You are here: BP HOME > TLB > RK: Kāśyapaparivarta > fulltext
RK: Kāśyapaparivarta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse Option§0-10
Click to Expand/Collapse Option§11-20
Click to Expand/Collapse Option§21-30
Click to Expand/Collapse Option§31-40
Click to Expand/Collapse Option§41-50
Click to Expand/Collapse Option§61-70
Click to Expand/Collapse Option§71-80
Click to Expand/Collapse Option§81-90
Click to Expand/Collapse Option§91-100
Click to Expand/Collapse Option§101-110
Click to Expand/Collapse Option§111-120
Click to Expand/Collapse Option§121-130
Click to Expand/Collapse Option§130-20
Click to Expand/Collapse Option§141-150
Click to Expand/Collapse Option§151-160
Click to Expand/Collapse Option§161-166
tadyathāpi nāma kāśyapa rājā kṣatriyo mūrdhnābhiṣiktaḥ pratyavarayā ceṭikayā saha pratipadyeta · tasya tata putra utpadyeta · kiṃ cāpi kāśyapa sa pratyavarayā ceṭikayā sāṃtikād utpanno ’tha ca puna sa rājaputra iti vaktavyaḥ evam eva kāśyapa kiṃ cāpi prathamacittotpādiko bodhisatvaḥ apratibalaḥ saṃsāre saṃsarat* satvān vinayituṃ kāmam atha ca puna sa tathāgataputro iti vaktavyaḥ tatredam ucyate 18
ceṭīya sārdhaṃ yatha cakkravarttī saṃvāsaṃ gatvā janayeta putraṃ ·
kiṃ cāpi ceṭīya sakāśa jāto taṃ rājaputreti vadeti loke ·
citte tathā prathame bodhisatvo balena hīno tribhave bhramaṃto ·
dānena satvā vinayaṃn upāyair jinātmajo vuccati śuddhasatvo : 3 
譬如遮迦越羅與青衣交通却後生子。具足成遮迦越羅相。雖從青衣生。由為是遮迦越羅子也。如是菩薩雖在生死中行力少會為佛子。 
譬如剎利頂生大王賤女共會。若後生子。於意云何。賤人所生當言此子非王子耶。答曰不也世尊。此是王子。如是迦葉。雖從賤生而是王子。菩薩如是初發道心。住於生死教化眾生。而彼一切是如來子。 
迦葉。譬如剎利大王與使人通懷妊生子。雖出下姓得名王子。初發心菩薩亦復如是。雖未具足福德智慧。往來生死隨其力勢利益眾生。是名如來真實佛子。 
佛告迦葉。譬如剎帝利受灌頂王。有近侍婢王所愛幸。彼後生子。迦葉於意云何。此婢生之子得名王子不。迦葉答云。此是王子。迦葉如是初發心菩薩。雖道力微劣化彼眾生。未免輪迴亦得名為如來之子。我今於此而說頌曰。
譬如輪王婢 為王之愛幸
而後生其男 亦是剎帝子
菩薩亦如是 初發菩提心
德行而羸劣 方便化眾生
雖未出三界 所作稱佛心
得名真佛子 
’od srung ’di lta ste dper na rgyal po rgyal rigs spyi bo nas dbang bskur ba bran mo ngan pa dang nyal ba de las de’i bu byung na | ’od srung de bran mo ngan pa las byung du zin kyang de la rgyal po’i sras zhes bya’o || ’od srung de bzhin du byang chub sems dpa’ sems dang po bskyed pa ’khor ba na ’khor zhing sems can rnams ’dul ba’i mthu ma thob tu zin kyang de ni de bzhin gshegs pa’i sras zhes bya’o || de la ’di skad ces bya ste
| dper na ’khor los sgyur ba bran mo dang || nyal bar gyur pa de las bu byung ba |
