You are here: BP HOME > TLB > PP: Aṣṭasāhasrikā Prajñāpāramitā > fulltext
PP: Aṣṭasāhasrikā Prajñāpāramitā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Parivarta
Click to Expand/Collapse Option2. Parivarta
Click to Expand/Collapse Option3. Parivarta
Click to Expand/Collapse Option4. Parivarta
Click to Expand/Collapse Option5. Parivarta
Click to Expand/Collapse Option6. Parivarta
Click to Expand/Collapse Option7. Parivarta
Click to Expand/Collapse Option8. Parivarta
Click to Expand/Collapse Option9. Parivarta
Click to Expand/Collapse Option10. Parivarta
Click to Expand/Collapse Option11. Parivarta
Click to Expand/Collapse Option12. Parivarta
Click to Expand/Collapse Option13. Parivarta
Click to Expand/Collapse Option14. Parivarta
Click to Expand/Collapse Option15. Parivarta
Click to Expand/Collapse Option16. Parivarta
Click to Expand/Collapse Option17. Parivarta
Click to Expand/Collapse Option18. Parivarta
Click to Expand/Collapse Option19. Parivarta
Click to Expand/Collapse Option20. Parivarta
Click to Expand/Collapse Option21. Parivarta
Click to Expand/Collapse Option22. Parivarta
Click to Expand/Collapse Option23. Parivarta
Click to Expand/Collapse Option24. Parivarta
Click to Expand/Collapse Option25. Parivarta
Click to Expand/Collapse Option26. Parivarta
Click to Expand/Collapse Option27. Parivarta
Click to Expand/Collapse Option28. Parivarta
Click to Expand/Collapse Option29. Parivarta
Click to Expand/Collapse Option30. Parivarta
Click to Expand/Collapse Option31. Parivarta
Click to Expand/Collapse Option32. Parivarta
  evam ukte śakro devānām indro bhagavantam etad avocat - yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet, enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantāc ca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet, yaś ca (29) tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā, tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ, samantāc ca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet, kataras tayoḥ kulaputrayoḥ kuladuhitror vā bahutaraṃ puṇyaṃ prasavet? evam ukte bhagavān śakraṃ devānām indram etad avocat - tena hi kauśika tvām evātra pratiprakṣyāmi |  yathā te kṣamate, tathā vyākuryāḥ |  tat kiṃ manyase kauśika yo ’yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo ’bhinirvartitaḥ, sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā? evam ukte śakro devānām indro bhagavantam etad avocat - ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā |  bhagavān āha - tasmāt tarhi kauśika nānenātmabhāvaśarīrapratilambhena tathāgatas tathāgata iti saṃkhyāṃ gacchati |  sarvajñatāyāṃ tu pratilabdhāyāṃ tathāgatastathāgata iti saṃkhyāṃ gacchati |  yeyaṃ kauśika sarvajñatā tathāgatasyārhataḥ samyaksaṃbuddhasya, prajñāpāramitānirjātaiṣā |  eṣa ca kauśika tathāgatasyātmabhāvaśarīrapratilambhaḥ prajñāpāramitopāyakauśalyanirjātaḥ san sarvajñajñānāśrayabhūto bhavati |  enaṃ hy āśrayaṃ niśritya sarvajñajñānasya prabhāvanā bhavati, buddhaśarīraprabhāvanā bhavati, dharmaśarīraprabhāvanā bhavati, saṃghaśarīraprabhāvanā bhavati |  ity evaṃ sarvajñajñānahetuko ’yam ātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvāt sarvasattvānāṃ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo ’rcanīyo ’pacāyanīyaḥ saṃvṛtto bhavati |  evaṃ ca mama parinirvṛtasyāpi sataḥ eṣāṃ śarīrāṇāṃ pūjā bhaviṣyati |  tasmāt tarhi kauśika yaḥ kaścit kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ vā kṛtvā sthāpayet, enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet, ayam eva kauśika tayoḥ kulaputrayoḥ kuladuhitror vā bahutaraṃ puṇyaṃ prasavet |  tat kasya hetoḥ? sarvajñajñānasya hi kauśika tena kulaputreṇa vā kuladuhitrā vā pūjā kṛtā bhaviṣyati, yaḥ kulaputro vā kuladuhitā vā iha prajñāpāramitāyāṃ likhyamānāyāṃ pustakagatāyāṃ vā satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ pūjāṃ ca vividhāṃ kuryāt, ayam eva tato bahutaraṃ puṇyaṃ prasavet |  tat kasya hetoḥ? sarvajñajñānasya hi kauśika tena pūjā kṛtā bhaviṣyati, yaḥ prajñāpāramitāyai pūjāṃ kariṣyati || 
bcom ldan ’das kyis (38b1) bka’ stsal pa | kau shi ka de bas kyang rigs kyi bu ’am rigs kyi bu mo ’dis bsod nams ches mang du skyed de | gang shes rab kyi pha rol tu phyin pa ’di la mngon par dad de rtog cing mos la sems dang bas bya ba chub tu sems bskyed nas | lhag pa’i bsam pas nyan pa dang (2) ’dzin pa dang ’chang ba dang klog pa dang kun chub par byed pa dang rab tu ’don pa dang ston pa dang nye bar ston pa dang lung ’bogs pa dang kha ton byed pa dang gzhan dag la yang rgya cher yang dag par ston pa dang ’di’i don rnam par ’grel pa dang yid kyis rjes su rtog pa dang ci lta bur (3) grub pa’i shes rab kyis ’dir yogs su dpyod par byed pa dang | sangs rgyas kyi tshul rgyun chad par ma gyur cig dam pa’i chos nub par ma gyur cig ces dam pa’i chos yun ring du gnas par bya ba dang | tshul dang ma bral bas byang chub sems dpa’ sems dpa’ chen po rnams (4) la phan gdags pa bsgrub pa byas par ’gyur bar chung ngu na glegs bam du chud par byas te ’chang ngam bzhag la | shes rab kyi pha rol tu phyin pa de la me tog dang bdug pa dang dri dang phreng ba dang byug pa dang phye ma dang na bza’ dang gdugs dang rgyal mtshan dang dril bu dang ba dan (5) dag dang khor yug tu mar me’i phreng ba dag dang mchod pa rnam pa mang po dag gis mchod par byed de | bkur stir byed bla mar byed rjed par byed mchod par byed ri mor byed bsnyen bkur byed na | kau shi ka rigs kyi bu ’am rigs kyi bu mo ’di nyid de’i gzhi las bsod nams ches mang du (6) skyed do ||  kau shi ka stong gsum gyi stong chen po’i ’jig rten gyi khams kyi sems can rnams re res rin po che sna bdun gyi rang bzhin gyi mchod rten de bzhin gshegs pa’i ring bsrel gyi snying po can re re byed du bcug ste | de dag la nam ’tsho’i bar du lha’i me tog dang lha’i bdug pa (7) dang lha’i dri dang lha’i phreng ba dang lha’i byug pa dang lha’i phye ma dang lha’i na bza’ dang lha’i gdugs dang lha’i rgyal mtshan dang lha’i dril bu dang lha’i ba dan dag dang khor yug tu lha’i mar me’i phreng ba dag dang lha’i mchod pa rnam pa mang po dag gis mchod par byed de | bkur stir byed (39a1) bla mar byed rjed par byed mchod par byed ri mor byed bsnyen bkur byed pa lta zhog | kau shi ka yang gal te stong gsum gyi