You are here: BP HOME > TLB > Saṅghabhedavastu > fulltext
Saṅghabhedavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
saṅghabhedavastu 
根本說一切有部毘奈耶破僧事
卷第一
大唐三藏法師義淨奉
制譯 
’dul ba gźi | bam po brgyad bcu pa | dge ’dun dbyen gyi bsdus pa’i sdom ni | 
saṅghabhedavastupiṇḍoddānam 
 
dge ’dun dbyen gyi bsdus pa’i sdom ni 
saṃmato devapālaś ca niryūyo jīrṇo bhadrakaḥ |
parṣat kauṇḍinya ṛddhiś ca kauśiko bhukpuha |
sāvīciś ca kataro bhavati paścimaḥ ||
 
uddānam
mahāsaṃmataḥ siṃhahanuḥ suprabuddhas tathaiva ca | 
tuṣitaś ca dohado jātiḥ chando ’sito ’py atha pātrī |

kṛmīvarmātha baddhālī sahadevas tathaiva ca |
chandanaṃ vaiśālakānirdeśana’ prasādanam atha ||
yaśodharā haṃsaś cāpy atha kalayāṇī gopikā |
nirdeśanaṃ jambū ca mṛgajā saptamaḥ kulo bhārgavaḥ |
rājagṛhaṃ tapasaś ca ārāḍo duṣkaraṃ nandā |
kālakaḥ svastikas tathā mārasya nāśanaṃ kṛtvā |
catuṣparṣac ca paścimam || 
arciṣmantaḥ potalake ekaśatam
jayadatto kanyākubjāyāṃ dvādaśa
sāgaradevaḥ dantapūryām aṣṭādaśa
sumatiḥ rājagṛhe pañcaviṃśati
tamonud vārāṇasyām ekaśatam
mahendrasenaḥ kusāvatyāṃ caturaśītiḥ
samudrasenaḥ potalake sahasram
tapaṃcaraḥ kusāvatyāṃ caturaśītiḥ
mahīmukho vārāṇasyāṃ śatasahasram
mahīpatir ayodhyāyāṃ śatasahasram
mahīdharo mithilāyāṃ caturaśītiḥ
mahādevo
punar api mithilāyāṃ caturaśītiḥ
mahādevo nimiḥ ... peyālam ... dṛḍharathaḥ sāṃkāśye saptasaptatiḥ
ambarīśo nāgasaṃpālo vārāṇasyām ekaśatam
kṛkiḥ sujātaḥ potalake ekaśatam
karṇa ikṣvākuḥ potalake ekaśatam
virūḍhaka ikṣvākvādir gopūrakaḥ kapilavastuni pañcapañcāśatsahasrāṇi
daśarathaḥ ... peyālam ... siṃhahanuḥ siṃhahanoś catvāraḥ
caturbhyaḥ dvikayuktiḥ
 
buddho bhagavān kapilavastuni viharati nyagrodhārāme |  atha sambahulānāṃ kāpilavāstavānāṃ śākyānāṃ saṃsthāgāre saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo ’bhūd antarākathāsamudāhāraḥ |  kuto nirjātā bhavantaḥ śākyāḥ, kimagraṇyāḥ kimanvayāḥ, kaś ca śākyānāṃ paurāṇakulavaṃśaś ca |  sacet kaścid asmākam upasaṃkramyaivaṃ pṛcchet kuto nirjātā bhavantaḥ śākyāḥ, kimagraṇyāḥ kimanvayāḥ, kaś ca teṣāṃ paurāṇaḥ kulavaṃśa iti |  evaṃ pṛṣṭā vayaṃ kiṃ vyākuryāmaḥ | na ca punar jānīmaḥ kuto nirjātāḥ śākyāḥ, kimagraṇyāḥ kimanvayāḥ, kaśca teṣāṃ paurāṇaḥ kulavaṃśa iti |  ete vayaṃ yena bhagavāṃs tenopasaṃkrāmāmaḥ | upasaṃkramya bhagavantam etam evārthaṃ paripṛcchāmaḥ, yathā cāsmākaṃ bhagavān vyākaroti tathainaṃ dhārayiṣyāmaḥ iti |  atha sambahulāḥ kāpilavāstavāḥ śākyā yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā, ekānte niṣaṇṇāḥ | ekānte niṣaṇṇāḥ sambahulāḥ kāpilavāstavāḥ śākyā bhagavantam idam avocan |  ihāsmākam, bhadanta, sambahulānāṃ kāpilavāstavānāṃ śākyānāṃ saṃsthāgāre saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo ’bhūd antarākathāsamudāhāraḥ |  kuto nirjātāḥ śākyāḥ, kimagraṇyāḥ kimanvayāḥ, kaś ca teṣāṃ paurāṇaḥ kulavaṃśaḥ | sacet kaścid asmākam upasaṃkramyaivaṃ pṛcchet kuto nirjātā bhavantaḥ śākyāḥ, kimagraṇyāḥ kimanvayāḥ, kaś ca teṣāṃ paurāṇaḥ kulavaṃśa iti, evaṃ pṛṣ†ā vayaṃ kiṃ vyākuryāmaḥ | na ca punar jānīmaḥ kuto nirjātāḥ śākyāḥ, kimagraṇyāḥ kimanvayāḥ, kaś ca paurāṇaḥ kulavaṃśa iti |  ete vayaṃ yena bhagavāṃs tenopasaṃkramāmaḥ | upasaṃkramya, bhagavantam etam evārthaṃ paripṛcchāmaḥ yathā cāsmākaṃ bhagavān vyākariṣyati tathainaṃ dhārayiṣyāma iti | te vayam etam evārthaṃ paripṛcchāmaḥ: kuto, bhagavan, nirjātāḥ śākyāḥ, kimagraṇyāḥ kimanvayāḥ, kaś ca śākyānāṃ paurāṇaḥ kulavaṃśa iti |  atha bhagavata etad abhavat | saced ahaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kuryāṃ sthānam etad vidyate yad anyatīrthikaparivrājakā evaṃ vadeyuḥ, ātmaślāghī śramaṇo gautamo yad icchati tad vyākarotīti |  atha ko nu mama śrāvakaḥ pratibalaḥ syād yaḥ śākyānāṃ paurāṇāṃ kulavaṃśaṃ ārabhya bhikṣūṇāṃ dharmyāṃ kathāṃ kuryāt; tena khalu samayenāyuṣmān mahāmaudgalyāyanas tasyām eva pariṣadi saṃniṣaṇṇo ’bhūt saṃnipatitaḥ.  tatra bhagavān āyuṣmantaṃ mahāmaudgalyāyanam āmantrayate pratibhātu te, maudgalyāyana, śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya, bhikṣūṇāṃ dharmyāṃ kathāṃ kartum | pṛṣṭham me āvilāyate | tat tāvad āyāmiṣyāmīti | adhivāsayaty āyuṣmān mahāmaudgalyāyano bhagavatas tūṣṇīṃbhāvena |  atha bhagavān āyuṣmato mahāmaudgalyāyanasya tūṣṇīṃbhāvenādhivāsanaṃ viditvā, gaṇapuṭām saṃghāṭīṃ śirasy upanidhāya dakṣiṇapārśvena śayyaṃ kalpayati, pāde pādam ādhāyālokasaṃjñī smṛtaḥ saṃprajānann utthānasaṃjñām eva manasikurvāṇaḥ |  athāyuṣmato mahāmaudgalyāyanasyaitad abhavat | yan nv ahaṃ tadrūpaṃ samādhiṃ samāpadyeyaṃ yathā samāhite citte śākyānāṃ paurāṇaṃ kulavaṃśam avalokayeyaṃ kuto nirjātāḥ śākyāḥ, kim agraṇyāḥ kim anvayāḥ, kaś ca śākyānāṃ paurāṇaḥ kulavaṃśa iti |  athāyuṣmān mahāmaudgalyāyanas tadrūpaṃ samādhiṃ samāpanno yathā samāhite citte śākyānāṃ paurāṇaṃ kulavaṃśam avalokayati |  adrākṣīd āyuṣmān mahāmaudgalyāyanaḥ śākyānāṃ paurāṇaṃ kulavaṃśam avalokayan yato nirjātāḥ śākyāḥ, yadagraṇyāḥ yadanvayāḥ, yaś ca śākyānāṃ paurāṇaḥ kulavaṃśaḥ |  dṛṣṭvā ca punas tasmāt samādher vyutthāya purastād bhikṣusaṅghasya prajñapta evāsane niṣaṇṇaḥ |  niṣadyāyuṣmān mahāmaudgalyāyanaḥ kapilavāstavāṃś chākyān āmantrayate |  bhavati, gautamā, sa samayo yad ayaṃ lokaḥ saṃvartate;  saṃvartamāne loke, yadbhūyasā sattvā ābhāsvare devanikāye upapadyante;  te tatra bhavanti rūpiṇo manomayāḥ avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṅgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti |  tena khalu samayeneyaṃ mahāpṛthivī ekodakā bhavaty ekārṇavā |  yaḥ khalu ekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṅgacchati saṃmūrchati santanoti  tadyathā payasaḥ pakvasya śītībhūtasya upari vāyunā saraḥ saṅgacchati saṃmūrchati santanoti |  evam ekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṅgacchati saṃmūrchati santanoti |  sa bhavati pṛthivīraso varṇasaṃpanno gandhasaṃpanno rasasaṃpannaḥ;  evaṃrūpo varṇena tadyathā navanītam;  evaṃrūpo rasena tadyathā kṣaudramadhv aneḍakam |  bhavati gautamā sa samayo yad ayaṃ loko vivartate; vivartamāne loke tata eke sattvā āyuḥkṣayāt karmakṣayāt puṇyakṣayād ābhāsvarād devanikāyāc cyutvā ittham āgacchanti mānuṣyāṇāṃ sabhāgatāyām |  te iha bhavanti rūpiṇo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṅgamāḥ prītibhakṣāḥ prītyāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti |  tena khalu samayena na sūryācandramasor loke prādurbhāvo bhavati; na nakṣatrāṇāṃ; na kṣaṇalavamuhūrtānām; na rātrindivasānām; na māsārdhamāsaritusaṃvatsarāṇāṃ loke prādurbhāvo bhavati |  na strī prajñāyate, na puruṣo nānyatra sattvaḥ sattva iti saṅkhyā gacchati |1   athānyatamo lolupajātīyaḥ satvaḥ pṛthivīrasam aṃgulyagreṇāsvādayati2 yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkārāhāropakrameṇa paribhuṃkte  drākṣur3 anye ’pi sattvās taṃ sattvaṃ pṛthivīrasam aṃgulyagreṇāsvādayamānam 4 (4) yathā yathāsvādayate tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkārāhāropakrameṇa paribhuktavān iti  dṛṣṭvā ca punas te sattvā pṛthivīrasam aṃgulyāgreṇa āsvādayitum ārabdhāḥ yathā yathāsvādayanti tathā tathā rocayante yathā yathā rocayante tataḥ (5) kavaḍīkārāhāropakrameṇa paribhuktavanta yataś ca te sattvāḥ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktā tatas teṣāṃ sattvānāṃ kharatvaṃ ca gurutvaṃ ca kāye vakrāntaṃ  teṣāṃ yāsau śubhā varṇanibhā sāntarhitā andhakāraṃ loke prādurbhūtaṃ  dharmatā (6) khalu gautamā andhakārasya loke prādurbhavāt* || sūryācandramasau5 loke prādurbhāvo bhavati nakṣatrāṇāṃ kṣaṇalavamuhūrttānāṃ rātriṃdivasānāṃ māsārdhamāsartusaṃvatsarāṇāṃ loke prādurbhāvo bhavati  te tadbhakṣās 6 tadāhārā dīrghāyuṣo dīrgham a(7)dhvānaṃ tiṣṭhanti  teṣāṃ teṣāṃ yo lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa 7 durvarṇo bhavati ity āhāramātratāṃ 8 pratītya varṇadvimātratā prajñāyate  varṇadvimātratāyāṃ9 satyāṃ satvaḥ satvam avamanyate haṃbhoḥ (8) satvaḥ varṇavān ahaṃ durvarṇas tvam iti teṣāṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānān dharmāṇāṃ samādānahetoḥ pṛthivīraso ’ntarhitaḥ  antarhite pṛthivīrase te sattvāḥ saṃgamya samāgamya śocanti klāmyanti paridevante (9) evaṃ cāhur aho rasa aho rasa iti  tadyathaitarhi manuṣyāḥ kiṃcid eva svādu subhojanaṃ bhuktvā tad eva purāṇam akṣarapadavyaṃjanam anusmaranta evam āhur aho rasa aho rasa ity  evaṃ te sattvā antarhite gautamāḥ prithivīrase saṃgamya samāgamya10 śocanti klāmyanti pa(10)ridevante | evaṃ cāhur aho rasa aho rasa ity  arthaṃ cāsya na jānaṃty ayam asya bhāṣitasyārtho ’yam asya bhāṣitasyārtha iti |  antarhite pṛthivīrase teṣāṃ sattvānāṃ pṛthivīparpaṭakaḥ prādurbhūto varṇasaṃpanno gandhasaṃpanno rasasaṃpannaḥ evaṃrūpo varṇena tadyathā karṇikārapu(352r1)ṣpam evaṃrūpo rasena tadyathā kṣaudramadhvaneḍakam11   te tadbhakṣās tadāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti  teṣāṃ yo ’lpataram āhāram āharati sa varṇavāṃ bhavati yaḥ prabhūtataraṃ12 sa durvarṇaḥ ity āhāradvimātratāṃ pratītya varṇadvimātratā13 prajñāyate |  varṇadvimātratāyāṃ s(2)atyāṃ sattvaḥ sattvam avamanyate14 | hambhoḥ sattva varṇavān aham asmi durvarṇas tvam iti | teṣāṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīparpaṭako ’ntarhito  antarhite pṛthivīparpaṭake te sattvāḥ saṃgamya samāga(3)mya śocanti klāmyanti paridevante evaṃ cāhur aho bataḥ aho bateti |  tadyathaitarhi manuṣyāḥ kenacid eva duṣkhadaurmanasyena spṛṣṭāḥ tāny eva purāṇāny akṣarapadavyaṃjanāny anusmaranta15 evam āhur aho bata aho bateti evam16 (4) eva te sattvā antarhite pṛthivīparpaṭake te saṃgamya samāgamya śocanti klāmyanti paridevante evaṃ cāhur aho bata aho batety arthaṃ cāsya na jānaṃty17 ayam asya bhāṣitasyārtho ’yam asya bhāṣitasyārtha iti |  antarhite pṛthivīparpaṭake teṣāṃ (5) sattvānāṃ vanalatā prādurbhūtā varṇasaṃpannā gandhasaṃpannā rasasaṃpannā evaṃrūpā varṇena tadyathā kadaṃbukāpuṣpaṃ | evaṃrūpā rasena tadyathā kṣaudramadhv aneḍakaṃ  te tadbhakṣās tadāhārā | dīrghāyuṣo dīrgham adhvāna tiṣṭhanti |  teṣāṃ yo ’lpataram ā(6)hāram āharati sa varṇavān bhavati yaḥ prabhūtam āhāram 18 āharati sa durvarṇo bhavatīty āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate |  varṇadvimātratāyāṃ satyāṃ satvaḥ satvam avamanyate | hambhoḥ satvaḥ varṇavān ahaṃ durvarṇas tva(7)m iti teṣāṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmaṇāṃ samādānahetoḥ vanalatā antarhitāḥ  antarhitāyāṃ vanalatāyāṃ te sattvāḥ saṃgamya samāgamya śocanti klāmyanti paridevanti evaṃ cā(8)hur apaihi purastād apaihi purastād iti |  evam eva te sattvā antarhitāyāṃ vanalatāyāṃ saṃgamya samāgamya śocanti klāmyanti paridevante evaṃ āhur apaihi 19 purastād apaihi purastād iti | arthaṃ cāsya na jānaṃty 20 ayam asya bhāṣitasyārtho ’yam asya (9) bhāṣitasyārtha iti |  antarhitāyāṃ gautamā vanalatāyāṃ teṣāṃ sattvānām akṛṣṭoptas21 taṇḍulaphalaśāliḥ prādurbhūta akaṇa atuṣaḥ śuddhaḥ śuciḥ caturaṅgulo paryavanaddhaḥ |  sa sāyaṃ lūnaḥ kālyaṃ pakvaś ca bhavati prativirūḍhaś ca kālyāṃ lūnaḥ (10) sāyaṃ pakvaś ca bhavati prativirūḍhaś ca iti lūno lūnaḥ22 prativirohaty alūnaś23 ca prajñāyate  te tadbhakṣās tadāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhaṃti  tataś ca te satvā akṛṣṭoptaṃ 24 taṇḍulaphalaśāliṃ kavaḍīkārāhāropakrameṇa paribhu(352v)ktavanta tatas teṣām indriyanānātvaṃ prādurbhūtaṃ  ekeṣāṃ strīndriyam ekeṣāṃ puruṣendriyaṃ  tatra yeṣāṃ25 strīndriyaṃ yeṣāṃ26 ca puruṣendriyaṃ te ’nyonyaṃ cakṣuṣā cakṣur upanidhyāya paśyanti  yathā 27 yathā cakṣuṣā cakṣur upanidhyāya paśyanti tathā tathā saṃraktā yathā yathā saṃra(2)ktās tathā28 tathā avadīrṇā yathā yathā avadīrṇās tathā tathā vipratipannāḥ29   adrākṣur anye ’pi satvā satvaṃ satve vipratipannaṃ30 dṛṣṭvā ca punaḥ pāṃśum api kṣipanti loṣṭam api śarkarā api kapālāny apy  evaṃ cāhuḥ dhig grāmyasatvākāryakāraka31 dhig grāmyasatvā(2)kāryakāraka32 katham idānīn tvaṃ bho satva33 satvaṃ dūṣayasīti |  tadyathaitarhi manuṣyā vadhukāyām34 udvāhyamānāyāṃ cūrṇam api kṣipanti gandham api mālyam api vastrajālāny api kṣipaṃty evaṃ cāhuḥ sukhinī bhava35 vadhūke sukhinī bhava vadhūke ity  evam eva te sa(4)tvā satvaṃ satve vipratipannaṃ dṛṣṭvā pāṃśum api kṣipanti loṣṭam api śarkarā36 api kapālāny api kṣipaṃty apy evaṃ cāhuḥ dhig grāmyasatva akāryakārakaḥ katham idānīn tvaṃ bhoḥ satvaḥ satvaṃ dūṣayasīti  iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi (5) dharmasaṃmataṃ yat pūrvam avinayasaṃmataṃ tad etarhi37 vinayasaṃmataṃ yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmataṃ  te tam ekāham api pravāsayanti dvis triḥ sapto ’ham api pravāsayanti  yataś ca te satvāḥ tasmin pāpake asaddharme (6) ’tyarthaṃ pātakavratam āpannās tatas te udyuktā agārāṇi māpayitum iha vayam akāryaṃ kariṣyāma iha vayam akāryaṃ kariṣyāma ity agāram agāram iti saṃjñā udapādi |  ayaṃ gautamā purāṇo ’graṇī agāre karmāntānāṃ (7) loke prādurbhāvaḥ38   yatac ca dharmeṇa nādharmeṇa tatrāyaṃ dharmo dharmaśreṣṭho jinendrāṇāṃ te sāyaṃ ca sāyamāśārthina śālikāraṇāt samavasaranti prātaś ca prātarāśārthina |  athānyatareṇālasajātīyena satvena sāyaṃprātikaḥ śālir ānītaḥ |  athānyataraḥ satvas taṃ satvam idam avocat ehi tvaṃ bhoḥ satva śālikāraṇāt samavasarāma iti | atha sa satvas tam idam avocat pratijānīhi tvaṃ bhoḥ satva svaṃ śālim; ānīto mayā sāyaṃprātikaḥ śālir iti |  atha tasya satvasyaitad abhavat etad bata sādhv etad bata suṣṭhu yan nv ahaṃ dvaiyahnikaṃ traiyahnikaṃ yāvat saptāhikaṃ śālim ānayeyam iti | sa dvaiyahnikaṃ yāvat sāptāhikaṃ śālim ānītavān | athānyataraḥ satvas taṃ satvam idam avocat ehi tvaṃ bhoḥ satva śālikāraṇāt samavasarāma iti | atha sa satvas tam satvam idam avocat pratijānīhi tvaṃ bhoḥ satva svaṃ śālim; ānīto mayā sa dvaiyahnikaṃ traiyahnikaṃ yāvat sāptāhnikaṃ śālir iti | atha tasya satvasyaitad abhavat etad bata sādhv etad bata suṣṭhu yan nv ardhamāsikaṃ māsikaṃ śālim ānayeyam iti | so ’rdhamāsikaṃ māsikaṃ śālim ānītavān |  yataś ca te satvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ saṃnidhīkāraparibhogena paribhuktās tatas tasya śāleḥ kaṇaś ca tuṣaś ca taṇḍulaṃ paryavanahyati; lūno lūno na prativirohaty abalaś ca prajñāyate | ṣaṇḍavanaṣaṇḍeṣu vyavasthitaḥ śāliḥ |  atha te satvāḥ saṃgamya samāgamya śocanti klāmyanti paridevante vayaṃ sma bhavantaḥ pūrvaṃ rūpiṇo bhavāmo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ |  teṣām asmākaṃ pṛthivīrasaḥ prādurbhūto varṇasaṃpanno gandhasaṃpanno rasasaṃpannaḥ |  te vayaṃ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktā yataś ca pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktā tato asmākam kharatvaṃ gurutvaṃ ca kāye ’vakrāntaṃ; yāsau śubhā varṇanibhā sāntarhitā; andhakāraṃ loke prādurbhūtam |  te vayaṃ tadbhakṣās tadāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ | teṣām asmākaṃ yo ’lpam āhāram āhṛtavān sa varṇavān bhavati; yaḥ prabhūtam āhāram āhṛtavān sa durvarṇa ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate |  varṇadvimātratāyāṃ satyāṃ satvaḥ satvam avamanyate hambhoḥ satva varṇavān ahaṃ; durvarṇas tvam iti; teṣām asmākaṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīraso ’ntarhitaḥ |  antarhite pṛthivīrase pṛthivīparpaṭakaḥ prādurbhūto varṇasaṃpanno gandhasaṃpanno rasasaṃpannaḥ |  teṣām asmākaṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānāṃ akuśalānāṃ dharmāṇāṃ samādānahetoh pṛthivīparpaṭako ’ntarhitaḥ |  antarhite pṛthivīparpaṭake vanalatā prādurbhūtā varṇasaṃpannā gandhasaṃpannā rasasaṃpannā | teṣām asmākaṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānāṃ akuśalānāṃ dharmāṇāṃ samādānahetoh vanalatā antarhitā |  antarhitāyāṃ vanalatāyām akṛṣṭoptaṃ taṇḍulaphalaśāliḥ prādurbhūtaḥ akaṇa atuṣaḥ śuddhaḥ śuciḥ caturaṅgulaḥ paryavanaddhaḥ |  sa sāyaṃ lūnaḥ kālyaṃ pakvaś ca bhavati prativirūdhaś ca iti lūnaḥ lūnaḥ prativirohati alūnaś ca prajñāyate sma | te vayaṃ tadbhakṣās tadāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ |  yataḥ vayam akṛṣṭoptaṃ taṇḍulaphalaśāliṃ sannidhikāraparibhogena paribhuktavantaḥ | tato ’sya śāleḥ kuṇaś ca tuṣaś ca tanḍulaṃ paryavanahyati | lūno lūno na prativirohaty abalaś ca prajñāyate | ṣaṇḍavanaṣaṇḍeṣu vyavasthitaḥ śālir  yan nu vayaṃ saṃgamya samāgamya 39 kṣetrāṇi māpayemaḥ40 sīmāṃ badhnīyāma maryādāṃ sthāpayemaḥ idaṃ tava idaṃ mameti  te saṃgamya samāgamya kṣetrāṇi māpitavantaḥ sīmāṃ ca baddhavantaḥ (4) maryādāṃ41 sthāpitavantaḥ  ayaṃ gautamāḥ purāṇo 42 ’graṇīḥ maryādākarmāntānāṃ loke prādurbhāvo bhavati tac ca dharmeṇa nādharmeṇa | tatrāyaṃ dharmo dharmaśreṣṭho jinendrāṇāṃ ||  athānyatamaḥ satvaḥ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādatte |  adrākṣī(5)d anyataraḥ satvaḥ taṃ satvaṃ 43 tiṣṭhati sve 44 śālau parakīyaṃ śālim adattam ādadānaṃ dṛṣṭvā ca punaḥ taṃ satvam idam avocat* kasmāt tvaṃ bhoḥ satva tiṣṭhati sve śālau parakīyaṃ śālim ādatse gaccha bhos45 tvaṃ satva mā bhūya evaṃ kārṣīḥ46   dvir api tṝr api (6) sa satvaḥ tiṣṭhati sve śālau parakīyaṃ 47 śālim adattam ādatte adrākṣīt sa satvaḥ taṃ satvaṃ dvir api trir api tiṣṭhati sve śālau parakīyaṃ śālim adattam ādadānaṃ dṛṣṭvā ca punas taṃ satvam idam avocat* kasmā48 tvaṃ bho satva tiṣṭhati sve śālau para(7)kīyaṃ śālim adattam49 ādatse |  sa tam ākarṣati parākarṣati || yāvat parṣanmadhye py avatārayati ayaṃ bhavantaḥ satvas50 tiṣṭhati sve śālau parakīyaṃ śālim51 ādatta ity  atha sa satvas tān satvān idam avocat*52 | anenāsmi bhavantaḥ satvena śālikāraṇād ākṛṣṭaparākṛṣṭo yāvat parṣanmadhye vyava[dhyā]yataḥ |53   atha te satvās taṃ satva(9)m idam avocan54 kasmāt tvaṃ bhoḥ satva satvaṃ śālikāraṇād ākarṣasi parākarṣasi55 yāvat parṣanmadhye py avatārayasi gaccha tvaṃ bho satva mā bhūya evaṃ kārṣīr iti |  atha teṣāṃ satvānāṃ etad abhavat* dṛśyante khalu bhavantaḥ śālikāraṇād ākarṣa(10)ṇam api parākarṣaṇam api yāvat parṣanmadhye py avatāraṇaṃ  yan nu vayaṃ saṃgamya samāgamya yo ’smākaṃ satvo ’bhirūpataraś ca darśanīyataraś ca prāsādikataraś ca maheśākhyataraś ca taṃ vayaṃ kṣetrāṇām adhipatiṃ sthāpayema yo ’smākaṃ nigṛhītavyāṃś ca nigra(354r1)hīṣyati pragṛhītavyāṃś ca pragrahīṣyati |  yac cāsmākaṃ kṣetrebhyaḥ saṃpatsyate tato ’smai dharmyāṃ kṣitim anupradāsyāma iti te saṃgamya samāgamya yas teṣāṃ satvo ’bhirūpataraś ca darśanīyaṃtaraś ca prāsādikataraś ca maheśākhyataraś ca taṃ kṣetrāṇām adhipatiṃ sthā(2)payanti  evaṃ cāhuḥ ehi tvaṃ bhoḥ satva asmākaṃ56 nigṛhītavyāṃś57 ca nigṛhāṇa pragṛhītavyāṃś ca pragṛhāṇa yac cāsmākaṃ kṣetrebhyaḥ saṃpatsyate tatas te vayaṃ dharmyāṃ kṣitim anupradāsyāma iti |  sa teṣāṃ nigṛhītavyāṃś ca nigṛhṇāti pragṛhītavyāṃś ca pragṛhṇāti yac58 ca (3) teṣāṃ kṣetrebhyaḥ saṃpadyate tato ’smai dharmyāṃ kṣitim anuprayacchanti  mahājanena saṃmato mahājanena mahāsammata iti mahājanasaṃmato mahāsaṃmata iti saṃjñodapādi | 59   kṣetrāṇām adhipatiḥ kṣatā ca trāyata iti kṣatriyaḥ kṣatṛya iti saṃjñodapā(4)di |  dharmeṇa prajā rañjayati śīlavṛttasamudācāreṇa prajñāvṛttasamudācāreṇeti rājā rājeti saṃjñodapādi |  mahāsaṃmatasya gautamā rājño manuṣyāṇāṃ satvā satvā iti saṃjñābhūt |60   mahāsaṃmatasya gautamā rā(5)jño [rocaḥ putraḥ; rocasya rājño mānuṣyāṇām ehikā ehikā iti saṃjñodapādi;]61   [rocasya gautamā kalyāṇaḥ putraḥ; kalyāṇasya rājño mānuṣyāṇāṃ tilakās tilakā iti saṃjñodapādi;]62   [kalyāṇasya gautamā varakalyāṇaḥ putraḥ varakalyāṇasya gautamā rājño]63 manuṣyāṇāṃ abhrakaṃṭhā abhrakaṃṭhā64 iti saṃjñā udapādi |  varakalyāṇasya upoṣadhaḥ putraḥ upoṣadhasya gautamā rājño manuṣyāṇāṃs tālajaṅghās65 tālajaṃghā iti saṃjñā abhūt* |  upoṣadhasya66 rājño mūrdhni piṭako jātaḥ mṛ(6)duḥ sumṛduḥ tadyathā tūlapicur67 vā karpāsapicur vā na kadācid ābādhāṃ janayati  paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ mūrdhnā jāta (7) mūrdhnā jāta iti | mūrdhnāto mūrdhnāta iti saṃjñā udapādi |  jātamātraḥ 68 kumāro ’ntaḥpuraṃ praveśitaḥ upoṣadhasya rājñaḥ ṣaṣṭistrīsahasrāṇi sarvāsāṃ stanāḥ prasrutā  ekaikā kathayati mān dhāpaya mān dhāpayeti; māndhātā mā(8)ndhāteti saṃjñodapādi  yasmin samaye māndhātā rājā rājyaṃ 69 kārayati tasmin samaye manuṣyā cintakā abhūvaṃ tulakā70 upaparīkṣakā te cintayitvā tulayitvā upaparīkṣya pṛthak chilpasthānakarmasthānāni māpaya[ntī]ti teṣāṃ manujā manujā iti (9) saṃjñodapādi |  itīme gautamā ṣaḍ rājāno ’mṛtāyuṣaś71 cābhūvaṃn aparimitāyuṣaś ca || ||  antaroddānam* |
satvā ehikās72 tilakā abhrakaṃṭhās tathaiva ca |
stālajaṅghāś73 ca manujā ṣaḍ ete uditā padā || || 
|| māndhātur gautamā rājño (10) dakṣiṇe74 ūrau piṭako75 jāto mṛduḥ sumṛduḥ76 tadyathā tūlapicur vo karpāsapicur vā sa na77 kāṃcid ābādhāṃ janayati  paripākānvayāt78 sphuṭitaḥ | kumāro jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ dvātṛṃśatā mahāpuruṣalakṣaṇaiḥ sama(354v1)laṅkṛtaḥ dakṣiṇād ūror jātaḥ cāruś cārur iti saṃjñā udapādi  mahardhikaḥ sa kumāro mahānubhāvaḥ |  athīdānīṃ caturṣu dvīpeṣv aiśvaryāṃ patyaṃ79 kāritavān |  cāro gautamā rājño vāme ūrau piṭako jātaḥ mṛdusumṛdu tadyathā tūlapicu vā karpāsapicu (2)r vā na kāṃcid ābādhāṃ janayati 80   paripākānvayāt* sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīya prāsādikaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ81 samalaṅkṛtaḥ vāmād ūror jātaḥ upacārur upacārur iti | saṃjñā udapādi |  mahardhikaḥ sa kumāro mahānubhāvo pīdānīṃ82 tṛṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritavān* ||  upacāror gautamā rājño dakṣiṇe caraṇe piṭako jātaḥ mṛdusumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati,  paripākānvayāt* || sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātṛṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇāc caraṇāj jātaḥ83 cārumāṃś cārumān iti saṃjñā udapādi  mahardhikaḥ sa kumāro mahānubhāva iti apīdānīṃ dvayor dvīpayo rājyaiśvaryādhipatyaṃ kāritavān |  cārumato gautamā rājño vāme caraṇe piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā; na kāṃcid ābādhāṃ janayati,  paripākānvayāt sphuṭitaḥ; kumāro jāto ’bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtaḥ; vāmāc caraṇāj jāta upacārumān upacārumān iti saṃjñā udapādi |  mahardhikaḥ sa kumāro mahānubhāvaḥ apīdānīṃ ekasmin dvīpe rājyaiśvaryādhipatyaṃ kāritavān |  iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ;  arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt; teṣām apaścimakaḥ arindamo nāma rājābhūd; arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi;  arindamasya gautamā rājñāḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpaṃcāśad rājasahasrāṇy abhūvan; teṣām apaścimakaḥ ajitañjayo nāma rājābhūd; ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi |  ajitaṃjayasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā vārāṇasyāṃ triṣaṣṭī rājasahasrāṇy abhūvan; teṣām apaścimako duṣprasaho nāma rājābhūt |  duṣprasahasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kiṃpilye nagare caturaśītirājasahasrāṇy abhūvan; teṣām apaścimako brahmadatto nāma rājābhūt |  brahmadattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā hastināpure dvātriṃśad rājasahasrāṇy abhūvan; teṣām apaścimako hastidatto nāma rājābhūt |  hastidattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā takṣaśilāyāṃ paṃca rājasahasrāṇy abhūvan; teṣām apaścimako kālīśo nāma rājābhūt |  kālīśasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā urasāyāṃ nagaryāṃ dvātriṃśad rājasahasrāṇy abhūvan; teṣām apaścimako nagnajin nāma rājābhūt |  nagnajito gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ajitaṃjaye nagare dvātriṃśad rājasahasrāṇy abhūvan; teṣām apaścimako jayadatto nāma rājābhūt |  jayadattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kanyakubjāyāṃ nagaryāṃ dvādaśarājasahasrāṇy abhūvan; teṣām apaścimako jayaseno nāma rājābhūt |  jayasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā caṃpāyāṃ nagaryāṃ aṣṭādaśa rājasahasrāṇy abhūvan; teṣām apaścimako nāgadevo nāma rājā_bhūt |  nāgadevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā tālipye nagare pañcaviṃśatī rājasahasrāṇy abhūvan; teṣām apaścimako naradevo nāma rājābhūt |  naradevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā tāmaliptyāṃ nagaryāṃ dvādaśa rājasahasrāṇy abhūvan; teṣām apaścimakaḥ sāgaradevo nāma rājābhūt |  sāgaradevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā dantapuryāṃ nagaryāṃ aṣṭādaśa rājasahasrāṇy abhūvan; teṣām apaścimakaḥ sumatir nāma rājābhūt |  sumater gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā rājagṛhe nagare pañcaviṃśatī rājasahasrāṇy abhūvan; teṣām apaścimakas tamonudo nāma rājābhūt |  tamonudasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśatarājaśatam abhūt; teṣām apaścimako mahendraseno nāma rājābhūt |  mahendrasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kuśāvatyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan; teṣām apaścimakaḥ samudraseno nāma rājābhūt |  samudrasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare rājasahasram abhūt; teṣām apaścimakas tapaṃcaro nāma rājābhūt |  tapaṃcarasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api kuśāvatyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan; teṣām apaścimako mahīmukho nāma rājābhūt |  mahīmukhasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ rājaśatasahasram abhūt; teṣām apaścimako mahīpatir nāma rājābhūt |  mahīpater gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api ayodhyāyāṃ nagaryāṃ śatasahasram abhūt; teṣām apaścimako mahīdharo nāma rājābhūt |  mahīdharasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā mithilāyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan; teṣām apaścimako mahādevo nāma rājābhūt |  mahādevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api mithilāyāṃ nagaryāṃ caturaśītimahādevasahasrāṇi rājarṣaya brahmacaryam acārṣuḥ; teṣām apaścimako nimir nāma rājābhūt |  nimer nimagno dṛḍhanemiḥ khanur upakhanuḥ khanumān khanumantaḥ sudṛśaḥ samadṛśaḥ śrutaseno dharmaseno vidito mahāvidito viditasena aśoko vigataśoko dṛḍhaseno jarāsandha dhundhumāraḥ aruṇo diśāṃpatir eṇḍaḥ saṃkakarakaḥ ānanda ādarśamukho janakaḥ saṃjanako janarṣabhaḥ annapānaḥ pracurānnapānaḥ ajito ’parājitaḥ pratiṣṭhitaḥ supratiṣṭhitaḥ mahābalo mahābalavāhanaḥ sumatir dṛḍhavāhanaḥ śatadhanuḥ citradhanuḥ navatidhanuḥ vijitadhanur dṛḍhadhanur daśarathaḥ śataratho navatirathaḥ nararṣabhaḥ citraratho vicitraratho dṛḍharathaḥ;  dṛḍharathasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā sāṃkāśye nagare saptasaptatī rājasahasrāṇy abhūvan; teṣām apaścimakaḥ ambarīṣo nāma rājābhūt |  ambarīṣasya gautamā rājñaḥ nāgasaṃpālaḥ putraḥ; nāgasaṃpālasya gautamā rajñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśataṃ rājaśatam abhūt; teṣām apaścimako krkir nāma rājābhūt |  tena khalu samayena kāśyapo nāma śāstā loke utpannaḥ; tathāgato ’rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān;  yasya antike bodhisatvo bhagavān āyatyāṃ bodhāya praṇidhāya brahmacaryaṃ caritvā tuṣite devanikāye upapannaḥ |  kṛker gautamā rājñaḥ sujātaḥ putraḥ; sujātasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśataṃ rājaśatam abhūt; teṣām apaścimako karṇo nāma rājābhūt  karṇasya gautamā rājño dvau gautamo bharadvājaś ca;  tayor gautamo naiṣkarmyābhinandi; bharadvājo rājyābhinandī;  sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ; sa saṃlakṣayati aham api pitur atyayād rājā bhaviṣyāmy aham api dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi; kim atra prāptakālam agārād anagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ |  upasaṃkramya pādayor nipatya vijñāpayati; tātānujānīhi māṃ pravrajāmi śraddhayā agārād anagārikām iti;  sa kathayati putra yasyārthe yajñā ijyante homā hūyante tapāṃsi tapyante tat tava karatalagataṃ rājyaṃ; mamātyayād rājā bhaviṣyasi | kimarthaṃ pravrajasīti |  sa kathayati tāta na śakyaṃ mayā dharmādharmeṇa rājyaṃ kārayituṃ; tad anujānīhi pravrajāmīti;  tato rājñā avaśyaṃ nirbandhaṃ jñātvā anujñātaḥ |  tena khalu samayena anyatamasminn āśramapade kṛṣṇadvaipāyano nāma ṛṣiḥ prativasati;  tato gautamaḥ kumāro rājñā samanujñāto hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto yena kṛṣṇadvaipāyano riṣis tenopasaṃkrāntaḥ;  upasaṃkramya vinīteryāpathapādābhivandanaṃ kṛtvā kathayati pravrajyārthī pravrajāyasva mām iti |  sa tena pravrajitaḥ; kṛṣṇadvaipāyano ṛṣiḥ phalamūlāṃbubhakṣaḥ; tasyāpi gautama ṛṣiḥ gautama ṛṣiḥ iti saṃjñā saṃvṛttā |  yāvad apareṇa samayena karṇo rājā kālagataḥ; bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati;  yāvad apareṇa samayena gautamo ṛṣir upādhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ; grāmāntaṃ samavasarāmīti;  sa kathayati putra śobhanaṃ; grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti; gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya;  evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ;  tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati; mṛṇālaś ca nāmnā dhūrtapuruṣaḥ;  tena vastrālaṅkāram anupreṣitaṃ paricāraṇāya; sā tadvastrālaṅkāraṃ prāvṛtya saṃprasthitā;  anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ; bhadre āgaccha paricāraya iti;  sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye; adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti;  tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti; tayāpi tasya gatvārocitaṃ;  so ’pi puruṣo bahukaraṇīyaḥ; sa tāṃ paricārya prathama eva yāme prakrāntaḥ | sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti;  tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti; tayā tasmai gatvārocitaṃ;  sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti;  sā dārikā tasyāḥ sāntarā; tayā samākhyātam āryputra nāsāv asajjā; kiṃ tarhi; tayā tvadīyena vastrālaṅkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti;  tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ; vyāpādaparyavasthānaṃ samutpannaṃ;  sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti;  tayā gatvā bhadrāyā ārocitaṃ;  tataḥ sā tad udyānaṃ nirgatā; mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṅkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti;  sā kathayati āryaputrāsty eva mamāparādhaḥ; kiṃ tu nityāparādho mātṛgrāmaḥ kṣamasveti;  tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā;  tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti;  śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati;  tato ’sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastāc chorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ;  mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti | tatas taṃ gautamariṣiṃ parivārya saṃjātāmarṣāḥ kathayanti bhoḥ pravrajita riṣidhvajaṃ dhārayasi īdṛśaṃ ca karma karoṣīti |  sa kathayati kiṃ kṛtaṃ;  te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti;  sa kathayati śāntaṃ nāham asya karmaṇah kārīti;  sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti;  aparīkṣakā rājānaḥ; kathayati yady evaṃ gacchata; enaṃ śūle samāropayata;  parityakto ’yaṃ mayā pravrajita iti | tato ’sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṇgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ;  tasyāsāv upādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati; yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilaṃbitākṣaraṃ kathayati hā vatsa kim idaṃ;  so ’pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi; kim anyad bhaviṣyatīti |  sa kathayati vatsa nāsi kṣata upahato vā;  tāta kṣato ’haṃ kāyena no tu cittena;  vatsa kathaṃ jñāyate;  upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato ’haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā cchavir iyaṃ suvarṇavarṇā bhaved;  bhāvitādhyāśayo ’sau mahātmā; vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā cchavir antarhitā; suvarṇavarṇā saṃvṛttā |  sāmantakena śabdo visṛtaḥ kṛṣṇadvaipāyanariṣiḥ suvarṇavarṇaḥ saṃvṛtta iti |  tasya suvarṇadvaipāyanaḥ suvarṇadvaipāyana iti saṃjñā saṃvṛttā;  sa paraṃ vismayam upagataḥ;  tato ’sau gautamariṣiḥ kathayati upādhyāya itaś cyutasya me kā gatir bhaviṣyati kā upapattiḥ ko ’bhisaṃparāya iti |  sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti; asti tvayā kiṃcid apatyam utpāditam;  upādhyāya kumāra evāhaṃ; strītantre aprakṛtijñaḥ; pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ; kuto mamāpatyasamutpattiḥ;  vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru;  upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati;  sa tasyopādhyāyaḥ pañcābhijñālābhī; tena ṛddhyā mahān vātavarṣo nirmitaḥ;  tasya varṣabindavaḥ kāye nipatitāḥ;  tataḥ śītalasalilavātasparśād vedanā viṣṭaṃbhitā;  sa pūrvopabhuktaviṣayān smartum ārabdhaḥ; yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau;  catvāri sthānāny acintanīyāni; ātmacintā lokacintā satvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti;  tau śukrabindū dve aṇḍe prādurbhūte; sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite;  dvau kumārau jātau;  tato nātidūre ikṣuvāṭaḥ;  tau tatra praviṣṭau;  tatas sūryaraśmayo bhāsuratarā jātāḥ;  gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ;  tataḥ suvarṇadvaipāyanariṣir āgataḥ;  paśyati kālagataḥ;  sa śūlasāmantake paśyati aṇḍe sphuṭite; kapālāny avasthitāni; so ’nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau;  samanvāhartuṃ pravṛttaḥ; kasyaitau putrāv iti;  paśyati gautamasya ṛṣeḥ;  tato ’sya sutarāṃ premā utpannaḥ;  tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau;  tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ; sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ; tasmāt sūryagotrāv iti sūryagotrā iti saṃjñā saṃvṛttā;  gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā;  svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā;  ikṣuvāṭāl labdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā;  yāvad apareṇa samayena bharadvājo rājāputra eva kālagataḥ;  amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ; bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti;  apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ; tasyedaṃ kulakramāgataṃ rājyaṃ; tam abhiṣiñcāma iti;  kṛtasañjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ;  upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti;  sa kathayati yuṣmābhir eva praghātita iti;  maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ; kathaṃ praghātayāmaḥ  ahaṃ yuṣmān smārayāmi; śobhanaṃ; tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena; pāpakāry asāv akīrtanīyaḥ; kiṃ tena pāpakaṃ karma kṛtaṃ; idaṃ cedaṃ ca; nāsau pāpakarmakārī; adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ;  kathaṃ; tena vistareṇa yathāvṛttaṃ samākhyātaṃ; te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāv iti; te caivam ālāpaṃ kurvanti;  tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau;  amātyāḥ kathayanti maharṣe kasyaitau dārakau  kathayati tasyaiva putrau;  katham etau samutpannau kā vā anayoḥ saṃjñā;  tena sotpattikaṃ vistareṇa samākhyātam;  amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ;  tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ; so ’py aputraḥ kālagataḥ;  tato ’sau dvitīyaḥ kanīyān abhiṣiktaḥ; tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā;  ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt  teṣām apaścimako virūḍhako nāma ikṣvākurājo ’bhūd;  virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ;  ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca;  tasyāpareṇa samayenāgramahiṣī kālagatā;  sa kare kapolaṃ datvā cintāparo vyavasthitaḥ;  amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ datvā cintāparas tiṣṭhati;  sa kathayati mamāgramahiṣī kālagatā; kathaṃ na cintāparas tiṣṭhāmīti;  deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate; saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ;  rājā kathayati ime rājyābhinandinaḥ kumārāḥ; eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati  devaś cittaṃ karotu; vayaṃ samanveṣāmaḥ; yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena; te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ; taiḥ pāraṃparyeṇa rājño niveditaṃ;  rājñā ājñā dattā āhūyatām iti;  tatas te rājñaḥ sakāśaṃ preṣitāḥ; pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ; ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti; rājā kathayati bhavantaḥ kiṃ yācadhve;  virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā; tasyārthāya kanyāṃ bhikṣāṃ;  rājā kathayati śobhanaṃ pratirūpo varaḥ; kiṃ tu samayato ’nuprayacchāmi yadi me duhituḥ putro bhavati; taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati;  deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ;  tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ;  rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ;  deva sandigdho ’yam arthaḥ ānīyatāṃ tāvad devī; tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu; na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti;  rājā kathayati bhavanto yady evaṃ gacchata; tataḥ pratīṣṭā bhavatu; tair gatvā pratigṛhītā;  yāvad rājñā mahatā śrīsamudāyena pariṇītā; sā ca rājño ’bhimatā saṃvṛttā; sa tayā sārdhaṃ krīḍati ramate paricārayati; tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasatvā saṃvṛttā;  sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā; dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ; tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti; amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti; sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ;  taṃ rājā yauvarājye na pratiṣṭhāpayati;  tasya mātāmahena rājñā śrutaṃ; tena tasya dūto ’nupreṣitaḥ; sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva; yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ; no ced yat te balaṃ vīryaṃ parākramas tat nirantaram unmūlitam tenāvatiṣṭhasva; eṣo ’ham āgataḥ rāṣṭrāpamardaṃ karomīti;  mahābalasamudito ’sau rājā; sa śrutvā vyathitaḥ; amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ; katham atra pratipattavyam iti;  te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye;  sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ;  te kathayanti deva udīrṇabalavāhano ’sau rājā; sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati; abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye; pravāsyantāṃ kumārā rājyād;  rājā kathayati bhavantaḥ katham adūṣiṇo ’napakāriṇaḥ kumārā nirvāsyante;  deva vayam amātyā hitādhānatatparāḥ adūṣiṇo ’napakāriṇaḥ pravāsayāmaḥ; dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ;  rājā apy upekṣya tūṣṇīm avasthitaḥ;  amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhī bhavati;  tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ; surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ;  tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ; te kumārāś capalād udyānābhimukhaṃ saṃprasthitāḥ;  amātyā udyānaśobhāṃ kārayitvā nirgatāḥ;  kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti;  te kathayanti devasya;  te pratinivartitum ārabdhāḥ;  amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti;  te kathayanti devakīyam udyānaṃ; kathaṃ praviśāma iti;  amātyāḥ kathayanti devo vā krīḍet kumāro vā ko ’tra virodhaḥ;  te praviśya krīḍitum ārabdhāḥ;  amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ; kālo devasya draṣṭum iti;  rājā saṃprasthitaḥ; aśrauṣīd udyāne kolāhalaṃ śabdaṃ; śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate; ko ’trāvatiṣṭhate;  amātyāḥ kathayanti deva kumārāḥ;  yady evaṃ parityaktā mayā kumārāḥ;  amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ; mā parityajyantām iti; rājā kathayati evaṃ bhavatv iti;  te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo ’smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi;  rājñā ājñā dattā;  te saṃprasthitāḥ; anuraktajanapadās te; taiḥ sārdhaṃ mahājanakāyaḥ saṃprasthitaḥ;  saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ;  amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate na cirāt potalakaṃ nirāvāsaṃ bhavatīti;  yady evaṃ dvārāṇy āvṛṇuta;  tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ;  te tasmiṃś chākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti;  triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti;  abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍūkāḥ kṛśālakāḥ saṃvṛttāḥ;  yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ;  te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe;  sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata;  labhyaṃ maharṣe asmābhir evaṃ kartuṃ;  labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ;  tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti;  teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ; te vṛddhiṃ gatāḥ  kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati;  sa kathayati bhavantaḥ avalokitā bhavata; aham anyatra gamiṣyāmi;  maharṣe kimarthaṃ;  cittaikāgratāṃ nārāgayāmi, śabdakaṇṭakāni dhyānāni;  maharṣe tvam ihaiva tiṣṭha; vayam anyatra gacchāmaḥ; kiṃ tu bhūbhāgam asmākam anuprayaccha;  bhavantaḥ śobhanaṃ;  ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ;  tena sauvarṇaṃ bhṛṃgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ; kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā;  te tatra vṛddhiṃ gatāḥ; mahājanakāyaḥ saṃvṛttaḥ; saṃbādhād vṛddhiṃ na labhante;  teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ;  tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ;  devadriśaṃ devadriśam iti saṃjñā saṃvṛttā;  tatas te saṅgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt; tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā; ekayaiva santoṣaḥ karaṇīya iti; te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti; na dvitīyām;  athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ;  tair vistareṇārocitaṃ; deva kenacid adhikaraṇena nirvāsitāḥ; te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ; anuhimavatpārśve nadyā bhagīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti; svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti; teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ;  śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ;  deva śakyam;  atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati; śakyā bata kumārāḥ, paramaśakyā bata kumārā iti;  maheśākhyena satvena vāṅ niścāritā śākyā bata kumārāḥ; paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā  apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ;  rājyābhinandī rājye ’bhiṣiktaḥ; so ’py aputraḥ kālagataḥ;  ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ; so ’py aputraḥ kālagataḥ;  karakarṇī rājā saṃvṛttaḥ; so ’py aputraḥ kālagataḥ;  hastiniyaṃso rājā saṃvṛttaḥ; so ’py aputraḥ kālagataḥ;  nūpurako rājā samvṛttaḥ; tasya putra opurakaḥ;  opurakasya gopurakaḥ  gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan;  teṣām apścimako daśarathaḥ śataratho navatirathaḥ citraratho bijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanur navatidhanuḥ vijitadhanuḥ citradhanuḥ dṛḍhadhanuḥ;  dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca;  yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra akhyātaḥ;  siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ;  śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ;  śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ;  śuklodanasya dvau putrau; āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ;  droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ;  amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca;  śuddhāyāḥ suprabuddhaḥ putraḥ;  śuklāyāḥ putro mālī;  droṇāyā bhāddālī;  amṛtikāyāḥ śaivalaḥ  bhagavato rāhulaḥ putra  iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ; ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ  atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ; niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate  sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastāc chākyānāṃ paurāṇaṃ kulavamśam ārabhya dharmyāṃ kathāṃ kathayasi;  punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya; tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya;  tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ;  tat kasya hetoḥ;  arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā; arthopasaṃhitā brahmacaryopasaṃhitā; yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum;  atha kāpilavastavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato ’ntikāt prakrāntāḥ  tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca;  devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca;  suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī;  devadṛśe ’nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī;  tasyārāmaḥ puṣpasaṃpannaḥ phalasaṃpannaḥ śālisaṃpanno nānāvihaganikūjitaḥ;  tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati;  lumbinyās taṃ dṛṣṭvā spṛhā utpannā;  sā kathayati deva mamaitam ārāmam anuprayaccheti;  rājā kathayati gṛhapatisantako ’yam ārāmaḥ; katham anuprayacchāmi; yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti;  tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ; tasya luṃbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā;  siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti;  suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti;  yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasatvā saṃvṛttā;  sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā; dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā;  tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ; sandigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti;  tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti;  amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante;  kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti;  apare kathayanti nāsau dārikā; kiṃtarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma; tasya māyeti nāma kṛtaṃ;  māyā dārikā aṣṭābhyo dhātrībhyo ’nupradattā pūrvavad yāvan mahatī saṃvṛttā;  sā naimittikair vyākṛtā; putraṃ janayiṣyaty anekalakṣaṇasaṃpannaṃ; rājā bhaviṣyati balacakravartī;  bhūyo ’py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā;  tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ; na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ;  yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate; kiṃ bhavatu dārikā nāmeti; amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti;  sāpy unnītā vardhitā mahatī saṃvṛttā;  sā naimittikair vyākṛtā; putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtaṃ; sa rājā bhaviṣyati cakravartīti;  suprabuddhena rājñā siṃhahanor dūto ’nupreṣitaḥ;  dve duhitarau jāte māyā mahāmāyā ca; tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasaṃpannaṃ; sa rājā bhaviṣyati balacakravartīti;  dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtaṃ; sa rājā bhaviṣyati cakravartīti;  anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti;  siṃhahanunā pratisandeśo dattaḥ, dvābhyām api kumārasya prayojanaṃ; kiṃ tu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtaṃ sa rājā bhaviṣyati cakravartīti, eṣā tāvat pratīṣṭā; dvitīyāyā arthāya gaṇam avalokayiṣyāmīti; tena sā pañcaśataparivārā preṣitā;  tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ; śākyāḥ saṃbhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ;  deva pāṇḍavaiḥ khaṣair upadrutāḥ sma, sāhāyyaṃ kalpayeti;  sa kathayati bhavanto vṛddho ’haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ;  deva śuddhodanaṃ kumāram anupreṣaya;  samayato ’nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato ’nuprayacchata;  te kathayanti deva evaṃ bhavatu prayacchāmaḥ;  rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ;  tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ;  tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ;  deva kumāreṇa pāṇḍavā khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ; parituṣṭā smaḥ; vada kumārasya kaṃ varam anuprayacchāmaḥ;  bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti;  deva kiṃ mucyatāṃ kriyākāraḥ;  sa kathayati sutarāṃ baddhavyo na moktavyaḥ; kiṃ tu kumārasyaikaṃ varam anuprayacchatha, dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ;  deva śobhanam; evaṃ kriyatāṃ;  tataḥ siṃhahanunā suprabuddhasya lekho ’nupreṣitaḥ avalokito mayā gaṇaḥ; dvitīyāṃ duhitaram anupreṣayeti;  tena sāpi pañcaśataparivārā preṣitā; śuddhodanena kumāreṇa dve api pariṇīte  yāvad apareṇa samayena siṃhahanū rājā kālagataḥ;  kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca;  so ’pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati;  dharmatā hy eṣā tuṣitabhavanastho bodhisatvaḥ paṃcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca;  kena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti?  tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati;  kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti; paśyati brāhmaṇakule vā kṣatriyakule vā;  tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti; kadācit kṣatriyāḥ;  idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ,  yannv ahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ;  mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti; tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam; avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ;  anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti;  kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti?  bodhisatvasyaitad abhavat:  kīdṛśī deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti;  paśyati yo ’sau deśa ikṣuśālimālāgomahiṣīsaṃpanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ;  tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsaṃpanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ;  yannv ahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ;  mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti; tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam; avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ; anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti;  kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti?  bodhisatvasyaitad abhavat;  kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti;  utkarṣe vartamanāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti; apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti;  kena kāraṇena bodhisatvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti?  aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti; duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ;  apakarṣe ’py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti;  tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca;  mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti;  tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam; avandhyaphaladharmadeśikā ca buddhā bhagavantaḥ;  anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti;  kena kāraṇena kulāvalokanaṃ kurvanti?  bodhisatvasyaivaṃ bhavati;  kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti;  paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti;  tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannv ahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ;  mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti; tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam; avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ;  anena kāraṇena bodhisatvā vaṃśāvalokanaṃ kurvanti;  kena kāraṇena bodhisatvā stryavalokanaṃ kurvanti?  bodhisatvasyaivaṃ bhavati;  kīdṛśyā striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti;  paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti; śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ; na ca svārthaṃ hāpayati;  tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī; śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ; na ca svārthaṃ hāpayitum; tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti;  mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasaṃpannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti; tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam; avandhyaphaladharmadeśikā ca buddhā bhagavantaḥ;  anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti;  atha bodhisatvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati  ito ’haṃ mārṣās tuṣitād devanikāyāc cyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmī rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau;  tasya putratvam adhigamya amṛtam adhigamiṣyāmi;  yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti;  evam uktās tuṣitakāyikā devā bodhisatvam idam avocan:  yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jaṃbūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ;  tatra ṣaṭ tārkikāḥ katame?  tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ sañjayī vairaṭṭīputraḥ ajitaḥ keśakaṃbalaḥ kakudaḥ kātyāyano nirgrantho jñātiputra;  ṣaḍ ānuśravikāḥ katame?  tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ, cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasāri brāhmaṇaḥ lohityaś ca brāhmaṇaḥ;  ṣaṭ pratipattāraḥ katame?  tadyathā udrako rāmaputraḥ; arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ sañjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ;  iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate; asmākaṃ caivaṃ bhavati: yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe; yathā_spitad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti;  evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat: tena hi mārṣā sarvavādyāni prahaṇyantām iti  tuṣitakāyikābhir devatābhiḥ sarvavādyāni prahatāni;  bodhisatvenāpi saṅkham āpūryābhihitaṃ:  kataro ’tra mārṣāḥ odārikaḥ śabdaḥ?  śaṅkhaśabdo bhagavan;  yathāyaṃ mārṣāḥ śaṅkhaśabdaḥ sarvavādyāny abhibhūyāvasthitaḥ evam evāhaṃ jambūdvīpam avatīrya ṣaṭ tārkikān, ṣaḍ ānuśravikān, ṣaṭ ca pratipattrīn abhibhūyāmṛtam adhigamiṣyāmi;  amṛtena jagat santarpayiṣyāmi; anityatāśaṅkham āpūrayiṣyāmi; śūnyatābherīṃ tāḍayiṣyāmīti; nairātmyasiṃhanādaṃ nadiṣyāmī iti viditvā gāthāṃ bhāṣate:  siṃhaikaḥ pramathati naikaśvāpadaughān
vajraiko vilikhati naikaśṛṅgaśailān |
śakraiko vijayati naikadānavendrān
sūryaiko vimathati naikam andhakāram || 
yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu; ṣaṭsu mahānagareṣv iryatha;  śakrasya devendrasyaitad abhavat: ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣāu pratisandhiṃ grahītukāmaḥ;  yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān; kukṣiṃ ca śodhitavān;  tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme māhāmāyāyā devyāḥ kukṣim avakrāntaḥ;  āha ca
jagatparitrāṇakṛtapratijño
devān upāmantrya tataś cyuto ’sau |
ikṣvākuvaṃśe praviveśa kukṣim
sandhyābhrarājīm iva bālasūryaḥ || 
tathā hi mahāmāyā caturaḥ svapnān paśyati;  ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhitvā praviṣṭaḥ;  upari vihāyasā gacchāmi;  mahāśailaparvatam abhiruhāmi;  mahājanakāyo me praṇāmaṃ karotīti;  tayā rajña śuddhodanāyārocitam;  rājñā amātyānām ājñā dattā; bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti; taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ; tato rājñā teṣām svapnāni niveditāni;  te kathayanti: deva yathā śāstre dṛṣṭaṃ, putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṅkṛtam;  saced gṛhī agāram adhyāvatsyati, rājā bhaviṣyati cakravartī;  sacet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati, tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti  antaroddānam:
cyutir devaputro ratanam aṣṭāṅgaṃ śrāntavratamānasam
 
dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāc cyutvā mātuḥ kukṣim avakrānto ’tyarthaṃ tasmin samaye mahāpṛthivīcālo ’bhūt; sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo ’bhūt;  yā api tā lokasya lokāntarikā andhās tamaso ’ndhakāratamisrā yatremau sūryācandramasāv evaṃ mahardhikāv evaṃ mahānubhāvāv ābhayābhāṃ na pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan;  tatra ye satvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti; te tayā ābhayā anyonyaṃ satvān dṛṣṭvā saṃjānate anye ’pīha bhavantaḥ satvā upapannā iti  yathaiva megho vipulaḥ susaṃbhṛto
bahūdako mārutavegapreritaḥ |
tathopamaṃ kukṣim ivākraman muniś
cirād ghanaṃ sūrya ivābhyupāgataḥ ||
avabhāsayitveha diśaḥ samantataḥ
pṛthak ca lokāntarikās tamovṛtāḥ |
yadākramat kukṣim atulyavikramas
tathā tadāsīd iyam atra dharmatā || 
dharmatā khalu yasmin samaye bodhisatvo bhagavān mātuḥ kuksāv avakrāntaḥ tasmin samaye śakro devendraś caturo devaputrān mātur ārakṣakān sthāpayaty asihastān, prāsahastāṃś chaktihastān tomarahastān, mā kaścid bodhisatvaṃ viheṭayiṣyati manuṣyo vā amanuṣyo veti;  dharmatā khalu yasmin samaye bodhisatvo mātuḥ kukṣāv asthāt kośogata evāsthād amrakṣito garbhamalena, juvramalena, rudhiramalena, anyatamānyatamena vāśucinā viprakṛtena; tadyathā maṇiratnaṃ kāśikaratne upakṣiptaṃ naiva maṇiratnaṃ kāśīkaratnena lipyate, nāpi kāśikaratnaṃ maṇiratnena; evam eva yasmin samaye bodhisatvo mātuḥ kukṣāv asthāt kośogata evāsthād amrakṣito garbhamalena, juvramalena, rudhiramalena anyatamānyatamena vā aśucinā viprakṛtena; tadyathā maṇiratnaṃ;  dharmatā khalu yasmin samaye bodhisatvo bhagavān mātuḥ kukṣāv asthāt tam enaṃ tasmin sasmaye mātā sarvam antaḥkukṣigataṃ paripūrṇaṃ paśyati; tadyathā maṇir aṣṭāṅgo vaiḍūryaḥ śubhro jātimān accho viprasanno ’nāvilaḥ pañcaraṅgike sūtre ’rpitaḥ syāt; tadythā nīle pīte lohite ’vadāte māñjiṣṭhe; taṃ cakṣuṣmān puruṣo dṛṣṭvā jānīyād idaṃ sūtram ayaṃ maṇiḥ; sūtre maṇir arpitaḥ; evam eva bodhisatvo yasmin samaye mātuḥ kukṣāv asthāt tam enaṃ tasmin samaye mātā sarvam antaḥkukṣigataṃ paripūrṇaṃ paśyati;  dharmatā khalu yasmin samaye bodhisatvo bhagavān mātuḥ kukṣāv asthān nāsya tasmin samaye mātā śrāntakāyā vā ’bhūt klāntakāyā vā yaduta bodhisatvaṃ dhārayantī;  dharmatā khalu yasmin samaye bodhisatvo bhagavān mātuḥ kukṣāv asthāt tasmin samaye mātā yāvajjīvaṃ pañcavratapadāni samādattavatī; yāvajjīvaṃ prāṇātipātaṃ prahāyā prāṇātipātāt prativiratā; adattādānam, abrahmacaryaṃ, mṛṣāvādaṃ surāmaireyamadyapramādasthānāṃ prahāya surāmaireyamadyapramādasthānāt prativiratā; prāṇān ahantī nādattam ādadau; mṛṣā nāvocat; na madyalolupā ’bhūt; abrahmacaryād viratā ca maithunāt siddhārthamātā; iyam atra dharmatā;  dharmatā khalu yasmin samaye bodhisatvo bhagavān mātuḥ kukṣāv asthān nāsya mātā tasmin samaye puruṣeṣu mānasaṃ nibaddhavatī yaduta kāmopasaṃhitam; na rajyate kleśeṣu; na cāsyāḥ kāmahetoḥ paridahyate manaḥ; na cāsya mātā puruṣeṣu mānasaṃ badhnāti kāmaguṇopasaṃhitam  atha mahāmāyāyā dohada utpannaḥ aho batāhaṃ caturbhyo mahāsamudrebhyaḥ pānīyaṃ pibeyam iti;  tayā rajñe śuddhodanāyārocitam;  rājñā śuddhodanena naimittikānāṃ niveditam; kimarthaṃ devyā ayam evaṃrūpo dohada utpannaḥ; naimittikair vyākṛtaṃ: deva devī kumārāṃ janayiṣyati; dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamūrtiḥ pravrajitvā sakalaṃ jñeyārṇavaṃ pāsyati; rājñābhihitam; yady asyāḥ mahāsamudrāt pānīyaṃ na dīyate, kiṃ tat syāt; vyaṅgaṃ putraṃ janayet; rājñābhihitaṃ: mama tāvat śuddhodanasyāvikalāṅgaḥ putro bhaviṣyatīti;  tena khalu samayena kapilavastuni raktākṣo nāma parivrājakas tiṣṭhati indrajāle kṛtāvī;  rājñā tasyāhūya niveditam;  tena tasyā upariprāsādatalagatāyā yāvac caturo mahāsamudrān darśayitvā pānīyaṃ dattam;  tasyā yo dohada utpannaḥ sa prativigataḥ;  punar apy asyā dohada utpannaḥ aho bata sarvbandhanamokṣaḥ kriyeteti;  rājñā sarvabandhanamokṣaḥ kṛta iti tasyā yo dohada utpannaḥ sa prativigataḥ;  punar apy asyā dohada utpannaḥ aho bata dānāni dīyeran puṇyāni kriyerann iti;  rājñā dānāni dattāni puṇyāni kṛtāni;  tasyā yo dohada utpannaḥ sa prativigataḥ;  punar apy asyā dohada utpannaḥ; aho batāham udyānāni paśyeyam iti;  rājñā udyānāni darśitāni;  tasyā yo dohada utpannaḥ sa prativigataḥ;  punar apy asyā dohada utpannaḥ aho batāham udyāne tiṣṭheyam iti;  rājñaḥ suprabuddhasya lumbinī nāmodyānam; tasya śuddhodanena rājñā sandiṣṭaṃ duhitā te udyānaṃ nirgantukāmā; udyānaṃ śodhayeti;  tena pauruṣeyāṇāṃ ājñā dattā, bhavanta udyānaṃ śodhayateti; tair udyānaṃ śodhitam; tataḥ sā paricārikāsahīyā nirgatā;  tatas tayā luṃbinīvane vicarantyā sapuṣpitaḥ aśokapādapo dṛṣṭaḥ; sā tam avalokyāvasthitā prasavitukāmā  śakro devendraḥ saṃlakṣayati: bodhisatvamātā hrīmatī;  na śaknoti mahājanaparivṛtā prasavitum;  upāyasaṃvidhānaṃ kartavyam iti;  tena tumulaṃ vātavarṣaṃ nirmitam;  tenāsau mahājanakāyaḥ samantād vidrutaḥ;  tataḥ śakro devendraḥ vṛddhadhātrīvarṇam ātmānām abhinirmāya mahāmāyāyāḥ purastād avasthitaḥ sā prasavitum ārabdhā;  bodhisatvo nirgacchaṃś chakreṇājinaśāṭikāyāṃ pratigṛhītaḥ;  sa garbhavāsapariklāntaḥ;  atha bodhisatvasyaitad abhavat: madaprāpto ’yaṃ śakro bhaviṣyati mayā bodhisatvaḥ pratīcchita iti; viditvā vajraśarīram ātmānam adhiṣṭhitaḥ; śakro devendraḥ kaṃpayitum ārabdho bodhisatvenābhihitaḥ; muñca muñca kauśika apaihi purastād iti;  dharmatā khalu, yasmin samaye bodhisatvo bhagavān jātaḥ tasmin samaye mahāpṛthivīcālo ’bhūt;  pūrvavad yāvad anye ’pīha bhavantaḥ satvā upapannā anye ’pīha bhavantaḥ satvā upapannā iti;  dharmatā khalu yasmin samaye bodhisatvo bhagavān mātuḥ kukṣer niṣkrāntaḥ kośogata ivāsir niṣkrāntaḥ amrakṣito garbhamalena juvramalena rudhiramalenānyatamānyatamena vā aśucinā viprakṛtena;  dharmatā khalu yasmin samaye bodhisatvo bhagavān mātuḥ kukṣer niṣkrānto nāsya tasmin samaye mātā niṣaṇṇā vā ’bhūn nipannā vā; sthitaiva sā kṣatriyī kṣatriyaṃ prasūtā;  dharmatā khalu sāṃpratajāto bodhisatvaḥ saptapadāni prakrāntaḥ parigṛhīto na kenacit; caturdiṣaṃ ca vyavalokayati; vācaṃ ca bhāṣate,  iyaṃ pūrvā dik pūrvaṃgamo bhaviṣyāmi nirvāṇāya,  iyaṃ dakṣiṇā dakṣiṇīyo bhaviṣyāmi kṛtsnasya jagataḥ,  iyaṃ paścimā dik, mama paścimaṃ janma bhaviṣyati;  iyam uttarā dik, bhavasaṃsārād uttariṣyāmi iti;  tasya śirasi upari devāḥ śvetaṃ ca chatraṃ maṇidaṇḍakaṃ ca cāmaraṃ ca dhārayanti;  dharmatā khalu sāṃpratajātasya bodhisatvasya dve vāridhāre ’ntarikṣāt prādurbhavata ekā śitā ekā uṣṇā ye bodhisatvaṃ snāpitavatye;  dharmatā khalu sāṃpratajātasya bodhisatvasya mātur janayitryāḥ purastān mahad udapānaṃ prādurbhūtaṃ vāriniṣyandi; yato ’sya mātā udakenodakakāryam akārṣīt;  dharmatā khalu sāṃpratajātasya bodhisatvasya devatā antarikṣāt divyāny utpalāni kṣipanti; padmāni, kumudāni, puṇḍarīkāny agarucūrṇāni, tagaracūrṇāni; candanacūrṇāni, tamālapatracūrṇāni, divyāni ca māndāravāṇi puṣpāṇi kṣipanti; divyāni ca vādyāni pravādayanti  antaroddānām utpādakośasthitiḥ sapta padāni dve vāridhāre, udapānaṃ devatā  yadā śākyamunir bodhisatvo jātaḥ tadā caturṇāṃ rājñāṃ putrā jātāḥ, śrāvastyām arāḍabrahmadattasya putro jātaḥ; arāḍabrahmadattasyaitad abhavat: mama putrasya janmani prasannaḥ prasanna iva janapadaḥ khyāti; tasmād bhavatv asya prasenajit iti nāma, rājagṛhe nagare mahāpadmasya rājñaḥ putro jātaḥ; tasyaitad abhavat mama putrasya janmani ādityabimbenevodayatā loko ’vabhāsitaḥ; bimbāyāś ca putraḥ; bhavatv asya bimbisāra iti nāma; kauśāṃbyāṃ śatānīkasya rājñaḥ putro jātaḥ; tasyaitad abhavat: mama putrasya janmani ādityenevodayatā loko ’vabhāsitaḥ; bhavatv asyodayana iti nāma; ujjayanyāṃ nagaryām anantanemino rājñaḥ putro jātaḥ; anantanemino rājña etad abhavat mama putrasya janmani pradyoteneva loko ’vabhāsitaḥ; bhavatv asya pradyota iti nāma; tac ca naivam; api sarvaṃ tad bodhisatvānubhāvāt.  kiṣkindhe parvate asito nāma riṣiḥ prativasati saṃvartanīyakuśalo vivartanīyakuśalaś ca tasya nālado nāma bhāgineyaḥ;  sa tasya kālena kālaṃ saṃvartanīyavivartanīyaṃ kathayati; sa tasya sakāśe pravrajitaḥ;  bodhisatvasya bhagavato janmani sarvaloka udāreṇāvabhāsena sphuṭo ’bhūt; tena khalu samayena nālado guhāṃ praviśya dhyāyati; sa tam avabhāsaṃ dṛṣṭvā asitam uvāca;  upādhyāya upādhyāya
utpadyante hi kiṃ sarve yugapat bhāskarā iha |
tathā hi saguhā śailā dīptā iva gabhastibhiḥ || 
asitas tv abravīt tīkṣṇā bhanoḥ śītā tv iyaṃ prabhā |
tad asmimn praviśaty ābhir nūnam eṣā muniprabhā ||
niṣkrāmati dhruvaṃ kukṣeḥ bodhisatvo mahādyutiḥ |
iyaṃ niṣkrāmatas tasya māhāsatvasya nirmalā |
prabhā kāñcanasaṅkāśā lokeṣu visṛtā triṣu || 
nāladaḥ kathayati:  upādhyāya gacchāmo bodhisatvaṃ paśyāmaḥ;  sa kathayati:  vatsa idānīṃ bodhisatvo maheśākhyamaheśākhyābhir devatābhir ākīrṇo viharati;  sthānam etad vidyate yad vayam avakāśaṃ na lapsyāmahe;  yadā bhagavān kapilavastu praveśito bhavati, nāma cāsya vyavasthāpitam, tadā vayaṃ darśanāyopasaṅkramiṣyāma iti;  yam eva divasaṃ bodhisatvo bhagavān jātaḥ tam eva divasaṃ rājñaḥ śuddhodanasya chandakapramukhāni pañcopasthāyakaśatāni jātāni;  cchandikāpramukhāni pañcopasthāyikaśatāni jātāni;    pañcahastinīśatāni prasūtāni;  pañcavaḍavāśatāni pañcabhir nidhiśatair mukhāny upadarśitāni;  prātisīmaiś ca koṭṭarājabhiḥ karapratyayā upanibaddhāḥ  amātyai rājñe śuddhodanāya yathāvṛttaṃ samākhyātam;  rājā saṃlakṣayati:  mama putrasya janmani sarvārthāḥ sarvakarmāntāś ca paripūrṇāḥ;  bhavatu kumārasya sarvārthasiddha iti nāma;  tatra bodhisatvasyedaṃ prathamaṃ nāmadheyaṃ vyavasthāpitaṃ yaduta sarvārthasiddha iti;  kapilavastuni nagare śākyavardhano nāma yakṣo naivāsikaḥ;  ācaritaṃ śākyānāṃ, yasya kasyacit chākyasya putro vā jāyate duhitā vā sa śākyavardhanasya pādābhivandako nīyate;  rājñā pauruṣeyāṇām ājñā dattā:  gacchata bhavantaḥ kumāraṃ śākyavardhanasya yakṣasya pādayor nipatya pātayata iti;  evaṃ deva ity amātyā rājñāḥ śuddhodanasya pratiśrutya, bodhisatvaṃ catūratnamayāṃ śibikām āropya kapilavastunagaraṃ praveśayitum ārabdhāḥ;  kāpilavāstavāḥ śākyāś caṇḍā rabhasāḥ karkaśāḥ sāhasikāś ca;  te bodhisatvasya praviśato munaya iva sthitāḥ;  rājā śuddhodanaḥ saṃlakṣayati:  ime kāpilavāstavāḥ śākyāś caṇḍā rabhasāḥ karkaśāś ca kumārāsya praviśato munaya ivāvasthitāḥ;  bhavatu kumārasya śākyamunir iti nāmeti; tatra bodhisatvasya dvitīyaṃ nāma vyavasthāpitaṃ yaduta śākyamunir iti;  bodhisatvaḥ śākyavardhanasya yakṣasya bhavanasamīpaṃ nītaḥ;  adrākṣīc chākyavardhano yakṣo bodhisatvaṃ bhavanasamīpam āgataṃ;  dṛṣṭvā ca punar bhavanān nirgamya sarvakāyena bodhisatvasya pādayor nipatitaḥ;  janakāyena rājñā śuddhodanāya niveditam:  deva śākyavardhana eva yakṣo bodhisatvasya pādayor nipatitaḥ iti;  śrutvā ca rājā kathayati:  bhavanto devā api kumārasya pādayor nipatanti; devānām apy ayaṃ devaḥ; tasmāt bhavatu kumārasya devātideva iti nāma iti; tatra bodhisatvasya tṛtīyaṃ nāmadheyaṃ vyavasthāpitaṃ yaduta devātideva iti;  sāṃpratajāto bodhisatvaḥ mātāpitṛbhyāṃ dhātryai dattaḥ:  ayaṃ te dhātri kumāraḥ kālena kālam udvartayitavyaḥ, kālena kālaṃ snapayitavyaḥ, kālena kālaṃ bhojayitavyaḥ, kālena kālaṃ samyak sukhena parihartavyaḥ iti;  tam enaṃ dhātrī āttamanāttamanā ubhābhyāṃ pāṇibhyāṃ pratigṛhya, kālena kālam udvartayati, kālena kālaṃ snapayati, kālena kālaṃ bhojayati, kālena kālam samyak sukhena pariharati;  apīdānīṃ ye gandhāḥ sumanojñarūpāḥ tair vilipya, sarvālaṅkārair alaṅkṛtaṃ pituḥ śuddhodanasyānuprayacchati; tam enaṃ rājā śuddhodano gṛhītvā, aṅke niṣādya, punaḥ punaḥ prekṣate harṣajātaḥ  dharmatā khalu sāṃpratajātaṃ bodhisatvaṃ mātāpitarau brāhmaṇānāṃ, naimittikānām, vipañcanakānām copadarśayataḥ: kaccid bhavantaḥ samanvāgataḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ? yaiḥ samanvāgatasya mahāpuruṣasya dve gatī bhavato, nānyā;  saced gṛhī agāram adhyāvasati, rājā bhavati cakravartī, cāturantāṃ vijetā, dhārmiko, dharmarājaḥ saptaratnasamanvāgataḥ; tasyemāny evaṃrūpāṇi sapta ratnāni bhavanti; tadyathā  cakraratnam,  hastiratnam,  aśvaratnam,  maṇiratnam,  strīratnam,  gṛhapatiratnam,  pariṇāyakaratnam eva saptamam;  pūrṇaṃ cāsya bhavati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām;  sa imām eva samudraparyantāṃ mahāpṛthivīm akhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmeṇa samenābhinirjityādhyāvatsyati;  sacet keśaśmaśrv avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajati tathāgato bhavaty arhan saṃyaksaṃbuddho vighuṣṭaśabdo loka iti; tathyaṃ deva samanvāgataḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇāiḥ; yaiḥ samanvāgatasya mahāpuruṣasya dve gatī bhavato nānyā; sacet gṛhī agāram adhyāvasati, rājā bhavati cakravartī, cāturantāṃ vijetā, dhārmiko dharmarājāḥ pūrvavad yāvat tathāgato bhavaty arhan samyakasṃbuddho vighuṣṭaśabdo loke  katamāni tāni bhavanto dvātriṃśat mahāpuruṣalakṣaṇāni? yaiḥ samanvāgatasya mahāpuruṣasya dve gatī bhavato nānyā; pūrvavad yāvad vighuṣṭaśabdo loke  supratiṣṭhitapādo deva kumāraḥ; apīdānīṃ supratiṣṭhitatvāt pādayoḥ samam ākramate mahīm; idaṃ kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam;  adhastāc cāsya pādatalayoḥ cakre jāte sahasrāre, sanābhike sanemike, sarvākāraparipūrṇe; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam;  dīrghāṅgulir deva kumāraḥ  āyatapādapārṣṇir  mṛdutaruṇapāṇipādaḥ; mṛdukam asya pāṇipādaṃ tadyathā tūlapicur vā karpāsapicur vā; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam;  jālinīpāṇipādo deva kumāraḥ; jāliny asya hastayoś ca pādayoś ca, tadyathā abhijātasya haṃsarājasya; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam;  ucchāṅkhacāro deva kumāraḥ;  eṇījaṅghaḥ;  anavanatakāyaḥ anavanamanena kāyena ubhau jānumaṇḍalāv āmārṣṭi parāmārṣṭi; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam;  kośogatavastiguhyo deva kumāraḥ; kośogatavastiguhyaṃ tadyathā abhijātasya hastyājāneyasya vā aśvājāneyasya vā; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam;  nyagrodhaparimaṇḍalo deva kumāraḥ; yāvān kāyena tāvān vyāmena, yāvān vyāmena tāvān kāyena; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam;  ūrdhvāṅgaromo deva kumāraḥ;  ekaikaromaḥ; ekaikam asya roma kāye jātaṃ nīlam, kuṇḍalajātakāṃ pradakṣiṇāvartam; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam;  suvarṇavarṇasaṅkāśo deva kumāraḥ; vyāmaprabhaḥ kāñcanasannibhas tvak;  sūkṣmacchaviḥ; apīdānīṃ sūkṣmatvāc cchave rajomalam asya kāye na santiṣṭhate; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam;  saptotsadakāyo deva kumāraḥ; saptotsadāḥ kāye jātāḥ; dvau hastayor dvau pādayor dvāu aṃsayor ekaṃ grīvāyām; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam;  citāntarāṃso deva kumāraḥ,  siṃhapūrvārdhakāyo  bṛhadṛjugātrāḥ,  susaṃvṛtaskandhaḥ,  catvāriṃśaddantaḥ,  samadantaḥ  aviraladantaḥ,  śukladaṃṣṭraḥ,  simhahanū  rasarasāgraprāptaḥ; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam;  prabhūtatanujihvo deva kumāraḥ; apīdānīṃ prabhūtatvāt tanutvāc ca jihvāyā mukhāj jihvāṃ nirṇamayya sarvaṃ mukhamaṇḍalaṃ chādayati yāvat keśaparyantam upādāya; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam;  brahmasvaro deva kumāraḥ, kalaviṅkamanojñabhāṇī dundubhisvaranirghoṣaḥ; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam;  abhinīlanetro deva kumāraḥ,  gopakṣmā;  uṣṇīṣaśirāḥ;  ūrṇā cāsya bhruvor madhye jātā śvetā śaṅkhanibhā pradakṣiṇāvartā;  idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam; imāni tāni deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇāni, yaiḥ samanvāgatasya dve gatī bhavato nānyā; pūrvavad yāvad vighuṣṭaśabdo loke;  yadi ca kumāro na pravrajiṣyati rājā bhaviṣyati cakravartī  dharmatā khalu saptāhajātasya śākyamuner bodhisatvasya mātā janayitrī kālagatā; samanantarakālagatā praṇīte trayastriṃśaddevanikāye upapannā;  dharmatā khalu śākyamunir bodhisatva abhirūpo darśanīyaḥ prāsādikaḥ; atikrānto mānuṣavarṇam asaṃprāptaś ca divyaṃ varṇaṃ; apīdānīm narāś ca nāryaś ca nirīkṣamāṇās tṛptiṃ na gacchanti; mudaṃ labhante; tadyathā jāṃbūnadamayī suvarṇaniṣkā karmāraparimṛṣṭā ahate pāṇḍukambala upanikṣiptā atyarthaṃ bhāsate tapati virocate; evam eva śākyamunir bodhisatva abhirūpo darśanīyaḥ prāsādikaḥ atikrānto mānuṣaṃ varṇaṃ asaṃprāptaś ca divyaṃ varṇaṃ;  dharmatā khalu śākyamunir bodhisatvo mahājanakāyasya priyaś cābhūn manāpaś ca; apīdānīṃ mahājanakāyam aṃsenāṃsaṃ samparivartayati, tadyathā śāradakaṃ padmaṃ mahājanakāyasya priyaṃ ca manāpaṃ ca; apīdānīṃ mahājanakāyas tat pāṇinā pāṇiṃ saṃvārayati; evaṃ pūrvavat  antaroddānam:
animiṣavipākadharmaś ca valgusvaraś ca paṇḍita udyānam || 
dharmatā khalu sāṃpratajāto bodhisatva animiṣan; rūpāṇi paśyan nāsau nimiṣati; tadyathā devās trayastriṃśāḥ;  dharmatā khalu sāṃpratajāto bodhisatva pūrvakarmavipākajena divyena cakṣuṣā samanvāgato yenāsu paśyati divā ca rātrau ca samantayojanaṃ;  dharmatā khalu sāṃpratajāto bodhisatva valgusvaraś cābhūn madhurasvaraś ca manojñasvaraś ca; tadyathā haimavataḥ śakunako valgusvaraś ca madhurasvaraś ca manojñasvaraś ca; evam eva sāṃpratajāto bodhisatvo valgusvaraś cābhūn madhurasvaraś ca manojñasvaraś ca;  dharmatā khalu sāṃpratatajāto bodhisatvaḥ paṇḍito ’bhūd vyakto medhāvī tantropamikayā mīmāṃsikyā prajñayā samanvāgataḥ; apīdānīṃ rājñaś ca śuddhodanasyārthādhikaraṇena niṣadya gaṃbhīram arthapadavyañjanaṃ prajñayā pratividhyati  tato nāladaḥ kathayati: upādhyāya bodhisatvaḥ kapilavastuni praveśitaḥ; nāmatrayaṃ ca vyavasthāpitam; idānīṃ gacchāmo bodhisatvaṃ darśanāya iti;  sa kathayati; evaṃ kurmaḥ;  tau saṃprasthitau; bodhisatvānubhāvād ṛddheḥ parihīṇau;  padbhyām eva kapilavastunagaraṃ praviśya rājñaḥ śuddhodanasya gṛhadvāraṃ gatau;  tata asitariṣir dauvārikaṃ puruṣaṃ āmantrayate:  gaccha bhoḥ puruṣa rajñaḥ śuddhodanasya gatvā kathaya, asitariṣir dvāri tiṣṭhati, devaṃ draṣṭukāma iti;  tena praviśya rājñe niveditam;  rājā kathayati, praviśatu ko bhavantam asitaṃ vārayati; sa praviṣṭaḥ; rājñā śuddhodanena satkārapurassaram arghapādyena pūjitaḥ āsane datte niṣaṇṇaḥ; rājñā śuddhodanena kathālāpena pratisaṃmodyābhihito:  maharṣe kim āgamanaprayojitam;  sa kathayati: mahārāja tava putradarśanāya vayam ihāgatāḥ, lokajyeṣṭhasya vināyakasya muner darśanāya;  yady evaṃ muhūrtaṃ tāvad udīkṣasva, suptaḥ kumāro yāvat pratibuddhyata iti;  sa kathayati suptam eva paśyāmi;  evaṃ kuru; sa paśyati;  yāvad bodhisatva animiṣaḥ; rūpāṇi paśyati na nimiṣan; sa gāthāṃ bhāṣate  hayānām iva jātyānām ardharātrāvaśāyinām |
