You are here: BP HOME > TLB > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
jīvakenāpi vaidyo dṛṣṭaḥ śuklavāsāḥ śuklavāsobhiḥ puruṣaiḥ parivṛto rājakulaṃ praviśan |  tenāpare ca pṛṣṭāḥ ka eṣa iti | 
’tsho byed kyis kyaṅ sman pa gos dkar po gon pa mi gos dkar po gon dkar po gon pa rnams kyis yoṅs su bskor nas rgyal po’i pho braṅ du źugs pa mthoṅ nas |  des gźan dag la dris pa | ’di su źig (5) yin | 
taiḥ samākhyātam | vaidyaḥ | 
de dag gis smras pa | sman pa lags so || 
kim ayaṃ karoti | cikitsām | 
’di ci źig byed | dpyad bgyid do || 
yady āturo jīvaty abhisāraṃ labhate | (26) atha preto na mārgyo na pṛcchyaḥ | 
ci thob | gal te nad pa źig sos na rṅan pa thob bo || ’on te gum na mi ’tshol mi ’dri’o || 
sa saṃlakṣayati | vaidyakaṃ śikṣeya iti | 
des bsams pa | sman dpyad bslab bo sñam nas | 
sa pituḥ sakāśam upasaṃkramya kathayati | deva anujānīhi vaidyakam śikṣe iti | 
de pha’i gan du soṅ ste smras pa | lha gnaṅ bar (6) mdzod cig | sman dpyad bslab lags so || 
rājaputras tvaṃ kiṃ vaidyakatvena karoṣi | 
bu khyod rgyal po’i sras yin no || khyod la sman dpyad kyis ci bya | 
deva rājaputreṇa sarvaśilpāni śikṣitavyāni | 
lha rgyal po’i bus ni bzo thams cad la bslab par bgyi ba lags so || 
putra yady evaṃ śikṣasva | 
bu gal te ṅe lta na slobs śig | 
sa vaidyakaṃ śikṣayitum ārabdhaḥ |  tena vaidyakaṃ śikṣitam | sa kapālīmocanīṃ tu vidyāṃ na jānāti |  tena śrutaṃ takṣaśilāyām ātreyo nāma vaidyarājaḥ |  sa kapālamocanīṃ vidyāṃ jānīte iti |  sa rājñaḥ sakāśam upasaṃkramya kathayati | deva gacchāmi takṣaśilām |  kim artham | tatrātreyo nāma vaidyarājaḥ | sa kapālamocanīṃ vidyāṃ jānīte | tāṃ grahīṣyāmi | 
des sman dpyad bslab par brtsams pa daṅ |  des sman dpyad (7) ni lo bas na des klad pa’i thod pa dbye ba’i dpyad ma śes nas |  des rdo ’jog na sman pa’i rgyal po rgyun śes kyi bu źes bya ba yod de |  des klad pa’i thod pa ’byed pa’i dpyad śes so źes thos nas |  de rgyal po’i druṅ du soṅ ste smras pa | lha rdo ’jog tu mchi’o ||  ci źig gi phyir de na (ga60b1) sman pa’i rgyal po rgyun śes kyi bu źes ba gyi ba mchis te | de klad pa’i thod pa ’byed pa’i dpyad ’tshal bas de slob tu mchi’o || 
putra kiṃ nu tavaiṣā jīvikā | 
bu khyod ’dis mtsho’am | 
deva vaidyako ’thavā na śikṣitavyaḥ | athavā śikṣitaḥ kartavyaḥ | 
lha yaṅ na ni dpyad mi bslab | yaṅ na ni legs par bslab par bgyi’o || 
putra yady evaṃ gaccha | 
bu gal te de lta na soṅ źig | 
tena rājñe puṣkarasāriṇe saṃdiṣṭam |  eṣa mama putro vaidyakaṃ śikṣitum ātreyasya sakāśaṃ gacchaty asya sarvayogodvahanaṃ kartavyam iti | 
des rgyal po pad ma’i (2) sñiṅ po la spriṅ ba |  bdag gi bu ’di sman dpyad slob tu rgyun śes kyi bu’i druṅ du ’oṅ gis | ’di’i dgos pa thams cad khyod kyis sbyor cig | 
