You are here: BP HOME > TLB > PP: Aṣṭasāhasrikā Prajñāpāramitā > fulltext
PP: Aṣṭasāhasrikā Prajñāpāramitā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Parivarta
Click to Expand/Collapse Option2. Parivarta
Click to Expand/Collapse Option3. Parivarta
Click to Expand/Collapse Option4. Parivarta
Click to Expand/Collapse Option5. Parivarta
Click to Expand/Collapse Option6. Parivarta
Click to Expand/Collapse Option7. Parivarta
Click to Expand/Collapse Option8. Parivarta
Click to Expand/Collapse Option9. Parivarta
Click to Expand/Collapse Option10. Parivarta
Click to Expand/Collapse Option11. Parivarta
Click to Expand/Collapse Option12. Parivarta
Click to Expand/Collapse Option13. Parivarta
Click to Expand/Collapse Option14. Parivarta
Click to Expand/Collapse Option15. Parivarta
Click to Expand/Collapse Option16. Parivarta
Click to Expand/Collapse Option17. Parivarta
Click to Expand/Collapse Option18. Parivarta
Click to Expand/Collapse Option19. Parivarta
Click to Expand/Collapse Option20. Parivarta
Click to Expand/Collapse Option21. Parivarta
Click to Expand/Collapse Option22. Parivarta
Click to Expand/Collapse Option23. Parivarta
Click to Expand/Collapse Option24. Parivarta
Click to Expand/Collapse Option25. Parivarta
Click to Expand/Collapse Option26. Parivarta
Click to Expand/Collapse Option27. Parivarta
Click to Expand/Collapse Option28. Parivarta
Click to Expand/Collapse Option29. Parivarta
Click to Expand/Collapse Option30. Parivarta
Click to Expand/Collapse Option31. Parivarta
Click to Expand/Collapse Option32. Parivarta
  atra yaḥ puṇyaskandho yaś ca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ, tān sarvān kaścid eva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet, tasya yaḥ puṇyābhisaṃskāraḥ, tato ’yam eva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho ’gra ākhyāyate, śreṣṭha ākhyāyate, jyeṣṭha ākhyāyate, vara ākhyāyate, pravara ākhyāyate, praṇīta ākhyāyate, uttama ākhyāyate, anuttama ākhyāyate, niruttama ākhyāyate, asama ākhyāyate, asamasama ākhyāyate |  tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu (79) karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ, teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ, tato ’yam eva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho ’gra ākhyāyate, śreṣṭha ākhyāyate, jyeṣṭha ākhyāyate, vara ākhyāyate, pravara ākhyāyate, praṇīta ākhyāyate, uttama ākhyāyate, anuttama ākhyāyate, niruttama ākhyāyate, asama ākhyāyate, asamasama ākhyāyate |  tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ caturdhyānaniṣpādanasaṃbhūtaḥ puṇyābhisaṃskāraḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve caturṇāmapramāṇānāṃ lābhino bhaveyuḥ |  tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturapramāṇalābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve catasṛṇāmārūpyasamāpattīnāṃ lābhino bhaveyuḥ |  tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturārūpyasamāpattilābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve pañcānāmabhijñānāṃ lābhino bhaveyuḥ |  tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu pañcābhijñānāṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu srotaāpannā bhaveyuḥ |  tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ srotaāpannānāṃ puṇyābhisaṃskāraḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve sakṛdāgāmino bhaveyuḥ |  tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ sakṛdāgāmināṃ puṇyābhisaṃskāraḥ, yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve anāgāmino bhaveyuḥ |  tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānām anāgāmināṃ puṇyābhisaṃskāraḥ, yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve arhanto bhaveyuḥ |  tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānām arhatāṃ puṇyaskandhaḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve pratyekabuddhā bhaveyuḥ |  tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ pratyekabuddhānāṃ puṇyaskandhaḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve anuttarāyāṃ samyaksaṃbodhau saṃprasthitā bhaveyuḥ |  ye sarve anyeṣv anyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ, tān sarvān ekaiko bodhisattvaś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair gaṅgānadīvālukopamān (80) kalpān upatiṣṭhet sarvasukhopadhānaiḥ, sarvaiḥ sukhasparśavihāraiḥ, tac ca dānam upalambhasaṃjñino dadyuḥ |  etena paryāyeṇa tān sarvasattvān ekaikaṃ parikalpya tāṃś ca sarvabodhisattvān ekaiko bodhisattvo gaṅgānadīvālukopamān kalpān upatiṣṭhec cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ, sarvaiḥ sukhasparśavihāraiḥ satkuryād gurukuryān mānayet pūjayed arcayed apacāyet |  evam ekaikas teṣāṃ sarveṣāṃ bodhisattvānām anena paryāyeṇa dānaṃ dadyāt, evaṃ sarve ’pi te dānaṃ dadyuḥ |  tat kiṃ manyase subhūte api nu te bodhisattvās tatonidānaṃ bahu puṇyaṃ prasaveyuḥ? subhūtir āha - bahu bhagavan, bahu sugata |  aprameyaṃ bhagavan, aprameyaṃ sugata |  saṃkhyāpi bhagavaṃs tasya puṇyaskandhasya na sukarā kartum, gaṇanāpi upamāpi aupamyam api upanisāpi upaniṣad api bhagavaṃs tasya puṇyaskandhasya na sukarā kartum |  saced bhagavan rūpī bhavet, sa puṇyaskandho gaṅgānadīvālukopameṣv api trisāhasramahāsāhasreṣu lokadhātuṣu na māyet || 
rab ’byor chos thams cad kyi rang bzhin gang (7) yin pa de ni rang bzhin med pa rang bzhin med pa gang yin pa ni rang bzhin yin te | rab ’byor de ltar na chags pa’i mtha’ de dag thams cad rnam par spangs pa yin no ||  rab ’byor gyis gsol pa | bcom ldan ’das shes rab kyi pha rol tu phyin pa zab lags sam | bcom ldan (108b1) ’das kyis bka’ stsal pa | rab ’byor nam mkha’ zab pa’i phyir shes rab kyi pha rol tu phyin pa zab bo ||  rab ’byor gyis gsol pa | bcom ldan ’das shes rab kyi pha rol tu phyin pa rjes su rtogs par dka’ ba lags sam | bcom ldan ’das kyis bka’ stsal pa | (2) rab ’byor ’di ltar su yang mngon par rdzogs par ’tshang rgya ba med do ||  rab ’byor gyis gsol pa | bcom ldan ’das shes rab kyi pha rol tu phyin pa ni bsam gyis mi khyab pa lags sam | bcom ldan ’das kyis bka’ stsal pa | rab ’byor ’di ltar shes rab kyi pha rol tu (3) phyin pa ni sems kyis shes par bya ba ma yin sems kyis rtogs par bya ba ma yin no ||  rab ’byor gyis gsol pa | bcom ldan ’das shes rab kyi pha rol tu phyin pa ni ma bgyis pa lags sam | bcom ldan ’das kyis bka’ stsal pa | rab ’byor byed pa po mi dmigs (4) pa’i phyir shes rab kyi pha rol tu phyin pa ma byas pa’o ||  rab ’byor gyis gsol pa | bcom ldan ’das da ltar na byang chub sems dpa’ sems dpa’ chen pos shes rab kyi pha rol tu phyin pa la ci ltar spyad par bgyi | bcom ldan ’das kyis bka’ stsal pa | rab ’byor (5) gal te byang chub sems dpa’ sems dpa’ chen po shes rab kyi pha rol tu phyin pa la spyod pa gzugs la mi spyod na shes rab kyi pha rol tu phyin pa la spyod do ||  de bzhin du gal te tshor ba la ma yin ’du shes la ma yin ’du byed rnams lam yin gal te rnam par shes pa la mi spyod na | (6) shes rab kyi pha rol tu phyin pa la spyod do ||  gal te gzugs mi rtag pa’o zhes mi spyod na shes rab kyi pha rol tu phyin pa la spyod do ||  de bzhin du tshor ba dang ’du shes dang ’du byed rnams dang gal te rnam par shes pa mi rtag pa’o zhes mi spyod na shes rab kyi pha rol tu phyin pa la spyod do ||  gal (7) te gzugs stong pa’o zhes mi spyod na shes rab kyi pha rol tu phyin pa la spyod do ||  de bzhin du tshor ba la ma yin ’du shes la ma yin ’du byed rnams la ma yin gal te rnam par shes pa stong pa’o snyam du mi spyod na shes rab kyi pha rol tu phyin pa la spyod do ||  gal te gzugs ma rdzogs pa dang rdzogs (109a1) pa’o snyam du mi spyod na shes rab kyi pha rol tu phyin pa la spyod do ||  gzugs kyi rdzogs pa ma yin pa’am rdzogs pa gang yin pa de ni gzugs ma yin te gal te de ltar yang mi spyod na shes rab kyi pha rol tu phyin pa la spyod do ||  de bzhin du tshor ba la ma yin ’du shes la ma yin (2) ’du byed rnams la ma yin gal te rnam par shes pa rdzogs pa ma yin pa dang rdzogs pa’o snyam du mi spyod na shes rab kyi pha rol tu phyin pa la spyod do ||  rnam par shes pa rdzogs pa ma yin pa ’am rdzogs pa gang yin pa de ni rnam par shes pa ma yin te gal te de ltar yang mi spyod na shes rab kyi pha (3) rol tu phyin pa la spyod do ||  de skad ces bka’ stsal pa dang | bcom ldan ’das la tshe dang ldan pa rab ’byor gyis ’di skad ces gsol to ||  bcom ldan ’das gang gi phyir de ltar ci srid du byang chub sems dpa’ sems dpa’ chen po rnams kyi chags pa dang bcas pa nyid dang chags (4) pa ma mchis pa nyid bshad pa ni ngo mtshar to ||  bcom ldan ’das kyis bka’ stsal pa | rab ’byor gal te byang chub sems dpa’ sems dpa’ chen po gzugs la chags pa dang bcas pa dang chags pa med pa’o snyam du mi spyod na shes rab kyi pha rol tu phyin pa la spyod do ||  (5) de bzhin du tshor ba dang ’du shes dang ’du byed rnams dang gal te rnam par shes pa la chags pa dang bcas pa dang chags pa med pa’o snyam du mi spyod na shes rab kyi pha rol tu phyin pa la spyod do || 
                                     
                                     
..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  .. 
  須菩提。若(7)有三千大千世界衆生。皆行慈悲喜捨心四(8)禪四無色定五神通。不如是菩薩迴向福徳。(9)最大最勝最上最妙。                      復次須菩提。若有三千(10)大千世界衆生。皆發阿耨多羅三藐三菩提(11)心。是一一菩薩於恒河沙等劫。以有所得心(12)供養如恒河沙等世界衆生。衣服飮食臥具(13)醫藥一切樂具。  如是一一菩薩皆於恒河沙(14)等劫。以有所得心供養是諸衆生衣服飮食(15)臥具醫藥一切樂具。    於意云何。是諸菩薩以(16)是因縁得福多不。須菩提言。甚多世尊。  不可(17)譬喩。    若是福徳有形。恒河沙等世界所不能(18)受。 
5. Considerations of merit  This heap of merit of a Bodhisattva, which is born from his turning over of the Dharma-element, that is declared to be superior to the accumulation of merit on the part of someone who would instigate to, and establish in the ten wholesome ways of action all the beings in the great trichiliocosms which are countless as the sands of the Ganges.    And it remains superior also if those beings would all gain the four trances,  or the four Unlimited,  or the four formless attainments,  or (156) the five superknowledges;  or equally if they would become Streamwinners, etc.,      to: Pratyekabuddhas.  This is not all. (157) If all beings in all world systems had set out for the supreme enlightenment;  and if, Subhuti, each single Bodhisattva were to furnish, for aeons countless like the sands of the Ganges, all those beings in the various great trichiliocosms, countless as the sands of the Ganges, with all they might need; but they would give that gift while perceiving a basis.  And if, proceeding in this manner, we imagine that all those beings are a single one, and if each single Bodhisattva would for aeons countless as the sands of Ganges furnish all those Bodhisattvas with all they might need, and treat them with respect;  if thus each single one of all those Bodhisattvas, if they all together would give that gift,  would now those Bodhisattvas on the strength of that beget a great deal of merit? Subhuti: A great deal indeed, O Lord.  That heap of merit would even defy calculation.    If it were a material thing, it could not find room in even the great trichiliocosms countless as the sands of the Ganges. 
evam ukte bhagavān āyuṣmataṃ subhūtiṃ sthaviram etad avocat - evam etat subhūte, evam etat |  yatra khalu punaḥ subhūte bodhisattvayānikaḥ pudgalaḥ prajñāpāramitopāyakauśalyaparigṛhīto ’nena dharmadhātupariṇāmena tat kuśalamūlam anuttarāyāṃ samyaksaṃbodhau pariṇāmayet, puṇyaṃ prasavati |  asya subhūte puṇyaskandhasya dharmadhātupariṇāmajasyāsau pūrvaka upalambhasaṃjñināṃ bodhisattvānāṃ dānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti, saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate |  tat kasya hetoḥ? tathā hi teṣāṃ paurvakāṇām upalambhasaṃjñināṃ bodhisattvānāṃ subahv api dānaṃ dattaṃ subahv ity api parisaṃkhyātaṃ bhavati || 
rab ’byor gal te byang chub sems dpa’ sems dpa’ chen po mig la chags pa dang bcas pa (6) dang chags pa med pa’o snyam du mi spyod na shes rab kyi pha rol tu phyin pa la spyod do ||  de bzhin du yid kyi ’dus te reg pa las byung ba’i tshor ba’i bar la chags pa dang bcas pa dang chags pa med pa’o snyam du mi spyod na shes rab kyi pha rol tu phyin pa la spyod do ||  sa’i khams la chags pa dang (7) bcas pa dang chags pa med pa’o snyam du mi spyod na shes rab kyi pha rol tu phyin pa la spyod do ||  rnam par shes pa’i khams kyi bar la chags pa dang bcas pa dang chags pa med pa’o snyam du mi spyod na shes rab kyi pha rol tu phyin pa la spyod do || 
       
       
..  ..  ..  .. 
佛讃須菩提言。善哉善哉。  須菩提。若菩薩(19)爲般若波羅蜜所護故。能以是福徳迴向。  於(20)前有所得心布施福徳。百分不及一。千萬億(21)分不及一。乃至算數譬喩所不能及。   
The Lord: So it is, Subhuti.  And yet, this accumulation of merit, due to giving on the part of the Bodhisattvas who perceive a basis, is infinitesimal compared with the merit begotten by someone who belongs to the vehicle of the Bodhisattvas, and who, taken hold of by perfection of wisdom and by skill in means, turns that wholesome root over into full enlightenment by means of this turning over of the dharma-element.    (158) For although the basis-perceiving Bodhisattvas have given a good many gifts, they have also reckoned them up as ‘a good many.’ 
atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantam etad avocan - mahāpariṇāmo ’yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai, yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāram abhibhavati |  atha khalu trāyastriṃśakāyikānāṃ devaputrāṇāṃ śatasahasrāṇi divyapuṣpadhūpagandhamālyavilepanacūrṇavarṣairdivyai ratnavarṣairdivyaiś ca vastravarṣair bhagavantam abhyavākirann abhiprākiran |  divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhir divyābhiḥ patākābhiḥ samantāc ca divyadīpamālābhir bahuvidhābhiś ca divyābhiḥ pūjābhir bhagavantaṃ satkurvanti sma, gurukurvanti sma mānayanti sma pūjayanti smārcayanti smāpacāyanti sma, divyāni ca vādyāny abhipravādayāmāsuḥ |  evaṃ ca vācam abhāṣanta - mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo ’yaṃ dharmadhātupariṇāmaḥ, yatra hi nāma tat teṣām aupalambhikānāṃ bodhisattvānāṃ mahāsattvānāṃ dānamayaṃ puṇyābhisaṃskāraskandham abhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvād asya mahāpariṇāmasya |  evam anyebhyo ’pi devanikāyebhyo devaputrā āgatya (81) bhagavantaṃ parameṇa satkāreṇa parameṇa gurukāreṇa paramayā mānanayā paramayā pūjanayā paramayā arcanayā paramayā apacāyanayā satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyya evam eva śabdam udīrayanti sma, ghoṣam anuśrāvayanti sma |  evaṃ peyālena kartavyam |  yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ, te ’py evam evāñjaliṃ kṛtvā bhagavantaṃ namasyanta etad avocan - āścaryaṃ bhagavan yāvad ayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ, yas teṣām upalambhasaṃjñināṃ bodhisattvānāṃ tāvac cirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandham abhibhavati || 
sbyin pa’i pha rol tu phyin pa la chags pa dang (109b1) bcas pa dang chags pa med pa’o snyam du mi spyod na shes rab kyi pha rol tu phyin pa la spyod do ||  de bzhin du tshul khrims kyi pha rol tu phyin pa dang bzod pa’i pha rol tu phyin pa dang brtson ’grus kyi pha rol tu phyin pa dang bsam gtan gyi pha rol tu phyin pa dang shes rab kyi pha rol tu phyin pa la (2) chags pa dang bcas pa dang chags pa med pa’o snyam du mi spyod na shes rab kyi pha rol tu phyin pa la spyod do ||  de bzhin du byang chub kyi phyogs kyi chos sum cu rtsa bdun dang stobs dang mi ’jigs pa dang so so yang dag par rig pa dang sangs rgyas kyi chos ma ’dres pa bco brgyad la (3) chags pa dang bcas pa dang chags pa med pa’o snyam du mi spyod na shes rab kyi pha rol tu phyin pa la spyod do ||  rgyun du zhugs pa’i ’bras bu la chags pa dang bcas pa dang chags pa med pa’o snyam du mi spyod na shes rab kyi pha rol tu phyin pa la spyod do ||  de bzhin du lan cig phyir ’ong (4) ba’i ’bras bu dang phyir mi ’ong ba’i ’bras bu dang dgra bcom pa nyid la chags pa dang bcas pa dang chags pa med pa’o snyam du mi spyod na shes rab kyi pha rol tu phyin pa la spyod do ||  rang sangs rgyas nyid la chags pa dang bcas pa dang chags pa med pa’o snyam du mi spyod na shes rab kyi pha rol tu (5) phyin pa la spyod do ||  sangs rgyas nyid la chags pa dang bcas pa dang chags pa med pa’o snyam du mi spyod na shes rab kyi pha rol tu phyin pa la spyod do || 
             
             
..  ..  ..  ..  ..  ..  .. 
爾時四(22)天王天上二萬天子。合掌禮佛作是言。世尊。(23)是菩薩迴向名爲大迴向。以方便故。勝於有(24)所得菩薩布施福徳。何以故。是菩薩迴向爲(25)般若波羅蜜所護故。  爾時忉利天上十萬天(26)子。  以天花香塗香末香天衣幢幡天諸伎樂(27)而供養佛。  皆作是言。世尊。是菩薩迴向名爲(28)大迴向。以方便故。勝於有所得菩薩布施福(29)徳。何以故。是菩薩迴向爲般若波羅蜜所護(549b1)故。      夜摩天上十萬天子。兜率陀天上十萬天(2)子。化樂天上十萬天子。他化自在天上十萬(3)天子。皆以天華天香乃至伎樂而供養佛。皆(4)作是言。世尊。是菩薩迴向。名爲大迴向。以方(5)便故。勝於有所得菩薩布施福徳。何以故。是(6)菩薩迴向爲般若波羅蜜所護故。梵世諸天(7)子大聲唱言。是菩薩迴向名爲大迴向。以方(8)便故。勝於有所得菩薩布施福徳。何以故。是(9)菩薩迴向爲般若波羅蜜所護故。梵輔天梵(10)衆天大梵天光天少光天無量光天光音天淨(11)天少淨天無量淨天遍淨天無雲行天福生天(12)廣果天無廣天無熱天妙見天善見天無小(13)天上諸天子。合掌禮佛皆作是言。世尊。是善(14)男子善女人求佛道者甚爲希有。爲般若波(15)羅蜜所護故。能勝有所得菩薩布施福徳。何(16)以故。是菩薩迴向爲般若波羅蜜所護故。 
Thereupon twenty thousand Gods of the Four Great Kings, with folded hands paid homage to the Lord, and said: “This transformation into all-knowledge of wholesome roots by those who have been taken hold of by the perfection of wisdom and by skill in means, is a great transformation of the Bodhisattvas. Because it surpasses the accumulation of merit, derived from giving, of those Bodhisattvas who are based on something, however great it may be.”  Thereupon again one hundred thousand Gods of the Thirty-three rained down on the Lord heavenly flowers, incense, perfumes, wreaths, ointments, aromatic powders, jewels and garments.  They worshipped the Lord with heavenly parasols, banners, bells, flags, and with rows of lamps all around, and with manifold kinds of worship.  They played on heavenly musical instruments [in honour of the Lord] and they said: (159) “This transformation of the dharma-element is surely a great transformation of the Bodhisattva. Because it surpasses the heap of accumulated merit resulting from the gifts of the Bodhisattvas who have a basis in something, just because that great transformation has been taken hold of by the perfection of wisdom and by skill in means.”  All the other classes of Gods appeared on the scene, worshipped the Lord, and raised their voices.    They said: “It is wonderful, O Lord, to what an extent this transformation of a wholesome root by the Bodhisattvas who have taken hold of by the perfection of wisdom and by skill in means surpasses the heap of merit of those Bodhisattvas who have a basis in something, although it has accumulated for such a long time, and was procured by such manifold exertions.” 
