugs nas bson sñoms kyi sku skal bźes te lṅa po gaṅ gis źe na | naṅ du yaṅ dag ’jog par bźed pa daṅ | lha rnams la chos ’chad par bźed ba daṅ | gnas mal la gzigs par bźed pa daṅ | nad ba la gzigs (5) bar bźed pa daṅ | ñan thos rnams ’dul bal bslab pa’i gźi bca’ bar bźed pa ste | skabs ’dir ni nad pa la gzigs pa daṅ | bslab pa’i gźi bca’ bar bźed nas | saṅs rgyas bcom ldan ’das rdzas kyis bsgrubs pa na bźugs nas bsod sñoms kyi sku (6) skal bźes so || 
atha bhagavān aciraprakrāntaṃ bhikṣusaṃghaṃ viditvā apāvaraṇīṃ gṛhītvā ārāmeṇārāmaṃ vihāreṇa vihāraṃ parigaṇena parigaṇaṃ caṃkrameṇa caṃkramam anucaṃkramyamāṇo ’nuvicarati | anenānyatamo mahallako vihāras tenopasaṃkrāntaḥ | tatra bhikṣur bāḍhaglānaḥ alpajñātaḥ sve mūtrapurīṣe nimagno bhagavantaṃ dṛṣṭvāparasvaram akārṣīt | anātho ’smi bhagavan | anātho ’smi sugata iti | bhagavān āha | kasmāt tvaṃ bhikṣo māṃ trailokyanātham uddiśya pravrajita evaṃ virauṣi | anātho ’smi bhagavan | anātho ’smi sugata iti | na me bhadanta kaścit sabrahmacārī upasthānaṃ karoty avalokayati vā | asti tvayā bhikṣo kasyacit (MSV II 129) sabrahmacāriṇa upasthānaṃ kṛtam avalokitaṃ vā | no bhadanta | ata eva te iyaṃ samavasthā | bhagavāṃ laukikacittam utpādayati | aho bata śakro devendro ’navataptān mahāsaraḥ pānīyam ādāya gandhamādanāc ca parvatān mṛttikām ānayed iti | dharmatā khalu yasmin samaye bhagavāṃ laukikaṃ cittam utpādayati tasmin samaye śakrabrahmādayo ’pi devā bhagavataś cittam ājānanti | tataḥ śakro devendraḥ anavataptān mahāsarasaḥ aṣṭāṃgopetasya pānīyasya sauvarṇaṃ bhṛṅgāram ādāya gandhamādanāc ca parvatān mṛttikāṃ laghulaghv eva bhagavataḥ purastād asthāt | evaṃ cāha | tiṣṭhatu bhagavān aham asyopasthānaṃ karomi | bhagavān āha | naiṣa kauśikam uddiśya pravrajitaḥ kiṃ tu mām | api tu kiṃ tvayaiṣa pūrvaṃ na dṛṣṭaḥ | tiṣṭha tvam | śucikāmā devāḥ | aham evāsyopasthānaṃ karomi | tato bhagavatā cīvaraṃ baddhvā cakrasvastikanandyāvartenānekapuṇyaśatanirjātena bhītānām āśvāsanakaraṇakareṇāsau bhikṣur gṛhītvā mūtrapurīṣād uddhṛtya ekānte sthāpitaḥ | vaṃśavidalikayā nirlikhitaḥ | pāṇḍumṛttikayā udvartitaḥ snāpitaḥ | tataḥ sthāpitaḥ | (271r1 = GBM 6.854) cīvarakāṇy asya prakṣālitāni | tasmin pradeśe sukumārī gomayakārṣī dattā | tato hastapādau saṃpraśodhya śakraṃ devendraṃ glānopasthānapūrvikayā (MSV II 130) dharmadeśanayā sandeśya samādāpya vihāraṃ praviṣṭaḥ | āyuṣmān ānandaḥ piṇḍapātanirhārakaḥ piṇḍapātam ādāya bhagavatsakāśam upasaṃkrāntaḥ | dharmatā khalu buddhā bhagavantaḥ piṇḍapātanirhārakaṃ bhikṣum anayā pratisaṃmodanayā pratisaṃmodante | kaccid bhikṣo praṇītaṃ bhaktaṃ saṃtarpito bhikṣusaṃgha iti | pratisaṃmodate bhagavān āyuṣmantam ānandam | kaccid ānanda praṇītaṃ bhaktaṃ saṃtarpito bhikṣusaṃgha iti | tathyaṃ bhadanta | praṇītaṃ bhaktaṃ saṃtarpito bhikṣusaṃghaḥ | tato bhagavān upārdhapiṇḍapātam ādāyāyuṣmantam ānandam āmantrayate | gaccha ānanda amuṣmin vihāre bāḍhaglāno bhikṣuḥ | tasmai deyam upārdhapiṇḍapātam | yad bhūṃkte cainaṃ vaktavyaḥ | śāstrā te āyuṣman svayam evopasthānaṃ kṛtam | upārdhapiṇḍapātena ca saṃvibhāgaḥ kṛta iti | evaṃ bhadanta ity āyuṣmān ānando bhagavataḥ pratiśrutyopārdhapiṇḍapātam ādāya tasmai datvā yathāsandiṣṭam ārocitavān | 
de nas bcom ldan ’das kyis dge sloṅ gi dge ’dun doṅ nas riṅ po ma lon par makyena nas lde mig bsnams te kun dga’ rab nas kun dga’ rab daṅ | gtsug lag khaṅ nas gtsug la gtsug lag khaṅ daṅ | sbyi la bo nas sbyil po daṅ | ’chags nas ’chags (7) rnams su ’chag ciṅ gśegs pa na gtsug lag khaṅ chen po gaṅ na ba der byon pa daṅ | de na dge sloṅ nad tshabs che ba śes pa chuṅ ba raṅ gi gcin dag ṅan skyugs kyi naṅ du nub pa źig gis bcom ldan ’das mthoṅ nas bcom ldan ’das bdag la mgon ma mchis so | (ga106b1) bde bar gśegs pa bdag la mgon ma mchis so || źes skad ṅan bton pa daṅ | bcom ldan ’das kyis bka’ stsal pa | dge sloṅ ṅa khams gsum gyi mgon po’i rjes su khyod rab tu byuṅ na ci’i phyir de skad du bcom ldan ’das bdag la mgon ma mchis so ||bde bar (2) gśegs pa bdag la mgo nam mchis so źes du skaṅ ’don | btsun pa bdag la tshaṅs pa mtshuṅs par spyod pa ’ga’ yaṅ rim gro bgyid pa’am lta ba ma mchis so || dge sloṅ khyod kyis tshaṅs pa mtshuṅs par spyod pa ’ga’ la rim gro daṅ lta ba byas ba yod dam | btsun pa ma (3) mchis lags so || de bas na khyod gnas skabs ’di lta bur gyur to || bcom ldan ’das kyis kye ma’o lha rnams kyi dbaṅ po brgya byin gyis mtsho chen po ma dros pa nas chu kheyara te ’oṅ źiṅ ri spos kyi ṅad ldaṅ las sa khyer te ’oṅ bar gyur cig ces ’jig rten pa’i thugs bskyed pa mdzad (4) do || chos ñid kyis gaṅ gi tshe bcom ldan ’das kyis ’jig rten pa’i thugs bskyed bar mdzad pa de’i tshe brgya byin daṅ tshaṅs pa la sogs te lha rnams kyis kyaṅ bcom ldan ’das kyis kyaṅ bcom ldan ’das kyi thugs sems kyis śes so || de nas lha rnams kyi dbaṅ po brgya byin gyis mtsho chen po ma dros (5) ba nas yan lag brgyad daṅ ldan pa’i chus gser gyi rim ba bkaṅ ste ri spos kyi gad ldaṅ las sa blaṅs nas myur ba myur bar bcom ldan ’das kyi spyan sṅar ’oṅs te ’dug nas ’di skad ces gsol to || bcom ldan ’das bźugs śig daṅ de’i rim gro bdag gis bgyi’o || (6) bcom ldan ’das kyis bka’ stsal pa | kau śi ka ’di khyod kyi phyir rab tu byuṅ ba ma yin gyi | ’on kyaṅ ṅa’i phyir yin no || gźan yaṅ khyod kyis ’di sṅon ma mthoṅ la lha rnams ni gtsaṅ sbra la dga’ ba yin pas ’dug cig | ṅas ni ’di’i rim gro bya’o || de nas bcom (7) ldan ’das kyis na bza’ chos gos brjes nas phyag ’khor lo daṅ | bkra śis daṅ | g-yuṅ druṅ ’khyil pa can bsod nams brgya phrag du mas bsgrubs pa | skrag ba rnams la dbugs ’byin par mdzad pas dge slog de bzuṅ ste gcin daṅ ṅan skyugs nas phyuṅ nas (ga107a1) mtha’ gcig tu bźag ste | smyug gi tshal pas bźar nas sa dkar pos dril phyis byas te bkrus so || de nas skyil mo kruṅ ’char bcug ste | de’i chos gos rnams bkrus te | phyogs de yaṅ ba’i lci ba ’jam pos byug ba mdzad do || de nas phyag daṅ źabs (2) bsil nas lha rnams kyi dbaṅ po brgya byin la nag pa la rim gro bya ba sṅon du ’gro ba’i chos bśad pas yaṅ dag par bstan | yaṅ dag par ’dzin du bcug nas gtsug lag khaṅ du źugs so || tshe daṅ ldan pa kun dga’ bos bsod sñoms kyi sku skal gyi bsod sñoms khyer te bcom ldan ’das kyi (3) spyan sṅar soṅ ṅo || chos ñid kyis saṅs rgyas bcom ldan ’das rnams ni bsod sñoms nod nas khyer te ’oṅ ba’i dge sloṅ la so so yaṅ dag par dga’ bar mdzad pa ’dis so so yaṅ dag bar dga’ bar mdzad de | dge sloṅ cig dge sloṅ gi dge ’dun kha zas bsod pas legs par (4) tshim par byas sam źes yaṅ dag par rab tu dga’ bar mdzad pa yin pas bcom ldan ’das kyis tshe daṅ ldan pa kun dga’ po la bka’ stsal pa | kun dga’ bo ci ga dge sloṅ gi dge ’dun kha zas bsod pas legs par tshim bar byas sam | btsun bde bźin du źal zas (5) bsod pas dge sloṅ gi dge ’dun legs par tshim par bgyis lags so || de nas bcom ldan ’das kyis bsod sñoms kyi phyed bźes te tshe daṅ ldan pa kun dga’ po la bka’ stsal pa | kun dga’ bo soṅ la gtsug lag khaṅ che ge mo źig na dge sloṅ nad tshabs che ba (6) źig yod pa de la bsod sñoms phyed po ’di khyer la zos nas ’di skad ces tshe daṅ ldan ba khyod kyi rim gro ston pa ñid kyis mdzad de | bsod sñoms phyed kyi bgo bśa’ yaṅ mdzad do źes gyis śig | btsun pa bka’ bźin ’tshal źes tshe daṅ ldan pa kun dga’ bos bcom ldan ’das (7) kyi ltar mñan nas bsod sñoms kyi phyed khyer te | de la bsod sñoms byin nas ji skad bka’ stsal pa yaṅ smras so || || ’dul ba gźi | bam po drug bcu drug pa | 
atha tasya bhikṣor etad abhavat | mama trailokyaguruṇā svayam upasthānaṃ kṛtam upārdhapiṇḍapātaś ca dattaḥ | na mama pratirūpaṃ syād yad ahaṃ śraddhādeyaṃ paribhujya kausīdyenātināmayeyam | yanv ahaṃ pūrvarātrāpararātraṃ jāgarikāyogam anuyukto vihareyam iti | tena pūrvarātrāpararātraṃ jāgarikāyogam anuyuktena viharatā idam eva ca pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatiṃ śatanapatanavikiraṇavidhvaṃsanadharmatayā (MSV II 131) parāhatya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam iti | arhan saṃvṛttaḥ | traidhātuke vītarāgaḥ samaloṣṭrakāṃcanaḥ ākāśapāṇitalasamacitto vāsīcandanakalpo ’vidyāvidāritāṇḍakośo vidyābhijñaḥ pratisaṃvitprāpto bhavalābhalobhasatkāraparāṃmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo ’bhivādyaś ca saṃvṛttaḥ | 
