You are here: BP HOME > TLB > PP: Aṣṭasāhasrikā Prajñāpāramitā > fulltext
PP: Aṣṭasāhasrikā Prajñāpāramitā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Parivarta
Click to Expand/Collapse Option2. Parivarta
Click to Expand/Collapse Option3. Parivarta
Click to Expand/Collapse Option4. Parivarta
Click to Expand/Collapse Option5. Parivarta
Click to Expand/Collapse Option6. Parivarta
Click to Expand/Collapse Option7. Parivarta
Click to Expand/Collapse Option8. Parivarta
Click to Expand/Collapse Option9. Parivarta
Click to Expand/Collapse Option10. Parivarta
Click to Expand/Collapse Option11. Parivarta
Click to Expand/Collapse Option12. Parivarta
Click to Expand/Collapse Option13. Parivarta
Click to Expand/Collapse Option14. Parivarta
Click to Expand/Collapse Option15. Parivarta
Click to Expand/Collapse Option16. Parivarta
Click to Expand/Collapse Option17. Parivarta
Click to Expand/Collapse Option18. Parivarta
Click to Expand/Collapse Option19. Parivarta
Click to Expand/Collapse Option20. Parivarta
Click to Expand/Collapse Option21. Parivarta
Click to Expand/Collapse Option22. Parivarta
Click to Expand/Collapse Option23. Parivarta
Click to Expand/Collapse Option24. Parivarta
Click to Expand/Collapse Option25. Parivarta
Click to Expand/Collapse Option26. Parivarta
Click to Expand/Collapse Option27. Parivarta
Click to Expand/Collapse Option28. Parivarta
Click to Expand/Collapse Option29. Parivarta
Click to Expand/Collapse Option30. Parivarta
Click to Expand/Collapse Option31. Parivarta
Click to Expand/Collapse Option32. Parivarta
  atha khalu sadāprarudito bodhisattvo mahāsattvaḥ paramodāreṇa prītiprāmodyena samanvāgato ’bhūt - lābhā me paramasulabdhāḥ, yasya me prajñāpāramitām imaṃ ca tathāgatānām anāgatyagamananirdeśaṃ paripṛcchataḥ iyatāṃ sattvānām arthaḥ kṛtaḥ |  etad evāsmākaṃ paryāptaṃ kuśalaṃ bhaved anuttarāyāḥ samyaksaṃbodheḥ pariniṣpattaye |  na ca me bhūyo vicikitsā pravartate ’nuttarāyāḥ samyaksaṃbodheḥ |  niḥsaṃśayam ahaṃ tathāgato bhaviṣyāmy arhan samyaksaṃbuddhaḥ |  sa tenaiva prītiprāmodyena samanvāgataḥ saptatālaṃ vihāyasam abhyudgamya saptatāle sthitvā evaṃ cintayati sma - kenāham etarhi antarīkṣe sthitaḥ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkuryām iti? atha khalu śakro devānām indra sadāpraruditaṃ bodhisattvaṃ mahāsattvam abhyudgataṃ dṛṣṭvā cetasaiva cāsya cittam ājñāya divyāni cāsmai māndāravāṇi puṣpāṇy upanāmayati sma, evaṃ cāvocat - ebhis tvaṃ kulaputra divyaiḥ puṣpair dharmodgataṃ bodhisattvaṃ (256) mahāsattvaṃ satkuru |  satkartavyo hi kulaputrāsmābhis tava parigrāhakaḥ |  tava hi kulaputrānubhāvenādya bahūnāṃ prāṇisahasrāṇām arthaḥ kṛtaḥ |  durlabhāḥ kulaputra evaṃrūpāḥ sattvāḥ, ye sarvasattvānāṃ kṛtaśo ’prameyān asaṃkhyeyān kalpān utsahante mahāntaṃ bhāram udvoḍhuṃ yathā tvayotsoḍham || 
                 
                 
                 