atha khalu bhagavāṃs tān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrān āmantrayate sma - tiṣṭhatu khalu punar devaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānām anuttarāṃ samyaksaṃbodhim abhisaṃprasthitānām anuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa, ye ’pi te devaputrā anyeṣv anyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te ’pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittam utpādyānyeṣv anyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārair ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃs tiṣṭhan dānaṃ dadyāt, evaṃ sarve ’pi yāvat te copalambhasaṃjñino dānaṃ dadyuḥ |  etena paryāyeṇa tān sarvasattvān ekaikaṃ parikalpya tāṃś ca sarvabodhisattvān ekaiko bodhisattvo yāvat sarve te bodhisattvā gaṅgānadīvālukopamān kalpāṃs tiṣṭhantas tān sarvasattvāṃś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārair upatiṣṭheyuḥ, tacca dānam upalambhasaṃjñino dadyuḥ |  yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto ’tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca bodhisattvapratyekabuddhaśrāvakayānikānāṃ pudgalānāṃ yaiś ca tatrānyair api sattvaiḥ kuśalamūlāny avaropitāny avaropayiṣyante ’varopyante ca, tat sarvam ekato ’bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam agrayā anumodanayā anumodate |  śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayottamayā anuttamayā niruttamayottarottarayā asamayā asamasamayā apratisamayā acintyayā anumodanayā anumodate |  anumodyānumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati - anuttarāyāḥ samyaksaṃbodher āhārakaṃ bhavatv iti |  asyānumodanāpariṇāmanāsahagatasya puṇyakriyāvastunaḥ so ’pi paurvakaupalambhikānāṃ bodhisattvānāṃ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti, saṃkhyām api kalām api (82) gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate |  tat kasya hetoḥ? tathā hi te bodhisattvāḥ sarve ’py upalambhasaṃjñino dānaṃ dadati || 
rab ’byor gal te thams cad mkhyen pa nyid la yang chags pa dang bcas pa dang chags pa med pa’o snyam du mi spyod na shes rab kyi pha rol tu (6) phyin pa la spyod do ||  rab ’byor byang chub sems dpa’ sems dpa’ chen po de ltar spyod pa ni gzugs la chags pa mi skyed do ||  de bzhin du tshor ba la ma yin ’du shes la ma yin ’du byed rnams la ma yin rnam par shes pa la chags pa mi skyed do ||  rab ’byor byang chub sems dpa’ (7) sems dpa’ chen po de ltar spyod na mig la chags pa mi skyed pa nas yid kyi ’dus te reg pa las byung ba’i tshor pa’i bar la chags pa mi skyed | sa’i khams la chags pa mi skyed pa nas rnam par shes pa’i khams kyi bar la chags pa mi skyed | sbyin pa’i pha rol tu phyin pa la chags pa (110a1) mi skyed | tshul khrims kyi pha rol tu phyin pa la ma yin bzod pa’i pha rol tu phyin pa la ma yin brtson ’grus kyi pha rol tu phyin pa la ma yin bsam gtan gyi pha rol tu phyin pa la ma yin shes rab kyi pha rol tu phyin pa la chags pa mi skyed | byang chub kyi phyogs rnams la ma yin (2) stobs rnams la ma yin mi ’jigs pa rnams la ma yin so so yang dag par rig pa rnams la ma yin sangs rgyas kyi chos ma ’dres pa bcwa brgyad rnams la chags pa mi skyed do ||  rgyun tu zhugs pa’i ’bras bu la chags pa mi skyed lan cig phyir ’ong ba’i ’bras bu la ma yin phyir mi ’ong ba’i (3) ’bras bu la ma yin dgra bcom pa nyid la chags pa mi skyed | rang sangs rgyas nyid la chags pa mi skyed | sangs rgyas nyid la chags pa mi skyed | thams cad mkhyen pa nyid la yang chags pa mi skyed do ||  de ci’i phyir zhe na | rab ’byor thams cad mkhyen pa nyid ni ma chags pa ma bcings (4) pa ma grol ba yang dag par ma ’das pa’o ||  rab ’byor de ltar chags pa thams cad las rab tu bzla ba’i phyir byang chub sems dpa’ sems dpa’ chen pos shes rab kyi pha rol tu phyin pa la spyad par bya’o || 
             
             
..  ..  ..  ..  ..  ..  .. 
爾(17)時佛告淨居諸天子。置是三千大千世界衆(18)生。若十方恒河沙等世界衆生。皆發阿耨多(19)羅三藐三菩提心。是一一菩薩於恒河沙等(20)劫。以有所得心供養十方如恒河沙等世界(21)衆生衣服飮食臥具醫藥一切樂具。  如是一(22)一菩薩皆於恒河沙等劫。以有所得心供養(23)是諸衆生衣服飮食臥具醫藥一切樂具。  若(24)有菩薩於過去未來現在諸佛。所有戒品定(25)品慧品解脱品解脱知見品。并諸聲聞弟子。(26)及凡夫人所種善根。合集稱量是諸福徳。  以(27)最大最勝最上最妙心隨喜。  隨喜已迴向阿(28)耨多羅三藐三菩提其福甚多。     
Thereupon the Lord said to those Gods, from the gods belonging to the Pure Abode downwards: “Let us leave the case of the accumulation of the merit of all beings in countless world systems who have definitely set out for full enlightenment, and who have given gifts for the sake of gaining full enlightenment. (160) Let us, in the same manner, consider the case of all beings in countless world systems who, having made a vow to gain full enlightenment, and having raised their thoughts to enlightenment, would give gifts on the extensive scale described before [i.e. p. 157].    On the other hand we consider a Bodhisattva, taken hold of by the perception of wisdom and by skill in means, who takes hold of the wholesome roots of all the Buddhas, Bodhisattvas, Pratyekabuddhas and Disciples, and of all other beings also the wholesome roots which have been planted, will be planted, and are being planted, and who rejoices over them all in the way described above.      Then infinitesimal will be the accumulation of merit on the part of the former Bodhisattvas who give gifts while perceiving a basis - just because they perceive a basis.   