de nas dge sloṅ de ’di sñam du sems te | bdag ni khams gsum gyi bla ma ñid kyis rim gro (ga107b1) mdzad de | bsod sñoms kyi phyed kyaṅ gnaṅ gis bdag dad pas byin pa logs spyad nas le los dus ’das par byed pa ni bdag la rigs pa ma yin pas | ma la bdag nam gyi cha stod daṅ cha smad la mi ñal bar sbyor ba la brtson par gnas par bya’o sñam nas | des nam gyi cha (2) stod daṅ cha smad la mi ñal bar sbyor ba la brtson par gnas pa na ’khor ba’i ’khor lo cha lda pa g-yo ba daṅ mi g-yo ba ’di ñid rig ste || ’du byed kyi rnam pa thams cad ñams pa daṅ | ltuṅ ba daṅ | rnam par ’thor ba daṅ | rnam par ’jig pa’i cho sa ñid du zil gyis mnan nas ñon (3) moṅs pa thams cad spaṅs te dgra bcom par gyur to || dgra bcom par gyur nas khams gsum gyi ’dod chags daṅ bral ba | bod ba daṅ gser du mñam pa | nam mkha’ daṅ lag mthil du mtshuṅs ba’i sems tsan dan dag ste ’ur mñam pa | ma rig pa’i sgo ṅa’i sbubs (4) dral bar gyur cig rig pa daṅ | mṅon par śes pa daṅ | so so yaṅ dag bar rig pa thob pa | srid pa daṅ | ’dod pa’i rñed pa daṅ bkur stil rgyab kyis phyogs daṅ | dbaṅ po daṅ ñe ba’i dbaṅ po daṅ bcas ba’i lha rnams kyis mchod par bya ba daṅ | rjed par bya ba (5) daṅ | mṅon du smra bar bya bar gyur to || 
tatra bhagavān bhikṣūn āmantrayate | eṣāṃ bhikṣavo glānānāṃ na mātā na pitā na cānyo bandhuḥ nānyatra yūyam eva sabrahmacāriṇaḥ | tasmāt sabrahmacāribhiḥ pasrasparam upasthānaṃ karaṇīyam | upādhyāyena sārdhaṃvihāriṇaḥ | sārdhaṃvihāriṇā upādhyāyasya | ācāryeṇāntevāsinaḥ | antevāsinā ācāryasya | samānopādhyāyena samānopādhyāyasya | samānācāryeṇa samānācāryasya | ālaptakenālaptakasya | saṃlaptakena saṃlaptakasya | (271v1 = GBM 6.855) saṃstukena saṃstukasya | sapremakena sapremakasya | yaḥ parṣadvinirmukto ’lpajñātaś ca tasya saṃghenopasthāyiko deyaḥ | glānāvasthāṃ paricchidya eko vā dvau vā saṃbahulā vā | antataḥ sarvasaṃghenopasthānaṃ karaṇīyam | 
de nas bcom ldan ’das kyis dge sloṅ rnams la bka’ stsal pa | dge sloṅ dag nad pa ’di dag la ni tshaṅs pa mtshuṅs par spyod pa khyed cag kho na ma gtogs par ma med | pha med | rtsa lag gźan med do || de lta bas na tshaṅs (6) pa mtshuṅs bar spyod pa rnams kyis phan tshun du rim gro bya ste | mkhan pos ni lhan cig gnas pa’i’o || lhan cig gnas pas ni mkhan po’i’o || slob dpon gyis ni ñe gnas kyi’o || ñe gnas kyis ni slob dpon gyi’o || mkhan po gcig pas ni mkhan po gcig (7) ba’i’o || slob dpon gcig bas ni slob dpon gcig pa’i’o || gtam ’dres pas ni gtam ’dres pa’i’o | phebs par smra bas ni phebs par smra ba’i’o || smos ’drin gyis ni smos ’drin gyi’o || ’khor daṅ bral ba śes pa chuṅ ba gaṅ yin pa de ni dge ’dun (ga108a1) gyis nad kyi gnas skabs la brtags nas rim gro pa gcig gam | gñis sam | maṅ po sbyin te ma thar na dge ’dun kun gyis kyaṅ rim gro bya’o || 
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchetāraṃ buddhaṃ bhagavantaṃ papracchuḥ | paśya bhadanta bhagavatā tasya bhikṣoḥ svayam evam upasthānaṃ kṛtam | tena cārhatvaṃ sākṣātkṛtam iti | bhagavān āha | na bhikṣava etarhi (MSV II 132) yathā atīte ’py adhvani tasya mayā upasthānaṃ kṛtam | tena ca pañcābhijñāḥ sākṣātkṛtāḥ | 
dge sloṅ rnams the tshom skyes nas the tshom thams cad gcod pa saṅs rgyas bcom ldan ’das la źus pa | btsun (2) ba bcom ldan ’das ñid kyis dge sloṅ de’i lasu kyi rim gro mdzad nas des dgra bcom ba mṅon sum du bgyis pa la gzigs | bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag da ltar ’ba’ źig tu ma zad de | ji ltar ’das ba’i dus na yaṅ ṅas ’di’i rim gro byas nas des (3) mṅon par śes pa lṅa mṅon sum du byas pa de ñon cig | dge sloṅ dag sṅon byuṅ ba sti gnas me tog daṅ | ’bras bu daṅ | chu phun sum tshogs pa | śiṅ sna tshogs gyis mdzes par byas pa źig na draṅ sroṅ mṅon par śes pa lṅa daṅ ldan pa źig gnas so || des slob ma’i (4) rim gro byas nas sos pa daṅ | 
bhūtapūrvaṃ bhikṣavo ’nyatamasminn āśramapade puṣpaphalasalilasaṃpanne nānāvṛkṣopaśobhite ṛṣiḥ prativasati pañcābhijñaḥ | tena śiṣyasyopasthānaṃ kṛtam | svasthībhūtaḥ | tatas tena pañcābhijñāḥ sākṣātkṛtāḥ | kiṃ manyadhve bhikṣavaḥ | yo ’sau tena kālena tena samayena ṛṣir āsīd ahaṃ saḥ | yo ’sau tasya ṛṣeḥ śiṣya eṣa evāsau bhikṣuḥ | tadāpy asya mayā upasthānaṃ kṛtam etarhy apy asya mayā upasthānaṃ kṛtam | 
de nas des mṅon par śes pa lṅa mṅon sum du byas so || dge sloṅ dag ji sñam du sems || de’i tshe de’i dus kyi draṅ sroṅ gaṅ yin pa de niṅ ñid yin no || draṅ sroṅ de’i slob ma gaṅ yin pa de ni dge sloṅ ’di ñid yin te || de na yaṅ ṅas de’i rim (5) gro byas so | da ltar yaṅ byas so || 
punar api bhikṣavo buddhaṃ bhagavantaṃ papracchuḥ | paśya bhadantātīva bhagavato glānakaḥ priya iti | bhagavān āha | na bhikṣava etarhi yathā atīte ’dhvani mamātiva glānakāḥ priyāḥ | tac chrūyatām | 
gźan yaṅ dge sloṅ rnams kyis bcom ldan ’das la źus pa | btsun pa bcom ldanana ’das lhag par yaṅ nad pa rnams la byams par mdzad pa la gzigs | bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag da ltar ’ba’ źig tu ma (6) zad de | ji ltar ’das pa’i dus na yaṅ ṅa lhag par nad pa rnams la byams par byed pade ñon cig | 
bhūtapūrvaṃ bhikṣavaḥ śivaghoṣāyāṃ rājadhānyāṃ sivir nāma rājā rājyaṃ kārayati | ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca | tasya nāsti kiṃcid aparityājyaṃ yācanakebhyo viśeṣatas tu glānebhyaḥ | yāvad anyatamo gṛhapatir glānaḥ sarvavaidyapratyākhyāto rājñaḥ sakāśaṃ gataḥ | deva cikitsāṃ me kāraya iti | tato rājñā vaidyānām ājñā dattā | bhavato ’sya cikitsāṃ kuruteti | te kathayanti | deva durlabhāny asya bhaiṣajyānīti | rājā kathayati | kīdṛśāni punas tāni bhaiṣajyāni | deva yaḥ kadācij janmanaḥ prabhṛti na kasyacid ruṣitapūrvas tasya rudhireṇa yavāgūḥ ṣaṇmāsān dātavyā | evam asya svāsthyaṃ bhavati | nānyatheti | rājā kathayati | satyaṃ durlabham asya bhaiṣajyam | sa ātmanaḥ (MSV II 133) pracāraṃ paricchettum ārabdhaḥ | duḥkham ātmanaḥ pracāraḥ paricchidyate | sa dhātrīṃ praṣṭum ārabdhaḥ | amba asty aham iyatā kālena kasyacid ruṣitapūrvaḥ | kumāra yadā tvaṃ mamāṃsagatas tadāham api na kasyacid ruṣitapūrvā prāg eva tvam iti | tato jananyāḥ sakāśam upasaṃkrāntaḥ | kathayati | amba asty ahaṃ kasyacid ruṣitapūrvaḥ | kumāra yadā tvaṃ mama kukṣigatas tadāham api na kasyacid ruṣitapūrvā prāg eva tvam iti | sa saṃlakṣayati (272r1 = GBM 6.856) | labdhaṃ bhaiṣajyam iti viditvā tena vaidyānām ājñā dattā | bhavanto mayātmā parīkṣitaḥ | ahaṃ na kadācit kasyacid ruṣitapūrvaḥ | mama paṃceṅkhikaśirāvedhaṃ kuruta | deva vayaṃ prākṛtapuruṣasyārthāya devasya kāye śastraṃ na nipātayāmaḥ | kuśalā bhavanti bodhisatvās teṣu teṣu śilpasthānakarmasthāneṣu | rājñā svayam eva śirāvedhaḥ kṛtaḥ | tena ca rudhireṇa ṣaṇ māsān pratidinaṃ tasmai yavāgūr dattā | svastho jātaḥ | kiṃ manyadhve bhikṣavaḥ | yo ’sau rājā ahaṃ sa tena kālena tena samayena | tadāpi me glānakāḥ priyāḥ prāg evedānīm | 
