You are here: BP HOME > TLB > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
(38)so ’nupūrveṇa rājagṛhaṃ gataḥ | rājñā bimbisāreṇa śrutaṃ yathā jīvaka āgata iti | 
de rim gyi rgyal po’i khab tu phyin pa daṅ | rgyal po gzugs can sñiṅ pos ’tsho phyed ji ltar ’oṅs pa thos nas | 
tenājātaśatroḥ kumārasyājñā dattā putra bhrātā te āgacchati pratyudgamako gaccheti | 
des gźon nu ma skyes dgra la bsgo ba | bu khyod kyi phu (6) bo ’oṅs kyis bsur soṅ śig | 
sa pratyudgataḥ | jīvakena śrutaṃ yathā ajātaśatruḥ kumāraḥ pratyudgacchatīti | 
de bsur soṅ ba dar ’tsho byed kyis gźon nu ma skyes dgra ji ltar bsur ’oṅ ba thos nas 
sa saṃlakṣayati | yady aham asya pratyudgamanaṃ svīkariṣyāmīti yadā rājā bhaviṣyati tadānarthaṃ me kariṣyatīti | sa parāvṛtyānyena dvāreṇa praviṣṭaḥ | 
des bsams pa | gal te bdag gis des bsu ba raṅ gir byas pa ni nam rgyal por gyur pa de’i tshe bdag la gnod pa byed par ’gyur ro snam nas | de slar log ste (7) sgo gźan źi gnas źugs so || 
apareṇa samayena jīvako mahājanakāyaparivṛto vyākṣiptacitto gacchati |  tāvad anyataro brāhmaṇo ’kṣirogārto jīvakasya sakāśaṃ gataḥ |  bhaiṣajyaṃ me vyapadiśeti | 
dus gźan źig na ’tsho byed skye bo’i tshogs chen pos yoṅs su bskor te sems g-yeṅ źig soṅ ba daṅ |  ji tsam na bram ze źig mig nad kyis thabs nas ’tsho byed kyi druṅ du soṅ ste  bdag la smam ston cig | 
tena saṃjātāmarṣeṇoktaḥ | bhasmanā pūraya iti | tena ṛjukena bhasmanā pūritam | svasthībhūtaḥ | 
tshig pa zos nas smras pa | thal bas thob cig |(ga65b1) de draṅ po źig pas thal bas btab pa dag sos par gyur to || 
aparasyāpy akṣirogaḥ | sa jīvakasakāśaṃ saṃprasthitaḥ |  tena brāhmaṇena dṛṣṭaḥ pṛṣṭaś ca | bhoḥ puruṣa kva gacchasīti | 
mig nad kyis thebs pa gźan źig yod pa de yaṅ ’tsho byed kyi druṅ du soṅ ba de  bram ze des mthoṅ nas dris pa | kye nar rje gaṅ du ’gro || 
tena yathābhūtam ākhyātam | sa kathayati | kiṃ te jīvakena | yat tena mamopadiṣṭaṃ tat kuruṣveti | 
des ji ltar gyur pa smras pa daṅ des smras pa | khyod la ’tsho khyed ci dgos | des (2) kho bo la gaṅ bstan pa de byos śig | 
śraddadhāno ’sau | tena bhasmanā pūrite andhībhūtaḥ | 
de yid ches par gyur nas des thal bas btab pa daṅ loṅ bar gyur to || 
apareṇa samayena rājño bimbisārasya mūrdhni piṭako jātaḥ |  tenāmātyānām ājñā dattā | bhavanta āhūyatāṃ vaidya iti | 
dus gźan źig na rgyal po gzugs can sñiṅ po’i spyi bor phol mig byuṅ ṅo ||  des blon po rnams la bsgo ba | ses ldan dag sman pa rnams khug śig | 
amātyair āhūtaḥ | rājñābhihitaḥ |  bhavanto mūrdhni piṭako jātaḥ | cikitsāṃ kuruṣveti | 