atha khalv āyuṣmān subhūtir bhagavantam etad avocat - yad bhagavān evam āha - atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ bodhisattvapratyekabuddhaśrāvakasaṃghānāṃ sarvasattvānāṃ cātītānāgatapratyutpannaṃ yan nāma kuśalamūlaṃ tat sarvam ekato ’bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumodate agrayā anumodanayā |  śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayottamayā anuttamayā niruttamayottarottarayā asamayā asamasamayā apratisamayā acintyayā anumodate iti |  tatra kiyatā bhagavan agrānumodanā bhavati? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat - yadi subhūte bodhisattvayānikaḥ pudgalo ’tītāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati, evaṃ cainān dharmān upaparīkṣate - kalpanāviṭhapitāḥ sarvadharmāḥ, ajātā anirjātā anāgatikā agatikāḥ |  nātra kaścid dharma utpanno nāpi kaścid dharma utpatsyate nāpi kaścid dharma utpadyate, nāpi kaścid dharmo niruddho nāpi kaścid dharmo nirutsyate nāpi kaścid dharmo nirudhyate |  ity evam etān dharmānupaparīkṣya yathaiṣāṃ dharmāṇāṃ dharmatā tathānumodate |  anumodya tathaiva pariṇāmayaty anuttarāyāṃ samyaksaṃbodhau |  iyatā subhūte bodhisattvasya mahāsattvasyāgrā anumodanā bhavati |  asya subhūte kuśalamūlapariṇāmasya teṣāṃ paurvakāṇāṃ bodhisattvānām upalambhasaṃjñinām upalambhadṛṣṭikāṇāṃ taddānamayaṃ puṇyakriyāvastu śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti, saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate || 
rab ’byor gyis gsol pa | bcom ldan ’das ’di ltar shes rab kyi pha (5) rol tu phyin pa zhes bgyi ba’i chos ’di ni zab ste | de ni bstan kyang mi ’grib ma bstan kyang mi ’grib bstan kyang mi ’phel ma bstan kyang mi ’phel ba ni ngo mtshar to ||  de skad ces gsol pa dang | bcom ldan ’das kyis tshe dang ldan pa rab ’byor la ’di skad ces bka’ stsal to ||  (6) rab ’byor legs so legs so ||  rab ’byor de de bzhin no de de bzhin te | rab ’byor ’di lta ste dper na de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa’i sangs rgyas ci srid ’tsho ba’i bar du bzhugs shing nam mkha’i bsngags pa brjod kyang nam mkha’ yongs su ’phel bar mi (7) ’gyur bsngags pa ma brjod kyang nam mkha’ yongs su ’grib par mi ’gyur ro ||  rab ’byor ’di lta ste dper na sgyu ma’i skyes bu la bsngags pa brjod kyang rjes su chags par yang mi ’gyur kun nas nyon mongs par mi ’gyur | bsngags pa ma brjod kyang khong khro bar mi ’gyur kun nas nyon (110b1) mongs par mi ’gyur ro ||  rab ’byor de bzhin du chos rnams kyi chos nyid gang yin pa de yang bstan kyang de snyed du zad do ma bstan kyang de snyed du zad do ||  gnas brtan rab ’byor gyis gsol pa | bcom ldan ’das byang chub sems dpa’ sems dpa’ chen po gang shes (2) rab kyi pha rol tu phyin pa zab mo ’di la spyod cing shes rab kyi pha rol tu phyin pa sgom pa gang zhig zhum par mi bgyid ya ya por mi ’gyur te ’di la rnal ’byor du yang bgyid la phyir mi ldog pa ni dka’ ba bgyid pa lags so ||  bcom ldan ’das ’di lta ste shes rab kyi pha rol tu phyin pa sgom (3) pa ’di ni nam mkha’ sgom pa lags so || 
               
               
..  ..  ..  ..  ..  ..  ..  .. 
爾時須菩提(29)白佛言。世尊。如佛所説。是諸福徳合集稱量。(549c1)以最大最勝最上最妙心隨喜。  隨喜已迴向(2)阿耨多羅三藐三菩提。  世尊。云何名爲最大(3)最勝最上最妙隨喜。佛告須菩提。若菩薩於(4)過去未來現在諸法。不取不捨不念不得。  於(5)此中無有法若已生滅若今生滅若當生滅。  (6)如諸法實相。  隨喜迴向阿耨多羅三藐三菩(7)提亦如是。  須菩提。是名菩薩最大最勝最上(8)最妙隨喜迴向。   
(161) Subhuti: The Lord has described the jubilation over the wholesome roots of all beings as a most excellent jubilation.    For what reason is this jubilation a most excellent one? The Lord: If a person who belongs to the vehicle of the Bodhisattvas does not seize on past, future and present dharmas, does not mind them, does not get at them, does not construct, nor discriminate them, does not see nor review them (162,1), if he considers them with the conviction that all dharmas are fabricated by thought construction, unborn, not come forth, not come, not gone,  and that no dharma is ever produced or stopped in the past, future or present;  if he considers those dharmas in such a way, then his jubilation is in accordance with the true nature of those dharmas,  and so is his transformation [of the merit] into full enlightenment.  This is the first reason why the jubilation of the Bodhisattva is a most excellent one.  The meritorious work founded on giving on the part of Bodhisattvas who perceive a basis, who have a basis in view, is infinitesimal compared with the transformation of the wholesome root by that Bodhisattva. 
punar aparaṃ subhūte bodhisattvayānikena pudgalenātītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evam anumoditavyam - yathā vimuktis tathā dānam, yathā vimuktis tathā śīlaṃ, yathā vimuktis tathā kṣāntiḥ, yathā vimuktis tathā vīryam, yathā vimuktis tathā dhyānam, yathā vimuktis tathā prajñā, yathā vimuktis tathā vimuktijñānadarśanam, yathā vimuktis tathā anumodanā, yathā vimuktis tathā anumodanāsahagataṃ puṇyakriyāvastu, yathā vimuktis tathā pariṇāmanā, yathā vimuktis tathā buddhā bhagavantaḥ pratyekabuddhāś ca, yathā vimuktis tathā teṣāṃ śrāvakā ye parinirvṛtāḥ, yathā vimuktis tathā te dharmā ye ’tītā niruddhāḥ, yathā vimuktis tathā te dharmā ye ’nāgatā anutpannāḥ, yathā vimuktis tathā te dharmā ye etarhi pratyutpannā vartamānāḥ, yathā vimuktis tathā te ’tītā buddhā bhagavantas teṣāṃ ca śrāvakāḥ, yathā vimuktis tathā te ’nāgatā buddhā bhagavantas teṣāṃ ca śrāvakāḥ, yathā vimuktis tathā te pratyutpannā buddhā bhagavantas teṣāṃ ca śrāvakāḥ, ye etarhy aprameyeṣv asaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti, yathā vimuktis tathātītānāgatapratyutpannā buddhā bhagavantaḥ |  evam eteṣāṃ dharmāṇām abaddhānām amuktānām asaktānāṃ yā dharmatā, tām anuttarayā anumodanayā anumode |  anumodyānumodanāsahagataṃ puṇyakriyāvastu anuttarāyaṃ (83) samyaksaṃbodhau pariṇāmayāmi apariṇāmanāyogenāsaṃkrāntito ’viṃnāśata iti |  iyatā subhūte bodhisattvasya mahāsattvasyāgrā anumodanā bhavati |  tiṣṭhantu khalu punaḥ subhūte te ’pi ye ’nyeṣv anyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ, anuttarāyāṃ samyaksaṃbodhau saṃprasthāyānyeṣv anyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittam utpādya sarve ’pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃs tiṣṭhan dānaṃ dadyād upalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan, anena paryāyeṇa sarve ’pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ |  ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve ’nuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran |  anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritam upalambhasaṃjñinaḥ śīlaṃ samādāya varteran |  anena paryāyeṇa sarve ’pi te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃs tiṣṭhan gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritam upalambhasaṃjñī śīlaṃ samādāya varteta |  etena paryāyeṇa sarve ’pi te bodhisattvopalambhasaṃjñinaḥ śīlaṃ samādāya varteran |  yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto ’tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃs teṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhāṃs teṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ cātītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato ’bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumodate ’grayā anumodanayā |  śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayottamayā anuttamayā niruttamayottarottarayā asamayā asamasamayā apratisamayā acintayā anumodanayā anumodate |  anumodyānumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati |  asya subhūte anumodanāsahagatasya puṇyakriyāvastuno ’sau paurvakaupalambhikānāṃ bodhisattvāna śīlamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti, saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate |  tat kasya hetoḥ? tathā hi te bodhisattvopalambhasaṃjñinaḥ śīlaṃ samādāya vartanta iti |  tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṃ samyaksaṃbodhim abhisaṃprasthitāḥ, anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritaṃ śīlaṃ samādāya vartamānopalambhasaṃjñinaḥ, ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve anuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran |  anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃs tiṣṭhanto ’nyeṣvanyeṣu gaṅgānadīvālukopameṣu (84) trisāhasramahāsāhasreṣu lokadhātuṣu sarvair ekaiko bodhisattva ākruṣṭo ’bhihataḥ paribhāṣitaḥ samāna eva, sarve ’pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran, yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ, etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃs tiṣṭhan gaṅgānadīvālukopamān kalpān anyeṣv anyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvair ākruṣṭo ’bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta |  evaṃ sarve ’pi te sarvair ākruṣṭā abhihatāḥ paribhāṣitāḥ samānopalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran |  yaś ca bodhisattvo mahāsattvo ’nayā prajñāpāramitayopāyakauśalyena ca parigṛhīto ’tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃs teṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ cātītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato ’bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumodate agrayā anumodanayā |  śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayottamayā anuttamayā niruttamayottarottarayā asamayā asamasamayā apratisamayā acintayā anumodanayā anumodate |  anumodyānumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati |  asya subhūte anumodanāsahagatasya puṇyakriyāvastuno ’sau paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ kṣāntisahagataḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti, saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate |  tat kasya hetoḥ? tathā hi te bodhisattvopalambhasaṃjñinaḥ kṣāntiṃ samādāya vartante |  tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ anuttarāṃ samyaksaṃbodhim abhisaṃprasthitāḥ |  anuttarāṃ samyaksaṃbodhim abhisaṃprasthāyānyeṣv anyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvair ākruṣṭā abhihatāḥ paribhāṣitāḥ samānāḥ upalambhasaṃjñino gaṅgānadīvālukopamān kalpān kṣāntiṃ samādāya vartamānāḥ |  ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve ’nuttarāyāṃ samyaksaṃbodhau saṃprasthitā bhaveyuḥ, anuttarāyāṃ samyaksaṃbodhau saṃprasthāya gaṅgānadīvālukopamān kalpāṃs tiṣṭhantaś caṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto ’nabhībhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya varteran |  yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto ’tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃs teṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃs teṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān (85) sarvasattvānāṃ cātītānāgatapratyutpannānān kuśalamūlābhisaṃskārān sarvān ekato ’bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumodate agrayā anumodanayā |  śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayottamayā anuttamayā niruttarayottarottarayā asamayā asamasamayā apratisamayā acintyayā anumodanayā anumodate |  anumodyānumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati |  asya subhūte anumodanāsahagatasya puṇyakriyāvastuno ’sau paurvakaupalambhikānāṃ bodhisattvānāṃ vīryamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti, saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate |  tat kasya hetoḥ? tathā hi te bodhisattvāḥ sarve ’py upalambhasaṃjñino vīryaṃ samādāya vartante |  tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ, anuttarāyāṃ samyaksaṃbodhau saṃprasthāya gaṅgānadīvālukopamān kalpāṃs tiṣṭhantaś caṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto ’nabhibhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya vartamānāḥ |  ye ’pi te subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te sarve ’nuttarāyāṃ samyaksaṃbodhau saṃprasthitā bhaveyuḥ |  te sarve ’nuttarāyāṃ samyaksaṃbodhau saṃprasthāya gaṅgānadīvālukopamān kalpān upalambhasaṃjñinaś catvāri dhyānāni samāpadyeran |  yaś ca bodhisattvo mahāsattvo ’nayā prajñāpāramitayopāyakauśalyena ca parigṛhīto ’tītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃs teṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃs teṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ cātītānāgatapratyutpannān kuśalamūlābhisaṃskārān sarvān ekato ’bhisaṃkṣipya pīṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumodate agrayā anumodanayā |  śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayottamayā anuttamayā niruttarayottarottarayā asamayā asamasamayā apratisamayā acintyayā anumodanayā anumodate |  anumodyānumodanāsahagataṃ puṇyatriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati |  asya subhūte anumodanāsahagatasya puṇyakriyāvastuno ’sau paurvakaupalambhikānāṃ bodhisattvānāṃ caturdhyānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti, saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate |  tat kasya hetoḥ? tathā hi te bodhisattvopalambhasaṃjñino dhyānāni samāpadyante iti || 