dge sloṅ dag sṅon byuṅ ba yul śi bi’i dbyaṅs kyi rgyal po’i pho braṅ na rgyal po śi bi źes bya ba ’byor pa daṅ | rgyas pa daṅ bde ba dag lo legs pa skye bo daṅ mi mag pos rab tu gaṅ pa na rgyal (7) srid byed du ’jug ste | de sloṅ ba pa rnams la mi gtoṅ ba cuṅ zad kyaṅ med de || nad pa rnams la ni khyad par du byed do || ji tsam na khyim bdag nad pa sman pa thams cad kyis spaṅs pa źig rgyal po’i druṅ du soṅ nas lha bdag la dpyad mdzod cig | rgyal pos sman pa rnams (ga108b1) la bsgo ba | śes ldan dag dpyad byos śig | de rnams kyis smras pa | lha ’di’i sman ni dkon lags so || rgyal pos smras pa | dkon pa de dag ci ’dra ba źig yin | lha gaṅ źig btsas tshun chad sṅon lan ’ga’ yaṅ su la yaṅ khrom myoṅ ba de’i khrag las nas (2) thug bgyis te zla ba drug tu stsal na de lta na ’di sos par ’gyur lags kyi gźan gyis ma lags so || rgyal pos smras pa | de’i sman dkon pa ni bden no ||de nas bdag ñid kyi spyod pa la brtag par brtsams na bdag ñid kyi spyod pa la brtag par dga’ bar gyur nas des ma (3) ma la dri bar brtsams pa | ma ma ṅa dus ’di srid kyi ṅar du sṅon lan ’ga’ yaṅ khros pa yod dam gźon nu khyod gaṅ gi tse bdag gi paṅ du byon pa de nas bdag kyaṅ sṅon su la yaṅ lan ’ga’ yaṅ khrom myoṅ na | khyod lta smos kyaṅ ci ’tshal | de nas ma’i druṅ du soṅ nas smras (4) ba | yum bdag dus ’di srid kyi bar du sṅon su la yaṅ ’ga’ la khros pa mchis sam | gźon nu khyod gaṅ gi tshe bdag de rum du źugs pa de nas bdag kyaṅ su la yaṅ khro ma myoṅ na khyod lta smos kyaṅ ci dgos | des bsams pa | sman R+ñeda do sñam du rig nas des sman pa (5) rnams la bsgo ba | śes ldan dag ṅas raṅ la brtags na ṅa sṅon su la yaṅ khro ma myoṅ bas ṅa’i yan lag lṅa’i rtsa gtor cig | lha bdag cag ni mi phal pa źig gi don du lha’i sku la mtshon mi ’debs so || byaṅ chub sems dpa’ rnams ni bzo’i gnas daṅ las kyi gnas (6) de daṅ de rnams la mkhas pa yin pas rgyal po raṅ ñid kyis rtsa gtar te | khrag des zla ba drug tu ñi ma re re źiṅ de la nas thug blud pas sos par gyur to || dge sloṅ dag ji sñam du sems || de’i tshe de’i dus na rgyal po gaṅ yin pa de ni ṅa ñid yin te | de na yaṅ ṅa nad pa (7) rnams la byams par byed na | da lta lta źig smos kyaṅ ci dgos | 
punar api śive rājñaḥ putrasya pārśvaśoṣo jātaḥ | rājñā vaidyānām ājñā dattā | bhavanto ’sya kumārasya cikitsāṃ kuruteti | te kathayanti | deva sarvasāraṃ ghṛtaṃ pacyatām | iti viditvā dvādaśabhir varṣaiḥ sarvadravyāṇi samupānītāni | adyāpi jīvajīvakamāṃsaṃ na labhyate | vaidyaiḥ śākuntikānām ājñā dattā | āgacchata | ādarśakaṃ (MSV II 134) kukkuṭakaṃ ca gṛhītvā samudrataṭaṃ gacchata | tatra pāśān pātayitvā kukkuṭakasya purastād ādarśaṃ sthāpayata | kukkuṭaḥ svaṃ pratibimbaṃ dṛṣṭvā kukkuṭo ’yam iti raviṣyati | kautūhalī jīvajīvakaḥ kukkuṭaśabdaṃ śrutvā kukkuṭasamīpam āgamiṣyati | ayaṃ tasya bandhanopāya iti | tais tathā kṛtam | yāvat karmapāśito jīvajīvakaḥ prāṇī baddhaḥ | te tam ādāya saṃprasthitāḥ | dharmatā hy eṣā aciravyativṛte lokasanniveśe tiryañco ’pi vākpravyāharaṇasamarthā bhavanti | jīvajīvakaḥ prāṇī kathayati | bhavantaḥ kutra māṃ nayatha | tair yathāvṛttaṃ samākhyātam | sa kathayati | muṃcata muṃcata mām | māṃsabalo nāma auṣadhī kathayasi ratnāni veti | te kathayanti | upadarśaya tāvat paśyāmaḥ kīdṛśās tā oṣadhaya iti | tena samākhyātam | madīyasnānodakaṃ māṃsabalam | tadādāya gaccha | imāni ca ratnānīti | te rājñaḥ śaṃkitāḥ | ratnāny apāsya tam eva jīvajīvakam ādāya saṃprasthitāḥ | anupūrveṇa śivaghoṣāṃ rājadhānīm anuprāptāḥ | tair jīvajīvakaprāṇī rājña upanāmitaḥ | yac ca tenauṣadham ādiṣṭaṃ tac ca kathitam | tato rājñā jīvajīvakaḥ pṛṣṭaḥ | kathayati | deva mama snānodakaṃ māṃsabalam iti | rājñā sapta udakamaṇayaḥ śobhanāmbhasaḥ pūrṇāḥ sthāpitāḥ | sa teṣu yāvat snāto yāvat suviśrānto jātaḥ | tataḥ kāyasya balaṃ jñātvā sahasā utphlutya śaraṇapṛṣṭham abhirūḍho vigatabhayabhairavo gāthāṃ bhāṣate | 
gźan yaṅ śi bi’i bu gźogs phyed skams par gyur nas rgyal pos sman pa rnams la bsgo ba | śes ldan dag gźon nu’i dpyad gyis śig | de rnams kyis smras pa | lha bcud thams cad mar daṅ sgrol (ga109a1) cig | lo bcu gñis su bcud thams cad bsogs na ’di’i yaṅ śaṅ śaṅ te’u’i śam rñed do || sman pa rnams kyis bya ba rnams la bsgo ba | śes ldan dag me loṅ dag bya gaṅ khyer te rgya mtsho’i ’gram du deṅ la der rñi tshugs te bya gaṅ gi mdun du me loṅ (2) źog cig daṅ | bya gaṅ Raṅa gi gzugs brñan mthoṅ nas ’di bya gaṅ yin no sñam ste | skaṅ phyuṅ ba daṅ | śaṅ śaṅ te’u yis bya gaṅ gi skad thos nas ṅo mtshar che bas bya gaṅ gi druṅ du ’oṅ bar ’gyur te | de bzuṅ ba’i thabs ni ’di yin no || de rnams kyis de bźin du byas (3) ba las ji tsam na las kyi źags pas zin pa’i srog chags śaṅ śaṅ te’u thogs nas de rnams kyis de khyer te doṅ ṅo || ’di ni chos ñid yin te | ’jig rten gnas pa chags nas riṅ bom lon pa’i tshe dud ’gro rnams kyaṅ smra śes pas srog cags śaṅ śaṅ te’u yis smras ba | bdag (4) gar bkri | de rnams kyis ji ltar gyur pa smras pa daṅ | des smras pa | thoṅ śig | thoṅ śig | śa’i mthu yod par byed pa źes bya ba’i sman daṅ rin po che rnams smra’o || de rnams kyis smras pa | re źig khyod kyis sman de dag ci ’dra ba bltas ston cig des smras pa | (5) bdag gi khrus byas pa’i chu ni śa’i mthu yod pa yin gyis de khyer la deṅs śig rin po che ’di dag yin no || de dag rgyal pos ’jigs pas rin po che rnams bor te śaṅ śaṅ te’u de ñid khyer te doṅ ba las rim gyis yul śi bi’i dbyaṅs kyi rgyal bo’i pho braṅ du phyin nas de rnams kyis srog (6) chags śaṅ śaṅ te’u rgyal po la phul te | des bstan pa’i sman gaṅ yin pa de yaṅ smras so || de nas rgyal pos śaṅ śaṅ te’u la dris pa daṅ smras pa | lha bdag bkrus ba’i chab śa stobs can du bgyid pa lags so || rgyal pos chu snod bdun chu bzaṅ pos bkaṅ bar (7) bźag go || ji tsam na de de ṅag tu ji srid legs par ṅal sos bas de srid du khrus byas nas | de nas lus kyi stobs śes pa daṅ mod la ’phur te khaṅ pa’i steṅ du ’dug nas ’jigs pa daṅ bag tsha ba daṅ bral nas tshigs su bcad pas smras pa | 
(MSV II 135) pūrvaṃ tāvad ahaṃ mūrkhaḥ paścāc (272v1 = GBM 6.857) chākuntikā ime |
tato rājā ca vaidyāś ca saṃpūrṇaṃ mūrkhamaṇḍalam || 
re źig thog ma bdag blun te || (ga109b1) phyi nas bya ba ’di dag go ||
de nas rgyal po blun pa ste || blun po’i dkyil ’khor legs par rdzogs || 
ity uktvā prakrāntaḥ | tato rājñā vaidyā āhūya pṛṣṭāḥ | bhavantaḥ satyam | bhavantaḥ jīvajīvakasya snānodakaṃ tanmāṃsena samabalam iti | te kathayanti | deva satyam | pacata ghṛtam | taiḥ sarvasāraṃ ghṛtaṃ pakvam | rājaputra upayoktuṃ pravṛttaḥ | yāvad anyatamasmin himavatkandare paṃca pratyekabuddhaśatāni prativasanti tatraikasya pārśvaśoṣo jātaḥ | sa taiḥ pratyekabuddhair abhihitaḥ | āyuṣman janapadān gatvā vaidyaṃ pṛṣṭvā bhaiṣajyaṃ sevasva | svastho bhaviṣyasīti | kathayati | āyuṣmanta āgamiṣyanti | sa dharmo bahujanāniṣṭo bahujanākānto bahujanāpriyo bahujanāmanāpaḥ sarvasatvādhāraṇaḥ yaduta maraṇaṃ nāma yo māṃ sa vyādhinā neṣyati | kasyārthāya grāmāntam avasarāmīti | te kathayanti | āyuṣman yady apy evaṃ yathāpi yāvac chīlavān puruṣapudgalaś ciraṃ jīvati tāvad bahupuṇyaṃ prasūyate | yāvad bahupuṇyaṃ prasūyate tāvac ciraṃ svargeṣu modate | sa tair uparudhyamāno janapadād avatīrṇaḥ | anupūrveṇa śivaghoṣāṃ rājadhānīm anuprāptaḥ | tato mārgaśramaṃ prativinodya vaidyasakāśaṃ gataḥ | bhadramukha mamedṛśo rogaḥ | bhaiṣajyaṃ vyapadiśa iti | sa kathayati | ārya yādṛśa evāyaṃ tava rogas tādṛśa eva rājña putrasya | dvādaśabhir varṣaiḥ sarvasāraṃ ghṛtaṃ pakvam | gatvā prārthaya | yady apy etat te maṇḍam api (MSV II 136) bhāgyaviśeṣāt pratilabhyase tena te yāpyaṃ bhaviṣyatīti | sa rājakuladvāraṃ gatvāvasthitaḥ | ācaritaṃ tasya rājñaḥ | ghaṇṭā dvāre nityaṃ pralambitā | yācanakajananivedī | yadā yācanako dvāre tiṣṭhati tadāsau rauti | yāvad asau ghaṇṭā pratyekabuddham āgataṃ nivedayantī raṭitum ārabdhā | tato rājaputraḥ kathayati | amba tāta yāvanako ’bhyāgataḥ | vicāryatāṃ kiṃ prārthayatīti | tau kathayataḥ | putra asmābhir dvādaśabhir varṣair dravyasaṃhāraṃ kṛtvā idaṃ ghṛtaṃ pakvam | piba tāvat paścād yācanakaṃ praveśayāmaḥ | vicārayiṣyāmaḥ kiṃ prārthayatīti | tasya kṛtakutūhalasvastyayanasya ghṛtaṃ pātukāmasya yācanakabhājanāśāmarmasaṃghaṭṭitaśarīrasya tad vṛttaṃ na rocate | kathayati ca | amba tāta na tāvaparibhokṣye yāvad yācanakaḥ praviśata iti | rājñā dauvārikasyājñā dattā | yācanakaṃ praveśaya iti | sa praveśitaḥ | rājaputreṇa dṛṣṭaḥ | kāyaprāsādikaś cittaprāsādikaś ca śānteneryāpathenāvatīrṇaḥ | sa kathayati | āryakeṇa kiṃ prayojanam | tena vistareṇa samākhyātam | sa kathayati | ārya tvam eva maṇḍārho nāham | gṛhāṇa | dadāmīti | tena pātraṃ prasāritam | rājaputreṇa tīvreṇāśayena (273r1 = GBM 6.858) tasmai tanmaṇḍo dattaḥ | tenāpi mahātmanā sarvasatvahitānugataṃ rājaputreṇa cittam utpāditam | ṛdhyati śīlavataś cetaḥpraṇidhānam | tac ca viśuddhatvāc chīlasyeti | ubhāv api svasthau saṃvṛttau | kiṃ manyadhve bhikṣavo yo ’sau rājakumāraḥ (MSV II 137) aham eva sa tena kālena tena samayena | tadāpi me glānakāḥ priyāḥ prāg evedānīm | kiṃ bhadanta tena rājaputreṇa tena ca pratyekabuddhena karma kṛtaṃ yena tayor yugapad vyādhir utpanno yugapac ca vyupaśāntir iti | bhagavān āha | 
