You are here: BP HOME > TLB > PP: Aṣṭasāhasrikā Prajñāpāramitā > fulltext
PP: Aṣṭasāhasrikā Prajñāpāramitā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Parivarta
Click to Expand/Collapse Option2. Parivarta
Click to Expand/Collapse Option3. Parivarta
Click to Expand/Collapse Option4. Parivarta
Click to Expand/Collapse Option5. Parivarta
Click to Expand/Collapse Option6. Parivarta
Click to Expand/Collapse Option7. Parivarta
Click to Expand/Collapse Option8. Parivarta
Click to Expand/Collapse Option9. Parivarta
Click to Expand/Collapse Option10. Parivarta
Click to Expand/Collapse Option11. Parivarta
Click to Expand/Collapse Option12. Parivarta
Click to Expand/Collapse Option13. Parivarta
Click to Expand/Collapse Option14. Parivarta
Click to Expand/Collapse Option15. Parivarta
Click to Expand/Collapse Option16. Parivarta
Click to Expand/Collapse Option17. Parivarta
Click to Expand/Collapse Option18. Parivarta
Click to Expand/Collapse Option19. Parivarta
Click to Expand/Collapse Option20. Parivarta
Click to Expand/Collapse Option21. Parivarta
Click to Expand/Collapse Option22. Parivarta
Click to Expand/Collapse Option23. Parivarta
Click to Expand/Collapse Option24. Parivarta
Click to Expand/Collapse Option25. Parivarta
Click to Expand/Collapse Option26. Parivarta
Click to Expand/Collapse Option27. Parivarta
Click to Expand/Collapse Option28. Parivarta
Click to Expand/Collapse Option29. Parivarta
Click to Expand/Collapse Option30. Parivarta
Click to Expand/Collapse Option31. Parivarta
Click to Expand/Collapse Option32. Parivarta
  atha khalu te tathāgatāḥ sadāpraruditaṃ bodhisattvaṃ mahāsattvaṃ samāśvāsyāntarhitā abhūvan |  sa ca kulaputras tebhyaḥ samādhibhyo vyudasthāt |  vyutthitasya cāsya etad abhūt - kutas te tathāgatāḥ, kva vā te tathāgatā iti |  sa tāṃs tathāgatān apaśyan mahatīm utkaṇṭhāṃ paritasanaṃ cāpannaḥ |  tasyaitad abhūt - āryo dharmodgato bodhisattvo mahāsattvo dhāraṇīpratilabdhaḥ pañcābhijñaḥ pūrvajinakṛtādhikāraḥ mama saṃparigrāhakaḥ kalyāṇamitraṃ ca |  dīrgharātraṃ ca mama tenārthaḥ kṛtaḥ |  yan nv aham etam arthaṃ dharmodgataṃ bodhisattvaṃ mahāsattvam abhigamyopasaṃkramya paripṛccheyam - kutas te tathāgatā āgatāḥ, kva vā te tathāgatā gatā iti || 
               
               
               
..  ..  ..  ..  ..  ..  ..  .. 
4. Sadaprarudita and the merchant’s daughter  After the Tathagatas had comforted the Bodhisattva Sadaprarudita, they again disappeared.  But Sadaprarudita emerged from his concentrations,  and asked himself “whence have those Tathagatas come, and whither have they gone?”  Since he could no longer see those Tathagatas, he was worried and pined away for them.  He thought to himself: “The holy Bodhisattva Dharmodgata has acquired the dharanis, he possesses the five superknowledges, he has performed his duties under the Jinas of the past, he is my patron and good friend,  who for a long time has done good to me.  When I have come to him I must ask him about this matter, ask him to explain whence those Tathagatas have come, and whither they have gone.” 
atha khalu sadāprarudito bodhisattvo mahāsattvo dharmodgate bodhisattve mahāsattve prema ca prasādaṃ ca citrīkāraṃ ca gauravaṃ ca upasthāpayati |  upasthāpya evaṃ prācintayat - kiyad rūpayā nu khalv ahaṃ satkriyayā taṃ dharmodgataṃ bodhisattvaṃ mahāsattvam upasaṃkrāmeyam? daridraś cāsmi |  na ca me kiṃcit tathārūpaṃ vastraṃ vā ratnaṃ vā suvarṇaṃ vā maṇayo vā muktā vā vaidūryaṃ vā śaṅkhaśilā vā pravālaṃ vā rajataṃ vā puṣpaṃ vā dhūpo vā gandho vā mālyaṃ vā vilepanaṃ vā cūrṇaṃ vā cīvaraṃ vā chatraṃ vā dhvajaṃ vā ghaṇṭā vā patākā vā saṃvidyate |  kenāhaṃ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkuryāṃ gurukuryām? na ca mamaitat pratirūpaṃ bhavet, yad aham evam eva dharmodgataṃ bodhisattvaṃ mahāsattvam upasaṃkrāmeyam |  daridraś cāsmi |  na ca me prītir vā prāmodhaṃ votpadyate || 
           