nāhitakāryānāṃ nidrā ciraṃ netreṣu tiṣṭhati || iti 
tataḥ sāṃpratajāto bodhisatvo dhātryā aṅke gṛhītvā riṣer upanāmitaḥ;  asitena riṣiṇā ubhābhyāṃ pāṇibhyāṃ pratigṛhītaḥ; muhūrtaṃ nirīkṣya kathayati:  deva darśitaḥ kumāro brāhmaṇānāṃ naimittikānāṃ vipañcanakānām?  rājā kathayati darśitaḥ;  kim tair vyākṛtam?  rājā bhaviṣyati cakravartī, pūrvavad yāvad vighuṣṭaśabdo loke;  athāsitariṣir bodhisatvaṃ dṛṣṭvā gāthāṃ bhāṣate  bhraṣṭā matiḥ pārthiva tārkikāṇāṃ
yugāntakāle na hi cakravartī |
ayaṃ tu puṇyottamadharmakośo
buddho bhaviṣyaty abhijitya doṣān ||
avyaktair bhavati hi lakṣaṇair narendro
dvīpānām adhipatir īśvaraś caturṇām |
suvyaktair bhavati hi lakṣaṇair munīndro
saṃbuddho naravara dharmacakravartī || iti 
viditvā ātmana āyuḥprakarṣam vyavalokayitum ārabdho bodhisatvasya cābhisaṃbodhiṃ yāvat;  paśyati bodhisatva ekānnatriṃśatko vayasā gṛhān nirgamiṣyati;  saḍvarṣāṇi duṣkaraṃ cariṣyati; tato ’mṛtam adhigamiṣyati;  ātmanaḥ paśyaty antaraiva kālakriyām; so ’sruparyākulekṣaṇo vyavasthitaḥ;  rājā śuddhodano dṛṣṭvā santrastamatir gāthāṃ bhāṣate  narāś ca nāryaś ca hi yaṃ samīkṣya tṛptiṃ na gacchanti mudaṃ labhante |
dṛṣṭveha taṃ prītikaraṃ śubhāṅgam kasmāt sabāṣpaṃ vadanaṃ maharṣeḥ ||
na me kumārasya bhayaṃ kutaścid āyuḥkṣayo vā samupasthitaḥ syāt |
tat sādhu me kṣipram idaṃ vadasva tavāśrupātena vikaṃpito ’smi || 
asito ’pi ṛṣir gāthāṃ bhāṣate  asyopariṣṭād yadi vajravarṣaṃ nabhaḥpramuktaṃ prapatet pracaṇḍam |
mahāmuner naikaśarīracālyam apy ekakam kaṃpayituṃ samartham ||
mahāgnayo vāyubalapraveritās tīkṣṇāni śatrāṇi sudāruṇāni |
viṣaṃ ca ghorā uragāś ca tīkṣṇāḥ kṣaṇaṃ naśeyuḥ patitāḥ kumāre ||
bhayārditānām abhayapradātā audaryabhūmiḥ karuṇāvihārī | (SBV I.55)
kṛtsnasya lokasya bhayaṃ sa hanti bhayaṃ bhavet tasya kuto narendra ||
sabrahmakāyasya divaukasādyāḥ kurvanti rakṣāṃ satataṃ mahātmanaḥ |
mahātmanāṃ śreṣṭhatamasya loke bhayaṃ bhavet tasya kuto narendra ||
saṃprekṣya tu svāṃ nṛpate vipattiṃ rodimy ahaṃ yena labhe na śāntiṃ |
ayaṃ sa satvottamadharmakośo yo ’haṃ mariṣyāmy anavāptakāryaḥ ||
te dhanyapuṇyāś ca gatajvarāś ca ye dharmaṃ asyāpratimānasya |
śroṣyanti dharmaṃ vadatāṃ varasya śrutvā ca yāsyanti parāṃ praśāntim || 
asitarṣiḥ kliṣṭasantānaḥ saṃlakṣayti:  ahaṃ bodhisatvasyānubhāvād ṛddheḥ parihīṇaḥ;  sayadi padbhyāṃ gamiṣyāmi mahājanakāyo māṃ pratarkayiṣyati rājā ca; iti viditvā kathayati:  deva tavāyaṃ dīrgharātram āśāsakaḥ, aho batāsitarṣiḥ, padbhyām eva kapilavastu praviśed iti;  so ’haṃ padbhyām kapilavastu praviṣṭaḥ;  idānīṃ padbhyām eva niṣkramiṣyāmi; tvaṃ mārgaśobhāṃ ca kārayeti;  rājñā śuddhodanena amātyānām ājñā dattā: gacchata bhavanto nagaraśobhāṃ mārgaśobhāṃ ca kārayata rathyāvīthīcatvaraśṛṅgāṭakeṣu ghaṇṭāvaghoṣaṇām; asitiriṣiḥ padbhyāṃ kapilavastuno nagarān niṣkrāmati; yad vaḥ kṛtyaṃ vā karaṇīyaṃ vā tat kurudhvam iti; evaṃ devety amātyaiḥ rājñaḥ pratiśrutya kapilavastunagaram apagataśarkarākaṭhallaṃ vyavasthāpitam, candanavāripariṣiktam surabhidhūpaghaṭikopanibaddham āmuktapallavadāmakalāpam, ucchritadhvajapatākaṃ;  rathyāvīthīcatvaraśṛṅgāṭakeṣu ghaṇtāvaghoṣaṇaṃ kāritam: śṛṇvantu bhavantaḥ kapilavāstavāḥ śākyāḥ asitarṣiḥ kapilavastuno nagarān niṣkrāmati; yad vaḥ kṛtyaṃ vā karaṇīyaṃ vā tat kurudhvam iti;  tato ’sau kliṣṭabuddhiḥ kṛtopacārī rājñā śuddhodanenāmātyagaṇaparivṛtenānekaiś ca kāpilavāstavair brāhmaṇagṛhapatibhir anugamyamāno madhyamadhyena nagarasya parayā vibhūtyā kapilavastuno niṣkrāntaḥ;  rājānaṃ nivartya yatheṣṭagatipracāratayā saṃprasthito ’nupūrveṇa kiṣkindhaṃ parvatam anuprāptaḥ;  sa tam adhiruhya itaś cāmutaś ca paribhraman yathābhipretasthānasamanveṣaṇayā anyatamasmin pradeśe niṣaṇṇaḥ; tatas tena mārgaśramaṃ prativinodya dhyānāny utpāditāni; ṛddhiś cābhinirhṛtā;  yāvad apareṇa samayena asitariṣir glānaḥ saṃvṛttaḥ; sa upasthīyate mūlagandhapatrapuṣpaphalabhaiṣajyaiḥ; tathāpy asau hīyata eva;  tato ’sya nāladaḥ śarīrāvasthāṃ paricchidya kathayati: upādhyāya yatkiṃcid vayaṃ pravrajitās tat sarvam amṛtārthino ’mṛtagaveṣiṇaḥ; saced upādhyāyenāmṛtam adhigatam asmākam apy amṛtena saṃvibhāgaṃ karotv iti;  sa kathayati: māṇava aham api yatkiṃcit pravrajitaḥ sarvaṃ tad amṛtārthī amṛtagaveṣī; na ca mayāmṛtam adhigatam;  api tu ya eṣa śākyānāṃ kumāra utpanna eṣo ’mṛtam adhigamiṣyati; amṛtena jagat santarpayiṣyati;  tasyāntike pravraja; pravrajya ca tena na jātivādaḥ kartavyo na gotravādo na māṇavakavādaḥ; kevalaṃ tu pravrajya brahmacaryaṃ caritavyam; amṛtādhigame codyogaḥ karaṇīyaḥ; tatas te amṛtaṃ bhaviṣyati;  iti viditvā gāthāṃ bhāṣate  prācīnān eva seva tvam anveṣāṇas tathāgatam | durlabhaṃ darśanaṃ bhavati saṃbuddhānāṃ yaśasvinām ||  ity uktvā  sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ | saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam ||  ity uktvā kāladharmeṇa saṃyuktaḥ;  tato nāladas tasya śarīre śarīrapūjāṃ kṛtvā vārāṇasīṃ gatvāvasthitaḥ;  sa tatra pañcamāṇavakaśatāni brāhmaṇakān mantrān vācayati;  nāladaḥ kātyāyano gotreṇa; tasya kātyāyanaḥ kātyāyana iti saṃjñā saṃvṛttā;  so ’bhisambuddhabodher bhagavataḥ sakāśam upasaṅkramiṣyati; taṃ bhagavān kātyāyanāvavādenāvabodhya saṃsārakāntārād uttārya atyantaniṣṭhe yogakṣeme nirvāṇe pratiṣṭhāpayiṣyati; tasya mahākātyāyano mahākātyāyana iti saṃjñā bhaviṣyati  athāpareṇa samayena śākyamunir bodhisatvo dhātryaṃsagataḥ suvarṇapātryāṃ śālimāsaudanaṃ bhuṅkte; sa prabhūtaṃ bhuṅkte; nāvatiṣṭhata iti dhātrī ācchettum ārabdhā; na śaknoty ācchettum;  tayā rājñe śuddhodanayā ārocitam;  rājā antaḥpurasahīya ācchettum ārabdhaḥ; so ’pi na śaknoti;  tato rājñā amātyāḥ kapilavāstavāś ca janakāyāḥ prayukṭāḥ; te ’pi na śaknuvanty ācchettum;  tataḥ pañcahastiśatāni yoktritāni;  bodhisatvaḥ saṃlakṣayati: mā mameti balaṃ paṃsayiṣyanti; yannv aham kuṭilāṅgulikayā pātrīṃ vidhārayeyam iti; tena kuṭilāṅgulikayā suvarṇapātrī ākṛṣtā;  tāni ca pañcaśatāni pṛṣṭhatomukhāni ākṛṣṭāni, na tu taiḥ suvarṇapātrī ākṛṣṭā;  rājā śuddhodanaḥ saṃlakṣayati: bodhisatvena vāmena pāṇinā pañcahastiśatāny ākṛṣṭāni; niyatam ubhābhyāṃ pāṇibhyāṃ nāgasahasram ākrakṣyati; tasmād bhavatu kumārasya nāgasahasrabala iti nāmeti  antaroddānam
dārakā krīḍanakā caiva vidyā prāsāda eva ca |
haṃso yuddhaṃ sārakalyānī yuddham antaḥpureṇa ca || 
dharmatā khalu śākyamunir bodhisatvaḥ pañcaśataparivāraḥ kṛmivarmaṇo lipyācāryasya lipiṃ śikṣaṇāyopanyastaḥ;  kṛmivarmaṇā lipyācāryeṇa bodhisatvasya lipir likhitvā dattā;  bodhisatvaḥ kathayati jānāmy aham enām iti;  tatas tena dvitiyā tṛtīyā;  evaṃ yāvat pañcalipiśatāni likhitvā dattāni;  bodhisatvaḥ kathayati: etām apy ahaṃ jāne anyāṃ kathayeti;  kṛmivarmā kathayati: etāvatyo loke lipayaḥ pracaranti, nāham anyāṃ jāne iti;  tato bodhisatvena svayam eva lipir likhitvā kṛmivarmaṇo dattā;  uktaś ca kathaya kiṃnāmeyaṃ lipir iti;  sa kathayati na jānāmīti;  bodhisatvaḥ kathayati: dvayor loke pradurbhāvād iyaṃ lipiḥ prajñāyate, bodhisatvasya cakravartino vā iti;  gaganatalasthena brahmaṇābhihitam: evam etat kṛmivarman yathā bodhisatvaḥ kathayati; dvayor eva loke prādurbhāvād iyaṃ lipiḥ prajñāyate, bodhisatvasya cakravartino vā iti;  bodhisatveneyaṃ lipir brahmasvareṇa vācitā; brahmaṇā ca gaganatalasthena sākṣyaṃ dattam; brāhmī lipir brāhmī lipir iti saṃjñā saṃvṛttā;  yadā bodhisatvo lipyāḥ pāraṃ gataḥ bhāddālināma bodhisatvasya mātulas tena hastigrīvāyaṃ śikṣāyāṃ śikṣitaḥ;  sahadevo nāma iṣvastrācāryaḥ;  tena pañcaśataparivāraḥ cchedyaṃ śikṣayitum ārabdhaḥ;  bhāddālinā sahadeva ucyate:  bodhisatvaḥ kāruṇikaḥ sarvāś śikṣāś śikṣayitavyaḥ;  evam anye kumārāh;  ayaṃ devadattaḥ krūrakarmā;  asya marmavedho na vyapadeṣṭavyaḥ mā sarvalokaṃ vyāpādayiṣyatīti;  yadā bodhisatvaḥ sarvaśikṣāsu śikṣitaḥ, pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ,  dūravedhe,  śabdavedhe,  marmavedhe,  akṣūṇavedhe,  dṛḍhaprahāritāyāṃ ca,  sāmantakena śabdo visṛtaḥ śākyānāṃ kumāra utpannaḥ pūrvavad yāvad vighuṣṭaśabdo loka iti;  tena khalu samayena vaiśālair licchavibhir lakṣaṇasaṃpanno hastī labdhaḥ;  te saṃlakṣayanti;  rājñaḥ śuddhodanasya putro naimittikair vyākṛtaḥ rājā bhaviṣyati cakravartīti;  tasyānubhāvād idaṃ hastiratnam utpannam;  gacchāmas tasyaiva upanāmayāma iti;  te taṃ hastyalaṅkārair alaṅkṛtya mahatyā vibhūtyā saṃprasthitā anupūrveṇa kapilavastv anuprāptāḥ;  rājakuladvāre hastinaṃ sthāpayitvā sthitāḥ;  daivāt krūrakarmā devadatto nirgataḥ; tenāsau hastināgas tathālaṅkāravibhūṣito dṛṣṭaḥ;  yato ’sya mahatī īrṣyā samutpannā;  īrṣyāṃarṣajātaḥ pṛcchati kasyāyaṃ hastināga iti;  taiḥ samākhyātam; śākyamuniḥ kumāro naimittikaiś cakravartī vyākṛtaḥ;  tasyedaṃ hastiratnaṃ vaiśālikena gaṇena preṣitam iti;  devadattaḥ sutarāṃ sañjātāmarṣaḥ kathayati:  yāvad asau cakravartī na bhavati tāvad yuṣmābhir asya hastiratnam upanītam ity uktvā talaprahāreṇāsau hastī jīvitād vyaparopitaḥ;  yāvat tena pradeśena nando gacchati;  tenāsau dṛṣṭaḥ; sa pṛcchati:  bhavantaḥ śobhano ’yaṃ hastī kena praghātitaḥ;  taiḥ samākhyātaṃ: devadattena;  sa saṃlakṣayati: nūnam atra devadattena balaṃ jijñāsitam, yannu vayam apy atra balaṃ jijñāsayemaḥ iti kṛtvā pucche gṛhītvā ekānte sthāpito mā daurgandhyaṃ kariṣyatīti;  yavat śākyamunir bodhisatvo nirgataḥ;  tenāsau dṛṣṭaḥ; sa pṛcchati; kuto ’yaṃ hastī?  tair yathāvṛttaṃ samākhyātam;  kena praghātitaḥ?  devadattena; na śobhanam; atithīnām atithipūjā kartavyā;  kasmin pradeśe praghātitaḥ? etasmin;  kenāyam atrānītaḥ?  nandena;  saṃlakṣayati: nūnam atra tābhyāṃ balaṃ jijñāsitam; yannv aham apy atra balaṃ jijñāsayeyam iti viditvā pucche gṛhītvā upariṣṭāt prākārasya kṣiptaḥ sapta prākārān, sapta ca parikhā laṅghayitvā patitaḥ; tena patatā gartā kṛtā; hastigartā hastigartā iti saṃjñā saṃvṛttā;  tatra śrāddhair brāhmaṇagṛhapatibhiś caityaṃ pratiṣṭhāpitam;  adyāpi caityavandakā bhikṣavo vandante;  āha cātra  yo devadattena hato gajendro nandena nītaś ca padāni sapta |
sa bodhisatvena kareṇa dūraṃ kṣipto bahir loṣṭa ivāntarikṣe || iti || 
kumārāḥ kathayanti:  gacchāmaḥ; cchedyaṃ kurmaḥ iti te nirgatāḥ;  śrutvā śākyamunir bodhisatvaḥ pañcāśataparivāraḥ cchedyaṃ kartuṃ nirgataḥ;  kumārāh kalamacchedyaṃ kurvanti; taiś chinnāś chinnāḥ patanti;  bodhisatvaḥ āḍhakacchedyaṃ karoti; tena chinnā na patanti; tathaivāvatiṣṭhante;  kumārāḥ kathayanti;  bhavantaḥ śākyamunir bodhisatvo balavān śrūyate, pañcasu sthāneṣu kṛtāvīti;  tad ayaṃ chedyam api na jānāti kartum; na cāyam asmatto balavān; tathā hy asmābhiḥ pādapāś chinnās te sarve nipatitāḥ; anena tu ye chinnās te tathaivāvatiṣṭhanta iti;  atha yā devatā śākyamunau bodhisatve abhiprasannā tasyā etad abhavat: ime śākyā bodhisatvabalam ajānantaḥ śilpe ca kṛtāvitāṃ bodhisatvasyāvajñāṃ kariṣyanti; balaṃ ca paṃsayiṣyanti; tad upāyasaṃvidhānaṃ kartavyam iti; tayā tādṛśaṃ vātam utsṛṣṭaṃ, yena sarve te vṛkṣāḥ karkarāyamāṇāḥ patitāḥ;  dṛṣṭvā śākyāḥ paraṃ vismayam āpannāḥ;  te vedhyaṃ kartum ārabdhāḥ;  teṣāṃ tatra lohā lakṣyāḥ; sapta lohamayās tālā bherī sūrī ca pratiṣṭhāpitāḥ;  devadattena padabandhaṃ kṛtvā nārācaḥ kṣiptaḥ; ekas tālo bhinnaḥ;  nandena dvau;  bodhisatvena nārācaḥ kṣiptaḥ;  sapta tālā bherī sūrī ca bhinnāḥ;  sa nārācaḥ pātālaṃ praviṣṭaḥ;  nāgair uddḥṛtaḥ;  pānīyaṃ prādurbhūtaṃ svādu;  tan mahājanakāyaḥ pātum ārabdhaḥ;  śrāddhair brāhmaṇagṛhapatibhis tatra caityaṃ pratiṣṭhāpitam; adyāpi caityavandakā bhikṣavo vandante  kumārā rathābhirūḍhāḥ kapilavastu praviśanti;  naimittikāś ca nagarān niṣkrāmanti;  taiḥ śākyamuniḥ kumāro rathābhiruḍhaḥ praviśan vyākṛtaḥ;  yady ayaṃ dvādaśabhir varṣair na pravrajiṣyati, niyataṃ rājā bhaviṣyati cakravartīti;  rājñā śuddhodanena śrutaṃ kumāro naimittikair vyākṛta iti; śrutvā punaḥ prītiprāmodyajātaḥ śākyān sannipātya kathayati:  śrutaṃ me bhavantaḥ kumāro naimittikair vyākṛtaḥ yadi dvādaśabhir varṣair na pravrajiṣyati, niyataṃ rājā bhaviṣyati cakravartīti;  tad yadi kumāro dvādaśabhir varṣair na pravrajati rājā bhavati cakravartī;  te vayaṃ gaganatalavicāriṇaś caturo dvīpān anusaṃyāsyāmaḥ; niveśo ’sya kriyatām;  amātyāḥ kathayanti: deva kumāro ’narthikaḥ kāmair iti;  rājā śuddhodanaḥ kathayati: sarvāḥ kanyāḥ kummārasyopadarśayāmaḥ; yāsyābhipretā bhaviṣyati, tām antaḥpuraṃ praveśayiṣyāmaḥ;  apare kathayanti: deva dānābhiruciḥ kumāraḥ; kanyānām alaṅkāro dāpyatām; yāsya paritoṣaṃ janayiṣyati tām antaḥpuraṃ praveśayiṣyāma iti;  rājā śuddhodanaḥ kathayaty evaṃ kriyatām;  amātyair nānāprakārāṇāṃ ratnavicitrāṇām alaṅkārāṇāṃ rāśir upasthāpitaḥ; tato rājñā śuddhodanena gṛhaśobhāṃ nagaraśobhāṃ ca kārayitvā nakṣatratithimuhūrtair maṇḍape siṃhāsanaṃ prajñapya śākyamunikumāro niṣāditaḥ;  siṃhāsanasamīpe ca nānāvicitrāṇām alaṅkārāṇāṃ rāśir vyavasthāpitah;  amātyā anyaś ca kāpilavāstavapradhānasaṃmato janakāyaḥ praviṣṭaḥ; tataḥ sarvakanyāḥ svakulavibhavānurūpeṇa veṣālaṅkāraparicchadena praveśitāḥ;  bodhisatvena dānarucitayā tāsām alaṅkāraṃ dattam  daṇḍapāṇeḥ śākyasya duhitā yaśodharā nāma rūpayauvanavayasānugatā;  daṇḍapāṇinā śākyenoktā:  putri bodhisatvo ’laṅkāraṃ dadāti;  sā kathayati: tāta kim asmākam ālaṅkārikaṃ nāsti?  