źes smras nas soṅ ṅo | de nas rgyal pos sman pa rnams bkug ste dris pa | śes ldan dag śaṅ śaṅ te’u’i khrus byas ba’i chu de śa’i mthu yod bar byed ba bden nam | de (2) rnams kyis smras pa | lha mad lags kyis mar dag sgrol cig | de rnams kyis bcud thams cad mar daṅ btsos te rgyal po’i bu la blud par źugs so || ji tsam na gaṅs ri’i sul źig na raṅ saṅs rgyas lṅa brgya gnas pa las de na gcig gźogs phyed skams par gyur te | de la raṅ (3) saṅs rgyas de rnams kyis smras ba | tshe daṅ ldan pa ljoṅs su soṅ la sman pa la smos te sman sten cig daṅ sos par ’gyur ro || des smras pa | tshe daṅ ldan pa dag skye bo la mi sdug pa | skye bo maṅ po mi ’dod pa | skye bo maṅ po mi dga’ ba | skye bo maṅ po’i yid du mi ’oṅ ba (4) sems can thams cad kyi thuṅ moṅ gi chos ’di lta ste | ’chi ba źes bya ba gaṅ yin pa de ’oṅ ste | bdag naṅ daṅ bcas te khyer bar gyur na ci’i phyir groṅ khyer gyi mthar ’gro de rnams kyis smras pa | tshe daṅ ldan pa de lta mod kyi ’on kyaṅ ji tsam du skyes bu gaṅ zag tshul khrims daṅ ldan (5) pa yun riṅ du ’tsho ba de tsam du bsod nams maṅ bo sogs so || ji tsam du bsod nams maṅ po bsags pa de tsam du mtho ris su yun rig du dga’ bar ’gyur ro źes de de rnams kyis skul ma btab nas ljoṅs su babs te | rim gyis yul śi bi’i dbyaṅs kyi rgyal bo’i pho braṅ du (6) phyin to || de nas lam gyis du ba ba ṅal sos nas sman pa’i druṅ du soṅ ste | bźin bzaṅs kho bo ’di ’dra ba’i nad kyis thebs kyis thebs kyis sman ston cig | des smras pa | ’phags pa khyod kyi sñun naṅ ’di ci ’dra ba kho na rgyal po’i sras kyi yaṅ de kho na ’dra nas lo bcu gñis kyis bcud (7) thams cad mar daṅ btsos pa mchis kyis bźud la sloṅs śig daṅ | gal te skal ba’i khyad par can gyis bcud de thob na des na khyod ’tsho bar ’gyur ro || de rgyal po’-i pho braṅ du soṅ nas sgo kar bsdaṅ de | rgyal po de’i kun tu spyod pa ni sloṅ ba po’i skye bo spron du gźug pa’i (ga110a1) phyir sgor rgyun du dril ’dogs te | gaṅ gi tshe sloṅ ba po sgo na ’dug pa de’i che de dkrol bar byed do || ci tsam na raṅ saṅs rgyas ’oṅs nas dril te dkrol to || de nas rgyal po’i bus pha daṅ ma la smras pa | yab yum sloṅ ba po źig mchis kyis ci źig sloṅ smros (2) śig | de gñis kyis smras pa | bu bdag cag gis lo bcu gñis su rdzas rnams bsogs te btsos nas byas pa’i bcud ’di re źig ’thuṅ śig daṅ | phyi nas sloṅ ba bo naṅ du bkug la ci sloṅ ba smra’o || de ṅo mtshar daṅ bkra śis daṅ bde legs su gyur pa dag byas nas (3) mer ’thuṅ bar ’dod na sloṅ ba po’i skye bo’i re bas lus kyi gnad du pho gnas mar de ma ’thuṅs par smras pa | yab yum re źig sloṅ ba po naṅ du ma bkug gi bar du mi ’tshal lo || rgyal pos sgo ba la bsgo ba | sloṅ ba po naṅ du thoṅ śig | de naṅ du źugs pa daṅ rgyal po’i (4) bus lus mdzes ba daṅ | sems dad pa daṅ | spyod lam źi bas źugs pa mthoṅ nas des smras pa | ’phags pa ci źig bźed | des rgyas par smras pa daṅ | des smras pa | ’phags pa bcud ni khyod kho na la ’os kyi bdag la ma lags kyi dbul gyis bźes śig | (5) des lhuṅ bzed bzed ba daṅ | rgyal po’i bu bsam pa drag pos lhuṅ bzed der bcud blugs so || bdag ñid chen po des kyaṅ rgyal po’i bu la sems can thams cad la phan pa daṅ ldan ba’i sems bskyed pa daṅ | tshul khrims daṅ ldan pa’i smon lam ni ’grub par ’gyur la | de (6) yaṅ tshul khrims rnams rnam par dag pa’i phyir gñis ka yaṅ sos par gyur to || dge sloṅ dag ji sñam du sems | de’i tshe de’i dus kyi rgyal bu gźon nu gaṅ yin pa de ni ṅa ñid yin te | de na yaṅ ṅa nad pa rnams la byams bar byed nad lta lta smos kyaṅ ci dgos | btsun pa rgyal (7) bu daṅ raṅ saṅs rgyas des las ci źig bgyis na | des na gñis ka mñam du bros thebs la mñam du sos par gyur lags | bcom ldan ’das kyis bka’ stsal pa | 
tasyām eva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāny oghavat pratyupasthitāni avaśyaṃbhāvīni | na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante | nābdhātau | na tejodhātau | na vāyudhātav api | bhūdhātuṣv eva skandhadhātv āyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca | 
dge sloṅ dag ’di gñis kho nas sṅon gyi tshe rabs gźan rnams su las tshogs rned ba | rkyen yoṅs su bsgyur ba | (ga110b1) ’od pa bźin du ñe bar gnas ba gdon mi za bar gnas pa ’byuṅ bar ’gyur ba’i las dag byas śiṅ bsags pas ’di gñis ñid kyis las byas śiṅ bsags pa gźan su źig gis so sor myoṅ bar ’gyur | dge sloṅ dag las byas śiṅ bsags pa dag ni phyi rol gyi sa’i khams la rnas (2) bar smin par mi ’gyur | chu’i khams la mi ’gyur | me’i khams la ma ’gyur | rluṅ gi khams la mi ’gyur gyi || ’di ltar las dge ba daṅ mi dge ba byas śiṅ bsags pa dag ni zin pa’i phuṅ po daṅ | khams daṅ | skye mched rnams la rnam par smin par ’gyur te | 
na praṇaśyanti karmāṇi api kalpaśatair api |
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām || 
las rnams (3) bskal pa brgyar yaṅ ni || chud mi za ba’aṅ tshogs daṅ dus ||
rñed na lus can rnams la ni || ’bras bu dag tu ’gyur bñid | 
bhūtapūrvaṃ bhikṣavo vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā babhūva | tasya dvau putrau | tayor yaḥ kanīyān sa rājyābhinandī | purohitasyāpi dvau putrau | tayor api kanīyān sa paurohityaṃ prārthayate | dhātuśaḥ satvāḥ saṃsyandanta iti tayoḥ parasparaṃ sakhyam utpannam | rājaputraḥ kathayati | ka upāyaḥ syād yenāhaṃ rājā bhaveyam | sa kathayati | asty upāyaḥ | yadi tvaṃ māṃ paurohitye sthāpayasi (MSV II 138) kathayāmīti | sa kathayati | evaṃ bhavatu | kathaya | sthāpayāmīti | sa kathayati | ahaṃ tava bhrātaraṃ vyaṃgaṃ karomi | tvaṃ rājā bhavasīti | tenānumoditam | tatas tena tasya jyeṣṭhasya rājaputrasya bhaiṣajyaṃ dattam | vyaṃgībhūtam | apareṇa samayena rājā kālagataḥ | amātyaiḥ sa vyaṃga iti kṛtvā kanīyān rājye ’bhiṣiktaḥ | tenāpy asau kanīyān purohitaputraḥ paurohitye pratiṣṭhāpitaḥ | yāvad apareṇa samayena rājā purohitena sārdhaṃ saṃlāpena tiṣṭhati | rājñāsau bhrātā vyaṃgo dṛṣṭaḥ | tasya taṃ dṛṣṭvā vipratisāra utpannaḥ | na śobhanaṃ mayā kṛtaṃ yad rājyahetor bhrātā vyaṃgīkṛta iti | purohitaḥ kathayati | deva mamāpi vipratiāra utpannaḥ | yadi devasyābhimataṃ punar apy evaṃ yathāpaurāṇaṃ karomīti | sa kathayati | kuruṣvānujāne | tena tasya bhaiṣajyaṃ dattam | svasthībhūtaḥ | tatas tau pratyekabuddhe kārān kṛtvā praṇidhānaṃ kartum ārabdhau | yadāvābhyām evaṃvidhe sadbhūtadakṣiṇīye kārāḥ kṛtā asya karmaṇo vipākena āḍhye mahādhane mahābhoge kule jāyeyahi | asya ca pāpasya vyaṃgīkaraṇasya karmaṇo vipākam anubhaveyam iti (273v1 = GBM 6.859) | kiṃ manyadhve bhikṣavaḥ | yo ’sau rājaputraḥ aham eva sa tena kālena tena samayena | yo ’sau purohitaputraḥ eṣa evāsau pratyekabuddhaḥ | yat tābhyāṃ saṃjalpaṃ kṛtvā rājakumārasya bhaiṣajyaṃ dattaṃ tena yugapad vyaṃgau saṃvṛttau | yat tu vipratisārābhyāṃ vicārya punar bhaiṣajyaṃ dattaṃ tena yugapat svasthībhūtau | iti hi (MSV II 139) bhikṣavaḥ ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ | ekāntaśuklānām ekāntaśuklaḥ | vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣavaḥ ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca ekāntaśukleṣv eva karmasvābhogāḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam | 