           
           
..  ..  ..  ..  ..  .. 
Sadaprarudita thereupon nursed affection and confidence, esteem and respect for the Bodhisattva Dharmodgata.  He then reflected: “With what kind of honoring gift could I now approach the Bodhisattva Dharmodgata? But I am poor,  and have nothing of any value (495,1)  with which I could express my respect and reverence for him. It would not be seemly for me to come without anything at all.  But I am poor,  and that now makes me sad and regretful.” 
atha khalu sadāprarudito bodhisattvo mahāsattva evaṃrūpair guṇair gauravamanasikārair gacchan anupūrveṇānyataraṃ nagaram anuprāpto ’bhūt |  tatra tasyāntarāpaṇamadhyagatasya etad abhūt - yan nv aham imam ātmabhāvaṃ vikrīya tena mūlyena dharmodgatasya bodhisattvasya mahāsattvasya satkāraṃ kuryām |  dīrgharātraṃ hi mamātmabhāvasahasrāṇi bhagnāni kṣīṇāni niruddhāni vikrītāni |  punaḥ punar aparimāṇe saṃsāre aparimāṇāni ca nirayaduḥkhāni mayā kāmahetoḥ kāmanidānam anubhūtāni |  na punar evaṃrūpāṇāṃ dharmāṇāṃ kṛtaśa evaṃrūpāṇāṃ vā sattvānāṃ satkārāyeti |  atha khalu sadāprarudito bodhisattvo mahāsattvontarāpaṇamadhyagataḥ śabdam anuśrāvayāmāsa, ghoṣam udīrayati sma - kaḥ puruṣeṇārthikaḥ, kaḥ puruṣeṇārthikaḥ, kaḥ puruṣaṃ kretum icchatīti || 
           
           
           
..  ..  ..  ..  ..  .. 
Such were the feelings, such was the attitude of reverence, with which the Bodhisattva Sadaprarudita proceeded on his journey. In due course he reached a town,  went to the midst of the marketplace, and decided that he would sell his own body, and with the price thereof do honour to the Bodhisattva Dharmodgata.  “For through the long night of the past, in the measureless cycle of birth-and-death, thousands of bodies of mine have been shattered, wasted, destroyed and sold, again and again.  I have experienced measureless pains in the hells for the sake of sense pleasures, as a result of sense pleasures,  but never yet on behalf of dharmas of this kind, never yet for the purpose of doing honour to beings of such a kind.”  Sadaprarudita then went to the middle of the marketplace, lifted up his voice, and cried: “Who wants a man? Who wants a man? Who wants to buy a man?” 
atha khalu mārasya pāpīyasa etad abhūt - ayaṃ sadāprarudito bodhisattvo mahāsattvo dharmakāmatayā yady ātmānaṃ vikrīya dharmodgatasya bodhisattvasya mahāsattvasya satkāraṃ kariṣyati, (245) prajñāpāramitām upāyakauśalyaṃ ca pariprakṣyati - kathaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kṣipram anuttarāyāṃ samyaksaṃbodhau pariniṣpatsyate iti, tadā śrutasāgaratāṃ cānuprāpsyati, adhṛṣyaś ca bhaviṣyati māreṇa vā mārakāyikābhir vā devatābhiḥ, sarvaguṇapāramitāṃ cānuprāpsyati |  tatra ca bahūnāṃ sattvānām arthaṃ kariṣyati |  tāṃś ca mama viṣayād atikrāmayiṣyati anyāṃś cānuttarāṃ samyaksaṃbodhim abhisaṃbudhya |  yan nv aham asyāntarāyaṃ kuryām iti || 
       
       
       
..  ..  ..  .. 
Thereupon Mara the Evil One thought to himself: “Let obstruct this Bodhisattva Sadaprarudita. For if he succeeds in selling himself out of concern for dharma, if he then goes on to honour the Bodhisattva Dharmodgata, and to ask him, with regard to the perfection of wisdom and to skill in means, how a Bodhisattva coursing in perfect wisdom may quickly achieve full enlightenment, then he is bound to reach the ocean of sacred knowledge, shall become inaccessible to Mara and his host, (496) and will reach the perfection of all qualities,  after which he will work the weal of all beings,  and take them away from my sphere, and others again he will take away after he has known full enlightenment.”   
atha khalu māraḥ pāpīyāṃs tān brāhmaṇagṛhapatikāṃs tathā pratyutthāpayāmāsa, yathā te taṃ ghoṣaṃ nāśrauṣuḥ sadāpraruditasya bodhisattvasya mahāsattvasya - kaḥ puruṣeṇārthikaḥ, kaḥ puruṣeṇārthikaḥ, kaḥ puruṣaṃ kretum icchatīti |  atha khalu sadāprarudito bodhisattvo mahāsattvo yadā ātmanaḥ krāyakaṃ na labhate, tadā ekāntaṃ gatvā prārodīt, aśrūṇi prāvartayat |  evaṃ cāvocat - aho batāsmākaṃ durlabdhā lābhāḥ, ye vayam ātmabhāvasyāpi krāyakaṃ na labhāmahe - yad vayam ātmabhāvaṃ vikrīya dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkuryāmeti || 
     