putri na nāsti; kiṃ tu yā bodhisatvasya kanyābhirucitā tām asau varayati;  tāta varayatu vā mā vā; api tu sa eva mama bhartā;  putri yady evaṃ sutarāṃ gantavyam; gacchataḥ;  yaśodharābhinavavayāḥ; suveṣā, mahājanamanonayanāny ākṣipantī sarvās tāḥ kanyāḥ devakanyā ivāvabhāsamānā praviśya śānteneryāpathena bodhisatvasya purastād avasthitā;  bodhisatvena sarvālaṅkārikaṃ dattam; aṅgulīyakam eva samavaśiṣṭam;  bodhisatvena tasyās tad upadarśitam; tatas tayā anādikālaprakarṣapraṇayanayā siṃhāsanasopānakam abhiruhya bodhisatvahastāt svayam ākṛṣṭam;  amātyāḥ kāpilavāstavaś ca pradhānasaṃmato janakāyaḥ kathayanti:  bhavantaḥ sarvakanyānām iyaṃ viśiṣṭā; śaknoty eṣā kumārasya cittagrāhaṃ kartum; eṣā praveśyatām iti;  tato rājñā śuddhodanena yaśodharā viṃśatikanyāsahasraparivārā śākyamuṇeḥ kumārasyāntaḥpuraṃ praveśitā  dharmatā khalu yadā buddhā bhagavanto loka utpadyante tadā sārakalyāṇī nāmā vṛkṣo jāyate;  sa divasena hastaśataṃ vardhate;  yāvac cādityo nodayati tāvan nakhenāpi chidyate;  udite tv āditye śastreṇāpi na chidyate; agnināpi na dahyate;  antarā ca kapilavastu antarā ca devadṛṣam, atrāntarā nadī rohakā nāma,  tasyāḥ kūle jātaḥ; kālena kālam udakavṛddhyā tasya mūlaṃ śocitam;  vātavaśāt patitaḥ setuvan nadīṃ ruddhvā sthitaḥ;  tataḥ suprabuddhasya rājñaḥ anudakena deśo nāśyati; śuddhodanasyāpy udakena;  suprabuddhena rājñaḥ śuddhodanasya sandiṣṭam:  sārakalyāṇī vṛkṣaḥ patitaḥ; rohakāṃ nadīm avaṣṭabhyāvasthitaḥ; kumārā balavantaḥ śrūyante; tad etān preṣayitum arhasi iti;  rājā śuddhodanaḥ kathayati:  nāhaṃ kumārāṇām ājñāṃ dadāmīti;  chandaḥ kathayati:  kevalaṃ devo ’nujānātu; ahaṃ tathā kariṣyāmi yathā na ca kumārāṇām ājñā dīyate, atha ca punaḥ svayam eva gacchantīti;  rājñā śuddhodanenādhivāsitaṃ;  chandena nadyā rohakāyās tīre pratyekaṃ kumārāṇām udyānāni māpitāni;  uktāś ca kumārā gacchāma udyānaṃ; te kathayanti, gacchāmaḥ;  te pratyekaṃ ratham abhiruhya udyānaṃ gatāḥ;  devadattasyodyānopariṣṭād dhaṃso gacchati;  sa devadattena śareṇa viddhaḥ;  bodhisatvasyodyāne nipatitaḥ;  bodhisatvena gṛhītvā viśalyīkṛtaḥ; upahāraś ca dattaḥ; svastho jātaḥ;  devadattena bodhisatvasya sandiṣṭam:  mayāyaṃ pūrvaparigṛhīto haṃsaḥ, preṣayainam iti;  bodhisatvena sandiṣṭam:  yadaiva mayā bodhāya cittam utpāditaṃ, tadaiva mayā sarvasatvāḥ parigṛhītā iti;  tatra devadattasya bodhisatvena sārdhaṃ carame bhave tatprathamato vairūkṣyam utpannam; anyabhaveṣu tu bahuśaḥ;  suprabuddhena kumārā udyānabhūmiṃ sārakalyāṇīvṛksasyāpanayanāya nirgatā iti śrutvā mahājanakāyaḥ preṣitaḥ;  tatroccaśabdamahāśabdo mahājanakāyasya ca nirghoṣo jātaḥ;  bodhisatvaḥ pṛcchati: bhavantaḥ kim eṣa uccaśabdamahāśabdo mahājanakāyasya ca nirghoṣa iti;  chandena yathāvṛttaṃ samākhyātam;  bodhisatvaḥ kathayati:  yady evaṃ gacchāmo ’panayāmaḥ;  bodhisatvaḥ saṃprasthitaḥ sārdhaṃ kumāraiḥ;  yāvad vivarād āśīviṣo bodhisatvasyābhimukho nirgataḥ;  udāyinā mā bodhisatvaṃ daṅkṣyatīti tīkṣṇena śastreṇa madhye chinnaḥ;  tena udāyī śvāsena dagdhaḥ kṛṣṇībhūtaḥ;  tasya kālodāyī kālodayīti saṃjñā saṃvṛttā;  tataḥ kumārāh sārakalyāṇīvṛkṣam apanetuṃ pravṛttāḥ;  devadattena parikaraṃ baddhvā īṣaccālitaḥ;  nandeneṣad utkṣiptaḥ;  bodhisatvena tu sarveṇa sarvam upari vihāyasā kṣipto dvikhaṇḍo jātaḥ;  nadyā rohakāyā ekasmiṃs tīre ekakhaṇḍo niparitaḥ, dvitīye dvitīyaḥ;  bodhisatvaḥ kathayati: bhavantaḥ ayaṃ sārakalyāṇīvṛkṣaḥ śītavipākaḥ, pittaghnaḥ; gaṇḍagaṇḍaṃ kṛtvā nayata; utpātagaṇḍapiṭakānāṃ pralepaṃ dāsyatha;  kumārāḥ svakasvakān rathān abhiruhya udyānabhūmeḥ kapilavastu saṃprasthitāḥ;  purapraveśe rathābhirūḍho bodhisatvo naimittikair vyākṛtaḥ;  yady eṣa saptadivase na pravrajati, rājā bhavati cakravartīti  ghāṭāgireḥ śākyasya gopikā duhitā,  upariprāsādatalagatā bodhisatvena dṛṣṭā;  sahadarśanāc ca rathaḥ pādāṅguṣṭhenāvaṣṭabdho niṣkampo jātaḥ;  bodhisatvo gopikāṃ nirīkṣitum ārabdhaḥ; gopikāpi bodhisatvam;  bodhisatvasya haste nārācaḥ;  sa tena gopikāṃ paśyatā cūrṇīkṛtaḥ;  gopikayāpi bodhisatvaṃ nirīkṣamāṇayā pādāṅguṣṭhena prāsādatalaṃ chidritam;  mahājanakāyena bodhisatvo gopikā ca parasparaṃ niṛīkṣamāṇau bhāvitādhyāśayau dṛṣṭau; dṛṣtvā kathayanti:  yādṛśī kanyā śakṣyaty evaiṣā bodhisatvasya cittagrāhaṃ kartum;  eṣa vṛttānto rājñā śuddhodanena śrutaḥ;  tena sā bodhisatvasyāntaḥpuraṃ viṃśatikanyāśahasraparivārā praveśitā  dharmatā khalu yadā bodhisatva udyānabhūmiṃ nirgantukāmo bhavati tadā sārathim āmantrayate: aṅga tāvat sārathe kṣipraṃ bhadraṃ yānaṃ yojaya yatrāham abhiruhyodyānabhūmiṃ niryāsyāmi iti; tato bodhisatvaḥ sārathim āmantrayate:  aṅga tāvat sārathe kṣipraṃ bhadraṃ yānaṃ yojaya yatrābhiruhyodyānabhūmiṃ gacchāmi;  evaṃ deveti sārathiḥ śākyamuner bodhisatvasya pratiśrutya bhadraṃ yānaṃ yojayitvā yena śākyamunir bodhisatvas tenopasaṅkrāntaḥ;  upasaṅkramya śākyamuniṃ bodhisatvam idam avocat:  yuktaṃ devasya bhadraṃ yānaṃ, yasyedānīṃ devaḥ kālaṃ manyate;  atha śākyamunir bodhisatvo bhadraṃ yānam abhiruhya udyānabhūmiṃ nirgataḥ;  adrākṣīc chākyamunir bodhisatvaḥ puruṣaṃ jīrṇaṃ vṛddhaṃ mahallakaṃ kubjaṃ gopānasīvāṅkaṃ daṇḍam avaṣṭabhya purataḥ pravepamānena kāyena gacchantaṃ; keśāś cāsya vivarṇā, na yathānyeṣāṃ puruṣāṇāṃ;  dṛṣṭvā ca punaḥ sārathim āmantrayate:  ka eṣa sārathe puruṣaḥ?  jīrṇo vṛddho mahallakaḥ kubjo gopānasīvaṅko daṇḍam avaṣṭabhya purataḥ pravepamānena kāyena gacchati; keśāś cāsya na yathānyeṣāṃ puruṣāṇām;  eṣa, deva, puruṣo jīrṇo nāma;  ka eṣa sārathe jīrṇo nāma?;  anena, deva, puruṣeṇa na cirād eva martavyaṃ bhaviṣyati; sa eṣa jīrno nāma;  aham api sārathe jarādharmā, jarādharmatāṃ cānatītaḥ?  devo ’pi jarādharmā jarādharmatāṃ cānatītaḥ;  tena hi sārathe pratinivartaya ratham; antaḥpuram eva gaccha;  yad aham antaḥpuramadhyagata etam arthaṃ cintayiṣyāmīti;  jarāṃ kilāham avyativṛtta iti;  pratinivartayati sārathī ratham; antaḥpuram eva yāti;  tatra svic chākyamunir bodhisatvo ’ntaḥpuramadhyagataḥ; athāpratītaḥ karuṇāni dhyāyati, jarāṃ kilāham avyativṛtta iti;  āha cātra  puruṣaṃ hi dṛṣṭvā samatītayauvanaṃ jīrṇaṃ kubjaṃ palitaṃ daṇḍapāṇim |
athāpratītaḥ karuṇāni dhyāyati jarāṃ kilāsmy avyativṛtta ity asau ||
iti || 
atha rājā śuddhodanaḥ sārathim āmantrayate:  kaccit sārathe kumāra āttamanāttamanā udyānabhūmiṃ nirgata abhirato vā udyāne?;  no deva:  tat kasya hetoḥ?  adrākṣīd deva kumāra udyānabhūmiṃ nirgacchan puruṣaṃ jīrṇaṃ vṛddhaṃ mahallakaṃ kubjaṃ gopānasīvaṅkaṃ daṇḍam avaṣṭabhya purataḥ pravepamānena kāyena gacchantam; keśāś cāsya vivarṇā; na yathānyeṣāṃ puruṣāṇām;  dṛṣṭvā ca punar mām idam avocat:  ka eṣa sārathe puruṣo jīrṇo vṛddho mahallakaḥ kubjo gopānasīvaṅko daṇḍam avaṣṭabhya purataḥ pravepamānena kāyena gacchati; keśāś cāsya vivarṇā na yathānyeṣāṃ puruṣāṇām iti;  tam enam evaṃ vadāmi;  eṣa deva jīrṇo nāmeti;  sa evam āha; ka eṣa sārathe jīrṇo nāmeti; tam enam evaṃ vadāmi: anena deva, puruṣeṇa na cirān martavyaṃ bhaviṣyati; sa eṣa jīrṇo nāmeti;  sa evam āha:  aham api sārathe jarādharmā, jarādharmatāṃ cānatīta iti;  tam enam evaṃ vadāmi:  devo ’pi jarādharmā, jarādharmatāṃ cānatīta iti;  sa evam āha: tena hi sārathe pratinivartaya ratham; antaḥpuram eva gaccha; yad aham antaḥpuramadhyagata etam arthaṃ cintayāmi, jarāṃ kilāham avyativṛtta iti;  sa eṣa deva kumāro ’ntaḥpuramadhyagataḥ; athāpratītaḥ karuṇāni dhyāyati, jarāṃ kilāham avyativṛtta iti  atha rājñaḥ śuddhodanasya etad abhavat:  mā haiva teṣāṃ brāhmaṇānāṃ naimittikānāṃ vipañcanakānāṃ ca vacanaṃ bhūtaṃ satyam bhaviṣyati; mā haiva kumāraḥ keśaśmaśrv avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati;  yannv ahaṃ kumārasya bhūyasyā mātrayā pañca kāmaguṇān anupradadyām, apy evābhirato na pravrajed iti;  atha rājā śuddhodanaḥ śākyamuner bodhisatvasya bhūyasyā mātrayā pañcakāmaguṇān anuprayacchaty apy evābhirato na pravrajed iti;  āha cātra  śrutvā hi saṅgrāhakavākyam etac chuddhodanaḥ śākyamuneḥ pitāsau |
dadau tadā kāmaguṇān sa pañca bhūyo rato ’py eva na māṃ tyajed iti || 
dharmatā khalu yadā bodhisatva udyānabhūmiṃ nirgantukāmo bhavati tadā sārathim āmantrayate:  aṅga tāvat sārathe kṣipraṃ bhadraṃ yānaṃ yojaya, yatrāham abhiruhyodyānabhūmiṃ niryāsyāmi iti;  tato bodhisatvaḥ sārathim āmantrayate: aṅga tāvat sārathe kṣipraṃ bhadraṃ yānaṃ yojaya, yatrāham abhiruhyodyānabhūmiṃ niryāsyāmi iti;  evaṃ deveti sārathiḥ śākyamuner bodhisatvasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena śākyamunir bodhisatvas tenopasaṅkrāntaḥ; upasaṅkramya śākyamuniṃ bodhisatvam idam avocat:  yuktaṃ devasya bhadraṃ yānaṃ, yasyedānīṃ devaḥ kālaṃ manyata iti;  atha śākyamunir bhadraṃ yānam abhiruhya udyānabhūmiṃ nirgataḥ;  adrākṣīc chākyamunir bodhisatvaḥ puruṣam utpāṇḍūtpāṇḍukaṃ kṛśālaṃ durbalakaṃ vyatibhinnendriyaṃ no tu nibandhanīyaṃ bahujanasya cakṣuṣo darśanāya;  dṛṣṭvā ca punaḥ sārathim āmantrayate:  ka eṣa sārathe puruṣa utpāṇḍūtpāṇḍukaḥ kṛśālo durbalako vyatibhinnendriyo no tu nibandhanīyo bahujanasya cakṣuṣo darśanāya?  eṣa deva vyādhito nāma;  ka eṣa sārathe vyādhito nāma?  anena deva puruṣeṇa sthānam etad vidyate yad anenaivābādhena martavyaṃ bhaviṣyati; sa eṣa vyādhito nāma;  aham api sārathe vyādhidharmā vyādhidharmatāṃ cānatītah?  devo ’pi vyādhidharmā vyādhidharmatāṃ cānatītaḥ;  tena hi sārathe pratinivartaya ratham; antaḥpuram eva gaccha; yad aham antaḥpuramadhyagata etam arthaṃ cintayiṣyāmi, vyādhiṃ kilāham avyativṛtta iti;  pratinivartayati sārathī ratham; antaḥpuram eva yāti;  tatra svic chākyamunir bodhisatvo ’ntaḥpuramadhyagataḥ; athāpratītaḥ karuṇāni dhyāyati, vyādhiṃ kilāham avyativṛtta iti;  āha cātra  dṛṣṭveha rogeṇa viṣaktarūpaṃ pāṇḍuṃ manuṣyaṃ kṛśam asvatantram | athāpratītaḥ karuṇāni dhyāyati vyādhiṃ kilāsmy avyativṛtta ity asau || iti |  atha rājā śuddhodanaḥ sārathim āmantrayate:  kaccit sārathe kumāra āttamanāttamanā udyānabhūmiṃ nirgata abhirato vā udyāne?  no deva;  tat kasya hetoḥ?  adrākṣīd deva kumāraḥ udyānabhūmiṃ nirgacchan puruṣam utpāṇḍūtpāṇḍukaṃ kṛśālakaṃ durbalakaṃ mlānaṃ vyatibhinnendriyaṃ, no tu nibandhanīyaṃ bahujanasya cakṣuṣā darśanāya; dṛṣṭvā ca punar mām āmantrayate; ka eṣa sārathe puruṣa utpaṇḍūtpāṇḍukaḥ kṛśālako durbalakaḥ mlāno vyatibhinnendriyo no tu nibandhanīyo bahujanasya cakṣuṣā darśanāya; tam enam evaṃ vadāmi: eṣa deva vyādhito nāmeti; sa evam āha: ka eṣa sārathe vyādhito nāma? tam enam evaṃ vadāmi: anena deva puruṣeṇa sthānam etad vidyate yad anenaivābādhena martavyaṃ bhaviṣyati; sa eṣa deva vyādhito nāmeti; sa evam āha: aham api sārathe vyādhidharmā vyādhidharmatāṃ cānatīta? iti; tam enam evaṃ vadāmi: devo ’pi vyādhidharmā vyādhidharmatāṃ cānatīta iti; sa evam āha: tena hi sārathe pratinivartaya ratham; antaḥpuram eva gaccha; yad aham antaḥpuramadhyagata etam arthaṃ cintayiṣyāmi, vyādhiṃ kilāham avyativṛtta iti; sa eṣa deva kumāro ’ntaḥpuramadhyagata apratītaḥ karuṇāni dhyāyati, vyādhiṃ kilāham avyativṛtta iti;  atha rājñaḥ śuddhodanasyaitad abhavat: mā haiva teṣāṃ brāhmaṇānāṃ naimittikānāṃ vipañcanakānāṃ vacanaṃ bhūtaṃ satyaṃ bhaviṣyati; mā haiva kumāraḥ keśaśmaśrv avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyatīti; yannv ahaṃ kumārasya bhūyasyā mātrayā pañcakāmaguṇān anupradāsyāmi; apy evābhirato na pravrajed iti; atha rājā śuddhodanaḥ śākyamuner bodhisatvasya bhūyasyā mātrayā pañcakāmaguṇān anuprayacchaty apy evābhirato na pravrajed iti;  āha cātra  rūpāṇi śabdāṃś ca tathaiva gandhān spraṣṭavyān vai premaṇīyān pradhānān |
dadau tadā kāmaguṇāṃs tu pañca bhūyo rato ’py eva na māṃ tyajed iti || 
dharmatā khalu yadā bodhisatva udyānabhūmiṃ nirgantukāmo bhavati tadā sārathim āmantrayate:  aṅga tāvat sārathe kṣipraṃ bhadraṃ yānaṃ yojaya;  yatrāham abhiruhyodyānabhūmiṃ niryāsyāmi iti; tato bodhisatvaḥ sārathim āmantrayate: aṅga tāvat sārathe kṣipraṃ bhadraṃ yānaṃ yojaya, yatrābhiruhyodyānabhūmiṃ gacchāmi; evaṃ deveti sārathiḥ śākyamuner bodhisatvasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena śākyamunir bodhisatvas tenopasaṅkrāntaḥ: upasaṅkramya śākyamuniṃ bodhisatvam idam avocat: yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyata iti;  atha śākyamunir bodhisatvo bhadraṃ yānam abhiruhya udyānabhūmiṃ nirgataḥ;  adrākṣīc chākyamunir bodhisatva udyānabhūmiṃ nirgacchan nānāraṅgair vastraiś cailavitānaṃ vitataṃ, śibikāṃ ca pragṛhītām,  ulkāṃ ca purastān nīyamānāṃ,  mahājanakāyaṃ ca purastād gacchantaṃ, nārībhiḥ prakīrṇakeśābhiḥ rudantībhiḥ pṛṣṭhataḥ samanubaddham;  dṛṣṭvā ca punaḥ sārathim āmantrayate:  kim etat sārathe nānāraṅgair vastraiś cailavitānaṃ vitatam? śibikā ca pragṛhītā? ulkā ca purastān nīyate? mahājanakāyaś ca purastād gacchati? nāryaś ca prakīrṇakeśyo rudantyaḥ pṛṣṭhataḥ samanubaddhā? iti;  deva eṣa mṛto nāma;  ka eṣa sārathe mṛto nāma?  eṣa deva puruṣo na bhūyaḥ priyaṃ mātāpitaraṃ drakṣyati; na putradāraṃ; dāsīdāsakarmakarapauruṣeyaṃ; te ’py enaṃ na bhūyo drakṣyanti; sa eṣa deva mṛto nāma;  aham api sārathe maraṇadharmā maraṇadharmatāṃ cānatītaḥ?  devo ’pi maraṇadharmā maraṇadharmatāṃ cānatītaḥ;  sa evam āha: tena hi sārathe pratinivartaya ratham; antaḥpuram eva gaccha; yad ahaṃ antaḥpuramadhyagata etam arthaṃ cintayiṣyāmi, maraṇaṃ kilāham avyativṛtta iti; pratinivartayati sārathī ratham; antaḥpuram eva yāti; tatra svic chākyamunir bodhisatvo ’ntaḥpuramadhyagataḥ apratītaḥ karuṇāni dhyāyati, maraṇaṃ kilāham avyativrtta iti;  āha cātra  puruṣaṃ dṛṣṭvā vyapayātacetasaṃ mṛtaṃ visaṃjñaṃ gatam āyuṣaḥ kṣayāt |
athāpratītaḥ karuṇāni dhyāyati mṛtyuṃ kilāsmy avyativṛtta ity asau || 
atha rājā śuddhodanaḥ sārathim āmantrayate:  kaccit sārathe kumāra āttamanāttamanā udyānabhūmiṃ nirgata abhirato vā udyāne?  no deva;  tat kasya hetoḥ?  adrākṣīd deva kumāra udyānabhūmiṃ nirgacchan nānāraṅgair vastraiś cailavitānaṃ vitatam; śibikāṃ ca gṛhītām; ulkāṃ ca purastān nīyamānām; mahājanakāyaṃ ca purastād gacchantaṃ; nārīś ca prakīrṇakeśā rudatīḥ pṛṣṭhataḥ samanubaddhāḥ; dṛṣṭvā ca punar mām āmantrayate: kim etat sārathe nānāraṅgair vastraiś cailavitānaṃ vitatam? śibikā ca pragṛhītā? ulkā ca purastān nīyate? mahājanakāyaś ca purastād gacchati? nāryaś ca prakīrṇakeśyo rudantyaḥ pṛṣṭhataḥ samanubaddhā? iti; tam enam evaṃ vadāmi: eṣa deva mṛto nāmeti; sa evam āha; ka eṣa sārathe mṛto nāmeti; tam enam evaṃ vadāmi: eṣa deva puruṣo na bhūyaḥ priyaṃ mātāpitaraṃ drakṣyati; na putradāraṃ; na dāsīdāsakarmakarapauruṣeyam; te ’py enaṃ na bhūyo drakṣyanti; sa eṣa deva mṛto nāmeti;  sa evam āha: aham api sārathe maraṇadharmā? maraṇadharmatāṃ cānatītaḥ? iti;  tam enam evaṃ vadāmi; devo ’pi maraṇadharmā maraṇadharmatāṃ cānatīta iti;  sa evam āha; tena hi sārathe pratinivartaya ratham; antaḥpuram eva gaccha; yad aham antaḥpuramadhyagata etam arthaṃ cintayiṣyāmi, maraṇaṃ kilāham avyativṛtta iti; sa eṣa deva kumāro ’ntaḥpuramadhyagataḥ; athāpratītaḥ karuṇāni dhyāyati, maraṇaṃ kilāham avyativṛtta iti  atha rājñaḥ śuddhodanasyaitad abhavat: mā haiva teṣāṃ brāhmaṇānāṃ naimittikānāṃ vipañcanakānāṃ vacanaṃ bhūtaṃ satyaṃ bhaviṣyati; mā haiva kumāraḥ keśaśmaśrv avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati; yannv ahaṃ kumārasya bhūyasyā mātrayā pañcakāmaguṇān anupradadyām; apy evābhirato na pravrajed iti; atha rājā śuddhodanaḥ śākyamuner bodhisatvasya pañcakāmaguṇān anuprayacchati; apy evābhirato na pravrajed iti;  āha cātra  purottame śrīmati tatra ramye devātidevo daharaḥ samānaḥ |
saṃmodate kāmaguṇair hi pañcabhiḥ sahasranetra iva nandane vane || 