stong chen po’i ’jig rten gyi khams na sems can gang su dag yod pa de dag thams cad yongs su brtag pa bzung ste | snga phyi med par mi’i (2) lus thob par gyur la de dag las kyang sems can re res rin po che sna bdun gyi rang bzhin gyi mchod rten de bzhin gshegs pa’i ring bsrel gyi snying po can re re byed du bcug ste | byed du bcug nas kyang sems can re res kyang mchod rten de dag thams cad bzhag ste | (3) bskal pa ’am bskal pa bas lhag par sil snyan thams cad dang glu dbyangs thams cad dang gar thams cad dang rol mo dang theg rdob pa thams cad dang lha’i me tog dang lha’i bdug pa dang lha’i dri dang lha’i phreng ba dang lha’i byug pa dang lha’i phye ma dang lha’i na bza’ dang lha’i gdugs (4) dang lha’i rgyal mtshan dang lha’i dril bu dang lha’i ba dan thams cad dang khor yug tu lha’i mar me’i phreng ba dag dang lha dang mi rnams kyi mchod pa rnam pa mang po dag thams cad kyis mchod par byed de | bkur stir byed bla mar byed rjed par byed mchod par byed ri mor byed bsnyen bkur byed (5) la | sems can de dag thams cad kyis de lta bu’i ngo bo nyid kyi bsod nams bya ba des mchod rten gzhal du med pa grangs med pa dag byed du bcug la de lta bu’i ngo bo’i mchod pa dag kyang byed du bcug na | kau shi ka de ci snyam du sems ci sems can de dag thams cad de’i gzhi las (6) bsod nams mang du skyed dam | brgya byin gyis gsol pa | bcom ldan ’das mang ngo bde bar gshegs pa mang ngo ||  bcom ldan ’das kyis bka’ stsal pa | kau shi ka de bas kyang rigs kyi bu ’am rigs kyi bu mo ’dis bsod nams ches mang du skyed de | gang shes rab kyi (7) pha rol tu phyin pa ’di la mngon par dang de rtog cing mos la sems dang bas byang chub tu sems bskyed nas | lhag pa’i bsam pas nyan pa dang ’dzin pa dang ’chad pa dang klog pa dang kun chub par byed pa dang rab tu ’don pa dang ston pa dang nye bar ston pa dang lung ’bogs pa dang kha ton (39b1) byed pa dang gzhan dag la yang rgya cher yang dag par ston pa dang de’i don rnam par ’grel pa dang yid kyis rjes su rtog pa dang ci lta bur grub pa’i shes rab kyis ’dir yongs su dpyod par byed pa dang | sangs rgyas kyi tshul rgyun chad par ma gyur cig dam pa’i chos nub par ma (2) gyur cig ces dam pa’i chos yun ring du gnas par bya ba dang | tshul dang ma bral bas byang chub sems dpa’ sems dpa’ chen po rnams la phan gdags pa bsgrub pa byas par ’gyur bar chung ngu na glegs bam du chud par byas te ’chang ngam bzhag la | shes rab kyi pha rol (3) tu phyin pa de la me tog dang bdug pa dang dri dang phreng ba dang byug pa dang phye ma dang na bza’ dang gdugs dang rgyal mtshan dang dril bu dang ba dan dag dang khor yug tu mar me’i phreng ba dag dang mchod pa rnam pa mang po dag gis mchod par byed de | bkur stir byed bla mar byed rjed (4) par byed mchod par byed ri mor byed bsnyen bkur byed na | kau shi ka rigs kyi bu ’am rigs kyi bu mo ’di nyid de’i gzhi las bsod nams che ba mang du skyed do ||  de skad ces bka’ stsal pa dang | bcom ldan ’das la lha rnams kyi dbang po brgya byin gyis ’di skad ces gsol to | (5) bcom ldan ’das de de bzhin no bde bar gshegs pa de de bzhin te | bcom ldan ’das shes rab kyi pha rol tu phyin pa ’di la bkur stir bgyid pa dang bla mar bgyid pa dang rjed par bgyid pa dang mchod par bgyid pa dang ra mor bgyid pa dang bsnyen bkur bgyid pa’i rigs kyi bu ’am (6) rigs kyi bu mo des ’das pa dang ma byon pa dang da ltar byung ba’i sangs rgyas bcom ldan ’das | sangs rgyas rnams kyis sangs rgyas kyi ye shes kyis yongs su mkhyen pa’i ’jig rten gyi khams thams cad na bzhugs pa rnams la shin tu bkur stir bgyis pa dang bla mar bgyis pa (7) dang rjed par bgyis pa dang mchod par bgyis pa dang ri mor bgyis pa dang bsnyen bkur bgyis par ’gyur ro ||  bcom ldan ’das rnam grangs ’dis stong gsum gyi stong chen po’i ’jig rten gyi khams kyi sems can thams cad lta zhog | bcom ldan ’das yang stong gsum (40a1) gyi stong chen po’i ’jig rten gyi khams gang gā’i klung gi bye ma snyed na sems can gang ji snyed mchis pa de dag thams cad kyis kyang sems can re res rin po che sna bdun gyi rang bzhin gyi mchod rten de bzhin gshegs pa’i ring bsrel gyi snying po can re re bgyid du stsal pa | (2) bgyid du stsal nas kyang sems can de dag re res mchod rten de dag thams cad bzhag ste | bskal pa ’am bskal pa bas lhag par sil snyan thams cad dang glu dbyangs thams cad dang gar thams cad dang rol mo dang pheg rdob pa thams cad dang lha’i me tog thams cad dang lha’i (3) bdug pa dang lha’i dri dang | lha’i phreng ba dang lha’i byug pa dang lha’i phye ma dang lha’i na bza’ dang lha’i gdugs dang lha’i rgyal mtshan dang lha’i dril bu dang lha’i ba dan thams cad dang khor yug tu lha’i mar me’i phreng ba dag dang lha’i mchod pa rnam pa mang po dag thams cad kyis mchod (4) par byed de | bkur stir bgyid bla mar bgyid rjed par bgyid mchod par bgyid ri mor bgyid bsnyen bkur bgyid pa bas | bcom ldan ’das rigs kyi bu ’am rigs kyi bu mo ’dis bsod nams ches mang du skyed de | gang shes rab kyi pha rol tu phyin pa ’di la mngon par dad de (5) rtog cing mos la sems dang bas byang chub tu sems bskyed nas | lhag pa’i bsam pas nyan pa dang ’dzin pa dang ’chang ba dang klog pa dang kun chub par bgyid pa dang rab tu ’don pa dang ston pa dang nye bar ston pa dang lung ’bogs pa dang kha ton bgyid pa dang gzhan dag la yang (6) rgya cher yang dag par ston pa dang ’di’i don rnam par ’grel pa dang yid kyis rdzas su rtog pa dang ci lta bur grub pa’i shes rab kyis ’dir yongs su dpyod par bgyid pa dang | sangs rgyas kyi tshul rgyun chad par ma gyur cig dam pa’i chos nub par ma gyur cig ces dam pa’i (7) chos yun ring du gnas par bgyi ba dang | tshul dang ma bral bas byang chub sems dpa’ sems dpa’ chen po rnams la phan gdags par sgrub pa bgyis par ’gyur bar chung ngu na glegs bam du chud par bgyis te ’chang dam bzhag la | shes rab kyi pha rol tu phyin pa de la me tog dang (40b1) bdug pa dang dri dang phreng ba dang byug pa dang phye ma dang na bza’ dang gdugs dang rgyal mtshan dang dril bu dang ba dan dag dang khor yug tu mar me’i phreng ba dag dang mchod pa rnam pa mang po dag gis mchod par byed de | bkur stir bgyid bla mar bgyid rjed par bgyid mchod par bgyid (2) ri mor bgyid bsnyen bkur bgyid na | bcom ldan ’das rigs kyi bu’am rigs kyi bu mo ’di nyid de bas bsod nams ches mang du skyed do ||  de nas bcom ldan ’das kyis lha rnams kyi dbang po brgya byin la ’di skad ces bka’ stsal to ||  kau shi ka de de bzhin no de de bzhin te | (3) kau shi ka rigs kyi bu ’am rigs kyi bu mo de ni de’i gzhi las bsod nams mang po skyed do ||  kau shi ka rigs kyi bu ’am rigs kyi bu mo de de’i gzhi las bsod nams gzhal du med pa skyed do ||  kau shi ka rigs kyi bu ’am rigs kyi bu mo de de’i gzhi las bsod nams grangs med pa skyed (4) do ||  kau shi ka rigs kyi bu ’am rigs kyi bu mo de de’i gzhi las bsod nams bsam gyis mi khyab pa skyed do ||  kau shi ka rigs kyi bu ’am rigs kyi bu mo de de’i gzhi las bsod nams mnyam pa med pa skyed do ||  kau shi ka rigs kyi bu ’am rigs kyi bu mo de de’i gzhi las bsod (5) nams tshad med pa skyed do ||  de ci’i phyir zhe na | kau shi ka de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa’i sangs rgyas rnams kyi thams cad mkhyen pa nyid ni shes rab kyi pha rol tu phyin pa las skyes shing | de bzhin gshegs pa’i sku la mchod pa yang thams (6) cad mkhyen pa nyid las skyes so ||  kau shi ka de lta bas na de ltar rigs kyi bu ’am rigs kyi bu mo gang shes rab kyi pha rol tu phyin pa ’di la mngon par dad de rtog cing mos la sems dang bas byang chub tu sems bskyed nas | lhag pa’i bsam pas nyan pa dang ’dzin pa dang ’chang ba dang (7) klog pa dang kun chub par byed pa dang rab tu ’don pa dang ston pa dang nye bar ston pa dang lung ’bogs pa dang kha ton byed pa dang gzhan dag la yang rgya cher yang dag par ston pa dang ’di’i don rnam par ’grel ba dang yid kyis rjes su rtog pa dang ci lta bur grub pa’i shes rab kyis ’dir (41a1) yongs su dpyod par byed pa dang | sangs rgyas kyi tshul rgyun chad par ma gyur cig dam pa’i chos nub par ma gyur cig ces dam pa’i chos yun ring du gnas par bya ba dang | tshul dang ma bral bas byang chub sems dpa’ sems dpa’ chen po rnams la phan (2) gdags pa bsgrub pa byas par ’gyur bar chung ngu na glegs bam du chud par byas te ’chang ngam bzhag la | shes rab kyi pha rol tu phyin pa de la me tog dang bdug pa dang dri dang phreng ba dang byug pa dang phye ma dang na bza’ dang gdugs dang rgyal mtshan dang dril bu dang ba dan (3) dag dang khor yug tu mar me’i phreng ba dag dang mchod pa rnam pa mang po dag gis mchod par byed de | bkur stir byed bla mar byed rjed par byed mchod par byed ri mor byed bsnyen bkur byed na | kau shi ka bsod nams mngon par ’du byed pa de la rin po che sna bdun gyi mchod rten (4) de bzhin gshegs pa’i ring bsrel gyi snying po can la bkur stir byas pa’i bsod nams mngon par ’du byas pa snga ma des brgya’i char yang nye bar mi ’gro stong gi char yang brgya stong gi char yang bye ba’i char yang bye ba brgya’i char yang bye ba stong gi char yang bye ba brgya stong gi char (5) yang bye ba khrag khrig brgya stong gi char yang nye bar mi ’gro’o grangs su yang nye bar mi ’gro’o char yang bgrang bar yang dper yang dpes bstan par bya bar yang rten du yang rgyur yang mi bzod do || 
                           
                           
..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  .. 
  釋提桓因白佛言。世尊。(16)若善男子善女人書般若波羅蜜。受持經卷(17)供養恭敬尊重讃歎。以好花香瓔珞塗香燒(18)香末香雜香繒蓋幢幡而以供養。若復有人(19)以如來舍利。供養恭敬尊重讃歎。以好花香(20)瓔珞塗香燒香末香雜香繒蓋幢幡而以供養(21)其福何所爲多。憍尸迦。我還問汝。  隨汝意答。  (22)於意云何。如來行何道。得薩婆若所依止身。(23)得阿耨多羅三藐三菩提。釋提桓因白佛言。(24)世尊。如來學般若波羅蜜故。得是身得阿耨(25)多羅三藐三菩提。  憍尸迦。佛不以身故名爲(26)如來。  以得薩婆若故名爲如來。  憍尸迦。諸佛(27)薩婆若從般若波羅蜜生。  是身薩婆若智所(28)依止故。  如來因是身得薩婆若智。  成阿耨多(29)羅三藐三菩提。是身薩婆若所依止故。  我滅(542c1)度後舍利得供養。  憍尸迦。若善男子善女人(2)書般若波羅蜜。受持讀誦供養恭敬尊重讃(3)歎。以好花香瓔珞塗香燒香末香雜香繒蓋(4)幢幡而以供養。是善男子善女人即是供養(5)薩婆若智。是故若人書寫般若波羅蜜。供養(6)恭敬尊重讃歎。當知是人得大福徳。  何以故(7)供養薩婆若智故。   
2. The cult of perfect wisdom compared with the cult of the buddhas  Sakra: Suppose that there are two persons. One of the two, a son or daughter of good family, has written down this perfection of wisdom, made a copy of it; he would then put it up, and would honour, revere, worship, and adore it with heavenly flowers, incense, perfumes, wreaths, unguents, aromatic powders, strips of cloth, parasols, banners, bells, flags, with rows of lamps all round, and with manifold kinds of worship. The other would deposit in Stupas the relics of the Tathagata who has gone to Parinirvana; he would take hold of them and preserve them; he would honor, worship and adore them with heavenly flowers, incense, etc., as before. Which one of the two, O Lord, would beget the greater merit? The Lord: I will question you on this point,  and you may answer to the best of your abilities.  The Tathagata, when he had acquired and known full enlightenment or all-knowledge, in which practices did he train the all-knowledge-personality which he had brought forth? (58) Sakra: It is because the Lord has trained himself in just this perfection of wisdom that the Tathagata has acquired and known full enlightenment or all-knowledge.  The Lord: Therefore the Tathagata does not derive his name from the fact that he has acquired this physical personality,  but from the fact that he has acquired all-knowledge.  And this all-knowledge of the Tathagata has come forth from the perfection of wisdom.  The physical personality of the Tathagata, on the other hand, is the result of the skill in means of the perfection of wisdom.  And that becomes a sure foundation for the [acquisition of the] cognition of the all-knowing [by others]. Supported by this foundation the revelation of the cognition of the all-knowing takes place, the revelation of the Buddha-body, of the Dharma-body, of the Samgha-body.  The acquisition of the physical personality is thus the cause of the cognition of the all-knowing. As the sure foundation of that cognition it has, for all beings, become a true shrine, worthy of being saluted respectfully, of being honoured, revered and adored.  After I have gone to Parinirvana, my relics also will be worshipped.  It is for this reason that the person who would copy and worship the perfection of wisdom would beget the greater merit.  For, in doing so, he would worship the cognition of the all-knowing. (59) The son or daughter of good family who has made a copy of the perfection of wisdom, and who worships it, would beget the greater merit.  For by worshipping the perfection of wisdom he worships the cognition of the all-knowing. 