| bran mo las ni byung bar gyur kyang de || rgyal po’i sras zhes ’jig rten zer ba ltar |
| byang chub sems dpa’ dang po sems bskyed pa || srid pa gsum na ’khor zhing mthu chung ste |
| sbyin dang thabs kyis sems can mi ’dul yang || sems can dag pa rgyal ba’i sras zhes bya ||
|| bam po gnyis pa ste tha ma | 
tadyathāpi nāma kāśyapa rājñā cakkravartinaḥ putrasahasraṃ bhavet* na cātra kaści cakkravartilakṣaṇasamanvāgato bhavet* na tatra rājñaś cakkravartinaḥ putrasaṃjña manyeta · evam eva kāśyapa kiṃ cāpi tathāgato koṭīśatasahasraparivāraḥ śrāvaker na cātra kaścid bodhisatvo bhavati na tatra tathāgatasya putrasaṃjñotpadyate · tatredam ucyate 18
yathā sahasraṃ nṛpate sutānāṃ na c’ eka putro ’pi salakṣaṇaḥ syāt*
na tatra saṃjñā nṛvarasya teṣu voḍhū yatas te na dhuraṃ samarthāḥ
tathā hi buddho bahukoṭinirvṛtaḥ syāt teṣu kaścin na ca bodhisatvaḥ
na putrasaṃjñā sugatasya teṣu na bodhisatvo ’sti yato ’tra kaścit* 2
 
譬如遮迦越羅有千子無有一子。應遮迦越羅相也。雖有爾所子。不在子計中也。有羅漢數千巨億萬人。不在佛計中無一菩薩。佛雖有爾所。羅漢不具足為佛子也。(Text moved) 
譬如聖王雖有千子無聖王相。聖王之意。起無子想。如是迦葉。如來雖有百千聲聞弟子之眾。無菩薩者。如來之意。起無子想。 
迦葉。譬如轉輪聖王而有千子。未有一人有聖王相。聖王於中不生子想。如來亦爾。雖有百千萬億聲聞眷屬圍遶而無菩薩。如來於中不生子想。 
佛告迦葉。譬如輪王生其千子。大力勇猛辯才端正。須得輪王相具足。彼所童子內。若無一子具有輪王相者。彼轉輪王不作親子之想。迦葉。如是如來會下有百千俱胝聲聞圍遶。若無一菩薩相者。如來亦不作子想。我今於此而說頌曰。
譬如轉輪王 所生千太子
若無一童子 具彼輪王相
此乃無王分 王無自子想
佛子亦如是 雖有千俱胝
聲聞眾圍遶 無一菩薩相
善逝觀彼人 不為佛子想 
’od srung ’di lta ste || dper na ’khor los sgyur ba’i rgyal po la bu gzhon nu stobs che zhing mgyogs pa’i shugs dang ldan pa mthu rnyed pa stong yod par gyur la || de dag gang yang ’khor los sgyur ba’i mtshan dang mi ldan na de dag la ’khor los sgyur ba’i rgyal po’i sras su ’du shes mi skyed pa de bzhin du | ’od srung de bzhin gshegs pa’i zhabs ’bring ba nyan thos bye ba brgya stong de dag gang yang byang chub sems dpar ma gyur na de dag la de bzhin gshegs pa’i sras su ’du shes mi skyed do || de la ’di skad ces bya ste
| dper na mi dbang rgyal po’i sras stong po || ’ga’ yang bu yi mtshan dang mi ldan na |
| de phyir de dag gces byed mi nus pas || de la mi mchog bu yi ’du shes med |
| de bzhin sangs rgyas zhabs ’bring bye ba mang || ’ga’ yang byang chub sems dpa’ ma yin na |
| de na byang chub sems dpa’ ’ga’ med phyir || de la bde gshegs sras su dgongs mi mdzad || 