     
     
..  ..  .. 
Mara, the Evil One, thereupon so disposed the Brahmins and householders in that town that they could not hear the voice of Sadaprarudita.  When Sadaprarudita could not find a buyer for himself, he went on one side, wailed, shed tears,  and said: “Alas, it is hard on us that we do not find a buyer even for our body, so that we could, after selling our body, honour the Bodhisattva Dharmodgata.” 
atha khalu śakrasya devānām indrasyaitad abhūt - yan nv ahaṃ sadāpraruditaṃ bodhisattvaṃ mahāsattvaṃ tulayeyam - kiṃ nv ayaṃ sadāprarudito bodhisattvo mahāsattvo ’dhyāśayapratipanna ātmabhāvaparityāgaṃ prati dharmakāmatayā, uta neti |  atha khalu śakro devānām indro māṇavakaveṣam abhinirmāya yena sadāprarudito bodhisattvo mahāsattvaḥ, tenopasaṃkrāmati sma |  upasaṃkramya sadāpraruditaṃ bodhisattvaṃ mahāsattvam etad avocat - kiṃ tvaṃ kulaputra dīnadīnamanotkaṇṭhitamānaso ’śrūṇi pravartayamānaḥ sthitaḥ? sadāpraruditas tam evam āha - ahaṃ māṇavaka ātmānaṃ vikretukāmaḥ |  asya cātmabhāvasya krāyakaṃ na labhe |  taṃ māṇavakarūpī śakra āha - kasya punas tvaṃ kulaputrārthāya ātmānaṃ vikretukāmaḥ? sadāpraruditas tam āha - ahaṃ māṇavaka dharmakāmatayā imam ātmānaṃ vikrīya dharmapūjāṃ kartukāmaḥ, āryaṃ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkartukāmaḥ |  so ’ham asyātmabhāvasya krāyakaṃ na labhe |  tasya me etad abhūt - aho batāham atyalpapuṇyaḥ, yo ’ham asyātmabhāvasyāpi krāyakaṃ na labhe, yena taṃ vikrīya prajñāpāramitāyāḥ pūjāṃ kuryām, āryaṃ ca dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkuryāmiti |  atha khalu māṇavakaḥ sadāpraruditaṃ bodhisattvaṃ mahāsattvam etad avocat - na khalu mama kulaputra puruṣeṇa kṛtyam |  api tu khalu punaḥ pitur me yajño yaṣṭavyaḥ |  tatra me puruṣasya hṛdayena kṛtyam, lohitena cāsthimajjayā ca |  tad dāsyasi tvaṃ krayeṇa? atha khalu sadāpraruditasya bodhisattvasya mahāsattvasyaitad abhūt - lābhā me paramasulabdhāḥ, pariniṣpannaṃ cātmabhāvaṃ jāne prajñāpāramitopāyakauśalye buddhadharmeṣu ca, yan mayāyaṃ māṇavakaḥ krāyako labdhaḥ hṛdayasya rudhirasya cāsthimajjāyāś ceti |  sa hṛṣṭacittaḥ kalyacittaḥ pramuditacittas taṃ māṇavakam etad avocat - dāsyāmi māṇavaka yena yenaiva te iti ātmabhāvād arthaḥ |  sa tam etad avocat - kiṃ te kulaputra mūlyaṃ dadāmi? sa tam etad avocat - yat te māṇavaka parityaktam, tad dehīti |  atha khalu sadāprarudito bodhisattvo mahāsattvas tīkṣṇaṃ śastraṃ gṛhītvā dakṣiṇaṃ bāhuṃ viddhvā lohitaṃ niḥsrāvayati sma |  dakṣiṇaṃ coruṃ viddhvā nirmāṃsaṃ kṛtvā asthi bhettuṃ kuḍyamūlam upasaṃkrāmati sma |  (246) atha khalu anyatarā śreṣṭhidārakopariṣṭātprāsādatalagatābhūt |  sā adrākṣīt sadāpraruditaṃ bodhisattvaṃ mahāsattvaṃ bāhuṃ viddhvā rudhiraṃ niḥsrāvya ūruṃ nirmāṃsaṃ kṛtvā asthi bhettuṃ kuḍyamūlam upasaṃkrāntam |  tasyā etad abhūt - kiṃ nu khalv ayaṃ kulaputra ātmanaivātmanaḥ īdṛśīṃ kāraṇāṃ kārayati? yan nv aham enaṃ kulaputram upasaṃkramya paripṛccheyam |  atha khalu sā śreṣṭhidārikā yena sadāprarudito bodhisattvo mahāsattvas tenopasaṃkrāntā |  upasaṃkramya sadāpraruditaṃ bodhisattvaṃ mahāsattvam etad avocat - kiṃ nu khalu tvaṃ kulaputra evaṃrūpām ātmanaḥ prāṇahāriṇīṃ kāraṇāṃ kārayasi? kiṃ cānena rudhireṇa kariṣyasi tvam asthimajjābhyāṃ ca? sadāprarudita āha - asya dārike māṇavakasyāntike idaṃ vikrīya prajñāpāramitāṃ pūjayiṣyāmi, āryaṃ ca dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkariṣyāmi || 
                                       