blon po (3) rnams kyis sman pa rnams bkug pa daṅ |  rgyal pos smras pa | śes ldan dag ṅa’i sbyi bor phol mig byuṅ gis dpyad byos śig | 
te kathayanti | deva jīvike mahāvaidye ’vatiṣṭhamāne kathaṃ vayaṃ kariṣyāmaḥ | 
de rnams kyis smras pa | lha sman pa chen po ’tsho byed mchis na bdag cag gis bgye bci ’tshal | 
rājā kathayaty āhūyatāṃ bhavanto jīvakaḥ | tair āhūtaḥ | 
rgyal pos smras pa | śes ldan dag ’tsho (4) byed khug śig | de rnams kyis bkug pa daṅ | 
rājā kathayati | jīvaka cikitsāṃ kuruṣveti | 
rgyal pos smras pa | ’tsho byed dpyad byos śig | 
jīvakaḥ kathayati | deva samayataḥ karomi yady aham eva devaṃ snapayāmi | 
’tsho byed kyis smras pa | lha dam źig bca’ ste | gal te lha la bdag ñid kyis khrus bgyid du gnaṅ na bgyi’o || 
evaṃ kuru | 
de bźin gyis śig | 
tato (39) jīvakenāmalakaṃ dadatā pācanīyāni dravyāṇi dattāni | paṃca ca ghaṭaśatāni pācanīyair dravyair bhāvitāni | 
de nas ’tsho byed kyis skyu ru ras (5) bskus śiṅ smin par ’gyur ba’i rdzas dag btab nas smin bar ’gyur ba’i rdzas rnams daṅ bsres pa’i chu bum pa lṅa brgya blugs pa daṅ | 
yadā pakvaḥ tadā pracchannaṃ kṣureṇa spṛṣṭaḥ sphuṭitaḥ |  tato rohiṇīyāni dravyāṇi dattāni |  paṃca ghaṭaśatāni rohiṇīyair dravyair bhāvitāni |  tad vraṇaṃ rūḍhaṃ samacchavi samaromaṃ saṃvṛttam |  rājā snātamātraḥ kathayati | jīvaka cikitsāṃ kuruṣveti | 
gaṅ gi tshe smin pa de’i tshe na ma tshoṅ par spu gris reg par byas pa daṅ rdol to ||  de nas ’tsho bar ’gyur ba’i rdzas dag btab ste  ’tsho bar ’gyur (6) ba’i rdzas rnams daṅ bsres pa’i chu bum pa lta brgya bru gas pa daṅ  | rma de sos śiṅ phags pa daṅ ’dra ba daṅ skra yaṅ mñam par gyur to ||  rgyal ros khrus byas ma thag tu smras pa | ’tsho byed dpyad byos śig | 
sa kathayati | deva bhuṃkṣva | (v1) tāvad rājñā bhuktam | 
des smras pa | lha re źig bśos gsol cig | 
jīvaka cikitsāṃ kuru | deva kṛtā | 
rgyal pos (7) zan zos nas ’tsho byed dpyad byos śig lha bgyes legs so || 
sa tadante pāṇinā parāmārṣṭi | na saṃjānīte katarasmin pradeśe vraṇam iti | 
de yid mches nas lag pas byugs na phyogs gar na rla yod par ma śes so || 
ādarśaṃ gṛhītvā vyavalokayati tathāpi na paśyati |  devīṃ pṛcchati | sāpi na saṃjānīte katarasmin pradeśe vraṇam āsīd iti | 
me loṅ blaṅs te bltas na ’on kyaṅ ma mthoṅ ṅo ||  btsun mo la dris na des kyaṅ phyogs gaṅ na sla yod par ma śes so || 
rājā paraṃ vismayam āpanna amātyānāṃ kathayati | bhavato jīvakasya vaidyarājābhiṣekaṃ kuruteti | 
(ga66a1) rgyal po mchog tu ṅo mtshar skyes nas blon po rnams la smras pa | ses ldan dag ’tsho byed sman pa’i rgyal por dbaṅ skur cig || 
so ’ndhaḥ puruṣaḥ kathayati | deva kiṃ putrasnehād asyābhiṣekaḥ kriyate | āhosvid vaidyavaicakṣaṇyād iti | 