so ’nupūrveṇa takṣaśilām anuprāptaḥ |  puṣkarasāriṇā ca lekhaṃ vācayitvā ātreyasya samarpitaḥ |  eṣa rājaputras tvatsakāśam upetyāgato vaidyakam enaṃ śikṣayasveti |  ātreyas tasyopadeśaṃ karoti | so ’lpataram upadiśati jīvakaḥ saviśeṣaṃ gṛhṇāti  ācaritam1 ātreyasya yadā glānāvalokako gacchati tadā ekam 2 ādāya gacchati |  so ’pareṇa samayena jīvakam (27) ādāya gataḥ | tenāturasya bhaiṣajyaṃ vyupadiṣṭam | idaṃ cedaṃ dāsyatha | ity uktvā niṣkrāntaḥ | 
de rim gyis rdo ’jog tu phyin pa daṅ |  pad ma’i sñiṅ pos kyaṅ spriṅ yig bklags te rgyun śes kyi bu la gtad nas  rgyal po’i bu ’di khyod kyi druṅ du (3) ched du ’oṅs kyis ’di la sman dpyad slobs śig |  rgyun śes kyi bus de la ston bar byed pa na | des ñuṅ zad bstan pa daṅ ’tsho byed kyis khyad par daṅ bcas pa lobs so ||  rgyun śes kyi bu’i kun tu spyod pa ni gaṅ gi tshe nad pa la ltar ’gro ba’i tshe bram ze’i khye’u źig khrid de ’gro ba (4) yin pas  de dus gźan źig na ’tsho byed khrid de soṅ nas des nad pa’i sman bstan pa ’di daṅ ’di dag ni byin cig ces smras nas byuṅ ṅo || 
jīvakaḥ saṃlakṣayati | kṣīṇo ’yam upādhyāyaḥ | yady eṣa etad bhaiṣajyam upayuṃkte adyaiva kālaṃ karoti |  na śobhanam upādhyāyena vyupadiṣṭam | upāyasaṃvidhānaṃ kartavyam iti | 
’tsho byed kyis bsams pa | ’di ni mkhan pos ñes te | gal te ’dis sman ’di zos na ’di reṅ ñid ’chi bar ’gyur te |  mkhan pos bstan pa (5) ni legs pa ma yin gyis thabs śig bya’o sñam nas 
sa ātreyeṇa sārdhaṃ niṣkramya punaḥ praviṣṭaḥ | kathayati | upādhyāya evam āha | yan mayā bhaiṣajyaṃ vyupadiṣṭaṃ tan na deyam idaṃ cedaṃ ca deyam iti | 
de rgyun śes kyi bu raṅ lhan cig tu byuṅ nas slar naṅ du źugs te smras pa | mkhan po ’di skad ces gsuṅ ṅo || kho bos sman bstan pa gaṅ yin pa de ma sbyin par ’di daṅ ’di dag phyin cig ces zer ro || 
tais tathaiva kṛtam | svasthībhūtaḥ | 
des de bźin du byas pas sos (6) bar gyur to || 
yāvad aparasmin divase punar apy ātreyasya sakāśaṃ gataḥ | pṛcchati kā vārtā | svasthībhūtaḥ | 
ji tsam ñi ma gźan źig la rgyun śes kyi bu yaṅ de’i druṅ du soṅ nas dris pa | na ba ji lta sos par gyur to || 
evaṃ punar apy etad eva deyam | tat kiṃ yat pūrvam ādiṣṭam āhosvit paścāt | kiṃ mayā pūrvam ādiṣṭaṃ kiṃ vā paścāt | taiḥ samākhyātam idaṃ tvayā sākṣād vyupadiṣṭaṃ idaṃ jīvakena saṃdiṣṭam iti | 
saṅ yaṅ de ñid byin cig | ci sṅa ma lags sam | ’on te slad kyis bstan pa lags | ci bdag gis sṅa ra bstan tam | ’on te phyis bstan | de (7) dag gis smras pa | ’di dag ni khyod kyis mṅon sum du bstan to || ’di ni ’tsho byed la phrin du spriṅ ba yin no || 
sa saṃlakṣayati | ham jīvakaḥ prājña iti viditvā kathayati yad jīvakena vyupadiṣṭaṃ tad dātavyam iti | 