                                       
                                       
..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  .. 
Thereupon Sakra, Chief of Gods, thought to himself: “Let me weigh up the Bodhisattva Sadaprarudita. Will he now, filled with earnest intention, renounce his body out of concern for dharma, or will he not?”  Sakra then conjured up the guise of a young man, went to the Bodhisattva Sadaprarudita,  and said to him: “Why do you, son of good family, stand there dejected, pining away and shedding tears?” (497) Sadaprarudita replied: “I want to sell myself,  but I cannot find anyone to buy my body.”  Sakra, in the form of the young man, said: “On behalf of what do you want to sell yourself?” Sadaprarudita replied: “From love for dharma I want to sell myself, so as to do worship to dharma, and to honour the holy Bodhisattva Dharmodgata.  But I do not find a buyer for this body of mine.  I have therefore thought to myself that, alas, I must be a person of exceedingly small merit indeed.”  The young man said: “I myself have no need of a man.  But my father is due to offer sacrifice.  For that I require a man’s heart, his blood and the marrow of his bones.  Those you may give me, and I shall pay for them.” Sadaprarudita then thought to himself: “I have exceedingly easily got what I desired. Now I know that my body is sufficiently perfect for me to win perfect wisdom, skill in means and the dharmas of a Buddha, since in this young man I have now found a buyer for my heart, blood and marrow.”  With his mind bristling with joy, and all ready, he said: “I will give you my body, since you have need of it!”  The young man asked: “What price do I give you?” Sadaprarudita answered: “Give me whatever you will!” (498,1)  Sadaprarudita then took a sharp sword, pierced his right arm, and made the blood flow.  He pierced his right thigh, cut the flesh from it, and strode up to the foot of a wall in order to break the bone.  A merchant’s daughter, from her upper window,  saw this,  and she thought to herself: “Why should this son of good family do that to himself? Let me go to him, and ask him.”  She went up to Sadaprarudita,  and said: “Why do you inflict such fatal treatment on yourself? What shall you do with this blood, and with the marrow of your bones?” Sadaprarudita said: “When I have sold them to this young man, I shall go to worship the perfection of wisdom, and to do honour to the holy Bodhisattva Dharmodgata.” 
atha khalu sā śreṣṭhidārikā sadāpraruditaṃ bodhisattvaṃ mahāsattvam etad avocat - kā punas te kulaputra tato guṇajātir niṣpatsyate guṇaviśeṣo vā, yat tvam ātmano hṛdayaṃ rudhiraṃ cāsthimajjānaṃ ca vikrīya taṃ kulaputraṃ satkartukāmaḥ? sa tāṃ dārikām etad avocat - sa dārike kulaputro ’smākaṃ prajñāpāramitām upāyakauśalyaṃ copadekṣyati |  tatra ca vayaṃ śikṣiṣyāmahe |  tatra vayaṃ śikṣamāṇāḥ sarvasattvānāṃ pratiśaraṇaṃ bhaviṣyāmaḥ |  anuttarāṃ samyaksaṃbodhim abhisaṃbudhya suvarṇavarṇaṃ ca kāyaṃ pratilapsyāmahe |  dvātriṃśacca mahāpuruṣalakṣaṇāni aśītiṃ cānuvyañjanāni vyāmaprabhatāṃ cānantaraśmitāṃ ca mahāmaitrī ca mahākaruṇāṃ ca mahāmuditāṃ ca mahopekṣāṃ ca |  catvāri vaiśāradyāni pratilapsyāmahe, catasraś ca pratisaṃvidaḥ pratilapsyāmahe, aṣṭādaśa ca āveṇikabuddhadharmān pratilapsyāmahe, pañca cābhijñāḥ, acintyāṃ ca śīlaviśuddhim, acintyāṃ ca samādhiviśuddhim, acintyāṃ ca prajñāviśuddhim, daśa ca tathāgatabalāni pratilapsyāmahe |  anuttaraṃ ca buddhajñānam abhisaṃbhotsyāmahe |  anuttaraṃ ca dharmaratnaṃ pratilapsyāmahe, yena ca sarvasattvānāṃ saṃvibhāgaṃ kariṣyāma iti || 
               