mi loṅ ba des smras pa | lha ci sras la byams pas sam | ’on te sman mkhas pas dbaṅ bskur bar mdzad | 
sa kathayati | vaidyavaicakṣaṇyāt | 
rgyal pos smras pa | (2) sman mkhas pas so || 
yady evam aham evānenāndhīkṛtaḥ | 
des smras pa | gal te de lta lags na ’dis bdag ni sos par ma bgyis so || 
jīvakaḥ kathayati | bhoḥ puruṣa tavāhaṃ darśanam api na samanupaśyāmi kutaḥ svasthīkariṣyāmi | 
’tsho byed kyis smras pa | kye ñaṅ rje bdag gis khyod mthoṅ yaṅ ma mthoṅ na sos par ltag la byas | 
sa kathayati | satyam etad api tu yasya tvayopadeśaḥ kṛtas tena mamopadiṣṭam | 
des smas pa | de ni med na ’on kyaṅ khyod kyis gad la bstan pa des (3) bdag la bstan to || 
kim upadiṣṭam | amukam | 
ci źig bstan | che ge mo źig go | 
jīvakaḥ kathayati | tasyānyo dhātuḥ | tavāpy anyaḥ | idānīm idaṃ cedaṃ ca kuru | svasthībhaviṣyasīti | 
’tsho byed kyis smras pa | de’i khams kyaṅ gźan la khyod kyi khams kyaṅ gźan yin gyis | da ’di daṅ ’di dag byos śig daṅ sos par ’gyur ro || 
tena kṛtam | (MSV II 40) svasthībhūtaḥ |  kathayati | deva kriyatām asya vaidyarājābhiṣeka iti | 
des byas nas sos par gyur pa daṅ smras pa |  lha ’di (4) sla na pa’i rgyal por dbaṅ bskur bar mdzad du gsol | 
sa hastiskandhābhirūḍho mahatā śrīsamudayena vaidyarājye ’bhiṣiktaḥ | 
de glaṅ po che la bskyon nas dpal gyi ’byor pa chen pos sman pa’i rgyal por dbaṅ bskruṅ to || 
rājagṛhe ’nyatamo gṛhapatir gulmavyādhinā spṛṣṭaḥ | sarvavaidyapratyākhyātaḥ |  sa saṃlakṣayati | jīvakasya sakāśaṃ gacchāmīti | 
rgyal po’i kha ba na khyim bdag cig yod pa skyan nad kyis thebs nas | sman pa thams cad kyis spaṅs pa daṅ |  des bsams pa | (5) ’tsho byed kyi druṅ du ’gro’o || 
yadi cikitsāṃ kariṣyaty atīva kuśalaṃ no ced ātmānaṃ ghātayiṣyāmīti | 
gal te dpyad ñig byas na ni de lta na legs | gal te ma byas na bdag ñid ’chi bar bya’o sñam nas | 
sa jīvakasakāśaṃ gataḥ | jīvaka cikitsāṃ me kuru | 
de ’tsho byed kyi druṅ du soṅ nas ’tsho byed bdag gi dpyad ’dod cig || 
sa kathayati | bhoḥ puruṣa durlabhāni tava bhaiṣajyānīti | 
des smras pa | kye naṅ rje khyod kyi sman ’di ni rñed par dka’o || 
sa saṃlakṣayati | jīvakenāpy ahaṃ pratyākhyātaḥ | kim atra prāptakāla ātmānaṃ ghātayiṣyāmīti | 
des (6) bsams pa | ’tsho byed kyis spaṅs na ’di la ci byar yod | dus la bab kyis bdag ni ’chi’o sñam nas 
śmaśānaṃ gataḥ |  tatra citāyāṃ jvalantyāṃ babhrunakulaś candanagodhā ca yudhyamānau patitau |  tena kṣudhārtena tāv ubhāv api bhakṣitau |  devaś ca vṛṣṭaḥ | śmaśānāt pragharat tac citodakaṃ pītam |  śmaśānasya nātidūre gokulam | tatra gatvā kodravodanaṃ mathitaṃ ca pītam |  gulmaḥ sphuṭitaḥ | ūrdhvam adhaś ca virikto yathā paurāṇaḥ saṃvṛttaḥ | 