des bsams pa | bdag gis ñes kyis ’tsho byed ni śes rab can yin no sñam bsams nas smras pa | ’tsho byed kyis bstan pa gaṅ yin pa de byin cig | 
jīvakasyāntike anunaya utpannaḥ | sa yatra gacchati tatra jīvakam ādāya | te ’nye māṇavakāḥ kathayanty upādhyāya tvam asya rājaputra iti kṛtvā yatnato (246r1) vyupadeśaṃ karoṣy asmākaṃ na karoṣīti | 
rgyun (ga61a1) śes kyi bu ’tsho byed la dga’ ba skyes bas de gaṅ du ’gro bar der ’tsho byed ’khrid do || bram ze’i khye’u gźan rnams kyis smras pa | mkhan po khyod rgyal po’i bu’o sñam nas ’di la ni sgro pas ston pas mdzad kyi | bdag cag la ni mi mdzad do || 
sa kathayati | jīvakaḥ prājñaḥ | alpaṃ vyupadiśāmi yat svaśaktyā vibhajati | yūyaṃ tu na tatheti | 
des smras pa | ’tsho byed (2) ni śes rab can yin bas ṅas bstan pa gaṅ yin pa de raṅ gis rnam par ’byed nasu kyi khyed kyis ni de lta ma yin no || 
tena kathayanti upādhyāya kathaṃ jñāyate | yady evāhaṃ bhavatāṃ pratyakṣīkaromi | 
de rnams kyis smras pa | mkhan pos ji ltar mkhyen | gal te de ltan ṅas khyed cag gi mṅon sum du bya’o || 
tena te māṇavakāḥ sarve vīthīṃ preṣitās tvayāmukasya dravyasya mūlyaṃ praṣṭavyaṃ tvayāmukasyeti | 
des bram ze’i khye’u rnams la khyod kyis ni rdzas che ge (3) mo źig gi rin dris śig | khyod kyis kyaṅ che ge mo źig gi’o źes thams cad tshog dus su btaṅ ṅo || 
jīvako ’pi (28) saṃdiṣṭas tvayāpy amukasyeti |  tair māṇavakair yathāsaṃdiṣṭam evānuṣṭhitam |  jīvako yathāsaṃdiṣṭaṃ kṛtvā saṃlakṣayati | yady upādhyāyo ’nyasya dravyasya mūlyaṃ prakṣyati kiṃ mayā vaktavyam | sarvathā sarvadravyāṇāṃ mūlyaṃ pṛcchāmīti | 
’tsho byed kyaṅ khyod kyis kyaṅ khyod kyis kyaṅ che ge mo źig gi’o źes bsgo’o ||  bram ze’i khye’u rnams kyis ji skad bstan pa kho na bźin byas so ||  ’tsho byed kyis kyaṅ ji skad bstan pa bźin (4) byas nas bsams pa | gal te mkhan po rdzas gźan gyi rin ’dri bar byed na bdag gis ji skad brjod par byas | thams cad du rdzas thams cad kyi rin dri’o sñam mo || 
te sarve upādhyāyasakāśam āgatya yathāsaṃdiṣṭaṃ niveditavantaḥ |  ātreyo ’saṃdiṣṭasya dravyasya mūlyaṃ praṣṭum ārabdhaḥ | māṇavaka amukasya dravyasya kiṃ mūlyam iti | 
de dag thams cad mkhan po’i drug du soṅ nas ji skad bstan bde bźin smras so ||  rgyun śes kyi bus ma bstan (5) pa’i rdzas kyi rin dri bar brtsams te | bram ze’i khye’u rdzas che ge mo źig gi rin ji tsam | 
sa kathayati | na jāne | 
des smras pa | ma ’tshal to || 
apare pṛṣṭāḥ | kathayanti na jānīmaha iti | 
gźan dag la dris pa daṅ | smras pa | ma ’tshal lags so || 
jīvakaḥ pṛṣṭaḥ | tena sarvadravyāṇāṃ mūlyaṃ samākhyātam | 
’tsho byed la dris ba daṅ des rdzas thams cad kyi rin smras so || 
ātreyaḥ kathayati | māṇavakāḥ śrutaṃ vaḥ | 
rgyun śes kyi bus smras pa | (6) bram ze’i khye’u dag khyed kyis thos sam | 