evam ukte śakro devānām indro bhagavantam etad avocat - ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti, nodgrahīṣyanti na dhārayiṣyanti, na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti, tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ, samantāc ca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhirna satkariṣyanti, na gurukariṣyanti, na (30) mānayiṣyanti, na pūjayiṣyanti, nārcayiṣyanti, nāpacāyiṣyanti, kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti? kiṃ nu te bhagavan na vetsyanti - evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyati_ti? na ca te vedayiṣyanti, uta jñāsyanti vetsyanti, vedayiṣyanti, na ca punaḥ śraddhāsyanti? evam ukte bhagavān śakraṃ devānām indram etad avocat - tat kiṃ manyase kauśika kiyantas te jāmbūdvīpakā manuṣyā te buddhe ’vetya prasādena samanvāgatāḥ, ye dharme ’vetya prasādena samanvāgatāḥ, ye saṃghe ’vetya prasādena samanvāgatāḥ? evam ukte śakro devānām indro bhagavantam etad avocat - alpakās te bhagavan jāmbūdvīpakā manuṣyā ye buddhe ’vetya prasādena samanvāgatāḥ, ye dharme ’vetya prasādena samanvāgatāḥ, ye saṃghe ’vetya prasādena samanvāgatāḥ |  evam ukte bhagavān śakraṃ devānām indram etad avocat - evam etat kauśika, evam etat |  alpakās te jāmbūdvīpakā manuṣyā ye buddhe ’vetya prasādena samanvāgatāḥ, ye dharme ’vetya prasādena samanvāgatāḥ, ye saṃghe ’vetya prasādena samanvāgatāḥ |  tebhyaḥ kauśikālpebhyo ’lpatarakās te, ye srotaāpattiphalaṃ prāpnuvanti, tataḥ sakṛdāgāmiphalam anāgāmiphalam |  tebhyo ’py alpebhyo ’lpatarakās te ye ’rhattva prāpnuvanti |  tebhyo ’py alpebhyo ’lpatarakās te ye pratyekabodhiṃ sākṣātkurvanti |  tebhyo ’py alpebhyo ’lpatarakās te ye ’nuttarāyāṃ samyaksaṃbodhau cittāny utpādayanti |  tebhyo ’py alpebhyo ’lpatarakās te ye ’nuttarāyāṃ samyaksaṃbodhau cittāny utpādya taṃ cittotpādaṃ bṛṃhayanti |  tebhyo ’py alpebhyo ’lpatarakās te ye ’nuttarāyāṃ samyaksaṃbodhau cittāny utpādya upabṛṃhayitvā ca ārabdhavīryā viharanti |  tebhyo ’py alpebhyo ’lpatarakās te ye prajñāpāramitāyāṃ yogam āpadyante |  tebhyo ’py alpebhyo ’lpatarakās te ye prajñāpāramitāyāṃ caranti |  tebhyo ’py alpebhyo ’lpatarakās te ye prajñāpāramitāyāṃ caranto ghaṭamānā avinivartanīyāyāṃ bodhisattvabhūmāv avatiṣṭhante |  tebhyo ’py alpebhyo ’lpatarakās te ye prajñāpāramitāyāṃ caranto ghaṭamānā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante |  tebhyo ’py alpebhyo ’lpatarakās te ye prajñāpāramitāyāṃ caranto ghaṭamānā anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante |  te te kauśika bodhisattvā mahāsattvā ye avinivartanīyāyāṃ bodhisattvabhūmau sthitvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhyānyeṣām adhyāśayasaṃpannānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca prajñāpāramitāyāṃ śikṣamāṇānāṃ ghaṭamānānāṃ prajñāpāramitām upadiśanti ca uddiśanti |  te codgṛhṇanti dhārayanti vācayanti paryavāpnuvanti pravartayanti upadeśayanti upadiśanti uddiśanti svādhyāyanti |  tāṃ caināṃ prajñāpāramitāṃ puṣpair dhūpair gandhair mālyair vilepanaiś cūrṇair vastraiś chatrair dhvajair ghaṇṭābhiḥ patākābhiḥ samantāc ca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ, satkurvanti gurukurvanti mānayanti pūjayanti arcayanti apacāyanti |  santi khalu punaḥ kauśikāprameyā asaṃkhyeyāḥ sattvāḥ, ye bodhicittam utpādayanti, bodhicittam utpādya bodhicittam upabṛṃhayanti, bodhicittam upabṛṃhayitvā bodhāya caranti |  teṣāṃ khalu punaḥ kauśikāprameyāṇām asaṃkhyeyānāṃ sattvānāṃ bodhāya caratām api yady eko vā dvau vā avinivartanīyāyāṃ (31) bodhisattvabhūmāv avatiṣṭheyātām |  tat kasya hetoḥ? durabhisaṃbhavā hi kauśikānuttarā samyaksaṃbodhir hīnavīryaiḥ kusīdair hīnasattvair hīnacittair hīnasaṃjñair hīnādhimuktikair hīnaprajñaiḥ |  tasmāt tarhi kauśika kulaputreṇa vā kuladuhitrā vā kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena iyam eva prajñāpāramitā sukhaṃ abhīkṣṇaṃ śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyopadeṣṭavyoddeṣṭavyā svādhyātavyā paripraṣṭavyā |  tat kasya hetoḥ? tathā hi sa evaṃ jñāsyati - atra prajñāpāramitāyāṃ tathāgato ’rhan samyaksaṃbuddhaḥ pūrvaṃ bodhisattvacaryāṃ caran śikṣitaḥ |  asmābhir apy atra śikṣitavyam |  eṣo ’smākaṃ śāsteti |  tiṣṭhato vā kauśika parinirvṛtasya vā tathāgatasyārhataḥ samyaksaṃbuddhasya bodhisattvair mahāsattvaiḥ prajñāpāramitaiva pratisartavyā |  tasmāt tarhi kauśika yaḥ kaścit kulaputro vā kuladuhitā vā tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya pūjāyai koṭiśaḥ saptaratnamayāṃs tathāgatadhātugarbhān stūpān kārayet |  kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ, divyābhiḥ patākābhiḥ, samantāc ca (32) dīpamālābhiḥ, bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet, tat kiṃ manyase kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugata |  bhagavān āha - ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittam utpādyādhyāśayataḥ śṛṇuyād udgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayed upadiśed uddiśet svādhyāyet, parebhyaś ca vistareṇa saṃprakāśayet, artham asyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta, antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ - mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam |  bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti |  tāṃ caināṃ prajñāpāramitāṃ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet puṣpair dhūpair gandhair mālyair vilepanaiś cūrṇair vastraiś chatrair dhvajair ghaṇṭābhiḥ patākābhiḥ, samantāc ca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ pūjayet, ayam eva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati |  tiṣṭhatu khalu punaḥ kauśikāyaṃ jambūdvīpaḥ saptaratnamayānāṃ tathāgatadhātugarbhāṇāṃ stūpānāṃ paripūrṇaḥ |  sacet kauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ, teṣām ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet, taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhir divyābhiḥ patākābhiḥ, samantāc ca divyadīpamālābhiḥ, bahuvidhābhiś ca divyābhi, pūjābhiḥ, satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet, tat kiṃ manyase kauśikāpi nu te sarvasattvās tatonidānaṃ bahu puṇyaṃ prasaveyuḥ? śakra āha - bahu bhagavana, bahu sugata |  bhagavān āha - ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittam utpādyādhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet, parebhyaś ca vistareṇa saṃprakāśayet, artham asyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta, antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ - mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam |  bodhisattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti |  tāṃ caināṃ prajñāpāramitāṃ satkuryād gurukuryān mānayet pūjayed arcayed apacāyet puṣpair