tadyathāpi nāma kāśyapa rājñaś cakkravartino agrramahiṣyā kukṣe saptarātropapannaḥ kumāraś cakkravartilakṣaṇasamanvāgataḥ tasya kukṣigatasyāparipakvendriyasya kalalamahābhūtagatasya balavantatarā tatra devatā spṛham utpādayaṃti · na tv eva teṣu balajavanavegasthāmaprāpteṣu kumāreṣu tat kasmād dheto sa hi cakkravartivaṃśasyānupacchedāya sthāsyati · evam evakāśyapa prathamacittotpādiko bodhisatvaḥ aparipakvendriya kalalamahābhūtagata eva samānodatha ca punar balavaṃtatarā tatra pūrvadarśano devā spṛhām utpādayaṃti · na tv evāṣṭavimokṣadhyāyīṣv arhatsu · tat kasmād dhetoh sa hi buddhavaṃśasyānupacchedāya sthāsyati · tatredam ucyate 19
yathāgradevī ya tu cakkravartino kukṣisthito lakṣaṇapuṇyasatvo ·
balavaṃtaraṃ deva spṛhā karonti na sthāmaprāptāna kumārakānāṃ ·
ekāgracitte sthitabodhisatve saṃsārasaṃsthe ghaṭamāna bodhaye ·
janenti tasya spṛha devanāgā na śrāvakeṣu trivimokṣadhyāyiṣu 
譬如遮迦越羅夫人懷軀七日。會當成遮迦越羅相也。諸天皆徹視見腹中胞胎。雖遮迦越羅子。多者無遮迦越羅相。諸天言由不如供養腹中七日子也。發意菩薩如是中有為佛道。諸天心念言雖有羅漢數千萬億豪尊。不如供養發意菩薩也。 
譬如迦葉聖王皇后持齋七日。生一童子。具聖王相。三十三天咸共嘆之。而不稱說其餘大者。所以者何。童子雖小而不斷於聖王種故。菩薩如是初發道心。諸根未具彼諸天眾。曾見佛者咸共嘆之。而不稱說諸阿羅漢具八解脫。所以者何。雖初發菩薩心諸根未具。不斷諸佛如來種故。 
迦葉。譬如轉輪聖王有大夫人。懷妊七日是子具有轉輪王相。諸天尊重過餘諸子具身力者。所以者何。是胎王子必紹尊位繼聖王種。如是迦葉。初發心菩薩亦復如是。雖未具足諸菩薩根。如胎王子諸天神王深心尊重。過於八解大阿羅漢。所以者何。如是菩薩。名紹尊位不斷佛種。 
佛告迦葉。譬如轉輪聖王。所有皇后懷娠七夜必生童子。具輪王相。彼在胎藏迦羅羅大。未有根形。雖未成形而有天人發心愛重。非愛彼子勇猛大力。於意云何。重彼輪王王種不斷。迦葉。亦復如是。初發心菩薩根雖未熟未免輪迴。樂行佛法。彼過去佛見生其愛重。於彼正觀八解脫阿羅漢。而不愛重。何以故。為彼初心菩薩佛種不斷故。我今於此而說頌曰。
譬如轉輪王 皇后懷娠姙
七日未成形 天人生愛護
非重勇猛力 而重輪王種
菩薩亦如是 初發菩提心
欲度輪迴故 過去諸如來
於彼而恭敬 此人紹佛事
於諸聲聞眾 正觀八解者
不生於敬愛 無彼成佛分 
’od srung ’di lta ste || dper na ’khor los sgyur ba’i rgyal po’i btsun mo dam pa’i mngal du gzhon nu ’khor los sgyur ba’i mtshan dang ldan pa chags nas zhag bdun lon te ’byung ba chen po mer mer por ’dug kyang shin tu stobs dang ldan pas de la lha rnams re ba skyed kyi | gzhon nu stobs che la mgyogs pa’i shugs dang ldan zhing mthu rnyed pa de dag la ni ma yin no || de ci’i phyir zhe na | de ni ’khor los sgyur ba’i rigs mi ’chad par gnas pa’i phyir ro || ’od srung de bzhin du byang chub sems dang po bskyed pa dbang po yongs su ma smin pa | nyon mongs pa’i ’byung ba chen po mer mer por gyur pa ’khor ba na ’khor zhing sangs rgyas kyi chos rnams yang dag par sgrub pa yang shin tu stobs dang ldan pas de la sngon sangs rgyas mthong ba’i lha rnams re ba skyed kyi || dgra bcom pa rnam par thar pa brgyad la bsam gtan pa de dag la ni ma yin no || de ci’i phyir zhe na || de sangs rgyas kyi gdung mi ’chad par gnas pa’i phyir ro || de la ’di skad ces bya ste