dge sloṅ dag sṅon byuṅ ba bā rā ṇa sī’i groṅ khyer du rgyal po tshaṅs byin źes bya ba byuṅ ste | de la bu gñis yod pa las nu bo śos gaṅ yin pa de rgyal srid (4) la dga’ bar gyur to || mdun na ’don la yaṅ bu gñis yod pa las nu bo śos gaṅ yin pa de mdun na ’don ’dod par gyur te | sems can rnams ni khams kyi sgo nas śed ’phrod ba yin pas de gñis phan tshun du yid gcugs par gyur nas rgyal bus smras pa | thabs ci źig byas na (5) des na ṅa rgyal por ’gyur | des smras pa | khyod kyis gal te bdag mdun na ’don du gźug na ni thabs mchis kyis sñan du gsol bar bgyi’o || des smras pa | de ltar bya ste gźug gis smros śig | des smras pa | bdag gis khyod kyi gcen źa bor bgyis daṅ khyod rgyal (6) por ’gyur ro || des rjes su yi raṅ ṅo || de nas ges rgyal bu phu bo śos de sman ma yin pa byin nas źa bor gyur to || dus gźan źig na rgyal po śi nas blon po rnams kyis de ni źa bor gyur to sñam nas nu bo śes rgyal bor dbaṅ bskur to || des kyaṅ mdun na ’don gyi nu bo śos (7) gaṅ yin pa de mdun na ’don du bcug go || ji tsam dus gźan źig na rgyal po mdun na ’don daṅ lhan cig tu bre mo gtam smra źiṅ ’dug pa las rgyal bos phu bo źa ba de mthoṅ ṅo || des de mthoṅ nas ’gyod par gyur te | bdag gis rgyal po’i srid kyi phyir phu bo źa bar byas (ga111a1) pa gaṅ yin pa de ni ma legs pa źig byas so || lha bdag kyaṅ ’gyod par gyur gyis | gal te lha dgyes na ’di phyir sṅon gyi ji lta ba bźin du bgyi’o || des smras pa | gnaṅ gis byos śig | des de la sman byin nas sos par gyur to || de nas de gñis (2) kyis raṅ saṅs rgyas śig la bya ba byas nas smon lam gdab bar brtsams pa | gaṅ yaṅ bdag cag gis yon gnas dam pa ’di lta bu bya ba byas pa’i las ’di’i rnam par smin pas phyuṅ ciṅ nor maṅ la loṅs spyod che ba’i rigs su skye źiṅ źa bor byas pa’i sdig pa’i las ’di’i (3) rnam par smin pa ñams su mi myoṅ bar gyur cig byas so || dge sloṅ dag ji sñam du sems | de’i tshe de’i dus kyi rgyal po’i bu gaṅ yin pa de ni ṅa ñid yin no || mdun na ’don gyi bu gaṅ yin pa de ni raṅ saṅs rgyas de ñid yin no || de gñis kyis gros byas nas rgyal bu gźon nu (4) la sman ma yin pa byin pa gaṅ yin pa des na mñam du źa bor gyur to || yaṅ ’gyod par gyur pas de gñis kyis gros byas te slar sman byin pa gaṅ yin pa des na mñam du sos par gyur to || dge sloṅ dag de lta bas na las gcig tu gnag pa rnams kyi rnam par smin pa ni (5) gcig tu gnag pa yin la | gcig tu gnag pa yin la | gcig tu dkar ba rnams kyi ni ’dren ma ste | dge sloṅ dag de lta bas na las gcig tu gnag pa rnams daṅ | ’dren ma rnams ni spaṅs la | las gcig tu dkar ba rnams la brtsam par bya ste | dge (6) sloṅ dag khyed kyis de lta bu la bslab par bya’o || 
śrāvastyāṃ nidānam | tena khalu samayena śrāvastyāṃ śreṣṭhināmā gṛhapatir āḍhyo mahādhane mahābhoge vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam | so ’putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate | tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṃgāṭakadevatā balipratigrāhikā devatāḥ sahajāḥ sahadharmikā nityānubaddhā api devatā āyācate | asti caiṣa lokapravādaḥ | yadāyācanahetoḥ putrā jāyante duhitaraś ceti | tac ca naivam | yady evam abhaviṣyad ekaikasya putrasahasram abhaviṣyat tadyathā rājñaś cakaravartinaḥ | api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca | katame trayāṇām | mātāpitarāu raktau bhavataḥ | sannipatitau | mātā kalyā bhavati ṛtumatī | gandharvaś ca pratyupasthito bhavati | eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca | yadāsya devatārādhanenāpi na putro na duhitā tadā sarvadevatāḥ pratyākhyāya bhagavaty abhiprasannaḥ | yāvad anyatamasya bhikṣoḥ sakāśam upasaṃkrāntaḥ | ārya icchāmi (MSV II 140) svākhyāte dharmavinaye pravrajitum | bhadramukha evaṃ kuru | sa tasyānupūrvyā keśāvataraṇaṃ kṛtvā śikṣāpadāni grāhayitum ārabdhaḥ | pravrajyāntarāyakareṇa ca mahatā jvareṇābhibhūtaḥ | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān āha | upasthānam asya karaṇīyam | na tāvac chikṣāpadāni deyāni yāvat svasthaḥ saṃvṛttaḥ | ity uktaṃ bhagavatā | tasyopasthānaṃ kartavyam iti hi bhikṣavo na jānante kena kartavyam iti | bhagavān āha | bhikṣubhiḥ | vaidyās tasya divā bhaiṣajyaṃ kurvanti | rātrau (274r1 = GBM 6.860) glānyaṃ vardhate | te kathayanti | ārya vayam asya divā cikitsikāṃ kurmaḥ rātrau glānyaṃ vardhate | yady eṣa gṛhaṃ nīyate vayam asya rātrau cikitsāṃ kuryāma iti | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān āha | gṛhaṃ nīyatāṃ tatrāpy asyopasthāyikān anuprayacchata | tasya tad glānyaṃ dīrghakālīnaṃ samvṛttam | keśās tasya dīrghadīrghā jātāḥ | tasya muṇḍo gṛhapatir iti saṃjñā saṃvṛttā | sa yadā mūlagaṇḍapatrapuṣpaphalabhaiṣajyair upasthīyamāno na svasthībhavati tadā tenātmā paricchinno mṛto ’ham iti | tatas tena maraṇakālasamaye sarvaṃ santakasvāpateyaṃ patrābhilekhyaṃ kṛtvā jetavane preṣitam | sa ca kālagataḥ | amātyaiḥ rājñaḥ prasenajitaḥ kosalasyārocitam | deva muṇḍo gṛhapatir aputraḥ kālagataḥ | prabhūtaṃ cāsya hiraṇyasuvarṇam asti hastino ’śvā gāvo mahiṣyaḥ sannāhāni ca | etac ca sarvaṃ patrābhilikhitaṃ kṛtvā jetanavanam āryasaṃghāya preṣitam | rājā kathayati | āryopanandasantakam eva mayā apatrābhilikhitaṃ (MSV II 141) na pratilabdhaṃ prāg eva patrābhilikhitaṃ pratilapsye | api tu yad bhagavān anujñāsyati tad grahīṣye | etat prakaraṇaṃ bhagavata ārocayanti | bhagavān āha | kiṃ tatra bhikṣavaḥ saṃvidyante | 
gleṅ gźi ni mñan yod na’o || de’i tshe mñan yod na khyim bdag tshoṅ dpon źes bya ba phyug ciṅ nor mdzab loṅs spyod che ba yoṅs su bzuṅ ba yaṅs śiṅ rgya che ba rnam thos kyi bu’i nor daṅ ldan ba | rnam thos kyi bu la nor gyis (7) ’gran pa źig gnas so || des rigs mnam pa las chuṅ ma blaṅs nas de bu med ciṅ bu mgon par ’dod pas źi ba daṅ chu lha daṅ | lus ṅan daṅ | brgya byin daṅ | tshaṅs pa la sogs pa la gsol ba ’debs śiṅ lha’i bye brag gźan yaṅ ’di lta ste | kun dga’ ra ba’i lha dag (ga111b1) daṅ | tshal gyi lha dag daṅ | bźi mdo’i lha dag daṅ | sum mdo’i lha dag daṅ | gtor ma len pa’i lha dag daṅ | lhan cig skyes pa daṅ | chos mthun pa’i lha dag daṅ | rtag tu rjes su ’braṅ ba’i lha dgal yaṅ gsol ba ’debs so || ’jig rten na gaṅ dag gsol ba ’debs (2) pa’i rgyu las bu pho daṅ bu mo dag skye’o źes bya ba’i gtam de lta bu yod de | de ni de lta ma yin te | gal te de ltar gyur du zin na re re la yaṅ ’di lta ste | dper na ’khor los sgyur ba’i rgyal po bźin du bu stoṅ yod bar ’gyur ro || ’on kyaṅ gnas gsum po dag mṅon sum du gyur pa (3) las bu pho daṅ bu mo dag skye bar ’gyur te | gsum po de dag gaṅ źe na | pha daṅ ma gñis chags par gyur ciṅ ’dus pa daṅ | ma dus la bab ciṅ zla mtshan daṅ ldan pa daṅ | dri za ñe bar gnas par gyur pa ste | gnas gsum po de dag mṅon sum du gyur pa las bu pho daṅ bu mo (4) dag skye bar ’gyur ro || des gaṅ gi tshe lha rnams la gsol ba byas kyaṅ bu pho daṅ bu mo med pa de’i tshe lha thams cad spaṅs te bcom ldan ’das la mṅon par dad par gyur to || ji tsam na dge sloṅ źig gi druṅ du soṅ ste | ’phags pa legs par gsuṅs pa’i tshes ’dul ba la (5) bdag rab tu ’byuṅ bar ’tshal lo || bźin bzaṅs de bźin du gyis śig ces des de rim gyis skra bregs nas bslab pa’i gźi rnams sbyin par brtsams pa las rims chen pos thebs nas rab tu ’byuṅ ba’i bar chad du gyur pa’i skabs de bcom ldan ’das la dge sloṅ rnams kyis (6) gsol ba daṅ | bcom ldan ’das kyis bka’ stsal pa | re źig sos kyi bar du bslab pa’i gźi rnams mi sbyin źiṅ de’i rim gro bya’o || bcom ldan ’das kyis de’i rim gro bya’o źes bka’ stsal na | dge sloṅ rnams kyis sus bya ba ma śes nas | bcom ldan ’das kyis (7) bka’ stsal pa | dge sloṅ rnams daṅ sman pas so || sman pa rnams kyis ñin par sman byas na mtshan mo nad la phan par gyur to || de rnams kyis smras pa | ’phags pa ’di’i dpyad bdag gis gdugs la bgyis na mtshan mo bro la phan par gyur gyis | gal te (ga112a1) ’di khyim du bskyal na bdag cag gis ñin mtshan du ’di’i dpyad bgyi’o źes pa’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ | bcom ldan ’das kyis bka’ stsal pa | khyim du skyol la der yaṅ de’i rim gro byed pa sbyin par bya’o || de’i nad de yun riṅ (2) por gyur nas de’i skra riṅ po riṅ por skyes pas khyim bdag de khyim bdag mgo reg ces par grags so || de gaṅ gi tshe rtsa ba daṅ | sdoṅ bu daṅ | ’das ma daṅ | me tog daṅ ’bras bu’i sman gyis bsñen bkur byas pa las | slar lan bar gyur ba de’i tshe des bdag ni ’chi’o źes bya bar raṅ (3) gi cha chod nas | de na des ’chi ka’i tshe raṅ gi nor thams cad glegs bu la bris te rgyal bu rgyal byed kyi tshal du bskur ro || de ni śi’o || blon po rnams kyis ko sa la’i rgyal po gsal rgyal la smras pa | lha khyim bdag mgo reg bu ma mchis par gum ste | de la dbyig daṅ | gser (4) daṅ | glaṅ po che daṅ | rta daṅ | ba laṅ daṅ | ma he daṅ | go cha la sogs te phal mo che źig mchis pa de thams cad glegs bul bris nas rgyal byed kyi tshal du ’phags pa’i dge ’dun la phul lo || rgyal pos smras pa | ’phags pa ñe dga’ dbaṅ ba glegs bu la ma bris pa (5) yaṅ ṅas mthob na glegs bu la bris pa lta smos kyaṅ ci dgos | ’on kyaṅ bcom ldan ’das kyis gnaṅ ba gaṅ yin pa de loṅ śig pa’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ | bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag de la ci dag (6) yo || || 