               
               
..  ..  ..  ..  ..  ..  ..  .. 
The merchant’s daughter said: “What is the kind of quality, what is the excellence of the qualities, which you will create in yourself by your wish to honour the Bodhisattva Dharmodgata after you have sold your own heart, blood and marrow?” Sadaprarudita replied: “Dharmodgata will explain to me the perfection of wisdom and the skill in means.  (499) In them I shall train myself,  and, as a result, I shall become a refuge to all beings;  and, after I have known full enlightenment, I shall acquire a body of golden colour,  the thirty-two marks of the superman, the eighty accessory marks, the splendour of a halo the rays of which extend to infinitude, the great friendliness, the great compassion, the great sympathetic joy, the great impartiality,  the four grounds of self-confidence, the four analytical knowledges, the eighteen special dharmas of a Buddha, and I shall acquire the five superknowledges, an unthinkable purity of conduct, an unthinkable purity of concentration, an unthinkable purity of wisdom, and the ten powers of a Tathagata.  I shall fully awake to the supreme cognition of a Buddha,  and acquire the supremely precious jewel of the dharma, which I shall share with all beings.” 
atha khalu sā śreṣṭhidārikā sadāpraruditaṃ bodhisattvaṃ mahāsattvam etad avocat - āścaryaṃ kulaputra yāvad udārāḥ praṇītāścāmī tvayā dharmāḥ parikīrtitāḥ |  ekaikasyāpi tāvat kulaputra evaṃrūpasya dharmasyārthāya gaṅgānadīvālukopamān api kalpān ātmabhāvāḥ parityaktavyā bhaveyuḥ, prāg eva bahūnām arthāya ekaḥ |  tathodārāḥ praṇītāścāmī tvayā dharmāḥ parikīrtitāḥ, yathā mamāpy ete rocante kṣamante ca |  api nu khalu punaḥ kulaputra yena yenaivārthena te kṛtyam, tat tat te dāsyāmi suvarṇaṃ vā maṇīn vā muktāṃ vā rajataṃ vā vaidūryaṃ vā musāragalvaṃ vā lohitārkaṃ vā sphāṭikaṃ vā puṣpaṃ vā dhūpaṃ vā gandhaṃ vā mālyaṃ va vilepanaṃ vā cūrṇaṃ vā vastraṃ vā chatraṃ vā dhvajaṃ vā ghaṇṭāṃ vā patākāṃ vā dīpaṃ vā |  tena tvaṃ taṃ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkariṣyasi |  mā ca ātmana imām evaṃrūpāṃ kāraṇāṃ kārṣīḥ |  vayam api tvayaiva sārdhaṃ gamiṣyāmaḥ, yenāryo dharmodgato bodhisattvo mahāsattvaḥ |  vayam api tvayaiva sārdhaṃ kuśalamūlāny avaropayiṣyāmaḥ, yad uta eṣām evaṃrūpāṇāṃ dharmāṇāṃ pratilambhāyeti || 
               
               
               
..  ..  ..  ..  ..  ..  ..  .. 
The merchant’s daughter replied: “It is wonderful, son of good family, how exalted and sublime are the dharmas which you have proclaimed.  For the sake of even one of these dharmas should one be willing to renounce one’s bodies even for countless aeons, how much more so for the sake of many of them.  These dharmas which you have proclaimed please me also, and seem good to me.  But see, son of good family, I shall give you whatever you may require,  and with that you may (500) then honour that Bodhisattva Dharmodgata!  But do not inflict such treatment on yourself!  I also will come with you to the Bodhisattva Dharmodgata!  I also will, together with you, plant wholesome roots, which will help to win such dharmas!” 
(247) atha khalu śakro devānām indro māṇavakaveṣam antardhāpayitvā svakenātmabhāvena sadāpraruditasya bodhisattvasya mahāsattvasya purato ’sthāt, idaṃ cāvocat - sādhu sādhu kulaputra, yasya te iyam evaṃrūpā dṛḍhasamādānatā |  evaṃrūpayā ca dharmārthikatayā pūrvakair api tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ pūrvaṃ bodhisattvacaryāṃ caradbhiḥ prajñāpāramitām upāyakauśalyaṃ ca paripṛcchadbhir anuttarā ca samyaksaṃbodhir abhisaṃbuddhā, dharmaratnaṃ ca pratilabdham |  tan na mama kulaputra hṛdayena kāryam, na rudhireṇa, nāsthimajjābhyām, api tu khalu punar ahaṃ tvām eva mīmāṃsitukāma ihāgataḥ |  vṛṇīṣva kulaputra varam |  kiyad rūpaṃ te varaṃ dāsyāmi_ti? sa tām āha - anuttarān me śakra buddhadharmān dehīti |  devendra āha - na mamātra kulaputra viṣaye viṣayitā |  buddhānāṃ punar bhagavatām atra viṣaye viṣayitā |  anyaṃ varaṃ vṛṇīṣveti |  sadāprarudita āha - alpotsukas tvaṃ devendra bhavātra sthāne mamātmabhāvaparipūrim upādāya |  svayam evāham atra devendra satyādhiṣṭhānaṃ kariṣyāmi |  yenāhaṃ satyenāvinivartanīyo ’nuttarāyāḥ samyaksaṃbodher vyākṛtas tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ, jñātaś cāsmy aśāṭhyenādhyāśayena, tena devendra satyena satyavacanena mama yathāpaurāṇo ’yam ātmabhāvo bhavatu |  atha khalu tatkṣaṇaṃ tallavaṃ tanmuhūrtaṃ sadāpraruditasya bodhisattvasya mahāsattvasya buddhānubhāvena āśayapariśuddhyā ca yathāpaurāṇo ’sya kāyaḥ saṃsthito ’bhūt, arogo nirupadravaś ca |  atha khalu śakro devānām indro māraś ca pāpīyān niṣpratibhānaḥ sadāpraruditasya bodhisattvasya mahāsattvasyottare pratibhānam apratipadyamānas tatraivāntarhito ’bhūt || 
                         