de dur khrod du soṅ ṅo ||  de na ro sreg pa’i me ’phar bar ne’u le gdug pa źig daṅ srog chags godhā tsan dan źes bya ba’i thabs te lhuṅ ba daṅ  de bkres pas (7) ñen pas de gñis ka bros te |  lhas dur khrod du char phab pa’i ’od pa’i chur la ’thuṅs nas  dur khrod daṅ ha caṅ yaṅ mi riṅ ba źig na gnag lhas yod pa der soṅ ste | ko dra’i can daṅ mar byuṅ pa’i źo ’thuṅs pas  skran rdol te yar slon mar ’khrus nas sṅon ji lta ba bźin du (ga66b1) gyur to || 
apareṇa samayena vaidehyā guhyapradeśe piṭako jātaḥ |  tayā rājñe niveditam | rājñā jīvako ’bhihitaḥ | aparamātuś cikitsāṃ kuruṣveti | tena pratijñātam | 
dus gźan źig na lus ’phags mo’i mdoms kyi phyogs su phol mig byuṅ ṅo ||  des rgyal po la smras pa dag rgyas pos ’tsho byed la bsgo ba | ma yar mo’i dpyad byos śig || des khas blaṅs so || 
tataḥ saktupiṇḍīkṛtya dhātryā dattā | asyāntike niṣādayitavyeti | 
de nas zan byas te ma mal byin nas khyod kyis ’di’i steṅ du (2) ’dug tu chug cig | 
tayā sā niṣāditā | jīvakena saktupiṇḍiṃ dṛṣṭvā saṃlakṣitaḥ | amuṣmin pradeśe iti | 
des de ’dug tu bcug pa’i zan ’tsho byed kyis mthoṅ nas bsams pa | phyogs che ge mo źig na’o sñam mo || 
tataḥ pācanīyāni dravyāṇi dattāni | pakvaṃ jñātvā saktupiṇḍīmadhye śastrakaṃ prakṣipya dhātrī abhihitā | asyānte īṣan niṣādayitavyā | devī niṣadyākāśe dhārayitavyeti | 
de nas smin par ’gyur ba’i rdzas dag btab ste | smin par śes nas zan gyi naṅ du gcags bu spas te ma ma la bsgo ba | khyod kyis de ’di la (3) ’dug tu chug la btsun mo ’dug nas slar sloṅ śig | 
tayā tathā kṛtam | śastrasaṃpātasamakālam (41) eva piṭakaḥ sphuṭitaḥ |  tato rohaṇīyadravyaparibhāvitena kaṣāyāmbhasā śocitaḥ | rohiṇīyāni dravyāṇi dattāni | svasthībhūtā | 
des de bźin byas pa las gtsags pus reg ma thag tu phol mig rdol bar gyur to |  de nas ’tsho bar ’gyur ba’i rdzas daṅ bsres pa bska ba’i chus bkrus te ’tsho bar ’gyur ba’i rdzas rnams btab pas sos par gyur (4) to || 
jīvako rājñaḥ sakāśaṃ gataḥ | rājā kathayati | jīvaka kṛtā te ’paramātuś cikitsā | 
’tsho byed rgyal po’i druṅ du soṅ ba daṅ rgyal pos smras pa | ’tsho byed khyod kyis ma yaṅ mo’i dpyad byas sam | 
deva kṛtā | 
lha bgyis so || 
mā te vinagnā dṛṣṭā | 
khyod kyis sgren mor phud de ma bltas graṅ | 
deva na dṛṣṭā | 
lha ma bltas so | 
kathaṃ kṛtā | 
ji ltar byas | 
tena yathāvṛttam ārocitam | rājā paraṃ vismayam āpannaḥ |  tenāmātyā uktāḥ | dvir api jīvakasya vaidyarājābhiṣekaṃ kurutheti | 
des ji ltar gyur pa rnams smras pa daṅ rgyal po mchog tu ṅo (5) mtshar skyes nas |  des blon po rnams la smras pa | ’tsho byed la lan gñis su sman pa’i rgyal por dbaṅ skur cig | 