śrutam | 
thos lags so || 
ity artham ahaṃ kathayāmīti jīvakaḥ prājño ’ham alpaṃ vyapadiśāmy ayaṃ svaśaktyā vibhajatīti | 
ṅas ’tsho byed ni śes rab can yin te | cuṅ zad bstan na yaṅ de la raṅ gis rnam par ’byed nus so źes smras ba ni don de yin no || 
bhūyo ’pi pratyakṣīkariṣyāmi | 
gźan yaṅ mṅon sum du bya’o źes 
te tenoktā gacchata saralakaṃ parvatam abhaiṣajyam ānayateti | 
de rnams la smras pa | thaṅ śiṅ can gyi ril deṅ (7) las na ma yin pa dag khyer te śog śig | 
te gatās teṣāṃ yad yad abhaiṣajyam abhirucitaṃ tat tena gṛhītam | 
de dag doṅ nas de dag las gaṅ źig gis gaṅ sman ma yin par śes pa de de dag gis blaṅs so || 
jīvakaḥ saṃlakṣayati | nāsti kiṃcid abhaiṣajyam iti | 
’tsho byed kyis smras pa | sman ma yin pa ni cuṅ zad kyaṅ med do sñam nas | 
tena śaramūlaṃ pāṣāṇavartikā ca gṛhītā | 
des ’dam bu mda’ rgyu’i rtsa ba daṅ | rdo ba’i dum bu źig (ga61b1) blaṅs so || 
yāvaj jīvakenārdhapathe gopāṃganā dṛṣṭā dadhighaṭakiṭālapiṇḍaṃ cādāyātreyasakāśaṃ saṃprasthitātīvākṣirogārtā | 
ji tsam na ’tsho byed kyis lam gyi phyed na phyugs rje mo źig źo’i bum pa daṅ phrum tshud khyer nas rgyun śes kyi bu’i druṅ du soṅ ba las de śin tu mig na ba des mthoṅ nas 
sā tena pṛṣṭā | kva gacchasīti | 
des dris pa gaṅ du ’gro | 
tayā samākhyātam | tena tasyās tasminn eva sthāne saṃnihitabhaiṣajyaṃ vyupadiṣṭam | tayā kṛtam | sadyaḥ svasthībhūtā 
des smras pa | des de la gnas de ñid kyi druṅ na yod pa’i sman źig bstan pa las (2) des byas pa daṅ mod la sos bar gyur to || 
sābhiprasannā kathayati | ayaṃ te dadhighaṭaḥ kiṭālapiṇḍakaś ceti | 
de dga’ ba skyes nas smras pa | źo’i bum pa daṅ phrum tshud ’di khyod snoms śig | 
tena kiṭālapiṇḍako gṛhīto dadhighaṭas tu tayā eva dattaḥ | sa (29) kiṭālapiṇḍam ādāya saṃprasthitaḥ |  yāvat tair māṇavakair antarmārge hastipadaṃ dṛṣṭam |  te taṃ nirīkṣitum ārabdhāḥ | jīvakaś cāgataḥ kathayati | kim etat | hastipadam | 
des phrum tshud blaṅs te | źo’i bum pa ni de ñid la byin nas de phrum tshud khyer te sog ba las |  ji tsam na bram ze’i khye’u rnams kyis lam gyi dbus na glaṅ po (3) che’i rjes źig mthoṅ nas |  de rnams kyis de la brtag par brtsams pa daṅ ’tsho byed kyaṅ ’oṅs nas des smras pa | ’di ci yin | glaṅ po che’i rjes so || 
naitad dhastipadam | hastinyā etat padam |  sā ca dakṣiṇakāṇādyaiva kalabhakaṃ janayiṣyati |  tatra strī abhirūḍhā | sāpi dakṣiṇakāṇā | gurviṇī | adyaiva putraṃ janayiṣyati | 
’di ni glaṅ po che’i rjes rjes ma yin gyi | ’di ni bal glaṅ glaṅ mo’i rjes yin te |  de yaṅ mig g-yas pa źar ba de ris po nar glaṅ po che’i phrug (4) gu ’byuṅ bar ’gyur ba źig yin la |  de la źon pa ni bud med yin la | de yaṅ mig g-yas ba źar ba sbrum pa de riṅ ñid du bu pho btsa’ bar ’gyur ba źig yin no || 