antaroddānam |
vastuśayanāsanaprāvaraṇam ayolohaṃ ca candanam |
kumbhāni pītabhakṣādi raṃjanaṃ yaṣṭijambukam ||

dvipadā catuṣpadā yāvat annapānaṃ ca bhaiṣajyam |
dāso vā prastaraṃ lekhyaṃ yathāyogena bhājayet ||

hiraṇyaṃ ca suvarṇaṃ ca yac cāpy anyat kṛtākṛtam |
samagraḥ saṃgho bhājayed iti proktaṃ maharṣiṇā || 
bar sdom la |
gźi daṅ gnas mal gos daṅ ni ||
lcags nag lcags daṅ lham mkhan daṅ ||
rdza mkhan ’dreg mkhan śiṅ mkhan sogs ||
tshon rtsi mduṅ śiṅ bar bur daṅ ||
rkaṅ gñis rnams daṅ rkaṅ bźi daṅ ||
zas dag btuṅ ba sman daṅ ni ||
bran (7) daṅ gdiṅ ba dpaṅ rgya dag ||
ci rigs par ni bgo bar bya ||
dbyig rnams daṅ ni gser rnams daṅ ||
gźan yaṅ rduṅs byas rduṅs ma byas ||
dge ’dun ’dus nas bgo’o źes ||
draṅ sroṅ chen pos bka’ stsal to || 
bhikṣubhiḥ samākhyātam | bhagavān āha | yathāyogena bhājayitavyam | tatra kṣetravastu gṛhavastv āpaṇavastu | śayanāsanam ayaskārabhāṇḍaṃ lohakārabhāṇḍaṃ kumbhakārabhāṇḍam | kuṇḍikākaraṇḍakavivarjitaṃ takṣabhāṇḍaṃ varuṭabhāṇḍam | dāsīdāsakarmakārapauruṣeyānām annapānaṃ vrīhayaś cāvibhājyāḥ | cāturdiśāya bhikṣusaṃghāya sādhāraṇāḥ sthāpayitavyāḥ | śāṭakāḥ paṭakā carmabhāṇḍam upānahas tailakutupāḥ kuṇḍikākarakāś (MSV II 142) ca samagreṇa saṃghena bhājayitavyāḥ | yaṣṭayo yā āyatās tā jambūcchāyikāḥ pratimāyā dhvajavaṃśāḥ kārayitavyāḥ | yāḥ svalpās tāḥ khaṃkharakāḥ kṛtvā bhikṣūṇāṃ dātavyāḥ | putradārakaṃ saṃghena yathāsukham avikrīya yathābhiprasādalabdhena moktavyāḥ | catuṣpadānāṃ hastino ’śvā uṣṭrāḥ kharā vesarāś ca rājña upayogāḥ | mahiṣyaḥ ajā eḍakāś cāturdiśāya bhikṣusaṃghāya (274v1 = GBM 6.861) sādhāraṇā avibhājyāḥ | yaś ca sannāho yac cānyatra rājopayojyaṃ tat sarvaṃ rājña upanāmayitavyam | sthāpayitvāyudhāni taiḥ śastrakaiḥ sūcyaḥ khaṃkharakāś ca kārayitvā saṃghe cārayitavyāḥ | raṃgāṇāṃ mahāraṃgaḥ kaṃkuṣṭahiṃgulukarājapaṭyādayas te gandhakuṭyāṃ prakṣeptavyāḥ pratimopayogikāḥ | khaṃkhaṭikaṃ gaurikaṃ nīliś ca saṃghena bhājayitvyā | madyaṃ mṛṣṭayavān prakṣipya bhūmau nikhātavyam | śuktatve pariṇataṃ paribhoktavyam | śuktatvānupayojyaṃ tu chorayitavyam | māṃ bhikṣavaḥ śāstāram uddiśadbhir madyam adeyam apeyam antataḥ kuśāgreṇāpi | bhaiṣajyāni glānakalpikaśālāyāṃ (MSV II 143) prakṣeptavyāni | tato glānakair bhikṣubhiḥ paribhoktavyāni | ratnānāṃ muktā varjayitvā maṇivaiḍūryadakṣiṇāvartaparyantāni tu dvau bhāgau kartavyānīti | eko dharmasya | dvitīyaḥ saṃghasya | yo dharmasya tena buddhavacanaṃ lekhayitavyam | siṃhāsane copayoktavyam | yaḥ saṃghasya sa bhikṣubhir bhājayitavyaḥ | pustakānāṃ buddhavacanapustakā avibhajya cāturdiśāya bhikṣusaṃghāya dhāraṇakoṣṭhikāyāṃ prakṣeptavyāḥ | bahiḥśāstrapustakā bhikṣubhir vikrīya bhājayitavyāḥ | patralekhyaṃ yac chīghraṃ śakyate sādhayituṃ tasya dravyavibhāge tad bhikṣubhir bhājayitavyam | na śakyate tac cāturdiśāya bhikṣusaṃghāya dhāraṇa | koṣṭhikāyāṃ prakṣeptavyam | suvarṇaṃ ca hiraṇyaṃ cānyac ca kṛtākṛtaṃ trayo bhāgāḥ kartavyāḥ | eko buddhasya | dvitīyo dharmasya | tṛtīyaḥ saṃghasya | yo buddhasya tena gandhakuṭyāṃ keśanakhastūpeṣu ca khaṇḍachuṭṭaṃ pratisaṃskartavyam | yo dharmasya tena buddhavacanaṃ lekhayitavyaṃ siṃhāsanena vā upayoktavyam | yaḥ saṃghasya sa bhikṣubhir bhājayitavyaḥ | 
dge sloṅ rnams kyis gsol pa daṅ | bcom ldan (ga112b1) ’das kyis bka’ stsal pa | ci rigs par bgo bar bya ste | de la źiṅ gi gźi daṅ | khyim gyi gźi daṅ | tshoṅ khaṅ gi gźi daṅ | gnas mal daṅ | lcags nag gi mgar ba’i lag spyad daṅ | lcags mgar gyi lag spyad daṅ | rdza mkhan gyi lag spyad daṅ | śiṅ (2) mkhan gyi lag spyad daṅ || smyug ma mkhan gyi lag spyad daṅ | bran pho daṅ | bran mo daṅ | las byed pa daṅ | źo śas ’tsho ba daṅ || ba zas daṅ | btuṅ ba daṅ | ’bru rnams ni mi bgo bar phyogs bźi’i dge sloṅ gi dge ’dun gyi phyir spyir gźag par bya’o || ras (3) yug daṅ | ras yug chen daṅ | ko sgro daṅ | mchil lham daṅ | ’bru mar gyi snod daṅ | ril ba daṅ | bya ma bu ma rnams ni dge ’dun tshogs pas bgo bar bya’o || mduṅ śiṅ riṅ po gaṅ yin pa de dag ni ’dzam bu lta bu’i sku’i gzugs brñan gyi rgyal mtshan gyi śiṅ bya’o || (4) thuṅ du gaṅ yin pa de dag ni khar gsil gyi yu bar byas ya dge sloṅ rnams la sbyin par bya’o || khye’u daṅ bu mo ni dge ’dun gyis mi bsgyur te ci rigs pa źig blaṅs nas ci bde bar gtaṅ bar bya’o || rkaṅ bźi pa rnams las glaṅ po che daṅ | rta daṅ | rṅa mo daṅ | bod bu daṅ | dre’u (5) rnams ni rgyal po la dpul bar bya’o || ba laṅ daṅ | ma he daṅ | ra daṅ | lug rnams ni phyogs bźi’i dge sloṅ gi dge ’dun gyi phyir sbyir gźag ste mi bgo’o || ’thab stan daṅ | go cha daṅ | gźan yaṅ rgyal po la ’os pa gaṅ yin pa thams cad ni rgyal po la dbul bar bya’o || (6) mtshon cha rnams bźag la de rnams gre’u daṅ | kha ba daṅ | khar gsil du brduṅs te dge ’dun la brim par bya’o || tshon rnams las tshon rtsi chen po gaṅ kus daṅ | mtshal daṅ | mthiṅ śiṅ la sogs pa gaṅ yin pa de dag ni sku’i gzugs brñan gyi phyir dri gtsaṅ khaṅ du gźag (7) par bya’o || thod lo kor daṅ | btsag daṅ | rams ni dge ’dun gyis bgo bar bya’o || chaṅ ni yoṅs blugs las doṅ du gźug par bya ste | tshwar gyur na loṅs spyad par bya’o || tshwar ma gyur na dor bar bya’o || dge sloṅ dag ṅa ston pa yin par khas len pa rnams kyis chaṅ mi sbyin (ga113a1) źiṅ tha na rtswa mchog gis kyaṅ mi btuṅ ṅo || sman rnams ni naṅ khaṅ ruṅ bar gźag bar bya źiṅ de nas dge sloṅ nad pa rnams kyis loṅs spyad par bya’o || rin po che rnams las mu tig ma gtogs par nor bu daṅ | baiḍ+śuR+ya daṅ | duṅ g-yas su ’khyil pa la sogs pa ni cha (2) gñis su byas te | gcig ni chos la’o || cig śos ni dge ’dun la’o || chos kyi gaṅ yin pa des ni sa ras rgyas kyi gsuṅ bri bar bya’o || seṅ ge’i khri brgyan par bya’o || dge ’dun gyi gaṅ yin pa de ni dge sloṅ rnams kyis bgo bar bya’o || glegs bam rnams las saṅs rgyas || (3) kyi gsuṅ rab kyi glegs ba ma rnams ni mi bgo bar phyogs bźi’i dge sloṅ gi dge ’dun gyi ched du sbyir mdzod du gźug par bya’o || phyi rol pa’i bstan bcom kyi glegs bam rnams ni btsoṅs la mgo bar bya’o || chags rgya ni myur du ’grub par nus pa gaṅ yin pa de ni rdzas ’ged ba’i tsho (4) dge sloṅ rnams kyis bgo bar bya’o || mi nus pa gaṅ yin pa de ni phyogs bźi’i dge sloṅ gi dge ’dun gyi ched du spyir mdzod du gźug par bya’o || gser daṅ | dbyig daṅ | gźan yaṅ rduṅs su byas pa daṅ | rduṅs sum byas pa gaṅ yin pa de ni cha gsum du byas te | gcig (5) ni saṅs rgyas la’o || gñis pa ni chos la’o || gsum pa ni dge ’dun li’o || saṅs rgyas kyi gar yin pa des ni drig tsaṅ khaṅ daṅ dbu skra daṅ sen mo’i mchod rten gyi ral ba daṅ ’drums pa slar bcos par bya’o || chos kyi gaṅ yin ba des ni saṅs rgyas kyi gsuṅ bri bar bya’o || (6) seṅ ge’i khri brgyan par bya’o || dge ’dun gyi gaṅ yin pa de ni dge sloṅ rnams kyis ba go bde bya’o || 
śrāvastyāṃ nidānam | 
gleṅ gźi ni mñan yod na’o || 