..  ..  ..  ..  ..  ..  ..  ..  .. 
2. Sadaprarudita’s self-sacrifice  The Bodhisattva Sadaprarudita then had a supreme, a most sublime feeling of zest and joy: “It is a gain to me, a very great gain that, by asking for the perfection of wisdom and for this disquisition, I have wrought the weal of so many beings.  (518) That alone should bring me merit sufficient for the accomplishment of full enlightenment.    Unquestionably I shall become a Tathagata.”  In his zest and joy he rose seven palm trees high into the air, and, standing at the height of seven palm trees, he reflected: “How can I, standing here in the air, do honour to the Bodhisattva Dharmodgata?” Sakra, Chief of Gods, saw him, read his thoughts, presented him with heavenly Mandarava flowers, and said to him: “Honour the Bodhisattva Dharmodgata with these heavenly flowers!  For we feel that we should honour the man who helped you.  Today your might has wrought the weal of many thousands of living beings.  Rare are the beings who, like you, have the strength, for the sake of all beings through countless aeons to bear the great burden.” 
atha khalu sadāprarudito bodhisattvo mahāsattvaḥ śakrasya devānām indrasyāntikān māndāravāṇi puṣpāṇi gṛhītvā dharmodgataṃ bodhisattvaṃ mahāsattvam avākirat, abhyavākirat, abhiprākirat |  svakena ca kāyena dharmodgataṃ bodhisattvaṃ mahāsattvam abhicchādayati sma |  evaṃ ca vācam abhāṣata - eṣo ’haṃ kulaputrādyāgreṇa tavātmānaṃ niryātayāmi upasthānaparicaryāyai |  sa ātmānaṃ niryātya dharmodgatasya bodhisattvasya mahāsattvasya purataḥ prāñjaliṃ kṛtvāsthāt || 
       
       
       
..  ..  ..  .. 
The Bodhisattva Sadaprarudita then took the Mandarava flowers from Sakra, Chief of Gods, and scattered them over the Bodhisattva Dharmodgata.  He presented the Bodhisattva Dharmodgata with his own body,  and said to him: “I give you myself as a present, and I shall be your attendant and servant from today onwards.”  And with folded hands he stood before Dharmodgata. 
atha khalu sā śreṣṭhidārikā tāni ca pañca dārikāśatāni sadāpraruditaṃ bodhisattvaṃ mahāsattvam etad avocat - etā vayam api kulaputra tavātmānaṃ niryātayāmaḥ, vayam apy anena kuśalamūlena eteṣām eva dharmāṇāṃ lābhinyo bhavema, tvayaiva ca sārdhaṃ punaḥ punar buddhāṃś ca bhagavato bodhisattvāṃś ca satkuryāma gurukuryāma |  āsannībhūtāś ca tavaiva bhavema |  atha khalu sadāprarudito bodhisattvo mahāsattvaḥ śreṣṭhidārikāṃ tāni ca pañca dārikāśatāny etad avocat - yadi me yūyaṃ dārikā adhyāśayam anuvartadhvam, adhyāśayena ca mahyam ātmānaṃ niryātayata, evam ahaṃ yuṣmān pratīccheyam |  dārikā āhuḥ - anuvartiṣyāmahe tava vayam āśayenādhyāśayena ca |  vayaṃ tavātmānaṃ niryātayāmo yathecchākaraṇīyatāyai |  atha khalu sadāprarudito bodhisattvo mahāsattvas tāni śreṣṭhidārikāpramukhāni pañca dārikāśatāni sarvālaṃkārabhūṣitāni kṛtvā tāni ca pañca rathaśatāny alaṃkṛtya sarvāṇi ca tāni dharmodgatāya bodhisattvāya mahāsattvāya niryātayati sma upasthānaparicaryāyaiḥ - imāḥ kulaputrāhaṃ tavopasthāyikā niryātayāmi, imāni ca pañca rathaśatāni niryātayāmi paribhogāyeti || 
           
           
           
..  ..  ..  ..  ..  .. 
(519) The merchant’s daughter and her five hundred maidens then said to the Bodhisattva Sadaprarudita: “We in our turn make a present of ourselves to you, son of good family. Through this wholesome root we also shall become recipients of just those dharmas, and together with you we shall again and again honour and revere the Buddhas and Lords,  and the Bodhisattvas, and we shall remain near to you.”  Sadaprarudita replied: “If you, maidens, in imitation of my own earnest intention, give yourselves with earnest intentions to me, then I will accept you.”  The maidens replied: “We imitate you, and with earnest resolution  we give ourselves as presents to you, to do with us as you will.”  Thereupon the Bodhisattva Sadaprarudita presented the merchant’s daughter and her five hundred maidens, embellished and adorned, together with their five hundred well-decorated carriages, to the Bodhisattva Dharmodgata, and said: “All these I present to you as attendants and servants, and also the carriages for your own use.” 
atha khalu śakro devānām indras tasmai kulaputrāya sādhukāram adāt - sādhu sādhu kulaputra |  bodhisattvair mahāsattvaiḥ sarvasvaparityāgibhir bhavitavyam |  evaṃrūpeṇa ca tyāgacittena bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate |  evaṃ ca dharmabhāṇakāṇāṃ pūjāṃ kṛtvā śakyaṃ prajñāpāramitām upāyakauśalyaṃ ca śrotum |  tair api kulaputra paurvakais tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ pūrvaṃ bodhisattvacaryāṃ caradbhir evaṃrūpa eva tyāge sthitvā anuttarā samyaksaṃbodhiḥ samudānītā prajñāpāramitām upāyakauśalyaṃ ca paripraśnayadbhir iti || 
         