yāvad ātreyasakāśaṃ gataḥ | yena yad ānītaṃ tat tenopadarśitam |  ātreyaḥ kathayati | māṇavakāḥ sarvam etad bhaiṣajyam etan tāvad udakenaivaṃ vidhināmukasya rogasya | evam anyāny apīti | 
ji tsam na rgyun śes kyi bu’i druṅ du ’oṅs nas gaṅ gis gaṅ khyer te ’oṅs ba des de bstan to ||  rgyun śes kyi bus smras pa | (5) bram ze’i khye’u dag ’di thams cad ni sman yin te | re źig ’di ni che ge mo źig gis nad che ge mo źig yin la de bźin du gźan yaṅ gźan dag kyaṅ yin no || 
jīvakaḥ pṛṣṭaḥ | tvayā kim ānītam | sa kathayaty upādhyāya sarvam eva bhaiṣajyaṃ nāsti kiñcid abhaiṣajyam |  api tu mayā śaramūlam ānītaṃ pāṣāṇavartikā kiṭālapiṇḍaś ceti |  kim ebhiḥ prayojanam | śaramūlair vṛścikaviddhasya dhūpo dīyate | kiṭālapiṇḍenopanāho dīyate |  pāṣāṇaśarkarayā kāle dadhighaṭakā bhidyante | 
’tsho byed la dris pa khyod kyis ci khyer te ’oṅs | des smras pa | mkhan po thams cad sman lags te | sman ma (6) lags pa ni ci yaṅ ma mchis so ||  ’on kyaṅ bdag gis ’dam bu mda’ rgyu’i rtsa ba daṅ | rdo’i dum bu daṅ | phrum tshud cig ’tshal te mchis so ||  ’di dag ci dgos sdig pas zin pa las ’dam bu mda’ rgyu’i rtsa ba’i dud pas bdug go || phrum tshud kyis ni glan par bgyi’o ||  rdo’i (7) dum bus ni ston ka’i dus na źo’i bum pa ’chag par ’gyur ro || 
ātreyeṇa vipuṣpitam | māṇavakāḥ saṃlakṣayanty upādhyāyo ’sya ruṣita iti | te kathayanty upādhyāya kim etad eva |  asmābhir āgacchadbhir antarmārge hastipadaṃ dṛṣṭam |  eṣa kathayati | hastinyā etat padam |  sā ca dakṣiṇakāṇā | gurviṇī | adyaiva prasaviṣyati | kalabhakaṃ janayiṣyati |  strī tatrābhirūḍhā | sāpi dakṣiṇakāṇā | gurviṇī | adyaiva prasaviṣyati | putraṃ janayiṣyatīti | 
rgyun śes kyi bus ’dzum byuṅ ba daṅ | bram ze’i khye’u rnams kyis bsams pa | mkhan po ni ’di la khros so sñam nas de rnams kyis smras pa | mkhan po ’di gcig pur bas sñam mam |  bdag cag mchi ba na lam gyi dbus (ga62a1) su glaṅ po ce’i rjes śig mthoṅ ba na  ’di’i mchid nas ’di ni bal glaṅ mo’i rjes yin te |  de yaṅ mig g-yas pa źar ba sbrum pa de riṅ kho nar glaṅ po che phrug gu ’byuṅ bar ’gyur ba źig yin la |  de la źon pa ni bur med yin la de yaṅ mig g-yas pa źar ba sbrum ba de riṅ ñid (2) du bu pho btsa’ bar ’gyur ro źes mchi’o || 
(30) ātreyaḥ pṛcchati satyam |  satyam upādhyāya | 
rgyun śes kyi bus dris pa | ’tsho byed bden nam |  mkhan po mad do || 