| dper na ’khor los sgyur ba’i btsun mo mchog || de mngal bsod nams mtshan ldan sems can chags |
| stobs dang ldan pas lha rnams re ba skyed || gzhon nu mthu thob rnams la ma yin ltar |
| byang chub sems dpa’ rtse gcig sems gnas shing || ’khor bar gnas te byang chub tshol byed pa |
| de la lha dang klu rnams re ba skyed || rnam thar brgyad pos bsam gtan byed la min || 
tadyathāpi nāma kāśyapa karaviṅkapotaka āṇḍakoṣaprakṣiptaḥ anirbhinne nayane sarvapakṣigaṇam abhibhavati · yad uta gaṃbhīramadhuranirghoṣarutaravitet* evam eva kāśyapaḥ prathamacittotpādiko bodhisatvo avidyāṇḍakośaprakṣipta karmakleśatamas timirapaṭalaparyavanaddhaḥ nayano ’pi sarvaśrrāvakapratyekabuddhā-m-abhibhavati · yad uta kuśalamūlapariṇāmanāprayoganirhārarutaravitena 20 tadyathāpi nāma kāśyapa rājñaś cakkravartina agramahiṣyā tatkṣaṇajātaṃ kumāraṃ sarvaśrreṣṭhinaigamajānapatayaḥ koṭṭarājānaś ca namasyaṃty evam eva kāśyapa prathamacittotpādiko bodhisatvaḥ sadevako loko namaskaronti 21 
 
 
 
佛告迦葉。譬如迦陵頻伽鳥。住彼卵中之時。早能與彼一切飛禽而皆不同。迦葉於意云何。當發一切美妙音聲故。迦葉。如是彼初發心菩薩雖住業煩惱無明藏中。早與一切聲聞辟支佛而不可同。迦葉於意云何。彼有迴向善根說法方便故。我今於此而說頌曰。
譬如頻伽鳥 住彼卵子中
雖未見身形 而與諸禽異
當發美妙音 令人常愛樂
佛子亦如是 初發菩提心
未出煩惱藏 一切辟支佛
及彼聲聞眾 亦復不能比
迴向大安樂 方便利有情
無垢慈悲意 能宣微妙音 
’od srung ’di lta ste | dper na bya ka la ping ka’i phrug gu sgo nga’i sbubs na ’dug pa mig ma bye ba yang ’di lta ste || zab cing snyan pa’i sgra skad kyis bya’i tshogs thams cad zil gyis gnon to || ’od srung de bzhin du byang chub sems dpa’ sems dang po bskyed pa ma rig pa’i sgo nga’i sbubs na ’dug pa las dang nyon mongs pa’i mun pa dang rab rib kyi ling tog gis mig khebs pa yang ’di lta ste | dge ba’i rtsa ba yongs su bsngo ba’i sbyor ba’i sgra skad kyis nyan thos dang rang sangs rgyas thams cad zil gyis gnon to || (Text moved) 
tadyathāpi nāma kāśyapa ekaṃ vaiḍūryaṃ maṇiratnaṃ sumerumātraṃ rāśikācamaṇikān abhibhavati evam eva kāśyapa prathamacittotpādiko bodhisatvaḥ sarvaśrrāvakapratyekabuddhān abhibhavati · tatredam ucyate 22
yathāpi vaiḍūryamaṇi prabhāsvaraḥ kācāmaṇīn abhibhavate prabhūtān*
em eva citte prathame bodhisatvo abhībhavati pṛthakcchrāvakān guṇān* 
譬如摩尼珠。有水精大如須彌山。不如一摩尼珠。初發意菩薩眾。阿羅漢辟支佛所不能及也。 
譬如有小摩尼真珠。勝於水精如須彌山。菩薩如是初發道心。出過一切聲聞之上。 
迦葉。譬如一琉璃珠勝於水精。如須彌山。菩薩亦爾。從初發心便勝聲聞辟支佛眾。 
佛告迦葉。譬如假摩尼瑠璃珠。聚如妙高山。不及一真摩尼瑠璃寶。迦葉。如是假使一切聲聞辟支佛。不能及一初發菩提心菩薩。我今於此而說頌曰。
譬如假瑠璃 及彼摩尼珠
積聚如須彌 不及真摩尼