yo ’sau gulmī puruṣo jīvakenābhihito durlabhāni bhaiṣajyānīti 
mi skran can la ’tsho byed kyis sman rñed par dka’o źes smras pa gaṅ yin pa 
sa kathayati | deva kiṃ putrasnehād asyābhiṣekaḥ kriyate | āhosvid vaidyavaicakṣaṇyāt | 
des smras pa | lha ci sras la sdug pas sam | ’on te sman mkhas pas (6) dbaṅ bskur bar mdzad | 
vaidyavaicakṣaṇyāt | 
rgyal pos smras pa | sman mkhas pas so || 
yady evam aham anena na svasthīkṛtaḥ | 
gal te de lta lags na ’dis bdag ni sos bar ma bgyi sa so || 
jīvakaḥ kathayati | bhoḥ puruṣa na mayā tava cikitsā kṛtā | api (249r1) tu mayoktaṃ durlabhāni te bhaiṣajyānīti | 
’cho byed kyis smras pa | kye naṅ rje ṅas khyod la dpyad ni ni ma byas kyi | ’on kyaṅ ṅas khyod kyi sman ni rñed par dka’o źes smras so | 
sa kathayati | kīdṛśāni mama bhaiṣajyānīti | 
(7) des smras pa | bdag gi sman ji lta bu dag yin | 
jīvakaḥ kathayati | yadi kṛṣṇacaturdaśyām ekapiṇḍalaḥ puruṣaḥ kālaṃ karoti | tasya śmaśāne dhmāpyamānasya babhrunakulaś candanagodhā ca citāyāṃ patitaḥ | tau tvaṃ bhakṣayasi |  mahendro devo varṣati | śmaśānāc ca pragharitaṃ codakaṃ pibasi |  tataḥ kodravodanaṃ bhuṃkṣe mathitaṃ ca pibasi evaṃ tvaṃ svastho bhavasy  etan matvā mayoktaṃ durlabhāni te bhaiṣajyānīti | 
’tsho byed kyis smras pa | gal te zla ba mar gyi ṅo tshes bcu bźi la mi ser skya źig śi nas de dur khrod du srog pa na ne’u le gdug pa daṅ srog chags go dhā tsan dan ’thabs nas mer lhuṅ ba daṅ dag ñis khyod kyis zos la |  (ga67a1) dbaṅ phyug chen po’i lhas dur khrod du char thab pa’i ’od pa’i chu de la ’thuṅs la |  ko dra’i chan zos śiṅ mar phyuṅ pa’i źo ’thuṅs na de lta na khyod sos bar ’gyur te |  bdag gis de las bsams nas sman rñed bar dka’o źes smras pa yin no || 
sa kathayati | sādhu suṣṭhu parijñātam | etad eva mayopayuktam | 
des smras pa | śin (2) tu legs par śes te | de bźin du bdag gis zos so || 
tato ’bhiprasannaḥ kathayati | deva śakyo ’sya vaidyarājābhiṣekaḥ | abhiṣicyatām iti | 
de nas dga’ bar gyur nas smras pa | lha ’dis sman pa’i rgyal po’i rdo thog gi dbaṅ bskur bas dbaṅ ba gyur du gsol | 
dvir api vaidyarājye ’bhiṣiktam | 
lan gñis su yaṅ sman pa’i rgyal por dbaṅ bskur to || 
(42) yadā ajātaśatruṇā devadattakalyāṇamitravigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ tadāsya gulmarogaḥ prādurbhūtaḥ |  tena vaidyānām ājñā dattā | cikitsāṃ kuruṣveti | 
gaṅ gi tshe mi dge ba’i grogs po lhas (3) byin gyis ma skyes dgra bslus nas pha cos kyi rgyal po chos daṅ ldan pa srog daṅ phral ba de’i tshe de span gyi nad kyis thebs par gyur to ||  des sman ba rnams pa smras pa | ṅal dpyad gyis śig | 