         
         
..  ..  ..  ..  .. 
Sakra, Chief of Gods, applauded him and said: “Well done, son of good family!  A Bodhisattva must renounce all his property.  Through that thought of renunciation he soon wins full enlightenment,  and the worship he pays thus to the preachers of dharma enables him to hear about the perfection of wisdom and skill in means.  (520) Also in the past the Tathagatas, when they still were Bodhisattvas, have, by the fact that they renounced everything, procured a claim to full enlightenment; and they also have asked questions about perfect wisdom and about skill in means.” 
atha khalu dharmodgato bodhisattvo mahāsattvas tāni śreṣṭhidārikāpramukhāni pañca dārikāśatāni pañca rathaśatāni sadāpraruditasya bodhisattvasya mahāsattvasya kuśalaparipūrim upādāya pratigṛhṇīte sma |  pratigṛhya ca sadāpraruditāyaiva kulaputrāya pratiniryātayāmāsa |  atha khalu dharmodgato bodhisattvo mahāsattva utthāyāsanāt svakaṃ gṛhaṃ prāvikṣat sūryasya cāstaṃgamanakālo ’bhūt || 
     
     
     
..  ..  .. 
The Bodhisattva Dharmodgata accepted Sadaprarudita’s gift, so that his wholesome root might reach fulfilment.  Immediately afterwards he returned it to Sadaprarudita.  After that, the Bodhisattva Dharmodgata went into his house. The sun was about to set. 
atha khalu sadāpraruditasya bodhisattvasya mahāsattvasyaitad abhūt - naitan mama sādhu pratirūpaṃ bhavet, yad ahaṃ dharmakāmatayā āgatya niṣīdeyam, śayyāṃ ca parikalpayeyam |  yan nv ahaṃ dvābhyām eva (257) īryāpathābhyāṃ sthitvā sthānena caṃkrameṇa ca kālam atināmayeyam, yāvad dharmodgato bodhisattvo mahāsattvaḥ svakād gṛhān nirgato bhaviṣyati yad uta dharmasaṃprakāśanāyeti || 
   
   
   
..  .. 
The Bodhisattva Sadaprarudita then thought to himself: “It would not indeed be seemly for me, who have come here out of love for dharma, to sit or to lie down.  I will remain either standing or walking, until the time when the Bodhisattva Dharmodgata shall again come out of his house, in order to reveal dharma to us.” 
atha khalu dharmodgato bodhisattvo mahāsattvaḥ sapta varṣāṇy ekasamādhisamāpanna evābhūt |  aprameyair asaṃkhyeyair bodhisattvasamādhisahasraiḥ prajñāpāramitopāyakauśalyanirjātair vyāhārṣīt |  sadāprarudito ’pi bodhisattvo mahāsattva sapta varṣāṇi dvābhyām eva īryāpathābhyāṃ kālam atināmayan na styānamiddham avakrāmayāmāsa |  sapta varṣāṇi ca kāmavitarkam utpādayāmāsa, na vyāpādavitarkaṃ na vihiṃsāvitarkam utpādayāmāsa, na rasagṛddhiṃ na cittaudbilyam utpādayāmāsa |  api tu kadā nāma dharmodgato bodhisattvo mahāsattvo ’smāt samādher vyutthāsyati, yan nu vayaṃ dharmodgatasya bodhisattva mahāsattvasya dharmāsanaṃ prajñapayiṣyāmaḥ, yatrāsau kulaputro niṣadya dharmaṃ deśayiṣyatīti |  taṃ ca pṛthivīpradeśaṃ susiktaṃ sumṛṣṭaṃ ca kariṣyāmo nānāpuṣpābhikīrṇam, yatra pṛthivīpradeśe dharmodgato bodhisattvo mahāsattvaḥ prajñāpāramitām upāyakauśalyaṃ ca saṃprakāśayiṣyatīti cintayāmāsa |  tāny api śreṣṭhidārikāpramukhāni pañca dārikāśatāni sadāpraruditasya bodhisattvasya mahāsattvasyānuśikṣamāṇāni dvābhyām eva īryāpathābhyāṃ kālam atināmayāmāsuḥ sarvāḥ kriyās tasyānuvartamānāḥ || 
             