katham etad jñāyate hastipadaṃ hastinyāḥ padam iti |  sa kathayaty upādhyāya vayaṃ rājakule saṃvṛddhāḥ (246v) kathaṃ na jānīmaḥ | hastipadaṃ parimaṇḍalaṃ hastinyās tu dīrgham |  kathaṃ jñāyate dakṣiṇakāṇeti | vāmena pārśvena carantī gatā |  kathaṃ jñāyate gurviṇīti | paścimau pādau nipīḍayanti gatā |  kathaṃ jñāyate ’dyaiva prasaviṣyatīti | saśukraprasrāvaḥ kṛtaḥ |  kathaṃ jñāyate kalabhakaṃ prasaviṣyatīti | bhūyasā dakṣiṇaṃ pādam abhipīḍayantī gatā |  kathaṃ jñāyate tatra strī abhirūḍheti | avatīrya pādayor madhye prasrāvaḥ kṛtaḥ |  kathaṃ jñāyate sāpi dakṣiṇakāṇeti | vāmena pārśvena puṣpāṇy ucinvantī gacchati |  kathaṃ jñāyate sāpi gurviṇīti | bhūyasā pārṣṇiṃ nipīḍayantī gatā |  kathaṃ jñāyate ’dyaiva prasaviṣyatīti | saśukraprasrāvaḥ kṛtaḥ | 
de glaṅ po che’i rjes sam | bal glaṅ mo’i rjes yin pa ji ltar śes |  des smras pa | mkhan po bdag ni rgyal po’i rigs las chen por gyur pa lags na ci ste ma ’tshal | (3) glaṅ po che’i rjes ni zlum mo || bal glaṅ mo’i rjes ni chur riṅ ṅo ||  mig g-yas pa źar par ji ltar śes | g-yon phyogs su ran ’tshal źiṅ mchis pa las so ||  sbrum par ji ltar śes | rkaṅ po gñis gnon cig mchi ba las so ||  deṅ kho nar ’braṅ bar ’gyur par ji ltar śes | gcin (4) be’u snabs daṅ bcas par ’byuṅ bas so ||  glaṅ po che’i phrug gu phor ’braṅ bar ’gyur bar ji ltar śes | rkaṅ pa g-yas pa lhag par gnon ciṅ mchi bas so ||  de la bud med źon par ji ltar śes | babs nas rkaṅ pa’i bar du gcis pa las so ||  de yaṅ mig g-yas ba źar bar ji (5) ltar śes | g-yon phyogs su me tog thu źiṅ mchi bas so ||  de yaṅ sbrum par ji ltar śes | de’i rkaṅ pa’i rtiṅ pa phal cher gnon cig mchis pas so ||  deṅ kho nar btsa’ bar ’gyur bar ji ltar śes | gcin ldan ljin daṅ bcas te ’byuṅ ba las so || 
api tu yady upādhyāyasya vimarṣaḥ sa sārtho ’muṣmin pradeśe tatra kañcin māṇavaṃ preṣaya |  tena māṇavaḥ preṣitaḥ | sarvaṃ tathaiva yathā jīvakena samākhyātam | 
de lta lags kyis kyaṅ (6) gal te mkhan po thugs mi ches na ’gron pa gnas pa’i phyogs der bram ze’a’i khye’u ’ga’ źig mṅag tu gsol |  des bram ze’i khye’u źig btaṅ ba daṅ | ’tsho byed kyis ji skad smras pa de thams cad de bźin du gyur to || 
ātreyo māṇavakān āmantrayate | māṇavakāḥ śrutaṃ vaḥ | upādhyāya śrutam | idṛśo jīvakaḥ prājñaḥ | 
rgyun śes kyi bus bram ze’i khye’u rnams la smras pa | bram ze’i (7) khye’u dag khyed kyis thos sam | ’tsho byed ni de ’dra bar śes rab can no || 
jīvakena sarvaṃ śikṣitaṃ sthāpayitvā kapālamocanīṃ vidyām |  yāvad anyatamaḥ puruṣaḥ kapālavyādhinā spṛṣṭa ātreyasakāśaṃ gataḥ kathayaty ātreya mama cikitsāṃ kuru | 
’tsho byed kyis klar pa’i thod pa ’byed pa’i dpyad ma gtogs pa thams cad bslabs so ||  ji tsam na mi źig klad nad kyis thebs nas rgyun śes kyi bu’i druṅ du soṅ ste smras pa | rgyun śes kyi bu bdag la dpyad (ga62b1) mdzod cig | 
sa kathayati | bhoḥ puruṣa adya tāvad gartāṃ khānaya gomayaṃ ca samupānaya | śvo ’haṃ tava cikitsāṃ karomīti | 
des smras pa | kye naṅ rje re źig de riṅ doṅ rkos la lci bdag sta gon gyis śig daṅ saṅ bdag gis khyod kyi dpyad bya’o || 