瑠璃之一寶 菩薩亦如是
其數如微塵 不及初發心
求彼菩提者 菩薩之一人 
’od srung ’di lta ste dper na nor bu rin po che bai ḍūr ya gcig gis mching bu’i nor bu’i phung po ri rab tsam zil gyis gnon to || ’od srung de bzhin du byang chub sems dpa’ sems dang po bskyed pas kyang nyan thos dang rang sangs rgyas thams cad zil gyis gnon to || de la ’di skad ces bya ste
| dper na ’od gsal rin chen bai ḍūryasa || mchid bu’i nor bu mang po zil gyis gnon |
| byang chub sems dpa’ thog mar sems bskyed pas || nyan thos stong yang de ltar zil gyis gnon || 
tadyathāpi nāma kāśyapa rājño ’grramahiṣyāḥ tatkṣaṇajātaṃ kumāra sarvaśreṣṭhinaigamajānapadā koṭṭarājānaś ca namasyanti · evam eva kāśyapa prathamacittotpādiko bodhisatvaḥ sadevako loko namasyanti · tatredam ucyate 23
yathāpi rājña pṛthivīśvarasya putro bhavel lakṣaṇacitritāṅgaṃ
dṛṣṭvā eva taṃ jātamātraṃ kumāraṃ sakoṭṭa rājā praṇamaṃti paurāḥ
utpannamātre tatha bodhisatve sallakṣaṇaṃ taṃ jinarājaputraṃ
lokas sadevo ’pi namaskaronti prasannacittaṃ bahumānapūrvam* 
譬如遮迦越羅有少子。諸小王傍臣皆為作禮。初發意菩薩如是。諸天釋梵世間人龍鬼神皆為作禮。 
譬如迦葉聖王皇后初生童子。一切臣屬皆為作禮。菩薩如是初發道心。一切天人皆為作禮。 
迦葉。譬如大王夫人生子之日。小王群臣皆來拜謁。菩薩亦爾。初發心時諸天世人皆當禮敬。 
佛告迦葉。譬如輪王皇后。所生王子具足輪王福相。一切國王及諸人民悉皆歸伏。迦葉。如是初發心菩薩。天上人間一切有情悉皆歸伏。我今於此而說頌曰。
譬如轉輪王 皇后所生子
雖為童子身 具足王福相
國王及臣民 一切皆歸向
菩薩亦如是 初發菩提心
佛子相具足 一切諸世間
 天人眾生類 清淨心歸向 
’od srung ’di lta ste | dper na ’khor los sgyur ba’i rgyal po’i btsun mo dam pa las gzhon nu ’khor los sgyur ba’i mtshan dang ldan pa bcas ma thag tu tshong dpon dang grong rdal gyi mi dang | yul gyi mi thams cad dang | rgyan phran thams cad phyag ’tshal bar ’gyur ro || ’od srung de bzhin du byang chub sems dpa’ sems dang po skyed pa la yang lha dang bcas pa’i ’jig rten phyag ’tshal lo || de la ’di skad ces bya ste |
| dper na sa bdag chen po rgyal po la || mtshan gyis lus spras bu zhig yod gyur na |
| gzhon nu de ni btsas par mthong ma thag || grong khyer mi dang rgyal phran thams cad ’dud |
| de bzhin byang chub sems ni bskyed ma thag || mtshan ldan rgyal ba’i sras po de la ni |
| lha dang bcas pa’i ’jig rten phyag ’tshal zhing || dang ba’i sems kyis shin tu gces par ’dzin || 
tadyathāpi nāma kāśyapa yāni himavantaḥ parvatarājā bhaiṣajyāni virohaṃti sarvāny amamāny aparigrrahāny avikalpāni · yatra ca punar vyādhyā vyupanāmyaṃte taṃ vyādhiṃ praśamayaṃti · evam eva kāśyapa prathamacittotpādiko bodhisatvo yajñānabhaiṣajyaṃ samudānayati tat sarvanirvikalpa samudānayati samacittatā sarvasatveṣu cikitsā prayati · tatredam ucyate 24