dhūpair gandhair mālyair vilepanaiś cūrṇair vastraiś chatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantāc ca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ pūjayet, ayam eva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati |  tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ |  yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ, teṣām ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ (33) tathāgatadhātugarbhaṃ stūpaṃ kārayet, taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhir divyābhiḥ patākābhiḥ, samantāc ca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ satkuryād gurukuryān mānayet pūjayed arcayed apacāyet, tat kiṃ manyase kauśikāpi nu sarvasattvās tatonidānaṃ bahupuṇyaṃ prasaveyuḥ? śakra āha - bahu bhagavan, bahu sugata |  bhagavān āha - ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittam utpādyādhyāśayataḥ śṛṇuyād udgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayed upadiśed uddiśet svādhyāyet, parebhyaś ca vistareṇa saṃprakāśayet, artham asyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta, antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ - mā buddhanetrīsamucchedo ’bhūt, mā saddharmāntardhānam |  bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti |  tāṃ caināṃ prajñāpāramitāṃ satkuryād gurukuryān mānayet pūjayed arcayed apacāyet puṣpair dhūpair gandhair mālyair vilepanaiś cūrṇair vastraiś chatrair dhvajair ghaṇṭābhiḥ patākābhiḥ, samantāc ca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ pūjayet, ayam eva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati |  tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ, teṣām ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet, taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair dirvyaiś cūrṇair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhir divyābhiḥ patākābhiḥ, samantāc ca divyadīpamālābhiḥ, bahuvidhābhiś ca divyābhiḥ, pūjābhiḥ, satkuryād gurukuryān mānayet pūjayed arcayed apacāyet, tat kiṃ manyase kauśikāpi nu te sarvasattvās tatonidānaṃ bahupuṇyaṃ prasaveyuḥ? śakra āha - bahu bhagavan, bahu sugata |  bhagavān āha - ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitām abhiśraddhadhadavakalpayann adhimucya prasannacitto bodhāya cittam utpādyādhyāśayataḥ śṛṇuyād udgṛhṇīyād dhārayed vācayetparyavāpnuyātpravartayed deśayed upadiśed uddiśet svādhyāyet, parebhyaś ca vistareṇa saṃprakāśayet, artham asyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta, antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ - mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam |  bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti |  tāṃ caināṃ prajñāpāramitāṃ satkuryād gurukuryān mānayet pūjayed arcayed apacāyet puṣpair dhūpair gandhair mālyair vilepanaiś cūrṇair vastraiś chatrair dhvajair ghaṇṭābhiḥ patākābhiḥ, samantāc ca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ pūjayet, ayam eva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati |  tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ, teṣām ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet, taṃ ca (34) yāvajjīvaṃ divyaiḥ pūṣpair divyair dhūpair divyair gandhair divyair mālyair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhir divyābhiḥ patākābhiḥ, samantāc ca divyadīpamālābhiḥ, bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryād gurukuryān mānayet pūjayed arcayed apacāyet, tat kiṃ manyase kauśikāpi nu te sarvasattvās tatonidānaṃ bahupuṇyaṃ prasaveyuḥ? śakra āha - bahu bhagavan, bahu sugata |  bhagavān āha - ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittam utpādyādhyāśayataḥ śṛṇuyād udgṛhṇīyād dhārayed vācayetparyavāpnuyāt pravartayed deśayed upadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet, artham asyā vivṛṇuyāt, manasānvavekṣet, yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta, antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ - mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam |  bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti |  tāṃ caināṃ prajñāpāramitāṃ satkuryād gurukuryān mānayet pūjayed arcayed apacāyet puṣpair dhūpair gandhair mālyair vilepanaiś cūrṇair vastraiś chatrair dhvajair ghaṇṭābhiḥ patākābhiḥ samantāc ca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ pūjayet, ayam eva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati |  tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ, yeṣām ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet, taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantāc ca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ satkuryād gurukuryān mānayet pūjayed arcayed apacāyet, ye ’pi kecit kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, sacet punas te sarve apūrvācaramaṃ mānuṣyakam ātmabhāvaṃ pratilabheran parikalpam upādāya, tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet, ekaikaś ca sattvastān sarvān stūpān kārayet, kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarair divyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhai sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrair divyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantāc ca sarvadīpamālābhiḥ, bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryād gurukuryān mānayet pūjayed arcayed apacāyet, ete evaṃrūpayā puṇyakriyayā te sarve sattvās tān aprameyān asaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ, tat kiṃ manyase kauśikāpi nu te sarve sattvās tatonidānaṃ bahupuṇyaṃ prasaveyuḥ? śakra āha - bahu bhagavan, bahu sugata |  bhagavān āha - ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittam utpādyādhyāśayataḥ śṛṇuyād udgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayed upadiśed uddiśet svādhyāyet, parebhyaś ca vistareṇa saṃprakāśayet, artham asyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta, antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ - mā buddhanetrīsamucchedo (35) bhūt, mā saddharmāntardhānam |  bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti |  tāṃ caināṃ prajñāpāramitāṃ satkuryād gurukuryān mānayet pūjayed arcayed apacāyet pūṣpair dhūpair gandhair mālyair vilepanaiś cūrṇair vastraiś chatrair dhvajair ghaṇṭābhiḥ patākābhiḥ, samantāc ca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ pūjayet, ayam eva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati || 