yadā rājñā prasenajitā kosalenā toyikāmahaḥ prasthāpitas tadā tatra bhikṣubhikṣuṇyupāsakopāsikānāṃ mahāsannipāto bhavati | tena khalu samayena mūlaphalguno bhikṣur bhikṣuṇībhāvanīyaḥ | toyikāmahe pratyupasthite saṃbahulābhir bhikṣuṇībhir uktaḥ | ārya upanimantrito bhava | toyikāmahaṃ gamiṣyāma iti | sa kathayati | ko ’tra mama pātracīvaraṃ sthāpayatīti | (MSV II 144) dvādaśavargikābhir bhikṣuṇībhir uktaḥ | ārya alpotsuko bhava | vayaṃ sthāpayāmaḥ | tena tāsāṃ samarpitam | tat tābhir api mahāprajāpatye saṃnyastam | mahāprajāpatyāpi āyuṣmata ānandasya | āyuṣmatāpy ānandenānyatamasmin vihāre sthāpitam | tata āyuṣmān mūlaphalgunas toyikāmahaṃ gataḥ | sa tatra bhikṣuṇībhir upanimantritaḥ | ekā kathayati | āryeṇa mamādya pūrvāhṇikā kartavyā | aparayā pūrvāhṇikayā upanimantritaḥ | aparāpi | aparā kathayati | āryeṇa mamāntikād bhoktavyam iti | aparāpi | evam eva kathayaty aparāpi | aparā kathayati | āryeṇa mamāntike kālapānakaṃ pāyayitavyam iti | aparāpi | evam eva kathayaty aparāpi | tena tāsām anurakṣayā stokastokaṃ gṛhītvā pūrvāhṇikā kṛtā | tataiva velāyāṃ bhuktam akāle pānakaṃ ca pītam | tataḥ stokastokena (275r1 = GBM 6.862) prabhūtaṃ saṃpannam | sa cādhvapariśrāntaḥ | tena prabhūtaṃ bhuktam | saḥ ajīrṇo jātaḥ | viṣūcitaḥ kālagataḥ | sa bhikṣubhiḥ śmaśānaṃ nītvā dagdhaḥ | dharmaśravaṇaṃ dattam | anupūrveṇa vihāraḥ praviṣṭaḥ | cīvaragopakena glānopasthāyikaḥ abhihitaḥ | ānaya tasya pātracīvaram iti | sa kathayati | dvādaśavargikānāṃ haste sthāpitam | tāḥ prṣṭāḥ | kathayanti | asmābhir mahāprajāpatyā haste sthāpitam | mahāprajāpatiḥ kathayati | mayā ānandasya saṃnyastam iti | āyuṣmān ānandaḥ kathayati | mayā amuṣmin vihāre sthāpitam | ity etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | (MSV II 145) bhagavān āha | ānandena sthāpitaṃ bhikṣuṇā prativastu mṛtapariṣkārikam adhiṣṭhātavyam | evaṃ ca punar adhiṣṭhātavyam | śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam | śṛṇotu bhadantaḥ saṃghaḥ | asminn āvāse mūlaphalguno bhikṣuḥ kālagataḥ | tasya pātracīvaraṃ sacīvaracīvarikam ānandasya haste tiṣṭhati | sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃghaḥ | yat saṃgho mūlaphalgunasya bhikṣoḥ pātracīvaraṃ sacīvaracīvarikam ānandena bhikṣuṇā prativastu mṛtapariṣkārikam adhitiṣṭhed ity eṣā jñaptiḥ | āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati | anyatra bhadanta bhikṣuḥ kālaṃ kuryād anyatrāsya pātracīvaram anyatra prativastukaḥ | tat pātracīvaraṃ kasya prāpadyate | yo ’tra upālin prativastuko bhikṣur gṛhī vā | 
gaṅ gi cho ko sa la’i rgyal po gsal rgyal gyis chu bzaṅs kyi dus ston btsugs pa de’i tshe de na | dge sloṅ daṅ | dge sloṅ ma daṅ | dge bsñen (7) daṅ | dge bsñen ma rnams maṅ du tshogs par gyur to || de’i tshe dge sloṅ khrums stod dge sloṅ mas bkur pa yin pas chu bzaṅs kyi dus ston btsugs pa’i dge sloṅ ma rab tu maṅ pos tshe daṅ ldan pa khrums stod la ’di skad ces smras so || ’phags pa chu bzaṅs kyi dus ston (ga113b1) la spyan ’dren gyis gsegs so || des smras pa | bdag gi chos gos daṅ lhuṅ bzed phyir su la bcol | dge sloṅ ma bcu gñis sde rnams kyis smras pa | ’phags pa thugs las chuṅ dur mdzod cig daṅ | bdag cag gis gźag par bgyi’o || des da rnams la gźag (2) ba daṅ de rnams kyis skye dgu’i bdag mo chen mo la gtad do || skye dgu’i bdag mo chen mo chen mos kyaṅ tshe daṅ ldan pa kun dga’ bo la’o || tshe daṅ ldan ba kun dga’ bos kyaṅ gtsug lag khaṅ źig tu gźag go || de nas tshe daṅ ldan ba khrums stod chu bzaṅs kyi dus ston la ’oṅs (3) pa daṅ | de na de dge sloṅ ma rnams kyis mgron du bos ba yin pas gcig gis smras pa | ’phags pa deṅ bdag gis źal tshus bgyi’o || gźan daṅ gźan dag gis kyaṅ g-yar tshus la bos so || gźan dag gis smras pa | ’phags pa bdag gi gdugs tshod gsol (4) cig | de bźin du gźan daṅ gźan dag gis kyaṅ smras so || gźan źig gis smras pa | ’phags pa bdag gi dus ma lags pa’i btuṅ ba gsol cig | de bźin du gźan daṅ gźan dag gis kyaṅ smras nas des de rnams kyi sems bsruṅ ba’i phyir g-yar tshus rnams (5) las cuṅ zad cuṅ zad blaṅs de bźin du dro yaṅ zos | dus ma yin pa’i btuṅ ba blud pa yaṅ ’thuṅs pa daṅ de tseg tseg pa yor laṅs nas | de yaṅ lam gyis dub pa de sa maṅ por zos pa des ma źu bar gyur te gsud de śi’o || de dge sloṅ rnams kyis dur khrod du bsregs (6) nas chos bsgrags pa byas nas rim gyis gtsugs lag khaṅ du lhags so || gos ’ged pas nad g-yog la smras pa | de’i lhuṅ bzed daṅ chos gos ’on cig | des smras pa | des bcu gñis sde rnams kyi lag tu bźag go || de rnams la dris pa daṅ | smras pa (7) bdag cag gis skye dgu’i bdag mo chen mo’i lag tu bźag go || de nas skye dgu’i bdag mo chen mos smras pa | bdag gis ’phags pa kun dga’ bo la gtad do || tshe daṅ ldan pa kun dga’ bos smras pa | bdag gis gtsug lag khaṅ che ge mo źig tu bźag go źes pa’i skabs (ga114a1) de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ | bcom ldan ’das kyis bka’ stsal pa | śi ba’i yo byad kyi skyin par dge sloṅ kun dga’ bo byin gyis brlab par bya’o || byin gyis brlab pa yaṅ ’di ltar bya ste | gaṇ+na brduṅs pa dge ’dun thams cad (2) tshogs śiṅ mthun par gyur pa daṅ | dge sloṅ gcig gis gsol bar bya’o || ’di ltar bya ste | gnas mal bśam bar byas la ga ṇ+ṭi brduṅs te dris pa’i tshig gis dge sloṅ rnams la yaṅ dag par bgol | dge ’dun thams cad tshogs śiṅ mthun par gyur ba daṅ dge sloṅ gcig (3) gis gsol ba byas te las bya’o || dge ’dun btsun pa rnams gsan du gsol | gnas ’dir dge sloṅ khrums stod gum na de’i lhuṅ bzod daṅ chos gos | gos daṅ gos kyi rin daṅ bcas pa kun dga’ bo’i sug ba na mchis kyis gal te dge ’dun gyi dus la bab ciṅ bzod na (4) dge ’dun gyis gnaṅ par mdzod cig daṅ | ’di ltar dge ’dun gyis dge sloṅ khrums stod gum pa’i yo byad lhuṅ bzed daṅ chos gos daṅ gos kyi rin du bcas pa’i dṅos po’i skyin par dge sloṅ kun dga’ bo byin gyi brlab bar bgyi’o || ’di ni gsol ba’o || saṅs rgyas bcom (5) ldan ’das la tshe daṅ ldan pa ñe ba ’khor gyis źus pa | btsun pa dge sloṅ yaṅ gźan du gum || lhuṅ bzed daṅ chos gos kyaṅ gźan na mchis || dṅos bo’i skyin pa yaṅ gźan na mchis na de’i chos gos daṅ lhuṅ bzed gaṅ dbaṅ bar ’gyur lags | ñe ba ’khor dṅos po’i skyin (6) pa’i dge sloṅ ṅam khyim gaṅ na yod pa’o || 
srāvastyāṃ nidānam | 
gleṅ gźi ni mñan yod na’o || 
tena khalu samayena navakarmiko bhikṣuḥ kālagataḥ | bhikṣavas tasya pātracīvaraṃ kaukṛtyān na bhājayanti | etat prakaraṇaṃ bhagavata ārocayanti | bhagavān āha | sarvasaṃghaṃ sannipātyāsau lakṣitavyaḥ | kiṃ sambhinnakārī na vā iti | yadi saṃbhinnakārī | sāṃghikaṃ staupikaṃ karoti | staupikaṃ vā sāṃghikam | (MSV II 146) evam adhārmikam | tasya pātracīvaraṃ sacīvaracīvarikaṃ trīn bhāgān kartavyam | buddhasya | dharmasya | saṃghasya | sāṃghiko bhikṣubhir bhājayitavyaḥ | buddhasantakena buddhapūjā vā gandhakūṭyāṃ stūpe vā navakarma kartavyam | dharmasantakena buddhavacanaṃ vā lekhayitavyam | siṃhāsane vā upayoktavyam | na cet sambhinnakārī sarvam eva bhikṣubhir bhājayitavyam | nātra kaukṛtyaṃ karaṇīyam | 
de’i tshe dge sloṅ lag gi bla źig śi’o || dge sloṅ rnams de’i lhuṅ bzed daṅ cos gos la ’gyod pas ma bgos pa’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol ba daṅ | bcom ldan ’das (7) kyis bka’ stsal pa | dge ’dun thams cad pa sogs la ci ’dres sam ma ’dres par gyur pa de ba rtag par bya’o || gal te ’dres te dge ’dun gyi ni mchod rten gyir byas la | mchod rten gyi ni dge ’dun gyir gyur na | de lta bu chos daṅ mi mthun pa yin pas de’i lhuṅ bzed daṅ (ga114b1) chos gos daṅ gos kyi rin daṅ bcas pa la cha gsum du byas te | saṅs rgyas daṅ chos daṅ dge ’dun no || dge ’dun gyi ni dge slor rnams kyis bgo bar bya’o || saṅs rgyas kyi ni saṅs rgyas la mchod pa daṅ | dri gtsaṅ khaṅ daṅ mchod rten gyi lag gi bla’i sar spyad par bya’o || (2) dam pa’i chos kyi ni saṅs rgyas kyi gsuṅ bri bar bya’o || seṅ ge’i khri brgyan par bya’o || gal te ’dres par ma gyur na thams cad dge sloṅ rnams kho nas bgo bar bya ste | de la ’gyod par mi bya’o || 
śrāvastyāṃ nidānam | 
gleṅ gźi ni mñan yod na’o || 