te kathayanti | deva jīvako ’nuttaro vaidyarājo devasya bhrātā | tasmin sthite kā śaktir asmākaṃ cikitsāṃ kartum iti | 
de rnams kyis smras pa | lha lha’i gcen sman pa’i rgyal po bla na med pa ’tsho byed ’di na mchis (4) bźin du bdag cag gis dpyad ba gyid rdog la thog | 
tenāmātyānām ājñā dattā | āhūyatāṃ bhavanto jīvaka iti | 
des blon po rnams la smras pa || śes ldan dag ’tsho byed khug śig | 
tair āhūtaḥ | jīvaka gulmarogo me prādurbhūtaḥ | cikitsāṃ kuruṣveti | 
de rnams kyis bkug pa daṅ | ’tsho byed ṅal skran nad byuṅ gis dpyad byos śig | 
deva karomi | 
lha bgye’o || 
sa saṃlakṣayati | dvābhyāṃ kāraṇābhyāṃ gulmo bhidyate |  atyantaharṣeṇa vā atyantaroṣeṇa vā | tad ayaṃ pāpakārī satvaḥ | kuto ’syātyantaharṣaḥ | sarvathā roṣayitavya iti viditvā kathayati |  deva samayena cikitsāṃ karomi | yady udāyibhadrasya kumārasya māṃsaṃ paribhuṃkṣveti | 
des bsams pa | rgyu gñis kyis skran rdol bar ’gyur te |  (5) lhag bar dga’ ba’am | lhag par khros pas yin na sems can sdig pa byed pa  ’di lhag par dga’ bar ga la ’gyur gyis | rnam pa thams cad du khros bar phya’o sñam du bsams nas smras pa lha dam źig bca’ ste | gal te gźon nu ’char byed bzaṅ po’i śa gsol blta na (6) ra byad bgye’o || 
śrutvā rājā ruṣitaḥ kathayati | śobhanam | mayā pitā jīvitād vyaparopitaḥ |  tvam apy udāyibhadraṃ jīvitād vyaparopaya |  aham api svayam eva rogeṇa kālaṃ kariṣyāmi |  tvam api rājā bhaviṣyasīti | 
rgyal pos thos nas khros te smras pa | legs so ṅas ni pha sreg daṅ phral |  khyod kyis kyaṅ ’char byed bzaṅ po srog daṅ phrol |  ṅa yaṅ raṅ ñid nad kyis śi nas  khyod ni rgyal por ’gyur mod 
sa kathayati | deva eṣā cikitsā |  na śakyam anyathā svasthena bhavitum iti | 
des smras pa | lha dpyad ni dad lags te |  gźan gyis sos par rṅo mi (7) thog pa gnas so | 
nāsty ātmasamaṃ prema | tenābhyupagatam | 
bdag daṅ ’dra pa’i phaṅs pa med bas des khas sogs so || 
tato jīvakena udāyibhadra kumāraḥ sarvālaṃkāravibhūṣitaḥ kṛtvā rājña upanāmitaḥ |  deva ayam udāyibhadraḥ kumāraḥ sunirīkṣitam enaṃ kuru | na bhūyo drakṣyasīti | 
de nas ’tsho byed kyis gźon nu ’char byed bzaṅ po rgyan thams cad kyis brgyan nas rgyal po la phul te |  lha gźon nu ’char byed bzaṅ po la legs par gzigs bde ltar mdzad du gsol || phyis (ga67b1) gzigs par mi ’gyur ro || 
tatas tenopadarśya gṛhaṃ nītvā sthāpitaḥ | 
de nas des bstan nas khyim du khrid nas bźag go || 
tato jīvako māṃsārthī śītavanaṃ śmaśānaṃ gataḥ |  aśūnyaṃ ca śītavanaṃ śmaśānaṃ mṛtakuṇapena | 
de nas ’tsho byed śa’i don du bsil ba’i tshal gyi dur khrod du soṅ ba las  bsil ba’i tshal gi dur khrod ni śi ba’i ros stoṅ ba ma yin pas 