de nas lha’i bu bzhi khri gang dag lha rnams kyi dbang po brgya byin dang bcas par ’khor der (6) ’dus te ’khod par gyur pa de dag gis lha rnams kyi dbang po brgya byin la ’di skad ces smras so ||  grogs po shes rab kyi pha rol tu phyin pa zung shig | grogs po shas rab kyi pha rol tu phyin pa gzung bar bya ba yin no ||  grogs po shes rab kyi pha rol tu phyin pa bcang par (7) bya ba yin no ||  grogs po shes rab kyi pha rol tu phyin pa klag par bya ba yin no ||  grogs po shes rab kyi pha rol tu phyin pa kun chub par bya ba yin no ||  grogs po shes rab kyi pha rol tu phyin pa rab tu gdon par bya ba yin no ||  grogs po shes rab kyi pha rol tu phyin pa bstan (41b1) par bya ba yin no ||  grogs po shes rab kyi pha rol tu phyin pa nye bar bstan par bya ba yin no ||  grogs po shes rab kyi pha rol tu phyin pa lung dpog par bya ba yin no ||  grogs po shes rab kyi pha rol tu phyin pa kha ton du bya ba yin no ||  de nas bcom ldan ’das (2) kyis lha rnams kyi dbang po brgya byin la ’di skad ces bka’ stsal to ||  kau shi ka khyod kyis shes rab kyi pha rol tu phyin pa zung shig | kau shi ka khyod kyis shes rab kyi pha rol tu phyin pa chongs shig | kau shig khyod kyis shes rab kyi pha rol tu phyin pa lhogs shig | kau shi ka (3) khyod kyis shes rab kyi pha rol tu phyin pa kun chub par gyis shig | kau shi ka khyod kyis shes rab kyi pha rol tu phyin pa rab tu zon cig | kau shi ka khyod kyis shes rab kyi pha rol tu phyin pa ston cig | kau shi ka khyod kyis shes rab kyi pha rol tu phyin pa nye bar ston cig | kau shi ka khyod kyis (4) shes rab kyi pha rol tu phyin pa lung po ga shig | kau shi ka khyod kyis shes rab kyi pha rol tu phyin pa kha ton du byos shig | de ci’i phyir zhe na | kau shi ka gang gi tshe lha ma yin rnams ’di lta bur sems kyi rgyu ba ’byung ste | ’di snyam du sum cu rtsa gsum pa’i lha rnams dang ’thab par bya’o ||  sum (5) cu rtsa gsum pa’i lha rnams dang lhan cig tu g.yul ’gyed par bya’o snyam na | de’i tshe kau shi ka khyod kyis shes rab kyi pha rol tu phyin pa ’di dran par byos shig kha ton du byos shig dang lha ma yin de dag gi sems kyi rgyu ba de lta bu de dag kyang nub par ’gyur ro ||  de skad ces bka’ (6) stsal pa dang | bcom ldan ’das la lha rnams kyi dbang po brgya byin gyis ’di skad ces gsol to ||  bcom ldan ’das ’di lta ste shes rab kyi pha rol tu phyin pa ’di ni rig sngags chen mo’o ||  bcom ldan ’das ’di lta ste shes rab kyi pha rol tu phyin pa ’di ni tshad ma med pa’i rig (7) sngags so ||  bcom ldan ’das ’di lta ste shes rab kyi pha rol tu phyin pa ’di ni tshad med pa’i rig sngags so ||  bcom ldan ’das ’di lta ste shes rab kyi pha rol tu phyin pa ’di ni gong na med pa’i rig sngags so ||  bcom ldan ’das ’di lta ste shes rab kyi pha rol tu phyin pa ’di ni bla na (42a1) med pa’i rig sngags so ||  bcom ldan ’das ’di lta ste shes rab kyi pha rol tu phyin pa ’di ni mnyam pa med pa’i rig sngags so ||  bcom ldan ’das ’di lta ste shes rab kyi pha rol tu phyin pa ’di ni mi mnyam pa dang mnyam pa’i rig sngags so ||  de skad ces gsol (2) pa dang | bcom ldan ’das kyis lha rnams kyi dbang po brgya byin la ’di skad ces bka’ stsal to ||  kau shi ka de de bzhin no de de bzhin te | kau shi ka ’di lta ste shes rab kyi pha rol tu phyin pa ’di ni rig sngags chen mo’o ||  kau shi ka ’di lta ste shes rab kyi pha rol tu phyin pa ’di ni (3) tshad ma med pa’i rig sngags so ||  kau shi ka ’di lta ste shes rab kyi pha rol tu phyin pa ’di ni tshad med pa’i rig sngags so ||  kau shi ka ’di lta ste shes rab kyi pha rol tu phyin pa ’di ni gong na med pa’i rig sngags so ||  kau shi ka ’di lta ste shes rab kyi pha rol tu phyin pa ’di ni bla na (4) med pa’i rig sngags so ||  kau shi ka ’di lta ste shes rab kyi pha rol tu phyin pa ’di ni mnyam pa med pa’i rig sngags so ||  kau shi ka ’di lta ste shes rab kyi pha rol tu phyin pa ’di ni mi mnyam pa dang mnyam pa’i rig sngags so ||  de ci’i phyir zhe na | kau shi ka ’di lta ste shes rab kyi pha rol (5) tu phyin pa’i rig sngags ’di la brten nas sngon gyi de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa’i sangs rgyas rnams bla na med pa yang dag par rdzogs pa’i byang chub mngon par rdzogs par sangs rgyas so ||  kau shi ka ma ’ongs pa’i dus na ’byung ba’i de bzhin gshegs (6) pa dgra bcom pa yang dag par rdzogs pa’i sangs rgyas rnams bla na med pa yang dag par rdzogs pa’i byang chub mngon par rdzogs par ’tshang rgya bar ’gyur ba ci snyed pa de snyed kyang kau shi ka ’di lta ste shes rab kyi pha rol tu phyin pa’i rig sngags ’di nyid la brten nas bla na med pa yang (7) dag par rdzogs pa’i byang chub mngon par rdzogs par ’tshang rgya bar ’gyur ro ||  kau shi ka da ltar stong gsum gyi stong chen po’i ’jig rten gyi khams gzhal du med grangs med pa na sangs rgyas bcom ldan ’das gang su dag bla na med pa yang dag par rdzogs pa’i byang chub mngon par (42b1) rdzogs par sangs rgya ba de dag kyang kau shi ka ’di lta ste shes rab kyi pha rol tu phyin pa’i rig sngags ’di nyid la brten nas bla na med pa yang dag par rdzogs pa’i byang chub mngon par rdzogs par sangs rgya’o ||  kau shi ka nga yang ’di lta ste shes rab kyi pha rol tu phyin pa’i rig (2) sngags ’di nyid la brten nas bla na med pa yang dag par rdzogs pa’i byang chub mngon par rdzogs par sangs rgyas so ||  kau shi ka rig sngags ’di nyid la brten nas dge ba bcu’i las kyi lam rnams kyang ’jig rten du rab tu ’byed do ||  byang chub kyi yan lag dang ldan pa’i bsam (3) gtan bzhi ’jig rten du rab tu ’byed do ||  byang chub kyi yan lag dang ldan pa’i tshad med pa bzhi ’jig rten du rab tu ’byed do ||  byang chub kyi yan lag dad ldan pa’i gzugs med pa’i snyoms par ’jug pa bzhi ’jig rten du rab tu ’byed do ||  byang chub kyi yan lag dang (4) ldan pa’i mngon par shes pa drug rnams ’jig rten du rab tu ’byed do ||  byang chub kyi phyogs kyi chos sum cu rtsa bdun yang ’jig rten du rab du ’byed do ||  mdor na chos kyi phung po brgyad khri bzhi stong yang ’jig rten du rab tu ’byed do ||  sangs rgyas kyi ye shes dang rang byung gi ye (5) shes dang bsam gyis mi khyab pa’i ye shes kyang ’jig rten du rab tu ’byed do ||  || shes rab kyi pha rol tu phyin pa brgyad stong pa | bam po bzhi pa | kau shi ka gang gi tshe yang de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa’i sangs rgyas rnams (6) ’jig rten du mi ’byung bar ’gyur ba de’i tshe yang kau shi ka ’di lta ste shes rab kyi pha rol tu phyin pa’i rig sngags ’di nyid la brten nas | kau shi ka byang chub sems dpa’ sems dpa’ chen po rnams shes rab kyi pha rol tu phyin pa’i rgyu ’thun pa sngon thos pas thabs mkhas pa dang | (7) ldan par ’gyur ro ||  kau shi ka sems can rnams la rjes su brtse ba dang ldan pa de dag kyang rjes su brtse ba’i phyir ’jig rten ’di la brten te dge ba bcu ’i las kyi lam rnams ’jig rten du rab tu ’byed do ||  byang chub kyi yan lag dang mi ldan pa’i bsam gtan bzhi ’jig rten du rab tu (43a1) ’byed do ||  byang chub kyi yan lag dang mi ldan pa’i tshad med pa bzhi ’jig rten du rab tu ’byed do ||  byang chub kyi