                         
                         
..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  .. 
Sakra, Chief of Gods, thereupon threw off his disguise as a young man, and in his own proper body he stood before the Bodhisattva Sadaprarudita, and said to him: “I applaud your firm sense of obligation.  In the past also the Tathagatas have had so great a desire for dharma, and it was that which helped them to know full enlightenment and to gain the precious jewel of the Dharma, after they had first coursed in the course of a Bodhisattva, and asked questions about the perfection of wisdom and skill in means.  I have no need of your heart, blood or marrow. I only came here to test you.  Now choose a boon.  I shall give you any boon whatever!” Sadaprarudita answered: “Give me the supreme dharmas of a Buddha!”  Sakra, Chief of Gods, replied: “That lies not within my province.  That lies within the province of the Buddhas, the Lords.  Choose another boon!”  Sadaprarudita replied: “Do not trouble your mind about the mutilated condition of my body!  I shall myself now make it whole again by the magical power of my enunciation of the Truth.  As I am in truth irreversible, have been predicted to full enlightenment, and am known to the Tathagatas by my unconquerable resolution, - may through this Truth, through this utterance of the Truth this my body be again as it was before!” (501,1)  That very moment, instant and second, through the Buddha’s might and through the perfect purity of the Bodhisattva’s resolution, the body of the Bodhisattva Sadaprarudita became again as it had been before, healthy and whole.  And Sakra, Chief of Gods, and Mara, the Evil One, reduced to silence, just vanished from that place. 
atha khalu sā śreṣṭhidārikā sadāpraruditaṃ bodhisattvaṃ mahāsattvam etad avocat - ehi tvaṃ kulaputra |  yenāsmākaṃ niveśanam, tenopasaṃkrāma |  ahaṃ te mātāpitṝṇām antikāt tad dhanaṃ dāpayiṣyāmi, yena tvaṃ tāṃ prajñāpāramitāṃ pūjayiṣyasi, taṃ cāryaṃ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkariṣyasi, yad uta dharmakāmatayā |  atha khalu sadāprarudito bodhisattvo mahāsattvaḥ sārdhaṃ tayā śreṣṭhadārikayā yenāsyāḥ svakaṃ niveśanaṃ tenopasaṃkrāmati sma |  upasaṃkramya dvāramūle ’sthāt || 
         
         
         
