You are here: BP HOME > TLB > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
yāvad apareṇa samayena rājā māgadhaḥ śreṇyo bimbisāra upari prāsādatalagato ’mātyagaṇaparivṛtaḥ satkathayā tiṣṭhati | bhavantaḥ kena kīdṛśī veśyā dṛṣṭā | 
ji tsam dus gźan źig (2) na ma ga dhā’i rgyal po bzo sbyaṅs gzugs can sñiṅ po steṅ gi khaṅ bzaṅs kyi gźir sog nas blon po’i tshogs kyis yoṅs su bskor te dug nas tshul ma yin pa’i gtam smras pa | śes ldan da gsum smad ’tshoṅ ma ji lta bu mthoṅ | 
gopaḥ kathayati | deva tiṣṭhantu tāvad anyāḥ | vaiśālyām āmrapālī nāma veśyā atīva rūpayauvanasaṃpannā catuḥṣaṣṭikalābhijñā devasyaivopabhogyā | 
sa skyoṅ gis smras pa | lha re źig gźan lha źog | yaṅs pa (3) can na smad ’tshoṅ ma a mra skyoṅ ma źes bgyi gśin tu gzugs daṅ laṅ tsho phun sum tshogs pa sgyu rtsal drug bcu rtsa bźi ’tshal ba lha kho nas spyad du ruṅ ba źig mchis so || 
sa kathayati | gopaḥ yady evaṃ gacchāmo vaiśālīṃ tayā sārdhaṃ paricārayāmaḥ | 
des smras pa | sa skyoṅ gal te de lta na yaṅs pa can du ’dod | de daṅ lhan cig dga’ mgur spyad do || 
(20) sa kathayati | devasya vaiśālakā licchavayo dīrgharātraṃ bādhakāḥ pratyarthinaḥ pratyamitrāḥ | mā te anarthaṃ kariṣyanti | 
des smras (4) ba | yaṅs pa can gyi litstsha bī rnams ni yun riṅ po nas gnod pa bgyid pa slar rgol ba dgra po lags pas khyod la gnod pa bgyid du mchi’o || 
rājā kathayati | bhavati khalu puruṣāṇāṃ puruṣasāhasam | gacchāmaḥ | 
rgyal pos smras pa | śes ldan dag mi rnams ni skyes bu’i dpa’ bu’i dpa’ sñiṅ can yin pas ’doṅ ṅo || 
sa kathayati | yadi devasyāvaśyanirbandho gacchāmaḥ | 
des smras pa | lha gal te don ma mchis (5) pa la gcigs che bar mdzad na gśegs mod | 
sa ratham abhiruhya gopena sārdhaṃ vaiśālīṃ saṃprasthito ’nupūrveṇa vaiśālīṃ gataḥ | gopa udyāne sthitaḥ |  rājā āmrapālyā gṛhaṃ praviṣṭaḥ | yāvad ghaṇṭā (244r) raṭitum ārabdhā |  vaiśālakā kṣubdhāḥ | bhavantaḥ ko ’py asmākam amitrakaḥ praviṣṭaḥ | ghaṇṭā raṭatīti |  uccaśabdo mahāśabdo jātaḥ | rājā bimbisāra āmrapālīṃ pṛcchati | bhadre kim etat | 
de śiṅ rtar źugs nas sa skyoṅ daṅ lhan cig yaṅs pa can du cas te | rim gyis yaṅs pa can du phyin nas sa skyoṅ ni skyed mos tshal na sdod do ||  rgyal po ni a mra skyoṅ ma’i khyim du źugs pa daṅ | ji tsam na dril gyi sbra byuṅ ṅo ||  yaṅs (6) pa can gyi litstsha bī rnams rod ṅod por gyur nas śes ldan dag bdag cag gi mi mdza’ bźig naṅ du źugs pas dril ’khrol lo źes sgra gsal ba daṅ |  sgra chen po byuṅ ba daṅ | rgyal po gzugs can sñiṅ pos a mra skyoṅ mal dris pa | bzaṅ mo ’di ci źig yin | 
deva gṛhavicayaḥ kriyate | 
lha sdum pa ñul bar bgyid do || 
kasyārthāya | 
(7) ci źig gi phyir | 
devasya pratipattavyam | 
lha’i slad du’o || 
kiṃ niṣpalāye | 
ji ltar bya | ci ’bros sam | 
deva mā kāhalo bhava | 
lha mi dgyes pa ma mdzad cig | 