             
             
..  ..  ..  ..  ..  ..  .. 
The Bodhisattva Dharmodgata then remained for seven years immersed in one uninterrupted state of trance,  and he dwelt in countless thousands of concentrations, peculiar to Bodhisattvas, issued from perfection of wisdom and skill in means.  For seven years Sadaprarudita never adopted any other posture than the two just mentioned, and he did not fall into sloth and torpor.  For seven years he never felt any preoccupation with sense desires, or with ill will, or with harming others, he never felt any eagerness for tastes, nor any self-satisfaction.  But he thought: “When then will the Bodhisattva Dharmodgata emerge from his trance, (521) so that we may spread out a seat for him, whereon he may demonstrate dharma,  and so that we may sprinkle well the place where he will reveal the perfection of wisdom and skill in means, anoint it well and bedeck it with manifold flowers?”  And the merchant’s daughter with her five hundred maidens followed his example, passed their time in two postures only, and imitated all his works. 
atha khalu sadāprarudito bodhisattvo mahāsattvo divyaṃ nirghoṣam aśrauṣīt - itaḥ saptame divase dharmodgato bodhisattvo mahāsattvo ’smāt samādher vyutthāsyati, vyutthāya ca madhye nagarasya niṣadya dharmaṃ deśayiṣyatīti |  atha khalu sadāprarudito bodhisattvo mahāsattvas taṃ divyaṃ nirghoṣaṃ śrutvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātas taṃ pṛthivīpradeśaṃ śodhayāmāsa sārdhaṃ śreṣṭhidārikāpramukhaiḥ pañcadārikāśataiḥ, dharmāsanaṃ ca prajñapayāmāsa saptaratnamayam, svakaṃ cottarāsaṅgaṃ kāyād avatārya tasyāsanasyopari prajñapayati sma |  atha khalu tā dārikāḥ svakasvakān uttarāsaṅgān kāyād avatārya pañcottarāsaṅgaśatāni tatrāsane prajñapayāmāsuḥ atrāsane dharmodgato bodhisattvo mahāsattvo niṣadya dharmaṃ deśayiṣyatīti |  evaṃ tāś ca sarvā dārikā dharmodgatasya bodhisattvasya mahāsattvasya dharmāsanamāstīrya tuṣṭodagrā āttamanasaḥ pramuditāḥ prītisaumanasya jātā abhūvan || 
       
       
       
..  ..  ..  .. 
One day the Bodhisattva Sadaprarudita heard a heavenly voice which said: “On the seventh day from today the Bodhisattva Dharmodgata will emerge from his trance, and he will then, seated in the center of the town, demonstrate dharma.”  When Sadaprarudita heard the heavenly voice, he was contented, elated, joyous, overjoyed and jubilant. Together with the merchant’s daughter and her five hundred maidens he cleansed the ground, spread out the seat made of the seven precious things, took off his upper garment, and spread it on top of the seat.  The maidens also took off their upper garments, spread their five hundred upper garments on that seat, and thought: “Seated on that seat will the Bodhisattva Dharmodgata demonstrate dharma.” (522,1)  And they also were contented, elated, joyous, overjoyed and jubilant. 
atha khalu sadāprarudito bodhisattvo mahāsattvas taṃ pṛthivīpradeśaṃ sektukāmaḥ |  na codakaṃ samantāt paryeṣamāṇo ’pi labhate, yena taṃ pṛthivīpradeśaṃ siñcet |  yathāpi nāma māreṇa pāpīyasā tatsarvam udakam antardhāpitam abhūt, apy eva nāmāsya sadāpraruditasya bodhisattvasya mahāsattvasyodakam alabhamānasya cittaṃ khidyeta, duḥkhadaurmanasyaṃ ca bhavet, cittasya vā anyathātvaṃ bhavet, yenāsya kuśalamūlasyāntardhānaṃ bhavet, na vā pūjā bhrājeran || 
     
