You are here: BP HOME > TLB > PP: Aṣṭasāhasrikā Prajñāpāramitā > fulltext
PP: Aṣṭasāhasrikā Prajñāpāramitā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Parivarta
Click to Expand/Collapse Option2. Parivarta
Click to Expand/Collapse Option3. Parivarta
Click to Expand/Collapse Option4. Parivarta
Click to Expand/Collapse Option5. Parivarta
Click to Expand/Collapse Option6. Parivarta
Click to Expand/Collapse Option7. Parivarta
Click to Expand/Collapse Option8. Parivarta
Click to Expand/Collapse Option9. Parivarta
Click to Expand/Collapse Option10. Parivarta
Click to Expand/Collapse Option11. Parivarta
Click to Expand/Collapse Option12. Parivarta
Click to Expand/Collapse Option13. Parivarta
Click to Expand/Collapse Option14. Parivarta
Click to Expand/Collapse Option15. Parivarta
Click to Expand/Collapse Option16. Parivarta
Click to Expand/Collapse Option17. Parivarta
Click to Expand/Collapse Option18. Parivarta
Click to Expand/Collapse Option19. Parivarta
Click to Expand/Collapse Option20. Parivarta
Click to Expand/Collapse Option21. Parivarta
Click to Expand/Collapse Option22. Parivarta
Click to Expand/Collapse Option23. Parivarta
Click to Expand/Collapse Option24. Parivarta
Click to Expand/Collapse Option25. Parivarta
Click to Expand/Collapse Option26. Parivarta
Click to Expand/Collapse Option27. Parivarta
Click to Expand/Collapse Option28. Parivarta
Click to Expand/Collapse Option29. Parivarta
Click to Expand/Collapse Option30. Parivarta
Click to Expand/Collapse Option31. Parivarta
Click to Expand/Collapse Option32. Parivarta
  atha khalu bhagavān punar apy āyuṣmantaṃ subhūtim āmantrayate sma - iha subhūte bodhisattvena mahāsattvenādhyāśayasaṃprasthitenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena ādita evaṃ kalyāṇamitrāṇi sevitavyāni bhaktavyāni paryupāsitavyāni |  subhūtir āha - katamāni tāni punar bhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni, yāni bodhisattvena mahāsattvenādhyāśayasaṃprasthitenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena ādita eva kalyāṇamitrāṇi sevitavyāni bhaktavyāni paryupāsitavyāni? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat - buddhā eva subhūte bhagavantaḥ, ye ca te ’vinivartanīyā bodhisattvā mahāsattvā bodhisattvacaryākuśalāḥ, ya enaṃ pāramitāsvavavadanti anuśāsati, ye ’smai prajñāpāramitāṃ deśayanty upadiśanti |  imāni tāni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni |  prajñāpāramitaiva subhūte bodhisattvasya mahāsattvasya kalyāṇamitraṃ veditavyam |  sarvā eva ca subhūte ṣaṭ pāramitā bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni |  ṣaḍ eva pāramitāḥ śāstā, ṣaṭ pāramitā mārgaḥ, ṣaṭ pāramitā ālokaḥ, ṣaṭ pāramitolkā, ṣaṭ pāramitāḥ avabhāsaḥ, ṣaṭ pāramitāstrāṇam, ṣaṭ pāramitāḥ śaraṇam, ṣaṭ pāramitā layanam, ṣaṭ pāramitāḥ parāyaṇam, ṣaṭ pāramitāḥ dvīpaḥ, ṣaṭ pāramitā mātā, ṣaṭ pāramitāḥ pitā, ṣaṭ pāramitā jñānāya bodhāyānuttarāyai samyaksaṃbodhaye saṃvartante |  tat kasya hetoḥ? atra hi subhūte prajñāpāramitā pariniṣṭhitā bhavati yad uta ṣaṭpāramitāsu |  ye ’pi te subhūte atīte ’dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya parinirvṛtāḥ, teṣām api buddhānāṃ bhagavatām ito nirjātaiva sarvajñatā, yad uta ṣaḍbhyaḥ pāramitābhyaḥ |  ye ’pi te subhūte bhaviṣyanty anāgate ’dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante, teṣām api buddhānāṃ bhagavatām ito nirjātaiva sarvajñatā, yad uta ṣaḍbhyaḥ pāramitābhyaḥ |  ye ’pi te subhūte aprameyeṣv asaṃkhyeyeṣv aparimāṇeṣv acintyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhy anuttarāṃ samyaksaṃbodhim abhisaṃbuddhās tiṣṭhanti, dhriyante, yāpayanti, dharmaṃ ca deśayanti, teṣām api buddhānāṃ bhagavatām ito nirjātaiva sarvajñatā, yad uta ṣaḍbhyaḥ pāramitābhyaḥ |  aham api subhūte tathāgato ’rhan samyaksaṃbuddha etarhy anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ |  mamāpi hi subhūte ito nirjātaiva sarvajñatā, yad uta ṣaḍbhyaḥ pāramitābhyaḥ |  tat kasya hetoḥ? āsu hi subhūte ṣaṭsu pāramitāsu saptatriṃśadbodhipakṣā dharmā antargatāḥ, catvāro brahmavihārāḥ, catvāri saṃgrahavastūni |  yāvāṃś ca kaścid buddhadharmo buddhajñānaṃ svayaṃbhūjñānam acintyajñānam atulyajñānam aprameyajñānam asaṃkhyeyajñānam asamajñānam asamasamajñānaṃ sarvajñajñānam, sarvaṃ tat ṣaṭsu pāramitāsvantargatam |  tasmāt tarhi subhūte bodhisattvasya mahāsattvasya ṣaṭ pāramitā eva kalyāṇamitrāṇi veditavyāni, ṣaḍ eva pāramitāḥ śāstā, ṣaṭ pāramitā mārgaḥ, ṣaṭ pāramitā ālokaḥ, ṣaṭ pāramitolkā, ṣaṭ pāramitā avabhāsaḥ, ṣaṭ pāramitāstrāṇam, ṣaṭ (198) pāramitāḥ śaraṇam, ṣaṭ pāramitā layanam, ṣaṭ pāramitāḥ parāyaṇam, ṣaṭ pāramitā dvīpaḥ, ṣaṭ pāramitā mātā, ṣaṭ pāramitāḥ pitā, ṣaṭ pāramitā jñānāya bodhāya sarvajñatāyai anuttarasamyaksaṃbodhiprāptaye saṃvartante |  sarvasattvānām apratyupakāriṇām api upakāribhūto bhavati, yadā bodhisattvo mahāsattvaḥ ṣaṭpāramitāsu śikṣate || 
                                 