(43) tatas tena kuṇapamāṃsaṃ gṛhītvopakaraṇaviśeṣaiḥ sādhayitvā bhojanakāle rājña upanāmitam |  tato rājā ajātaśatruḥ māṃsaśarāvaṃ gṛhītvā bhakṣayiṣyāmīti 
de nas ri’i śa blaṅs te yo byad kyi khyad bar dag daṅ g-yos byas nas (2) rgyal po’i drol bab pa’i dus su bstabs so ||  de nas rgyal po ma skyes dgras śa khu’i phor pa blaṅs nas za bar gzas pa daṅ 
jīvakenācchidya kapole prahāro dattaḥ |  pāpakārin tvayā pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ |  idānīṃ putramāṃsam api bhakṣayasīti | 
’tsho byed kyis phrogs nas klad du bsnun te  sdig pa byed pa khyod kyis pha chos daṅ ldan pa chos kyi rgyal po srog daṅ phral la  bu’i śa yaṅ za bar byed dam | 
sa ruṣitaḥ kathayati | yady evaṃ kimarthaṃ praghātitaḥ |  saṃjātāmarṣasya cāsya gulmaḥ sphuṭitaḥ ūrdhvam adhaś ca viriktaḥ |  sa rudhira eva mukhenāgataḥ |  yaṃ dṛṣṭvā mūrcchitaḥ pṛthivyāṃ patitaḥ | 
des (3) rṅams nas smras pa | gal te de lta na ci’i phyir gsad ces  mi bzod bskyes pas de’i skran rdo la nas yar slon mar ’khrus te |  kha nas khrag daṅ bcas par byuṅ ba  de mthoṅ nas brgyal te sa la ’gyel to || 
tato jalābhiṣekapratyāgataprāṇaṃ snapayitvā sāṃpreyabhojanaṃ dattam |  yathā paurāṇaḥ saṃvṛttaḥ | 
de nas chu gtor nas dbugs slar byuṅ ba daṅ khrus byas te ’phrod pa’i (4) zas byin pas  sṅon gyi ji lta ba bźin gyur to | 
tato jīvaka udāyibhadraṃ kumāraṃ sarvālaṃkāravibhūṣitam ādāya rājñaḥ sakāśam upasaṃkrāntaḥ |  pādayor nipatya kathayati |  deva ayam udāyibhadraḥ kumāro na śakyaṃ mayā kuntapipīlakam api prāṇinaṃ jīvitād vyaparopayituṃ (249v) prāg eva kumāram |  api tv anenopāyena cikitseti mayopāyasaṃvidhānaṃ kṛtam iti | 
de nas ’tsho byed kyis gźon nu ’chaṅ byed bzaṅ po rgyan thams cad kyis brgyan nas khrid de rgyal po’i druṅ du soṅ nas  rkaṅ pa gñis la gtugs te smras pa |  lha gźon nu ’tshar byed bzaṅ po ’di lags te | bdag srog chags | (5) grog sbyar yar srog daṅ ’bral bar bgyid mi phod na gźon nu lta smos kyaṅ ci ’tshal ||  ’on kyaṅ thabs ’dis lha ’tsho bar ’gyur bas bdag gis thabs bśams par bgyis par bas so || 
rājā paraṃ vismayam upagataḥ | tenāmātyānām ājñā dattā |  jīvakasya vaidyarājābhiṣekaṃ kuruṣveti | 
rgyal po mchog tu ṅo mtshar skyes nas des blon po rnams la bsgo ba |  ’tsho byed sman pa’i (6) rgyal por dbaṅ skur cig 
amātyair hastaskandhābhirūḍho mahatā śrīsamudayena trir api vaidyarājābhiṣekeṇābhiṣiktaḥ | 
blon po rnams kyis glaṅ po che la bskyon nas dpal gyi ’byor pa chen pos lan gsum du yaṅ sman pa’i rgyal por dbaṅ bskur bas dbaṅ bskur to || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login