himavaṃta ye parvatarāja bheṣajā rohaṃti te nirmamanirvikalpā ·
yatropanāmyaṃti ca taṃ śamenti vyādhiṃ jarā cāpanayanti kecit*
jinātmajāpi samudānayaṃti yaṃ jñānabheṣajya vikalpa muktvā ·
hitārtha sarvaṃ samudānayaṃti samacitta satveṣu cikitsa kurvan* 
譬如大山諸藥草。悉出其巔亦無有主。隨其有病者與諸病皆愈。菩薩如是持智慧藥。愈十方天下人生死老病悉等心。 
譬如須彌山王。出諸良藥。為一切人療治苦患。無所適莫。菩薩如是。學智慧藥為一切人療生死患。亦無適莫。 
迦葉。譬如雪山王中生諸藥草。無有所屬無所分別。隨病所服皆能療治。菩薩亦爾。所集智藥無所分別。普為眾生平等救護。 
佛告迦葉。譬如大雪山王出生上好藥草。能治一切諸病。修合服食。無復心疑決定得差。迦葉。如是若彼菩薩所有智藥能療一切眾生煩惱諸病。菩薩以平等心普施一切有情。服者無復疑惑病即除愈。我今於此而說頌曰。
譬如大雪山 出生上妙藥
療治一切病 若有服之者
獲差勿復疑 佛子亦如是
出生妙智藥 能療一切人
煩惱生老病 平等而賜之
所有服食者 無疑決定差 
’od srung ’di lta ste dper na ri’i rgyal po gangs ri la sman gang dag skyes pa de dag thams cad ni nga yir bya ba med | ris su bcad pa med | rnam par rtog pa med de || nad gang la btang yang na de rab tu zhi bar byed do || ’od srung de bzhin du byang chub [[136b.6]] sems dpa’ ye shes kyi sman gang yang dag par sgrub pa de thams cad rnam par mi rtog par sgrub cing || sems can thams cad la snyoms pa’i sems kyis gso bar rab tu sbyor ro || de la ’di skad ces bya ste
| dper na ri rgyal gangs kyi ri bo la || sman skyes de dag mi rtog ngar ’dzin med |
| gang la btang ba de kun zhi bar byed || kha cig nad dang rga ba ’ang sel bar byed |
| de bzhin rgyal ba’i sras po ye shes sman || yang dag sgrub pa’ang rnam par rtog spangs nas |
| sems can phan phyir thams cad yang dag sgrub || snyoms pa’i sems kyis sems can gso bar byed || 
tadyathāpi nāma kāśyapa navacandro namaskṛyate sā ceva pūrṇacandro na tathā namaskṛyate · evam eva kāśyapa ye mama śrraddadhaṃti te balavaṃtataraṃ bodhisatvaṃ namaskartavya · na tathāgataḥ tat kasya heto bodhisatvanirjātā hi tathāgatāḥ tatredam ucyate 25
candraṃ navaṃ sarva namaskaronti tam eva pūrṇaṃ na namaskaronti ·
em eva yaḥ śrraddadhatai jinātmajo sa bodhisatvaṃ namatā jinā na tu · 
譬如月初生人皆為作禮。月成滿無有為作禮者。若有信佛者。於佛法中菩薩發意。若有信佛者。多為菩薩作禮者。何以故。從菩薩成佛故。 
譬如禮敬初生之月。非後盛滿。如是迦葉。禮初發意菩薩者。勝非復得成如來至真等正覺也。所以者何。諸佛如來從菩薩生故。 
迦葉。譬如月初生時。眾人愛敬踰於滿月。如是迦葉。信我語者。愛敬菩薩過於如來。所以者何。由諸菩薩生如來故。 
佛告迦葉。譬如有人歸依初月。如是圓月而不歸依。迦葉。如是我子有其信力。歸命菩薩不歸命如來。所以者何。為彼如來從菩薩生。若聲聞辟支佛從如來生。非如菩薩故。我今於此而說頌曰。
譬如此有情 歸命於初月
如是圓滿月 而彼不歸依
我子亦如是 歸依於菩薩
不歸向世尊 為具大智力
出生如來身 非彼聲聞類
智慧微劣故 依彼如來生 