                                 
                                 
..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  .. 
1. The good friends  A Bodhisattva who has set out with earnest intention and wants to win full enlightenment should from the very beginning tend, love and honour the good friends.  Subhuti: Who are those good friends of a Bodhisattva? The Lord: The Buddhas and Lords, and also the irreversible Bodhisattvas who are skilful in the Bodhisattva-course, and who instruct and admonish him in the perfections, who demonstrate and expound the perfection of wisdom.    The perfection of wisdom in particular should be regarded as a Bodhisattva’s good friend.  All the six perfections, in fact, are the good friends of a Bodhisattva.  They are his Teacher, his path, his light, his torch, his illumination, his shelter, his refuge, his place of rest, his final relief, (397) his island, his mother, his father, and they lead him to cognition, to understanding, to full enlightenment.  For it is in these perfections that the perfection of wisdom is accomplished.  Simply from the six perfections has come forth the all-knowledge of the Tathagatas who, in the past period, have won full enlightenment and then entered Nirvana.  And so has the all-knowledge of the Tathagatas who in a future period will win enlightenment,  and of the Tathagatas who just now reside in incalculable, immeasurable, infinite, inconceivable world systems.  I also, Subhuti, am a Tathagata who has in this present period won full enlightenment,  and my all-knowledge also has come forth from the six perfections.  For the six perfections contain the thirty-seven dharmas which act as wings to enlightenment, they contain the four Brahma-dwellings, the four means of conversion,  and any Buddha-dharma there may be, any Buddha-cognition, cognition of the Self-Existent, any unthinkable, incomparable, immeasurable, incalculable, unequalled cognition, any cognition which equals the unequalled, any cognition of the all-knowing.  Therefore, Subhuti, simply the six perfections of a Bodhisattva (398) should be known as his good friends. They are his Teacher, etc., to: they lead him to cognition, to understanding, to full enlightenment.  In addition, a Bodhisattva who trains in the six perfections becomes a true benefactor to all beings who are in need of one. 
āsu khalu punaḥ subhūte ṣaṭsu pāramitāsu śikṣitukāmena bodhisattvena mahāsattvena iyam eva prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyopadeṣṭavyoddeṣṭavyā svādhyātavyā, arthataś ca dharmataś ca nayataś copaparīkṣitavyopanidhyātavyā paripraṣṭavyā paripraśnayitavyā |  tat kasya hetoḥ? eṣā hi prajñāpāramitā ṣaṇṇāṃ pāramitānāṃ pūrvaṃgamā nāyikā pariṇāyikā saṃdarśikā avadarśikā janayitrī dhatrī |  tat kasya hetoḥ? prajñāpāramitāvirahitā hi pañca pāramitā na prajñāyante, nāpi pāramitānāmadheyaṃ labhante |  tasmāt tarhi subhūte aparapraṇeyatāṃ gantukāmena bodhisattvena mahāsattvenāparapraṇeyatāyāṃ sthātukāmena ihaiva prajñāpāramitāyāṃ śikṣitavyam || 
       
       
       
..  ..  ..  .. 
But if he wants to train in the six perfections, a Bodhisattva must above all hear this perfection of wisdom, take it up, bear it in mind, recite, study, spread, demonstrate, expound, explain and write it, and investigate its meaning, content and method, meditate on it, and ask questions about it.  For this perfection of wisdom directs the six perfections, guides, leads, instructs and advises them, is their genetrix and nurse.  Because, if they are deprived of the perfection of wisdom, the first five perfections do not come under the concept of perfections, and they do not deserve to be called ‘perfections.’  A Bodhisattva should therefore train in just this perfection of wisdom if he wishes to get to a state where he cannot be led astray by others, and to stand firmly in it. 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login