yan lag dang mi ldan pa’i gzugs med pa’i snyoms par ’jug pa bzhi ’jig rten du rab tu ’byed do ||  byang chub kyi yan lag dang mi ldan pa’i mngon (2) par shes pa lnga rnams ’jig rten du rab tu ’byed do ||  kau shi ka ’di lta ste dper na zla ba’i dkyil ’khor la rten nas sman dang skar ma thams cad stobs ci lta ba dang mthu ci lta bar kun tu snang bar byed | rgyu skar rnams kyang stobs ci lta ba dang mthu ci lta ba bzhin du snang bar byed do ||  kau shi ka de (3) bzhin du de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa’i sangs rgyas ’das nas dam pa’i chos ’jig par gyur pa dang de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa’i sangs rgyas rnams ’jig rten du ma byung ba na | la la chos spyod pa dang mtshungs par (4) spyod pa dang zhi bar spyod pa dang dge bar spyod pa gang dag ’jig rten na rab tu ’dogs pa dang rab tu sgom pa de dag thams cad byang chub sems dpa’ la rang skyes shing byang chub sems dpas rab tu phye ste | byang chub sems dpa’i thabs mkhas pa las ’jug la byang chub sems dpa’ (5) rnams kyi thabs mkhas pa de yang shes rab kyi pha rol tu phyin pa las skyes par rig par bya’o ||  kau shi ka gzhan yang shes rab kyi pha rol tu phyin pa ’di ’dzin pa dang ’chang ba dang klog pa dang kun chub par byed pa dang rab tu ’don pa dang ston pa dang nye bar ston pa dang lung ’bogs pa (6) dang kha ton byed pa dang yi ger ’dri ba dang yid la byed pa dang dran par byed pa’i rigs kyi bu dang rigs kyi bu mo rnams de’i gzhi las tsha ’di la yon tan mang po rnams re bar bya’o ||  de skad ces bka’ stsal pa dang | lha rnams kyi dbang po brgya byin gyis bcom ldan ’das la ’di (7) skad ces gsol to ||  bcom ldan ’das rigs kyi bu ’am rigs kyi bu mo de dag yang tshe ’di’i yon tan gang dag dang ldan par ’gyur | bcom ldan ’das kyis bka’ stsal pa | kau shi ka rigs kyi bu ’am rigs kyi bu mo de dag ni yang ba ma spangs pas ’chi ba’i dus byed par (43b1) mi ’gyur | dug gis ’chi ba’i dus byed par mi ’gyur | mtshon gyis ’chi ba’i dus byed par mi ’gyur | mes ’chi ba’i dus byed par mi ’gyur | chus ’chi ba’i dus byed par mi ’gyur | dbyug pas ’chi ba’i dus byed par mi ’gyur | pha rol gyi gnod pa byed pas (2) ’chi ba’i dus byed par mi ’gyur | de dag la rgyal po ’am rgyal po’i bu ’am rgyal po’i blon po chen po ’am rgyal po’i blon po dag gis gnod pa byung zhig skyes na yang | shes rab kyi pha rol tu phyin pa ’di dran zhing kha ton du byed pa dag la phyir mi snang bar ’gyur ro || 
                                                                                                       
                                                                                                       
..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  .. 
釋提桓因白佛言。世尊。閻(8)浮提人不供養恭敬尊重讃歎般若波羅蜜。(9)爲不知得如是大利益耶。  佛言。憍尸迦。於意(10)云何。閻浮提有幾所人於佛得不壞信。幾所(11)人於法於僧得不壞信。  釋提桓因言。少所人(12)於佛得不壞信。於法於僧得不壞信。  世尊。閻(13)浮提少所人。得須陀洹斯陀含阿那含阿羅(14)漢。得辟支佛者轉復減少。能行菩薩道者亦(15)復轉少。      如是如是憍尸迦。閻浮提少所人。於(16)佛得不壞信。乃至能發阿耨多羅三藐三菩提(17)心。行菩薩道者亦復轉少。                憍尸迦。無量無邊(18)阿僧祇衆生。發阿耨多羅三藐三菩提心。於(19)中若一若二住阿毘跋致地。是故當知善男(20)子善女人。發阿耨多羅三藐三菩提心。乃(21)至能受持讀誦供養恭敬尊重讃歎般若波羅(22)蜜。              何以故。是人作是念。過去諸佛行菩薩道(23)時。從是中學。  我等亦應於是中學。般若波羅(24)蜜是我大師。    憍尸迦。若我現在若我滅後。菩(25)薩常應依止般若波羅蜜。  若善男子善女人(26)於我滅後。以供養如來故起七寶塔。  盡其形(27)壽。以好花香塗香末香衣服幢幡。供養是塔。(28)於意云何。是善男子善女人。以是因縁故。得(29)福多不。釋提桓因言。甚多世尊。  佛言憍尸迦。(543a1)若善男子善女人。供養般若波羅蜜經卷。恭(2)敬尊重讃歎。以好華香塗香末香衣服幢幡。(3)而以供養。其福甚多。      憍尸迦。置是一塔。若滿(4)閻浮提七寶塔。善男子善女人盡其形壽。以好(5)華香乃至伎樂。供養是塔。於意云何。是人以(6)是因縁故。得福多不。釋提桓因言。甚多世尊。(7)佛告憍尸迦。若善男子善女人。供養般若波(8)羅蜜經卷。恭敬尊重讃歎。以好華香塗香末(9)香衣服幢幡。其福甚多。憍尸迦。置是滿閻浮(10)提七寶塔。  若滿四天下七寶塔。若人盡形壽。(11)以花香供養乃至伎樂。  若復有人供養般若(12)波羅蜜。其福甚多。      憍尸迦。置是滿四天下七(13)寶塔。  若滿周梨迦小千世界七寶塔。若人盡(14)形。以好華香供養乃至幢幡。  若復有人供養(15)般若波羅蜜。其福甚多。      憍尸迦。置是周梨迦(16)小千世界七寶塔。若滿二千中世界七寶塔。(17)若人*盡形。以花香供養乃至幢幡。  若復有人(18)供養般若波羅蜜。其福甚多。      憍尸迦。置是二(19)千中世界。若滿三千大千世界七寶塔。若善(20)男子善女人。盡其形壽。以花香供養乃至幢(21)幡。憍尸迦。於意云何。是人以是因縁故。得福(22)多不。釋提桓因言。甚多世尊。  佛告憍尸迦。若(23)復有人供養般若波羅蜜經卷。恭敬尊重讃(24)歎花香乃至幢幡。其福甚多。      憍尸迦。置是滿(25)三千大千世界七寶塔。假令三千大千世界(26)所有衆生。一時皆得人身。是一一人起七寶(27)塔。盡其形壽。以一切好華名香幢幡伎樂歌(28)舞。供養是塔。憍尸迦。於意云何。是人以是因(29)縁故。得福多不。甚多世尊。  佛告憍尸迦。若(543b1)善男子善女人。供養般若波羅蜜經卷。恭敬(2)尊重讃歎。花香乃至幢幡。其福甚多。     
Sakra: How can it be that those men of Jambudvipa, who do not copy this perfection of wisdom, nor take it up, nor study it, nor worship it, do not know that the Lord has taught that the cult of the perfection of wisdom is greatly profitable! How is it that they are not aware that the Lord has taught that the cult of the perfection of wisdom brings great advantages, fruits and rewards! But they do not know this, they are not aware of this! They have no faith in it! The Lord: What do you think, Kausika, how many of those men of Jambudvipa are endowed with perfect faith in the Buddha, the Dharma, the Samgha? (60) Sakra: Only a few.  The Lord: So it is, Kausika.  Only a few men of Jambudvipa are endowed with perfect faith in the Buddha, the Dharma and the Samgha.  Fewer than those few are those who attain the fruits of a Streamwinner, and, after that, the fruit of a Once-Returner, or of a Never-Returner.  Fewer still are those who attain Arhatship.  Fewer still realise Pratyekabuddha-enlightenment.  Fewer still raise their thoughts to full enlightenment.  Fewer still are those who, having raised their thoughts to full enlightenment, strengthen that thought.  Fewer still those who, having raised their thoughts to full enlightenment, and strengthened that thought, in addition dwell with vigor exerted.  Fewer still those who pursue meditation on the perfection of wisdom.  Fewer still those who course in the perfection of wisdom.  Fewer still those who, coursing and striving in the perfection of wisdom, abide on the irreversible Bodhisattva-stage.  Fewer still, coursing and striving in the perfection of wisdom, will know full enlightenment.  Fewer still, coursing and striving in the perfection of wisdom, do know full enlightenment.  Now, those Bodhisattvas who have stood on the irreversible Bodhisattva-stage, and who have known full enlightenment, they expound the perfection of wisdom to other sons and daughters of good family (61) who are earnestly intent, who train themselves, and strive, in the perfection of wisdom.  And they, in their turn, take up the perfection of wisdom, study  and worship it.  There are, on the other hand, countless beings who raise their thoughts to enlightenment, who strengthen that thought of enlightenment, who course towards enlightenment,  - and perhaps just one or two of them can abide on the irreversible Bodhisattva-stage!  For full enlightenment is hard to come up to if one has inferior vigour, is slothful, an inferior being, has inferior thoughts, notions, intentions and wisdom.  