’od srung ’di lta ste dper na zla ba tshes pa la phyag ’tshal ba ltar nya ba la ni ma yin no || ’od srung de bzhin du gang dag nga la rab tu dad pa de dag gis byang chub sems dpa’ rnams la phyag bya’i de bzhin gshegs pa rnams la ni de lta ma yin no || de ci’i phyir zhe na | byang chub sems dpa’ las ni de bzhin gshegs pa rnams ’byung ngo || de bzhin gshegs pa las ni nyan thos dang rang sangs rgyas thams cad ’byung ngo || de la ’di skad ces bya ste
| zla ba tshe la thams cad phyag ’tshal gyi || zla ba nya la de ltar phyag mi ’tshal |
| de bzhin gang dag nga dad de dag gis || rgyal sras byang chub sems dpa’ phyag ’tshol cig || 
tadyathāpi nāma kāśyapa mātrikā sarvaśāstragrrahaṇajñāne pūrvaṃgamā · evam eva kāśyapa prathamacittotpādiko bodhisatvaḥ sarvabuddhavikurvitādhiṣṭhāne ’nuttare pūrvaṃgamaḥ 
 
 
 
佛告迦葉。譬如文字之母。具能包含一切義論等事。迦葉。如是初發心菩薩具能綰攝一切諸佛。化行無上智因。我今於此而說頌曰。
譬如文字母 人間與天上
義論及辯才 皆因此建立
菩薩亦如是 初發菩提心
具足佛地智 及諸方便行 
’od srung ’di lta ste | dper na yi ge’i phyi mo rnams ni bstan bcos thams cad ’dzin pa shes pa’i sngon du ’gro’o || ’od srung de bzhin du byang chub sems dpa’ sems dang po bskyed pa yang sangs rgyas kyi rnam par sprul pa dang | byin gyi rlabs thams cad ’dzin pa’i ye shes bla na med pa’i sngon du ’gro’o | 
tadyathāpi nāma kāśyapa na jātu kenacic candramaṇḍalam utsṛjya tārakarūpaṃ namaskṛta pūrvaṃ · evam eva kāśyapa na jātu paṇḍito mama śikṣāpratipanna bodhisatvaṃ riñcitvā śrāvakaṃ namaskaroti · tatredam ucyate 26
na kenaci candra vivarjayitvā namaskṛtā tāragaṇā kadācit*
na jātu śikṣāpratipanna evaṃ mamātmajaṃ tyaja nameta śrrāvakaḥ 
譬如有智者不捨月為星宿作禮也。高人如是。不捨菩薩為羅漢作禮也。 
譬如迦葉無有捨月禮星宿者。如是無有捨具戒德智慧菩薩。而禮聲聞。 
迦葉。譬如愚人捨月禮事星宿。智者不爾終不捨離。菩薩行者禮敬聲聞。 
佛告迦葉。譬如世人未有捨離明月歸命星像。迦葉。如是無有受我戒者。捨離菩薩歸命聲聞。我今於此。而說頌曰。
譬如世間人 於月而捨離
而欲歸依星 此事未曾有
如是我弟子 其義亦復然
若受我戒者 不歸於菩薩
而欲向聲聞 其事甚希有 
’od srung ’di lta ste | dper na zla ba’i dkyil ’khor btang ste sus kyang skar ma’i gzugs la nam yang sngon phyag ma byas so || ’od srung de bzhin du mkhas pa rnams kyang byang chub sems dpa’ bdag la phan pa dang gzhan la phan pa’i snying rje chen po dang ldan pa nga’i bslab pa la zhugs pa btang ste | nyan thos la nam yang phyag mi ’tshal lo || de la ’di skad ces bya ste
| sus kyang zla ba rnam par spangs nas su || skar ma’i tshogs la nam yang phyag ma byas |
| de bzhin bslab la zhugs pa nam ngu yang || nga sras btang ste nyan thos phyag mi ’tshal || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login