     
     
..  ..  .. 
When the Bodhisattva Sadaprarudita wanted to sprinkle the ground  he could not find any water, though he searched all round.  For Mara, the Evil One, had hidden all the water. And he did this so that Sadaprarudita, if he could not find any water, should become depressed and sad, or change his mind, with the result that his wholesome root would vanish, or the fervour of this worship be dimmed. 
atha khalu sadāpraruditasya bodhisattvasya mahāsattvasyaitad abhūt - yan nv aham ātmanaḥ kāyaṃ viddhvā imaṃ pṛthivīpradeśaṃ rudhireṇa siñceyam |  tat kasya hetoḥ? ayaṃ hi pṛthivīpradeśa uddhatarajaskaḥ |  mā rajodhāturito bhūpradeśād dharmodgatasya bodhisattvasya mahāsattvasya kāye nipatet |  kiṃ vā anenātmabhāvenāvaśyaṃ bhedanadharmiṇā kuryām? varaṃ khalu punar mamāyaṃ kāya (258) evaṃrūpayā kriyayā vinaśyatu, na tu niḥsāmarthyakriyayā |  api ca kāmahetoḥ kāmanidānaṃ bahūni me ātmabhāvasahasrāṇi punaḥ punaḥ saṃsāre saṃsarato bhinnāni, na punar evaṃrūpeṣu sthāneṣu saddharmaparigrahasya kṛtaśaḥ |  yadi punar bhidyante, kāmam evaṃrūpeṣu bhidyantām iti |  atha khalu sadāprarudito bodhisattvo mahāsattva iti pratisaṃkhyāya tīkṣṇaṃ śastraṃ gṛhītvā svakāyaṃ samantato viddhvā taṃ pṛthivīpradeśaṃ svarudhireṇa sarvam asiñcat |  tāny api śreṣṭhidārikāpramukhāni pañcadārikāśatāni sadāpraruditasya bodhisattvasya mahāsattvasyānuśikṣamāṇāni sarvāṇi tāni tīkṣṇāni śastrāṇi gṛhītvā svakasvakāni śarīrāṇi viddhvā taṃ pṛthivīpradeśaṃ svakasvakair lohitaiḥ sarvam asiñcan |  na ca sadāpraruditasya bodhisattvasya mahāsattvasya tāsāṃ vā sarvāsāṃ dārikāṇāṃ cittasyānyathātvam abhūt, yatra sa māraḥ pāpīyān avatāraṃ labhet kuśalamūlāntarāyakaraṇāya || 
                 
                 
                 
..  ..  ..  ..  ..  ..  ..  ..  .. 
The Bodhisattva Sadaprarudita then thought to himself: “Let me pierce my own body, and sprinkle the ground with my blood.  The ground is full of rising dust,  and I fear that some of it may fall on the body of the Bodhisattva Dharmodgata.  What else can I do with this body which is of necessity doomed to break up? Better surely that this my body should be destroyed by such an action rather than by an ineffectual one.  For the sake of sense pleasures, as a result of sense pleasures many thousands frames of mine have again and again, while I wandered in birth-and-death, been broken up, but never in conditions as favourable as these, never for the sake of gaining the good law.  If they must once more be broken up, let them in any case be broken up in a holy cause.”  He (523) then took a sharp sword, pierced his body on every side, and everywhere sprinkled that piece of ground with his own blood.  The merchant’s daughter with her five hundred maidens followed his example, and did as he did.  But there was no alteration of thought in either the Bodhisattva Sadaprarudita, or in all those maidens, which would have given Mara, the Evil One, a chance of entering in order to obstruct their wholesome roots. 
atha khalu śakrasya devānām indrasyaitad abhūt - āścaryaṃ yāvad dharmakāmaś cāyaṃ sadāprarudito bodhisattvo mahāsattvaḥ, yāvad dṛḍhasamādānaś ca yāvan mahāsaṃnāhasaṃnaddhaś cānapekṣaḥ kāye jīviteṣu bhogeṣu ca, anuttarāyāḥ samyaksaṃbodher adhigamāyādhyāśayasaṃprasthitaḥ |  yad uta sarvasattvān mocayiṣyāmy aparimāṇataḥ saṃsāraduḥkhād anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeti |  atha khalu śakro devānām indras tatsarvaṃ lohitodakaṃ divyaṃ candanodakam adhyatiṣṭhat, samantāc ca tasya pṛthivīpradeśasyācintyaṃ paramodāraṃ gandhaṃ yasya divyasya candanodakasya paripūrṇam | yojanaśataṃ gandho vāti || 
     