..  ..  ..  ..  .. 
The merchant’s daughter then said to Sadaprarudita: “Come on, son of good family,  let us go up to my house.  I shall ask my parents to give you the riches with which you can express your desire to worship that perfection of wisdom, and to honour that Bodhisattva Dharmodgata, a desire which is due to your love for dharma.”  The Bodhisattva Sadaprarudita and the merchant’s daughter went together to her house.  When they got to it, Sadaprarudita remained standing on the threshold, 
atha khalu sā śreṣṭhidārikā svakaṃ niveśanaṃ praviśya svāṃ mātaraṃ pitaraṃ caitad avocat - amba tāta daddhvaṃ hiraṇyaṃ suvarṇaṃ ratnāni maṇīn vastrāṇi puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākāḥ |  nānāvidhāś ca divyā vādyaprakṛtīr utsṛjata, mām api sārdhamebhiḥ pañcabhir dārikāśatair yā mamopasthāyikā yuṣmabhir eva dattāḥ |  gamiṣyāmy aham api sadāpraruditena bodhisattvena mahāsattvena sārdhaṃ dharmodgatasya bodhisattvasya mahāsattvasyāntikaṃ tasya pūjārthaṃ ca |  so ’smākaṃ dharmaṃ deśayiṣyati |  tena vayaṃ buddhadharmān pratilapsyāmahe |  atha khalu tau tasyā dārikāyā mātāpitarau tāṃ dārikām etad avocatām - kaḥ punar eṣa dārike sadāprarudito nāma bodhisattvo mahāsattvaḥ, kva vā sa etarhi tiṣṭhati? dārikā āha - eṣa kulaputro ’smākam eva niveśanadvāramūle ’vasthitaḥ |  eṣa ca kulaputro ’dhyāśayenānuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ saṃprasthitaḥ, yad uta sarvasattvān aparimāṇataḥ saṃsāraduḥkhān mocayitukāmaḥ, sarvadharmakāmatayātmānaṃ (248) vikrīya prajñāpāramitāṃ pūjayitukāmaḥ, āryaṃ ca dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkartukāmaḥ |  tasya cātmabhāvasya kaṃcit krāyakaṃ na labhate |  alabhamānaḥ san duḥkhito durmanāḥ pradhyāyan dīnamanā aśrūṇi pravartayamānaḥ sthitaḥ |  sa śakreṇa devānām indreṇa māṇavakarūpam abhinirmāyoktaḥ - kiṃ tvaṃ kulaputra duḥkhī durmanāḥ pradhyāyan dīnamānaso ’śrūṇi pravartayamānaḥ sthita iti? sa tam āha - ātmānaṃ vikretukāmo ’ham |  tasya ca krāyakaṃ na labhe |  māṇavakarūpī śakras tam āha - kasya punas tvaṃ kulaputrārthāyātmānaṃ vikretukāmaḥ? sadāpraruditenoktaḥ - prajñāpāramitāṃ pūjayiṣyāmi, āryaṃ ca dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkariṣyāmi yad uta dharmakāmatayā |  tatra pratibaddhāś ca me buddhadharmā iti |  māṇavakarūpī śakras tam āha - na mama kulaputra tvayārthaḥ |  api tu khalu punaḥ pitur me yajño bhaviṣyati |  tatra me puruṣasya hṛdayena rūdhireṇāsthimajjābhyāṃ ca kṛtyam iti |  tata eṣa kulaputro ’viṣaṇṇamānasa āha - dāsyāmīti |  sa tīkṣṇaṃ śastraṃ gṛhītvā ātmano bāhuṃ viddhvā lohitaṃ niḥsrāvya ūruṃ ca nirmāṃsaṃ kṛtvā asthi bhettuṃ kuḍyamūlam upasaṃkrāntaḥ ekānte sthitvā asthi bhittvā majjānaṃ ca dāsyāmīti |  ahaṃ cainaṃ kulaputram upariṣṭāt prāsādatalagatā kṣaradrudhiram adrākṣam |  tasyā mamaitad abhūt - kiṃ nu khalv ayaṃ puruṣa ātmanaivātmana evaṃrūpāṃ kāraṇāṃ kārayatīti? tam enam aham upasaṃkramyaivam avocam - kim arthaṃ tvayā kulaputra ātmanaivātmana evaṃ kṣaradrūdhiraṃ śarīraṃ vikṛtaṃ kṛtam? tata eṣa mām evam āha - asya dārike māṇavakasya lohitaṃ hṛdayamasthi majjānaṃ ca dāsyāmīti |  tat kasya hetoḥ? na mamānyat kiṃcid dhanaṃ saṃvidyate |  daridro ’smīti |  tam enam aham evam avocam - kiṃ punas tvaṃ tena dhanena kariṣyasīti? sa eṣa mām etad avocat - prajñāpāramitāṃ pūjayiṣyāmi, taṃ cāryaṃ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkariṣyāmi yad uta dharmakāmatayeti |  tam enam aham evam avocam - kā punas te kulaputra tato guṇajātir bhaviṣyati guṇaviśeṣo veti? tataḥ so ’cintyān me buddhaguṇān varṇayati saṃprakāśayati, aprameyāṃś ca buddhadharmān - eṣām evaṃrūpāṇāṃ buddhadharmāṇāṃ me tata āgamo bhaviṣyatīti |  tasya me mahattaraṃ prītiprāmodyam utpannaṃ tān acintyān buddhaguṇān śrutvā |  evaṃ ca me ’bhūt - āścaryaṃ yāvad duṣkarakārakaś cāyaṃ kulaputro ’tīva dharmakāmaśca, yo ’yam evaṃrūpam ātmanaḥ śarīrasya pīḍāsthānam utsahate |  ayaṃ hi nāma kulaputro dharmakāmatayā ātmānaṃ parityajati |  kasmād asmābhir dharmo na pūjayitavyaḥ? evaṃrūpeṣu ca sthāneṣu praṇidhānaṃ na kartavyaṃ syāt, yeṣām asmākaṃ prabhūtā vipulāś ca bhogāḥ saṃvidyante iti |  sāham enaṃ kulaputram etad avocam - mā mā tvaṃ kulaputra imām evaṃrūpām ātmanaḥ prāṇahāriṇīṃ kāraṇāṃ kārṣīḥ |  ahaṃ te prabhūtaprabhūtaṃ dhanam anupradāpayiṣyāmi yena tavārthaḥ |  tena tvaṃ tam āryaṃ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkariṣyasi gurukariṣyasi |  aham api tvayaiva sārdhaṃ yena dharmodgato bodhisattvo mahāsattvaḥ tenopasaṃkramiṣyāmi |  aham api tasya kulaputrasya pūjāṃ kariṣyāmi |  vayam apy evaṃrūpān dharmān niṣpādayiṣyāmo yad utānuttarān buddhadharmān ye tvayā parikīrtitā iti |  tan mām amba tātānujānīta |  prabhūtaprabhūtaṃ ca me dhanaskandhaṃ daddhvam, yenāham etenaiva kulaputreṇa sārdhaṃ gatvā āryaṃ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ pūjayiṣyāmi || 
                                                                       