saptame divase mama gṛhavicaya āpadyate | saptāhaṃ tāvat krīḍa ramasva paricāraya saptāhasyātyayāt kālajñā bhaviṣyāmīti | 
lha dguṅ bdun lon pa daṅ bdag gi sdum pa ñul bar bgyid pas re źig dguṅ bdun du rol pas dgyes par mdzod | dgyes dgur mdzod la dguṅ bdun lags daṅ dus mkhyen par bgyi’o || 
sa tayā sārdhaṃ krīḍati ramate paricārayati yāvad āmrapālī āpannasatvā saṃvṛttā |  tadā bimbisārāya niveditam | deva āpannasatvāsmi saṃvṛtteti | 
(ga58a1) de de daṅ lhan cig rtse bar byed | dga’ bar byed | dga’ ma gur spyod par byed pa las ji tsam na a mra skyoṅ ma sems can daṅ ldan par gyur nas  des rgyal po gzugs can daṅ ldan par gyur nas de sa rgyal po gzugs can sñiṅ po la smras pa | lha bdag la sems can źugs lags so || 
tena tasyā viralī aṅgulimudrā ca dattā | uktā ca | yadi dārikā bhavati tavaiva |  atha dārakaḥ | etāṃ viralīṃ prāvṛtya (21) aṅgulimudrāṃ ca grīvāyāṃ baddhvā matsakāśaṃ preṣayasi | 
de se da la seṅ ras śig daṅ sor gdub (2) rgya byin nas smras pa | gal te bu mo źig yin na khyod ñid kyi yin no ||  ’on te khye’u yin na seṅ ras ’di skon la sor gdub gyi rgyam bu la tu thogs te ṅa’i druṅ du bkri śig | 
sa nirgatya gopena sārdhaṃ ratham abhiruhya saṃprasthitaḥ | ghaṇṭā tūṣṇīm avasthitā | 
de byuṅ ste śiṅ rtar źugs te sa skyoṅ daṅ lhan cig chas pa daṅ dril bu ’khrol bar ’dug go || 
te kathayanti | bhavanto ’mitrako nirgataḥ samanveṣayāma iti | paṃca licchaviśatāni baddhagodhāṅgulitrāṇāni rājño bimbisārasya pṛṣṭhataḥ samanubaddhāni | 
de rnams kyis smras pa | (3) śes ldan dag dgra bo byuṅ gis rjes bźin du btsal lo źes litstsha bī skyin gor gyi mda’ rtsibs can lṅa brgyas rgyal po gzugs can sñiṅ po’i phyi bźin bsñags pa daṅ 
gopena dṛṣṭāni | sa kathayati | deva vaiśālikā licchavaya āgatāḥ | kim ebhiḥ sārdhaṃ devo yudhyate | āhosvid rathaṃ vāhayasīti | 
sa skyoṅ gis mthoṅ nas des smras pa | lha yaṅs pa can gyi litstsha bī rnams mchi na | lha ci ’di dag daṅ lhan cig ’thab mo bgyi ’am | (4) ’on te śiṅ rta bda’ | 
sa kathayati | ahaṃ śrāntako rathaṃ vāhayāmi | tvam eva ebhiḥ sārdhaṃ yudhyasveti | sa taiḥ sārdhaṃ yoddhum ārabdhaḥ | 
des smras pa | ṅa ni dub pas śiṅ rta ded kyis khyod kho nas ’di dag daṅ lhan cig ’thab mo khyes śig | des de rnams daṅ lhan cig ’thab mo ’gyed par brtsams pa las 
vaiśālakaiḥ pratyabhijñātaḥ | te kathayanti | bhavantaḥ sa evāyaṃ puruṣarākṣaso nivartāmaha iti | 
yaṅs ba can rnams kyis ṅo śes nas de rnams kyis smras pa | śes ldan dag mi’i srin po de ñid ’di (5) yin gyis slar ldog go || 
te pratinivṛttā vaiśālīṃ gatāḥ saṃnipatya punaḥ kriyākāraṃ kṛtāḥ | bhavanta etad api vairam asmābhir bimbisāraputrāṇāṃ niryātayitavyam iti | 
de rnams sgrar log nas yaṅs pa can du ’oṅs te ’dus nas yaṅ khrims su bcas pa | śes ldan dag bdag cag gi dgra ’di la yaṅ gzugs can sñiṅ po’i bu rnams śa glon du gźug go źes bcas so || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login