So then, if someone wants quickly to know full enlightenment, he should indefatigably and continually hear and study this very perfection of wisdom.  For he will understand that in the past, when he was a Bodhisattva, the Tathagata trained in the perfection of wisdom;  that also he should train in it;  that she is his Teacher.  In any case, when the Tathagata has disappeared into final Nirvana, the Bodhisattvas should run back to this very perfection of wisdom.  (62) Therefore then, Kausika, if someone would build, for the worship of the Tathagata who has disappeared into final Nirvana, many kotis of Stupas made of the seven precious things, enshrining therein the relics of the Tathagata,  and all his life honor them with flowers, etc., would he then, on the strength of that, beget a great deal of merit? Sakra: He would, O Lord.  The Lord: Greater would be the merit of someone who would truly believe in this perfection of wisdom; who would, trustingly, confiding in it, resolutely intent on it, serene in his faith, his thoughts raised to enlightenment, in earnest intent, hear it, learn it, bear it in mind, recite and study it, spread, demonstrate, explain, expound and repeat it, illuminate it in detail to others, uncover its meaning, investigate it with his mind; who, using his wisdom the fullest extent, would thoroughly examine it; who would copy it, and preserve and store away the copy – so that the good dharma might last long, so that the guide of the Buddhas might not be annihilated, so that the good dharma might not disappear,  so that the Bodhisattvas, the great beings might continue to be assisted, since their guide will not give out,  - and who, finally, would honour and worship this perfection of wisdom. (63) Greater would be the merit of the devotee of the perfection of wisdom  compared not only with that of a person who would build many kotis of Stupas made of the seven precious things, enshrining the relics of the Tathagata. It would be greater than the merit of one who would completely fill the entire Jambudvipa with such Stupas.  (64) It would be greater than the merit produced by all beings in a four-continent world system if each single one of them were to build such a Stupa.        (65) Or, equally, if all beings in a small chiliocosm,          (66) or in a medium dichiliocosm,        (67) or in a great trichiliocosm would do likewise.        (68) Or, if, to put an imaginary case, all beings in a great trichiliocosm should simultaneously become human beings, and each one of them build such a Stupa; and if each one of them should build all those Stupas, and honor them for an aeon or the remainder of an aeon;      (69) still the devotee of the perfection of wisdom would have greater merit than that which results from the effect of the meritorious deeds of all those beings who erect and worship those countless Stupas. 
evam ukto śakro devānām indro bhagavantam etad avocat - evam etad bhagavan, evam etat sugata |  prajñāpāramitāṃ hi bhagavan satkurvatā gurukurvatā mānayatā pūjayatā arcayatā apacāyatā kulaputreṇa vā kuladuhitrā vā atītānāgatapratyutpannā buddhā bhagavanto buddhajñānaparijñāteṣu sarvalokadhātuṣu atyantatayā satkṛtā gurukṛtā mānitāḥ pūjitā arcitā apacāyitāś ca bhavanti |  tiṣṭhantu khalu punar bhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ, ye ’pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ, tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet, ekaikaś ca sattvastān sarvān stūpān kārayet, kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantāc ca sarvadīpamālābhiḥ, bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryād gurukuryān mānayet pūjayed arcayed apacāyet, ayam eva tebhyaḥ sa bhagavan sarvasattvebhya kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittam utpādyādhyāśayataḥ śṛṇuyād udgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayed upadiśed uddiśet svādhyāyet, parebhyaś ca vistareṇa saṃprakāśayet, artham asyā vivṛṇuyāt, manasānvavekṣeta, yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta, antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ - mā buddhanetrīsamucchedo bhūt, mā saddharmāntardhānam |  bodhisattvānāṃ mahāsattvānāṃ cānugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti |  tāṃ caināṃ prajñāpāramitāṃ satkuryād gurukuryān mānayet pūjayed arcayed apacāyet puṣpair dhūpair gandhair mālyair vilepanaiś cūrṇair vastraiś chatrair dhvajair ghaṇṭābhiḥ patākābhiḥ, samantāc ca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ pūjayet || 
shes rab kyi (3) pha rol tu phyin pa ’di yang dang yang dran zhing kha ton byed pa de dag la rgyal po ’am rgyal po’i bu ’am rgyal po’i blon po chen po ’am rgyal po’i blon po der glags lta ba dang glags tshol ba gang dag nye bar ’ongs par gyur na de dag gis glags rnyed par mi ’gyur te | ’di ltar yang shes rab kyi (4) pha rol tu phyin pa yongs su bzung ba’i phyir ro ||  der rgyal po ’am rgyal po’i bu ’am rgyal po’i blon po chen po ’am rgyal po’i blon po dag nye bar ’ongs na yang de dag smra bar ’dod cing gtam zer bar ’dod de yang dag par dga’ bar bya’o snyam du sems par ’gyur ro ||  de ci’i (5) phyir zhe na | kau shi ka shes rab kyi pha rol tu phyin pa ’di ni sems can thams cad kyi drung na byams pa’i sems kyis byams pa nye bar bsgrub pa dang snying rje’i sems kyis snying rje nye bar bsgrub pas nye bar gnas par ’gyur ro ||  kau shi ka de nyid kyi phyir na rigs kyi bu ’am rigs kyi bu mo (6) gang yang gdug pa dang sdig sprul mang po’i dgon pa’i nang du song ba de dag la mi ’am mi ma yin pa glags lta ba dang glags tshol ba de dag gis kyang kau shi ka de dag la sngon gyi las kyi rnam par smin pa ma gtogs par glags rnyed par mi ’gyur ro ||  de nas mu stegs can gzhan kun (7) tu rgyu brgya klan ka tshol ba’i bsam pas de’i tshe bcom ldan ’das gal ba der ’ongs bar gyur to || 
         
         
..  ..  ..  ..  .. 
釋提(3)桓因言。如是如是世尊。  若人供養般若波羅(4)蜜。即是供養恭敬過去未來現在諸佛薩婆(5)若。  世尊。置是三千大千世界一一衆生所起(6)七寶塔。若滿十方恒河沙等世界衆生。皆得(7)人身一一人*起七寶塔。若於一劫若減一劫。(8)以好華香乃至伎樂。供養是塔。    若復有人供(9)養般若波羅蜜經卷。恭敬尊重讃歎。*華香乃(10)至伎樂。其福甚多。 
Sakra: So it is, O Lord.  For the person who honours the perfection of wisdom, in an absolute sense he honours the past, future and present Buddhas in all the world systems, which can be comprehended only by the cognition of a Buddha.  His merit will be greater even than that of all beings in great trichiliocosms countless like the sands of the Ganges, (70) if each single being in them would build a Stupa, and if each one of them would build all those Stupas, and honor them for an aeon or the remainder of an aeon.     
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login