                                                                       
                                                                       
..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  .. 
while the merchant’s daughter went into the house, and said to her parents: “Mummy and daddy, you must give me a part of your wealth!  I want to go away with the five hundred maidens you gave me for servants!  Together with the Bodhisattva Sadaprarudita I want to go to the Bodhisattva Dharmodgata, in order to worship him.  And he shall demonstrate dharma to us,  and that way we shall acquire the dharmas of a Buddha.” (502,1)  Her parents replied: “Who then is this Bodhisattva Sadaprarudita, and where is he just now?” The merchant’s daughter said: “This son of good family stands at the threshold of the door to our house.  And he has set out determined to know full enlightenment, in other words, he wants to set all beings free from the immeasurable sufferings of birth-and-death.” And she told them all that she had seen and heard, (503) how Sadaprarudita had sold his body, and mutilated it, and how she asked him for his reason, and how he praised and revealed to her the unthinkable qualities of a Buddha and the immeasurable dharmas of a Buddha, which he had in mind as his goal.                                    She went on to say that “When I had heard of those unthinkable qualities of a Buddha, I felt an exceeding joy and elation.  And I thought to myself: ‘It is wonderful to what an extent this son of good family is a doer of what is hard, and how much he must love the dharma to endure oppression and pain in his body.  For it is from love for dharma that he renounced himself.  How can we fail to worship dharma, and to make a vow to reach such stations, we who have vast and abundant possessions?’ (504,1)  So I said to that son of good family: ‘Do not inflict such fatal treatment on yourself!  I shall give you abounding riches,  which you may use to worship and honour that holy Bodhisattva Dharmodgata,  I also shall go together with you to that Bodhisattva,  and I shall worship him, too.  I also shall accomplish those supreme dharmas of a Buddha which you have proclaimed!’  Mummy and daddy, allow me to go,  and give me the riches I have asked for!” 
(249) atha khalu tau tasyā dārikāyā mātāpitarau tāṃ dārikām etad avocatām - āścaryaṃ yāvad duṣkaraṃ ca tvam etasya kulaputrasya sthānam ācakṣe |  ekāṃśenaiva te dharmā acintyāḥ, sarvalokaviśiṣṭāḥ sarvasattvasukhāvahāś ca, yeṣām eṣa kṛtaśaḥ kulaputro duṣkaraṃ sthānam evam utsahate |  anujānīva āvāṃ tvāṃ dārike |  āvayor apy avakāśaṃ kuru, yad āvām api gacchāvas tvayaiva sārdhaṃ taṃ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ draṣṭuṃ vandituṃ paryupāsituṃ pūjayituṃ ca || 
       
       
       
..  ..  ..  .. 
Her parents replied: “It is wonderful how well you have related the hardships of that son of good family.  Unthinkable, for sure must be the dharmas for the sake of which he endures these hardships, they must be the most distinguished in the whole world, a source of happiness to all beings! We will give you our permission to go.  We also should like to come with you,  to see, to salute, to honour, to worship that Bodhisattva Dharmodgata.” 
atha khalu sā śreṣṭhidārikā dharmodgatasya bodhisattvasya mahāsattvasya pūjārthaṃ satkārārthaṃ ca prasthitāṃ svāṃ mātaraṃ pitaraṃ ca viditvā etad avocat - amba tāta evaṃ kuruta, yathā vadata |  nāhaṃ kasyacit kuśalapakṣasyāntarāyaṃ karomi | 
   
   
   
..  .. 
The daughter replied: “Do as you say.  I would not oppose those who are on the side of what is right.” 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login