     
     
..  ..  .. 
Sakra, Chief of Gods, then thought to himself: “It is wonderful how much this Bodhisattva Sadaprarudita loves dharma, how firm is his sense of obligation, how great the armour he has put on, and how he disregards his body, his life, and his pleasures, and how resolutely he has set out with the goal of knowing full enlightenment,  in his desire to ‘set free all beings from the measureless sufferings of birth-and-death, after he has known full enlightenment.”  Sakra then changed by magic all that blood into heavenly sandalwood water. And all round that piece of ground, for one hundred leagues, an inconceivably sublime scent, the scent of that heavenly sandalwood water, filled the air. 
atha śakro devānām indraḥ sadāpraruditaṃ bodhisattvaṃ mahāsattvam etad avocat - sādhu sādhu kulaputra |  sādhu te kulaputrācintyaṃ vīryam, sādhvī ca te anuttarā dharmakāmatā dharmaparīṣṭiś ca |  evaṃrūpeṇa kulaputrādhyāśayena evaṃrūpeṇa vīryeṇa evaṃrūpayā ca dharmakāmatayā taiḥ paurvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhiḥ samudānītā || 
     
     
     
..  ..  .. 
And Sakra said to Sadaprarudita: “Well done, son of good family!  I applaud your inconceivable vigour, your supreme love and search for dharma.  The Tathagatas in the past (524) also have procured the right to full enlightenment through this kind of earnest intention, vigour, and love for dharma.” 
atha khalu sadāpraruditasya bodhisattvasya mahāsattvasyaitad abhūt - prajñaptaṃ mayā dharmodgatasya bodhisattvasya mahāsattvasya dharmāsanam |  ayaṃ ca pṛthivīpradeśaḥ susiktaḥ susaṃmṛṣṭaś ca kṛtaḥ |  kuto nu khalv ahaṃ puṣpāṇi labheyam, yair aham imaṃ pṛthivīpradeśaṃ puṣpābhikīrṇaṃ kuryām, dharmodgataṃ ca bodhisattvaṃ mahāsattvaṃ dharmaṃ deśayantaṃ dharmāsane niṣaṇṇam abhyavakireyam? atha khalu śakro devānām indraḥ sadāpraruditaṃ bodhisattvaṃ mahāsattvam etad avocat - imāni te kulaputra pratigṛhāṇa divyāni māndāravāṇi puṣpāṇi |  ebhis tvam imaṃ pṛthivīpradeśaṃ puṣpābhikīrṇaṃ kuru, dharmodgataṃ ca bodhisattvaṃ mahāsattvaṃ dharmaṃ deśayantaṃ dharmāsane niṣaṇṇam abhyavakira |  sa tasmai divyaṃ khārīsahasraṃ divyānāṃ māndāravapuṣpāṇām upanāmayati sma |  atha khalu sadāprarudito bodhisattvo mahāsattvas tāni puṣpāṇi gṛhītvā anyataraiḥ puṣpais taṃ pṛthivīpradeśaṃ puṣpābhikīrṇam akārṣīt, anyataraiś ca puṣpair dharmodgataṃ bodhisattvaṃ mahāsattvam abhyavākirat || 
           
           
           
..  ..  ..  ..  ..  .. 
The Bodhisattva Sadaprarudita then thought to himself: “I have spread out the seat for the Bodhisattva Dharmodgata,  and I have well swept and sprinkled this piece of ground.  Now I must still get flowers with which to cover this piece of ground, and to scatter over the Bodhisattva Dharmodgata when he demonstrates dharma.” Sakra then said to Sadaprarudita: “Accept these heavenly Mandarava flowers  for that twofold purpose!”  And he presented him with a thousand heavenly Khara measures of heavenly flowers.  And the Bodhisattva Sadaprarudita accepted those flowers, and used some of them to cover the piece of ground, and, later on, he strewed others over the Bodhisattva Dharmodgata. 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login