bcom ldan ’das byang chub sems dpa’ sems dpa’ chen po gang dag gis go cha ’di bgos pa de dag ni phyag bgyi bar ’os pa lags so ||  de ci’i phyir zhe na | bcom ldan ’das gang sems can rnams kyi slad du go cha bgo bar (4) ’tshal ba de ni nam mkha’ dang lhan cig go cha bgo bar ’tshal pa lags so ||  gang zhig nam mkha’ dang mtshungs pa’i sems can chos kyi dbyings dang mtshungs pa’i sems can rnams kyi slad du go cha bgo bar ’tshal ba ni bcom ldan ’das byang chub sems dpa’ sems dpa’ chen po go (5) cha chen po bgos pa lags te bcom ldan ’das byang chub sems dpa’ sems dpa’ chen po dpa’ bo lags so ||  bla na med pa yang dag par rdzogs pa’i byang chub mngon par rdzogs par ’tshang rgya bar ’tshal ba de ni bcom ldan ’das nam mkha’ yongs su thar bar ’tshal ba lags so ||  (6) de ni bcom ldan ’das nam mkha’ ’deg par ’tshal ba lags so ||  bcom ldan ’das byang chub sems dpa’ sems dpa’ chen po gang nam mkha’ dang mtshungs pa chos kyi dbyings dang mtshungs pa’i sems can rnams kyi slad du go cha ’tshal ba de ni brtson ’grus kyi pha rol tu (7) phyin pa’i go cha chen po thob pa lags so ||  de nas dge slong gzhan zhig gis bcom ldan ’das ga la ba de logs su thal mo sbyar ba btud nas bcom ldan ’das la ’di skad ces gsol to ||  bcom ldan ’das shes rab kyi pha rol tu phyin pa la phyag ’tshal lo ||  (111a1) bcom ldan ’das ’di ltar shes rab kyi pha rol tu phyin pa ni chos gang yang mi skyed chos gang yang ’gog par mi bgyid do ||  de nas tshe dang ldan pa rab ’byor la lha rnams kyi dbang po brgya byin gyis ’di skad ces smras so ||  ’phags pa rab ’byor gang shes rab kyi pha rol tu phyin (2) pa ’di la de ltar rnal ’byor du byed pa de ci la rnal ’byor du byed par ’gyur | rab ’byor gyis smras pa | kau shi ka gang shes rab kyi pha rol tu phyin pa ’di la rnal ’byor du byed pa de ni nam mkha’ la rnal ’byor du byed par ’gyur ro ||  kau shi ka gang shes rab kyi pha rol tu phyin pa ’di la slob cing (3) rnal ’byor du byed par sems pa de ni bla gab med pa la rnal ’byor du byed par ’gyur ro ||  de nas bcom ldan ’das la lha rnams kyi dbang po brgya byin gyis ’di skad ces gsol to ||  bcom ldan ’das rigs kyi bu ’am rigs kyi bu mo gang shes rab kyi pha rol tu phyin pa ’di ’dzin par ’gyur ba (4) de la bsrung ba dang bskyab pa dang sba ba ci zhig bgyi ba bka’ stsal par gsol | de nas tshe dang ldan pa rab ’byor gyis lha rnams kyi dbang po brgya byin la ’di skad ces smras so ||  kau shi ka chos gang la bsrung ba dang bskyab pa dang sba bar bya ba’i chos de khyod kyis yang dag par rjes su mthong ngam | (5) brgya byin gyis smras pa | ’phags pa rab ’byor de ni ma yin no ||  rab ’byor gyis smras pa | kau shi ka gal te de ltar byang chub sems dpa’ sems dpa’ chen po shes rab kyi pha rol tu phyin pa ci ltar bshad pa ’di la gnas na de nyid de la bsrung ba dang skyob pa dang sbed par ’gyur ro ||  (6) de ste shes rab kyi pha rol tu phyin pa dang bral bar gyur na ni mi dang mi ma yin pa de la glags lta ba dang glags tshol pa dag gis glags rnyed par ’gyur ro ||  kau shi ka gzhan yang byang chub sems dpa’ sems dpa’ chen po gang shes rab kyi pha rol tu phyin pa spyod pa la bsrung ba dang bskyab pa (7) dang sba bar bya bar sems pa de ni nam mkha’ la bsrung ba dang bskyab pa dang sba bar bya bar sems so ||  kau shi ka ’di ci snyam du sems khyod kyis brag ca la bsrung ba dang bskyabs dang sba bar byed par nus sam | brgya byin gyis smras pa | ’phags pa rab ’byor de ni ma yin no ||  rab (111b1) ’byor gyis smras pa | kau shi ka de bzhin du byang chub sems dpa’ sems dpa’ chen po shes rab kyi pha rol tu phyin pa ’di la spyod cing gnas pas ni chos thams cad brag ca lta bur yongs su shes so ||  de bas na de la rlom sems su mi byed yang dag par rjes su mi mthong mi shes yang (2) dag par mi shes chos de dag kyang med cing yang dag par mi snang la yang dag par med cing mi dmigs so zhes gnas te | gal te de ltar gnas na shes rab kyi pha rol tu phyin pa la spyod do ||  de nas sangs rgyas kyi mthus stong gsum gyi stong chen po’i ’jig rten gyi khams na rgyal po (3) chen po bzhi po dang lha rnams kyi dbang po brgya byin thams cad dang tshangs pa chen po thams cad dang mi mjed kyi bdag po tshangs pa chen po gang dag yod pa de dag thams cad bcom ldan ’das ga la ba der ’ongs te lhags nas bcom ldan ’das kyi zhabs la mgo bos phyag ’tshal te | (4) bcom ldan ’das la lan gsum bskor ba byas nas phyogs gcig tu ’khod do ||  phyogs gcig tu ’khod pa dang rgyal po chen po de dag dang lha rnams kyi dbang po brgya byin thams cad dang tshangs pa chen po thams cad dang tshangs pa chen po mi mjed kyi bdag pos kyang sangs rgyas kyi (5) mthu dang sangs rgyas kyi byin gyi rlabs kyis sangs rgyas stong dang de dag gis ming ’di dag nyid dang tshig ’di dag nyid dang yi ge ’di dag nyid dang rab ’byor ces bya ba’i dge slong ’di dag nyid kyis | shes rab kyi pha rol tu phyin pa ’di nyid dang shes rab kyi pha rol tu phyin pa’i le’u ’di nyid nye (6) bar bstan cing | der yang lha rnams kyi dbang po brgya byin rnams nyid kyis yongs su dris shing yongs su zhus te sa phyogs ’di nyid du shes rab kyi pha rol tu phyin pa ’di nyid bshad pa dang | byang chub sems dpa’ sems dpa’ chen po byams pas kyang bla na med pa yang dag par rdzogs pa’i (7) byang chub mngon par rdzogs par sangs rgyas nas sa phyogs ’di nyid du shes rab kyi pha rol tu phyin pa ’di nyid ’chad par ’gyur ba shes par gyur to ||  ’phags pa shes rab kyi pha rol tu phyin pa brgyad stong pa las rnam par dag pa zhes bya ba’i le’u ste brgyad pa’o ||  || (112a1) de nas bcom ldan ’das la tshe dang ldan pa rab ’byor gyis ’di skad ces gsol to ||  bcom ldan ’das shes rab kyi pha rol tu phyin pa zhes bgyi pa ’di ni ming tsam mo ||  ming de yang ’di’o zhes mi dmigs te ngag gi dngos po nyid ming zhes bgyi’o ||  shes rab kyi pha rol (2) tu phyin pa de yang ma mchis mi dmigs te | ming ci lta ba bzhin du shes rab kyi pha rol tu phyin pa yang de bzhin no shes rab kyi pha rol tu phyin pa ci lta bar ming yang de bzhin te | chos ’di gnyis ni ma mchis shing mi dmigs na | bcom ldan ’das ci’i slad du byang chub sems dpa’ sems dpa’ (3) chen po byams pa bla na med pa yang dag par rdzogs pa’i byang chub mngon par rdzogs par sangs rgyas nas | ming ’di dag nyid dang tshig ’di dag nyid dang