tena khalu samayena saṃbahulā bhikṣavo janapadacārikāṃ caranto ’nupūrveṇa srāvastyām upanagaram anuprāptāḥ | tanmadhyād eko bhikṣuḥ kālagataḥ | te saṃlakṣayanti | bahir vihārasya bhājayāmaḥ | vihāraṃ praviṣṭānāṃ sabrahmacāriṇo ’pi bhāgaṃ prārthayiṣyantīti | śrāvastī tannivāsibhir gopālakaiḥ paśupālakais tṛṇahārakaiḥ kāṣṭhahārakaiḥ pathājīvair utpathājīvaiś ca manuṣyaiḥ samantād ākīrṇā | te yatra yatra niṣīdanti bhājayāma iti tatra tatra mahājanena parivāryante | te saṃlakṣayanti | vihārasamīpe bhājayāma iti | te vihārasamīpe bhājayitum ārabdhāḥ (275v1 = GBM 6.863) | upadhivārikeṇa dṛṣṭā uktāś ca | āyuṣmantaḥ kiṃ kurutha | tair yathāvṛttaṃ samākhyātam | sa kathayati | aham api sīmāprāpta iti | tais tasya vivācayato na dattam | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | (MSV II 147) bhagavān āha | antaḥsīmāyām antaḥsīmāsaṃjñino mṛtapariṣkāraṃ bhājayanti | abhājitaṃ durbhājitam | punar api sīmāprāptaiḥ saha bhājayitavyam | anyathā sātisārāḥ | evam antaḥsīmāyāṃ vaimatikā bhājayanti | abhājitaṃ durbhājitam | punar api sīmāprāptaiḥ saha bhājayitavyam | anyathā sātisārāḥ | bahiḥsīmāyām antaḥsīmāsaṃjñino mṛtapariṣkāraṃ bhājayanti | abhājitaṃ durbhājitam | punar api sīmāprāptaiḥ saha bhājayitavyam | anyathā sātisārāḥ | bahiḥsīmāyāṃ vaimatikā bhājayanti | abhājitaṃ durbhājitam | punar api sīmāprāptaiḥ saha bhājayitavyam | anyathā sātisārāḥ bhavanti | 
de’i tshe dge sloṅ rab tu mdu bo dag ljoṅs rgyu (3) źiṅ dog ba las rim gyis mñan yod kyi groṅ khyer daṅ ñe ba źig tu phyin pa daṅ de rnams kyi naṅ nas dge sloṅ cig śi’o || de rnams kyis bsams pa | gtsug lag khaṅ na ’dug ba’i tshaṅs pa mtshuṅs par spyod pa rnams kyaṅ skal ba ’dod par ’gyur du ’oṅ gis || gtsug lag (4) khaṅ gi phye rol tu bgo bar bya’o sñam pa las | mñan yod de na gnas pa’i ba laṅ rji daṅ | gyugs rji daṅ | rtswa thun daṅ | śiṅ brun daṅ | lam gyis ’tsho ba daṅ | lam gol bas ’tsho ba’i mi rnams kyis kun nas gaṅ źiṅ de rnams gaṅ daṅ gaṅ du ’dug nas ’ged bar byed (5) ba de daṅ der skye bo’i tshogs chen pos yoṅs su bskor bar gyur nas de rnams kyis bsams pa | gtsug lag khaṅ daṅ ñe ba źig tu bgo’o sñam nas | de rnams kyis gtsug lag khaṅ daṅ ñe ba źig tu bgo bar brtsams pa daṅ dge skos kyis mthoṅ nas smras pa | tshe daṅ ldan pa (6) dag ci źig khyed | de rnams kyis ji ltar gyur pa bźin smras pa daṅ | des smras pa | bdag kyaṅ mtshams su ’oṅs pa yin na źes des ’khaṅs kyaṅ de rnams kyis ma byin pa’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ | bcom ldan ’das kyis (7) bka’ stsal pa | mtshams kyi naṅ la mtshams kyi naṅ du ’du śes te śi ba’i yo byed ’ged par byed na ma bgos pa ñes par bgos pa yin te | slar yaṅ mtshams na ’dug pa rnams daṅ lhan cig bgo bar bya ste | gźan du na ’gal tshabs can du ’gyur ro || de bźin du (ga115a1) mtshams kyi naṅ la yid gñis kyis ’ged bar byed na ma bgos pa ñe sa par bgos pa yin te | slar yar mtshams na ’dug pa rnams daṅ lhan cig ba go bar bya ste || gźan du na ’gal tshabs can du ’gyur ro || mtshams kyi phyi rol la mtshams kyi naṅ gi ’du śes (2) kyis ’ged par byed na ma bgos pa ñes par bgos pa yin te | slar yaṅ mtshams na ’dug pa rnams daṅ lhan cig ba go bar bya ste | gźan du na ’gal tshabs can du ’gyur ro || mtshams kyi phyi rol la yi dag ñis kyis dge da par byed nam bgos bñes par bgos pa yin te | slar yaṅ mtshams na (3) ’dug pa rnams daṅ lhan cig bgo bar bya ste | gźan du na ’gal tshabs can du ’gyur ro || 
śrāvastyāṃ nidānam | 
gleṅ gźi ni mñan yod na’o || 
tena khalu samayena bhikṣuṇā bhikṣor haste bhikṣoś cīvarāṇi preṣitāni | tena bhikṣuṇā yena preṣitāni tasya niśvāsena paribhuktāni | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān āha | aviśvāse bhikṣavas tena bhikṣuṇā viśvāsam utpāditam | yasya yena bhikṣuṇā preṣitāni tasya tena viśvāsena paribhuktāni | 
de’i tshe dge sloṅ gis dge sloṅ la dge sloṅ gi lag nas chos gos dag bskur ba na dge sloṅ des gaṅ gis bskur ba de la yid gcugs pas spyad pa’i skabs de (4) bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ | bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag dge sloṅ des yid gcugs par bya ba ma yin pa la yid gcugs bar bskyed de | ’di ltar gaṅ gis bskur ba de la yid gcugs pas spyad do || 
api tu bhikṣur bhikṣor haste bhikṣoś cīvarakāṇi preṣayati | yasya preṣitāni tasya viśvāsena paribhuṃkte | suparibhuktāni | yena preṣitāni tasya niśvāsena paribhuṃkte | duṣparibhuktāni || 1 || bhikṣur bhikṣoś cīvarāṇi preṣayati | yasya preṣitāni sa kālagataḥ | yena preṣitāni (MSV II 148) tāni tasya viśvāsena paribhuṃkte | duṣparibhuktāni | yasya preṣitāni tasya kalpena tasya mṛtapariṣkārikam adhitiṣṭhati | svadhiṣṭhitāni || 2 || bhikṣur bhikṣoś cīvarāṇi preṣayati | yena preṣitāni sa kālagataḥ | yena preṣitāni tasya kalpena mṛtapariṣkārikam adhitiṣṭhati | duradhiṣṭhitāni || 3 || bhikṣur bhikṣoś cīvarakāṇi preṣayati | yasya preṣitāni tena pratikṣiptāni | yena preṣitāni tasya viśvāsena paribhuṃkte | suparibhuktāni | yasya preṣitāni tasya viśvāsena paribhuṃkte | duṣparibhuktāni || 4 || bhikṣur bhikṣoś cīvarakāṇi preṣayati | yasya preṣitāni sa kālagataḥ | yasya preṣitāni tasya kalpena mṛtapariṣkārikam adhitiṣṭhati | svadhiṣṭhitāni | yena preṣitāni tasya kalpena mṛtapariṣkārikam adhitiṣṭhati | duradhiṣṭhitāni || 5 || bhikṣur bhikṣoś cīvarakāṇi preṣayati | yasya preṣitāni tena pratikṣiptāni | yena preṣitāni sa ca kālagataḥ | yasya preṣitāni tasya viśvāsena paribhuṃkte | duṣparibhuktāni | yena preṣitāni tasya kalpena mṛtapariṣkārikam adhitiṣṭhati | svadhiṣṭhitāni || 6 || bhikṣur bhikṣoś cīvarakāṇi preṣayati | yasya preṣitāni tena pratikṣiptāni | sa kālagataḥ | yenāpi preṣitāni sa kālagataḥ | yasya preṣitāni tasya kalpena mṛtapariṣkāram adhitiṣṭhati | duradhiṣṭhitāni | yena preṣitāni tasya kalpena mṛtapariṣkārikam adhitiṣṭhati | svadhiṣṭhitāni || 7 || 
’on kyaṅ dge sloṅ (5) gis dge sloṅ la dge sloṅ gi lag nas chos gos dag bskur ba na gaṅ la bskur ba de la yid gtsugs las spyad na legs par spyad pa yin no || gaṅ gis bskur ba de la yid gcugs bas spyad na ñes par spyad pa yin no || dge sloṅ gis dge sloṅ la chos gos ṅag skur bar byed cha (6) gaṅ la bskur ba de ni śi la gag gis bskur ba de la yid gcugs pas spyad na ñes par spyad pa yin no || gaṅ la bskur ba de’i śi ba’i yo byad du ruṅ bar byin gyis rlob par byed na legs par byin gyis brlabs pa yin no || dge sloṅ gis dge sloṅ la chos ges dag skur bar byed pa (7) na gaṅ gis bskur ba de ni śi la gaṅ gis bskur ba de’i śi ba’i ye byad du ruṅ bar byin gyis rlob par byed na ñes par byin gyis brlabs pa yin no || dge sloṅ gis dge sloṅ la chos gos dag skur par byed pa na | gaṅ la bskur ba des slar bzlog la | gaṅ gis bskur ba de la yid (ga115b1) gcugs pas spyad na legs par spyad pa yin no || gaṅ la bskur ba de la yid gcugs pas spyad na ñes par spyad pa yin no || dge sloṅ gis dge sloṅ la chos gos dag skur ba na gaṅ la bskur ba de ni śi la gaṅ la bskur bde’i śi ba’i yo byad du ruṅ bar byin gyis rlob par byed na (2) legs par byin gyis brlabs pa yin no || gaṅ gis bskur ba de’i śi ba’i yo byad du byin gyis rlob par byed na ñes par byin gyis brlabs pa yin no || dge sloṅ gis dge sloṅ la chos gos dag skur bar byed pa na gaṅ la bskur ba des slar bzlog la gaṅ gis bskur bde yaṅ śi nas gaṅ (3) la bskur ba de la yid gcugs pas spyad na ñes par spyad na ñes par spyad pa yin no || gaṅ la bskur ba de’i śi ba’i yo byad du ruṅ bar byin gyis rlob par byed na legs par byin gyis brlabs pa yin no || dge sloṅ gis dge sloṅ la chos gos dag skur bar byed pa na gaṅ la bskur ba des slar bzlog nas (4) de śi la | gaṅ gis skur bar byed pa de yaṅ śin || de śi ba’i yo byaṅ du ruṅ bar byin gyis rlob par byed na ñes par byin gyis brlabs pa yin no || gaṅ gis bskur ba de’i śi ba’i yo byaṅ du ruṅ bar byin gyis rlob bar byed na legs par byin gyis brlabs pa yin no || 
|| cīvaravastu samāptam || 
gos kyi gźi rdzogs (5) so || || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login