jīvakena śrutam | sa tasya pṛṣṭhataḥ samanubaddhaḥ |  bhoḥ (31) puruṣa yat kiṃcid ahaṃ śikṣe sarvaṃ tat satvahitahetoḥ |  mayā kapālamocanī na śikṣitā | sa tvaṃ sampratigupte sthāpaya yathā tava karma kriyamāṇaṃ paśyāmīti | 
’tsho byed kyis thos nas de de’i phyi bźin soṅ ste |  kye naṅ rje bdag gis cuṅ zad ba sma bas pa gaṅ yin pa de thams cad ni sems can la than ba’i (2) phyir yin na |  bdag gis klad pa’i thod pa dbye ba ma bslabs kyis | khyod kyis bdag dben par źog źig daṅ | khyed kyi las ji ltar byed pa blta’o || 
sa kathayati | tathā bhavatv iti | 
des smras pa | de bźin du bgyi’o || 
sa tena pratigupte pradeśe sthāpitaḥ | 
des de phyogs dben pa źig tu bźag go || 
tata ātreyeṇāgatya sa puruṣo gartāyāṃ nikhātaḥ |  kapālamocanyā vidyayā kapālaṃ mocitam |  sa taṃ prāṇakaṃ saṃdaṃśena grahītum ārabdhaḥ | 
de nas rgyun śes kyi bu ’oṅs nas mi de doṅ du (3) bcug ste  thod pa dbye pa’i dpyad kyis thod pa phye nas  de skam pas srog chags de blar bar brtsams pa daṅ 
jīvakaḥ kathayaty upādhyāya mā sāhasaṃ kariṣyasi |  adyaivāyaṃ kulaputraḥ kālaṃ kariṣyatīti | 
’tsho byed kyis smras pa | mkhan tho gzu lums su ma blaṅs śig |  rigs kyi bu ’di deṅ ñid ’gum par ’gyur ro || 
sa kathayati | jīvaka āgato ’si | 
des smras pa | ’cho byed ’oṅs sam | 
sa kathayati | upādhyāyāgato ’ham | 
smras pa | mkhan (4) po bdag mchis so || 
tat katham ayaṃ prāṇako grahītavyaḥ | 
kho bos srog chags ’di ji ltar blaṅ bar bya | 
upādhyāya saṃdaṃśaṃ tāpayitvā pṛṣṭhe spṛśa | pādau saṃkocayiṣyati | tato ’panayiṣyasīti 
mkhan po skam pa tsha bar mdzod de rgyab tu reg nas rkaṅ lag ’khums par gyur pa daṅ de nas ’or cig | 
| tena tathā kṛtam | svasthībhūtaḥ | 
des de bźin du byas nas sos par gyur to || 
ātreyaḥ kathayati | jīvaka parituṣṭo ’haṃ snātvāgaccha kapālamocanīṃ vidyāṃ dāsyāmīti | 
rgyun śes kyi bus smras pa | ’tsho byed kho bo śin tu mgu bar gyur (5) gyis khyod khrus byos la śog śig daṅ klad pa’i thod ba ’byed pa’i dpyad sbyin no || 
sa snātvāgataḥ | tena tasya kapālamocanī vidyā dattā |  uktañ ca | jīvakāsmākaṃ jīvikaiṣā na tvayeha viṣaye prayoktavyā | 
des khrus byas nas | ’oṅs pa daṅ des de la klad pa’i thod pa dbye ba’i dpyad byin nas  smras pa | ’tsho byed bdag cag źi ’dis ’tsho ba yin gyis | yul ’dir khyod kyis ma bya źig | 
upādhyāya tathā bhavatu | 
mkhan po de (6) bźin bgyi’o źes 
jīvaka ātreyam upāmaṃtrya puṣkarasāriṇo rājñaḥ sakāśaṃ gatvopāmaṃtrayati |  mayā vaidyakaṃ śikṣitam | gacchāmīti | 
’tsho byed kyis rgyun śes kyi bu la phyag byas nas rgyal po pad ma’i sñiṅ po’i druṅ du soṅ ste phyag byas nas |  bdag gis sman dpyad bslabs lags kyis mchi’o || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login