yi ge ’di dag nyid kyis sa phyogs ’di nyid du shes rab kyi pha rol tu phyin pa ’di nyid ’chad par ’gyur | de skad ces gsol pa dang | (4) bcom ldan ’das kyis tshe dang ldan pa rab ’byor la ’di skad ces bka’ stsal to ||  rab ’byor ’di ltar byang chub sems dpa’ sems dpa’ chen po byams pa ni gzugs rtag pa ma yin mi rtag pa yang ma yin | gzugs bcings pa ma yin grol ba ma yin pas mtha’ las ’das shing rnam par (5) dag pa’o zhes mngon par rdzogs par ’tshang rgya bar ’gyur te | de bzhin du tshor ba la ma yin ’du shes la ma yin ’du byed rnams la ma yin rnam par shes pa rtag pa ma yin mi rtag pa ma yin | rnam par shes pa bcings pa ma yin grol ba ma yin pas mtha’ las ’das shing rnam par dag (6) pa’o zhes mngon par rdzogs par ’tshang rgya bar ’gyur ro ||  rab ’byor rgyu ’dis na byang chub sems dpa’ sems dpa’ chen po byams pa bla na med pa yang dag par rdzogs pa’i byang chub mngon par rdzogs par sangs rgyas nas ming ’di dag nyid dang tshig ’di dag nyid dang yi ge ’di dag nyid (7) kyis sa phyogs ’di nyid du shes rab kyi pha rol tu phyin pa ’di nyid ’chad par ’gyur ro ||  de skad ces bka’ stsal pa dang | bcom ldan ’das la tshe dang ldan pa rab ’byor gyis ’di skad ces gsol to ||  bcom ldan ’das e ma’o shes rab kyi pha rol tu phyin pa ’di ni yongs su dag (112b1) pa’o ||  bcom ldan ’das kyis bka’ stsal pa | rab ’byor gzugs rnam par dag pas shes rab kyi pha rol tu phyin pa yongs su dag pa’o ||  rab ’byor de bzhin du tshor ba dang ’du shes dang ’du byed rnams dang rnam par shes pa rnam par dag pas shes rab kyi pha rol tu phyin pa yongs su (2) dag pa’o ||  rab ’byor gzugs skye ba med pa dang ’gag pa med pa dang kun nas nyon mongs pa med pa dang rnam par byang ba med pa rnam par dag pas shes rab kyi pha rol tu phyin pa yongs su dag pa’o ||  rab ’byor de bzhin du tshor ba dang ’du shes dang ’du byed rnams dang rnam par (3) shes pa skye ba med pa dang ’gag pa med pa dang kun nas nyon mongs pa med pa dang rnam par byang ba med pa rnam par dag pas shes rab kyi pha rol tu phyin pa yongs su dag pa’o ||  rab ’byor nam mkha’ rnam par dag pas shes rab kyi pha rol tu phyin pa yongs su dag pa’o ||  rab ’byor (4) gzugs gos pa med cing yongs su ’dzin pa med pas shes rab kyi pha rol tu phyin pa yongs su dag pa’o || 
                                                                           
                                                          ... + + + + + + + + (saṃj)ñ(i)‹no› v[ī]rya(ṃ) samādāya  ... + (anut)[t](a)[r](ā)y(aṃ) samyasaṃbodhīye saṃprasti1   ... + (anut)[t](a)[r](ā)y(aṃ) samyasaṃbodhīye saṃprasti  ... [d](ī)vālikāsāmaṃ kalpāṃ tiṣṭatā ◊ upalaṃbha  ... prajñāṃ vimuktiṃ vimuktijñā[nada]rśa[na]ṃ (5) ... (jñ)ā(ṃ v)i(mukt)i + + + + + + + +      ... purimako upalambhikānāṃ bodh(i)s(ā)tv(ā)n(āṃ) (3) ... upeti saṃkhyāṃ kalāṃ pi gaṇanāṃ pi   
..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  .. 
復次須菩提。菩薩若欲於過(9)去未來現在諸佛布施持戒忍辱精進禪定智(10)慧解脱解脱知見隨喜。應如是隨喜。如解脱(11)持戒亦如是。如解脱。定惠解脱解脱知見(12)亦如是。如解脱信解亦如是。如解脱隨喜亦(13)如是。如解脱未來未生法亦如是。如解脱過(14)去無量阿僧祇世界諸佛及弟子亦如是。(15)如解脱今現在十方無量阿僧祇世界諸佛及(16)*弟子亦如是。如解脱未來無量阿僧祇世界(17)諸佛及弟子亦如是。  是諸法相不繋不縛不(18)解不脱。以是迴向阿耨多羅三藐三菩提不(19)生不滅故。    須菩提。是名菩薩最大最勝最上(20)最妙隨喜迴向。  以是迴向勝於十方如恒河(21)沙等世界諸菩薩。以有所得心皆於恒河沙(22)劫供養十方如恒河沙等世界衆生衣服飮食(23)臥具醫藥一切樂具。    以有所得心布施持戒(24)忍辱精進禪定。於此隨喜迴向福徳。百分不(25)及一。百千萬億分不及一。乃至算數譬喩所(26)不能及                                                               
Moreover, Subhuti, someone who belongs to the vehicle of the Bodhisattvas, and who wants to rejoice in the wholesome roots of all the Buddhas and Lords, should rejoice in such a way: As emancipation [is unoriginated, since the obstacles from defilements and from the cognizable have ceased], so the gift; so the morality, etc.; so the jubilation, so the meritorious work founded on jubilation; (163) as the emancipation, so the transformation, so the Buddhas and Lords, and the Pratyekabuddhas, and the Disciples who have entered Parinirvana; as the emancipation, so are the dharmas which are past, or stopped; and likewise the dharmas which are future, or not yet produced; and the dharmas which are present, or proceeding just now; as the emancipation so are all the past, future and present Buddhas and Lords.  Thus, I rejoice with the most excellent jubilation in the true nature of those dharmas, which are unbound, unfreed, unattached.  Thereafter I turn that meritorious work founded on jubilation over into full enlightenment; but really no turning over takes place, because nothing is passed on, nothing destroyed.  This is the second reason why the jubilation of the Bodhisattva is a most excellent one.  (164) But to return to the question of merit. Let us now consider the case where all the beings in countless world systems have definitely set out for full enlightenment, and where, in order to advance to full enlightenment, they would for countless aeons undertake the obligation of observing morality, i.e. good conduct of body, speech and mind, - but while perceiving a basis.                Nevertheless their accumulation of merit is infinitesimal compared with that of a Bodhisattva’s merit derived from jubilation, - just because they perceive a basis.      (165) And the same would be true, if all those beings would for countless aeons practice patience, although they were ever so much abused, struck and reviled;                  (166) or if they would practice vigour, and under no circumstances would be cast down, or conquered by sloth and torpor;                (168) or, finally, if they would enter the trances.        As long as they carry out those practices while perceiving a basis, their merit will be infinitesimal compared with that of a Bodhisattva who rejoices over the wholesome roots of all beings with the most excellent jubilation, and transforms this wholesome root into the supreme enlightenment.   
āryāṣṭasāhasrikāyāṃ prajñāpāramitāyām anumodanāpariṇāmanāparivarto nāma ṣaṣṭhaḥ || (86) 
rab ’byor de bzhin du tshor ba dang ’du shes dang ’du byed rnams dang rnam par shes pa gos pa med cing yongs su ’dzin pa med pas shes rab kyi pha rol tu phyin pa yongs su dag pa’o || 
 
 
.. 
 
 
nirayaparivartaḥ saptamaḥ | 
(5) rab ’byor nam mkha’ dang brag ca smrar med cing brjod du med la | dmigs su med pas shes rab kyi pha rol tu phyin pa yongs su dag pa’o || 
 
 
.. 
 
Chapter VII Hell 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login