atha śuddhāvāsakāyikānāṃ devānām etad abhavat: yady api bodhisatvā hetubalinas tathāpi pratyayopasaṃhāraḥ kartavyaḥ yasmād dhetubalaṃ pratyayabalam apekṣata iti;  taiḥ puruṣo nirmito muṇḍaḥ kāṣāyavastraprāvṛtaḥ, pātrapāṇir anuveśmānuveśma kulāny upasaṅkrāman;  dharmatā khalu yadā bodhisatva udyānabhūmiṃ nirgantukāmo bhavati tadā sārathim āmantrayate: aṅga tāvat sārathe kṣipraṃ bhadraṃ yānaṃ yojaya, yatrāham abhiruhyodyānabhūmim niryāsyāmi iti; tato bodhisatvaḥ sārathim āmantrayate: aṅga tāvat sārathe kṣipraṃ bhadraṃ yānaṃ yojaya yatrāham abhiruhyodyānabhūmiṃ nirgacchāmi; evaṃ deveti sārathiḥ śākyamuner bodhisatvasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena śākyamunir bodhisatvas tenopasaṅkrāntaḥ; upasaṅkramya śākyamuniṃ bodhisatvam idam avocat: yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyata iti;  atha śākyamunir bodhisatvo bhadraṃ yānam abhiruhya udyānabhūmiṃ nirgataḥ;  adrākṣīc chākyamunir bodhisatvaḥ puruṣaṃ muṇḍam kāṣāyavastraprāvṛtam pātrapāṇim anuveśmānuveśma kulāny upasaṅkrāmantam;  dṛṣṭvā ca punaḥ sārathim āmantrayate:  ka eṣa sārathe puruṣo muṇḍaḥ pātrapāṇir anuveśmānuveśma kulāny upasaṅkrāmati? vastrāṇi cāsya vivarṇāni; na yathānyeṣām?  eṣa deva pravrajito nāma;  ka eṣa sārathe pravrajito nāma;  eṣa deva pravrajitaḥ sādhudamaḥ sādhusaṃyamaḥ sādhvarthacaryaḥ sādhukuśalacaryaḥ sādhukalyāṇacarya iti viditvā keśaśmaśrv avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajitaḥ;  sa eṣa deva pravrajito nāma;  tena hi sārathe yenaiṣa pravrajitas tena rathaṃ preraya;  evaṃ deveti sārathiḥ śākyamuner bodhisatvasya pratiśrutya yena sa pravrajitas tena rathaṃ prerayati;  atha śākyamunir bodhisatvas taṃ pravrajitam idam avocat:  kasmāt tvaṃ bhoḥ puruṣa muṇḍaḥ pātrapāṇir anuveśmānuveśma kulāny upasaṅkrāmasi? vastrāṇi ca te vivarṇāni na yathānyeṣām?  sa evam āha:  aham asmi kumāra pravrajito nāma;  yathā kathaṃ tvaṃ bhoḥ puruṣa pravrajito nāma?  aham asmi kumāra sādhudamaḥ sādhusaṃyamaḥ sādhvarthacaryaḥ sādhudharmacaryaḥ sādhukuśalacaryaḥ sādhukalyāṇacarya iti keśaśmaśrv avatārya kāṣāyāṇi vastrāṇy ācchādya saṃyag eva śraddhayā agārād anagārikāṃ pravrajitaḥ;  evam ahaṃ pravrajito nāma;  sādhu tvaṃ bhoḥ puruṣa sādhudamaḥ sādhusaṃyamaḥ sādhvarthacaryaḥ sādhudharmacaryaḥ sādhukuśalacaryaḥ sādhukalyāṇacarya iti keśaśmaśrv avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajitaḥ  atha śākyamunir bodhisatvaḥ sārathim āmantrayate: tena hi sārathe pratinivartaya ratham; antaḥpuram eva gaccha; yad aham antaḥpuramadhyagata etam arthaṃ cintayiṣyāmi;  pratinivartayati sārathī ratham; antaḥpuram eva yāti; tatra svic chākyamunir bodhisatvo ’ntaḥpuramadhyagata etam arthaṃ cintayaty aho batāhaṃ keśaśmaśrv avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajeyam iti;  atha rājā śuddhodanaḥ sārathim āmantrayate:  kaccit sārathe kumāra āttamanāttamanā udyānabhūmiṃ nirgato ’bhirato vā udyāne?  no deva;  tat kasya hetoh?  adrākṣīd deva kumāraḥ udyānabhūmiṃ nirgacchan puruṣaṃ muṇḍaṃ kāṣāyavastraprāvṛtaṃ pātrapāṇim anuveśmānuveśma kulāny upasaṅkrāmantaṃ;  dṛṣṭvā ca punar mām āmantrayate:  eṣa sārathe muṇḍaḥ pātrapāṇīr anuveśmānuveśma kulāny upasaṅkrāmati; vastrāṇi cāsya vivarṇāni na yathānyeṣām iti;  tam enam evaṃ vadāmi eṣa deva pravrajito nāmeti;  sa evam āha: ka eṣa sārathe pravrajito nāmeti;  tam enam evaṃ vadāmi eṣa deva pravrajitaḥ sādhudamaḥ sādhusaṃyamaḥ sādhvarthacaryaḥ sādhudharmacaryaḥ sādhukuśalacaryaḥ sādhukalyāṇacarya iti keśaśmaśrv avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajitaḥ;  sa eṣa deva pravrajito nāmeti;  sa evam āha: tena hi sārathe yenaiṣa pravrajitas tena rathaṃ preraya; evaṃ deveti śākyamuner bodhisatvasya pratiśrutya yena sa pravrajitas tena rathaṃ prerayāmi;  atha śākyamunir bodhisatvas taṃ pravrajitam idam avocat:  kasmāt tvaṃ bhoḥ puruṣa muṇḍaḥ pātrapāṇir anuveśmānuveśma kulāny upasaṅkrāmasi? vastrāṇi ca te vivarṇāni; na yathānyeṣāṃ puruṣāṇām?  sa evam āha:  aham asmi kumāra pravrajito nāmeti;  bodhisatvaḥ prāha:  yathākathaṃ tvaṃ bhoḥ puruṣa pravrajito nāmeti;  sa evam āha:  aham asmi kumāra sādhudamaḥ sādhusaṃyamaḥ sādhvarthacaryaḥ sādhudharmacaryaḥ sādhukuśalacaryaḥ sādhukalyāṇacarya iti keśaśmaśrv avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajitaḥ; evam ahaṃ pravrajito nāmeti;  bodhisatvaḥ prāha:  sādhu tvaṃ bhoḥ puruṣa sādhudamaḥ sādhusamyamaḥ sādhvarthacaryaḥ sādhudharmacaryaḥ sādhukuśalacaryaḥ sādhukalyāṇacarya iti keśaśmaśrv avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajita iti;  tato deva kumāro mām āmantrayate: tena hi sārathe pratinivartaya ratham; antaḥpuram eva gaccha; yad antaḥpuramadhyagata etam arthaṃ cintayiṣyāmi;  tan mayā nivartitaḥ rathaḥ;  kumāro ’ntaḥpuraṃ praviṣṭaḥ  rājā saṃlakṣayati:  mā haiva teṣāṃ brāhmaṇānāṃ naimittikānāṃ vipañcanakānāṃ vacanaṃ satyaṃ bhūtaṃ bhaviṣyati; mā haiva kumāraḥ keśaśmaśrv avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati;  yannv ahaṃ kumāraṃ kārṣagrāmakaṃ preṣayeyam;  apy eva tatra cittaṃ vinodayed iti viditvā śākyamuniṃ kumāram idam avocat:  ehi tvaṃ kumāra kārṣakagrāmakaṃ gaccha; karmāntāny avalokaya iti;  tato bodhisatvo jīrṇāturamṛtasandarśanād udvignaḥ pravrajyāyām abhiniviṣṭabuddhiḥ pituḥ śākyasya śuddhodanasya vacanānukāritayā ratham abhiruhya kārṣagrāmakaṃ saṃprasthitaḥ kāyena no tu cittena;  tasyāntarmārge pañcabhir nidhiśatair mukhāny upadarśitāni;  śabdaś ca niścāritaḥ:  kumāra vayaṃ tava jñātisantakā nidhayo gṛhāṇāsmān iti;  bodhisatvaḥ kathayati:  tais tāvan mohaparigrahaṃ kṛtvā kiṃ kṛtam; gacchata mama na yuṣmābhiḥ prayojanam iti;  gāthāṃ ca bhāṣate  yair api kṛtā ’mṛtakathā te ’py asmākaṃ mṛtāḥ kathībhūtāḥ |
vayam api mṛtāh pareṣāṃ nacireṇa kathībhaviṣyāmaḥ || 
taiḥ punar api śabdo niścāritaḥ:  yady asmākaṃ kumāro na gṛhṇāti vayaṃ mahāsamudraṃ viśāma iti;  bodhisatvaḥ kathayati:  praviśata yathāsukham iti;  te mahāsamudraṃ praviṣṭāḥ;  bodhisatvaḥ saṃprasthito yāvat paśyati kārṣakān uddhūtaśiraskān sphuṭitapāṇipādān rajasāvacūrṇitagātrān;  balīvardāṃś ca pratodavikṣataśarīrān rudhirāvasiktapṛṣṭhakaṭipradeśān kṣutpipāsāśramoparudhyamānaprāṇān, pratataniśvāsoparudhyamānahṛdayān, yutagotpīḍanapragaḍitavraṇapūyaśoṇitān, makṣikākṛmisaṅghātabhakṣyamāṇaskandhaprāṇān, halayugavilikhitacaraṇān, lālāśiṅghāṇakaprasrutamukhanāsān, daṃśamaśakacarmaprāṇakākīrṇān;  dṛṣṭvā ca punar anādikālapuṇyopacayasaṃbhṛtayā karuṇayā paryākulīkṛtamanāḥ kārṣakān idam avocat:  bhavantaḥ kasya yūyaṃ?  te kathayanti:  devasya;  sa kathayati:  gacchata, bhavanto, yūyam adyāgreṇādāsā apreṣyābhujiṣyā yenakāmagamā sukhasparśaṃ viharata;  balīvardāś ca uktāḥ: gacchata yūyam apy adyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata; anavamarditāni svacchāni ca pānīyāni pibata anāvilāni; caturdiśaṃ ca śītalā vāyavo vāntv iti |  tato bodhisatvas tenaiva saṃvegena pituḥ śākyasya śuddhodanasya karmāntān avalokya yena jambūchāyā tenopasaṅkrāntaḥ;  upasaṅkramya jambūchāyāyāṃ niṣadya viviktaṃ kāmair viviktaṃ pāpakair akuśaladharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ anāśravasadṛśaṃ prathamaṃ dhyānaṃ samāpannaḥ;  janakāyo ’pi pariśiṣṭavṛkṣamūleṣv avasthito bodhisatvaṃ na parityajya gacchati;  rājā śuddhodanaḥ saṃlakṣayati:  bodhisatvaś cirayati; tathā hi bhaktakālasamayo ’tikrāntaḥ, gacchāmi, paśyāmi iti;  sa ratham abhiruhya kārṣakagrāmakaṃ gataḥ;  itaś cāmutaś ca bodhisatvaṃ samanveṣamāṇo jambūsamīpam anuprāptaḥ;  tena khalu samayena pariṇate madhyāhne anyeṣāṃ vṛkṣāṇāṃ chāyā prācīnanimnā, prācīnapravaṇā, prācīnaprāgbhārā;  bodhisatvānubhāvāt tu jambūchāyā bodhisatvasya kāyaṃ na vijahāti;  adrākṣīd rājā śuddhodanaḥ pariṇate madhyāhne anyeṣāṃ vṛkṣāṇāṃ chāyā prācīnanimnā, prācīnapravaṇā, prācīnaprāgbhārā; bodhisatvasya anubhāvāt tu jambūchāyā bodhisatvasya kayaṃ na vijahāti; dṛṣṭvā ca punar asyaitad abhavat:  mahardhikaḥ kumāro mahānubhāvo yatredānīṃ pariṇate madhyāhne anyeṣāṃ vṛkṣāṇāṃ chāyā prācīnanimnā prācīnapravaṇā prācīnaprāgbhārā,  jambūchāyā tu bodhisatvasya kāyaṃ na vijahāti;  tataḥ prasannādhikāraṃ kṛtvā bodhisatvasya pādayor nipatya,  gāthāṃ bhāṣate  idaṃ dvitīyaṃ tava bhūrivṛddhe pādau namasyāmi samantacakṣo |
yathā ca jāte pṛthivī prakaṃpitā chāyā ca jambor na jahāti kāyam || 
tataḥ prasannādhikāraṃ kṛtvā bodhisatvaṃ paryaṅkād utthāpya ratham abhiropya śmaśānamadhyena kapilavastu saṃprasthitaḥ;  bodhisatvena śmaśānamadhyena gacchatā vinīlakāni, vipaṭumakāni, vyādhmātakāni śarīrāṇi dṛṣṭāni;  tatra sutarāṃ saṃvigno rathābhirūḍha eva paryaṅkaṃ baddhvāvasthitaḥ; tato ’pi rājñā paryaṅkād utthāpitaḥ; sa saṃprasthitaḥ;  kapilavastunagarapraveśe naimittikair vyākṛtaḥ yadi kumāraḥ saptame divase na pravrajati rājā bhavati cakravartī iti;  viditvā rājānaṃ śuddhodanam idam avocan  prādurbhaviṣyanti divākarodaye ratnāni sapta nṛpate na saṃśayaḥ |
tasmād dhi rakṣāṃ kuru saptarātriṃ sutasya śobhāṃ yadi draṣṭum icchasi ||
saptaratneśvaro rājā bhaviṣyati sutas tava | praśāsiṣyaty adaṇḍena sāgarāntāṃ vasundharām ||
athavā tyajya vasudhāṃ vanaṃ yāsyati nirbhayaḥ | sarvajñatām anuprāpya jagad uttārayiṣyati || 
kālakṣemasya śākyasya mṛgajā nāma duhitā;  tayā vātāyanasthayā bodhisatvaṃ dṛṣṭvā gāthā bhāṣitā  sukhitā bata sā mātā sukhī cāsya pitā hy asau | nirvṛtā bata sā nārī yasyā bhartā bhaviṣyati ||
nirvāṇaśabdaṃ śrutvā tu dhyāyī sa puruṣottamaḥ | nirvāṇe śāntatāṃ jñātvā tasmiṃś cittam arocayat || 
tato bodhisatvena saubhāṣiṇiko muktāhāraḥ kṣiptaḥ;  bodhisatvasyānubhāvena vātāyanenānupraviśya tasyā grīvāyāṃ lagnaḥ;  praviśann asau mahājanakāyena dṛṣṭaḥ;  tai rājñe śuddhodanāya vistareṇa samākhyātam;  rājñā śuddhodanena mṛgajā viṃśatistrīsahasraparivārā bodhisatvasyāntaḥpuraṃ praveśitā;  iti tatra bodhisatvasya gopikāmṛgajāyaśodharāpramukhāni ṣaṣṭistrīsahasrāṇy antaḥpuram abhūt  tato rājā śuddhodanaḥ bhrātṛbhiḥ, droṇodanena, śuklodanena, amṛtodanena ca, sārdham ekadhye sannipatya saṃjalpaṃ kartum ārabdhaḥ:  brāhmaṇair naimittikair vipañcanakaiś ca vyākṛtaḥ śākyamunir bodhisatvo yadi saptame divase na pravrajati, rājā bhavati cakravartīti;  tad asmābhir bodhisatvaḥ sapta rātrindivasān yatnato rakṣaṇīyaḥ;  nagaraṃ suguptaṃ kārayāmaḥ;  tatas taiḥ kapilavastunagaraṃ saptabhiḥ prākāraiḥ parikṣiptaṃ saptabhiḥ parikhābhiś ca;  āyasāś ca kavāṭāḥ puradvāre dattāḥ;  ghaṇṭāś ca susvanāḥ kavāṭeṣu nibaddhāḥ;  yāsām udghāṭyamāneṣu dvāreṣu samantād yojanam śabdaḥ sphurati;  bodhisatvaś ca harmyatale nṛttagītavāditrai strībhiś cābhirūpamanoharābhir upacaryamāṇo ’vasthāpitaḥ;  amātyāś ca turaṅgabalakāyasametā bahiḥ prākārasya samantād gulmakeṣu sthāpitāḥ;  sañcārisaṃśodhanaṃ kāritam; yat pañcabhiḥ puruṣaśataiḥ sthāpyate antaḥpuradvāraṃ tādṛśaṃ kāritam;  yasyodghāṭyamānasya rājñaḥ śuddhodanasya gṛhaṃ śabdena sphurati;  tacchravaṇād antaḥpurajano nagaradvāraniyuktaś ca apramatto ’vatiṣṭhate bahirnagaraniyuktā amātyāḥ paurājanapadāś ca;  tan mahatyā vibhūtyā bodhisatva upariprāsādatalagato niṣpuruṣeṇa tūryeṇa vīṇāveṇupaṇavasughoṣakādinā upagīyamanas tiṣṭhati;  rātrau bahiḥ śuddhodanaś caturaṅgena balakāyena pūrvadvāre ’vahito ’vatiṣṭhate;  dakṣiṇe droṇodanaḥ  paścime śuklodanaḥ,  uttare amṛtodanaḥ;  madhye nagarasya mahānāmā śākyaḥ prāhārikaḥ;  sa pūrvadvāraṃ gatvā kathayati,  ko jāgarti, ko jāgartīti;  rājā kathayati:  ahaṃ jāgarmi;  jāgṛhi deva, jāgratas te śreyān iti;  viditvā gāthāṃ bhāṣate  supto mṛtasamo lokaḥ supto māravaśaṃ gataḥ |
jāgratīha sadā santas tasmāj jāgṛta jāgṛta ||
iti; 
dakṣiṇadvāraṃ gatvā kathayati:  ko jāgarti, ko jāgartīti;  droṇodanaḥ kathayati:  ahaṃ jāgarmi;  jāgṛhi deva, jāgratas te śreyān iti;  viditvā gāthāṃ bhāṣate  supto mṛtasamo lokaḥ supto māravaśaṃ gataḥ |
supto mṛtyuvaśaṃ prāptas tasmāj jāgṛta jāgṛta ||
iti; 
paścimadvāraṃ gatvā kathayati:  ko jāgarti ko jāgartīti;  śuklodanaḥ kathayati:  ahaṃ jāgarmi;  jāgṛhi deva, jāgratas te śreyān iti;  viditvā gāthāṃ bhāṣate  suptaḥ khalu sadā mattaḥ supto madyāḍhakaṃ pītvā |
aṭavīṣu vaneṣu suptas tasmāj jāgṛta jāgṛta ||
iti 
uttaraṃ dvāraṃ gatvā kathayati:  ko jāgarti ko jāgartīti;  amṛtodanaḥ kathayati:  ahaṃ jāgarmi;  jāgṛhi deva; jāgratas te śreyān iti;  viditvā gāthāṃ bhāṣate  śayitaṃ giriṣu śayitaṃ darīṣu śayitaṃ ca sāgarajaleṣv api |
vṛkṣāgreṣv api śayitaṃ tasmāj jāgṛta jāgṛta ||
iti; 
madhye catvaraśṛṅgāṭakasya gatvā kathayati:  ko jāgarti ko jāgartīti;  niyuktāḥ kathayanti:  vayaṃ jāgṛmaḥ;  jāgṛta jāgratāṃ vaḥ śreyān iti;  viditvā gāthāṃ bhāṣate  dharmaṃ carata mā ’dharmaṃ satyaṃ vadata mānṛtam |
mahat tamo praveṣṭavyaṃ tasmāj jāgṛta jāgṛta ||
iti; 
tataḥ prabhātāyāṃ rajanyāṃ mahānāmā śākyo rājñe śuddhodanāya ārocayati:  deva prabhātā rajanī; nirgataṃ saptānāṃ rātriṃdivasānām ekaṃ rātriṃdivasam;  ṣaḍ rātriṃdivasāny avaśiṣṭāni iti;  rājā śuddhodanaḥ kathayati:  śobhanam; ṣaṇṇāṃ rātriṃdivasānām atyayāt kumāraś cakravartī bhaviṣyati;  vayaṃ gaganatalavicāriṇaś caturo dvīpān anusaṃyāsyāmaḥ;  ity evaṃ yāvad ekaṃ rātriṃdivasam avaśiṣṭaṃ;  śakrasya devānām indrasyādhastāj jñānadarśanaṃ pravartate;  sa gāthāṃ bhāṣate;  asau muniś śākyanarendragarbhaḥ prapūrṇaṣaḍpāramito mahātmā |
prayātukāmo vanam āryakāntaṃ tapovanaṃ prītikaraṃ munīnām ||
iti | 
tato bodhisatvasyāntaḥpurasametasya niṣpuruṣeṇa tūryeṇa krīḍato ramamāṇasya paricārayata etad abhavat:  bhaviṣyanti me atonidānaṃ pare vaktāraḥ śākyamuniḥ kumāro ’pumān, yena yaśodharāgopikāmṛgajāprabhṛtīni ṣaṣṭistrīsahasrāṇy apāsya pravrajita iti;  yannv ahaṃ yaśodharayā sārdhaṃ paricārayeyam iti;  tena yaśodharayā sārdhaṃ paricāritam;  yaśodharā āpannasatvā saṃvṛttā; tasyā etad abhavat:  prabhātāyāṃ rajanyāṃ bodhisatvasyārocayiṣyāmi iti;  atha bodhisatvas tasyāṃ velāyāṃ pratītyasamutpādayogād gāthāṃ bhāṣate  nārīsahāgāraśayyā apaścimā mamādyeyam |
nāhaṃ punar api vatsye agāre saha yuvatyā ||
iti; 
atha tāḥ striyo nṛttagītavāditrapariśrāntā lālāprasrutavadanā prakīrṇakeśyo vikṣiptabhujavāsasaḥ kāny api kāny apy aślīkāni pralapantyo middham avakrāntāḥ;  adrākṣīd bodhisatvas tā striyaḥ prasrutavadanāḥ prakīrṇakeśyaḥ vikṣiptabhujavāsasaḥ kāny api kāny apy aślīkāni pralapantyaḥ middham avakrāntāḥ;  dṛṣṭvā ca punar asyāntaḥpure śmaśānasaṃjñā samutpannā;  sa gāthāṃ bhāṣate  vātāhataṃ kamalaṣaṇḍam ivāpaviddhaṃ vikṣiptabāhucaraṇaṃ dharaṇītale ’smin |
keśākulaṃ vivṛtaguhyakaṭipradeśaṃ dṛṣṭvāpi śākyatanayodvijito ’smi bhāvāt ||
etān śmaśānasadṛśān vikṛtasvabhāvān paśyāmi cārurahitān yuvatījanaughān |
kiṃ bho vicetanamatismṛtisaṃprayukto yad bālasatvacarito viṣaye ramed yaḥ ||
dhik kāmapaṅkaśaraśaktiviṣāgnitulyān svapnopamān lavaṇapānaviṣopamāṃś ca |
eṣa tyajāmi bhujagendranibhān durantān kāmān anarthakalikilbiṣahetubhūtān || iti | 
atrāntare mahāprajāpatiś caturaḥ svapnān paśyati:  rāhuṇā candramasaṃ grastam;  pūrvasyāṃ diśy ādityam uditaṃ, tatraivāstaṃgatam;  mahājanakāyam ātmānaṃ praṇāmaṃ kurvantam;  hasantaṃ cātmānam;  yaśodharā aṣṭau svapnān adrākṣīt;  ātmīyaṃ mātṛkāvaṃśaṃ bhagnam;  śrīparyaṅkam bhagnam;  valayabāhū bhagne;  dantamāle viśīrṇe;  keśaveṇīṃ srastām;  śriyaṃ gṛhān nirgatām;  candramasaṃ rāhuṇā grastam;  pūrvasyāṃ diśy ādityam uditaṃ tatraivāstaṃgatam;  bodhisatvo ’pi pañca svapnān adrākṣīt:  mahāpṛthivīm ātmano mahāśayanam;  sumeruṃ parvatarājaṃ viśvopadhānam;  vāmaṃ bāhuṃ pūrvamahāsamudre ’ntargatam;  dakṣinaṃ bāhuṃ paścimamahāsamudre ’ntargatam;  ubhau caraṇau dakṣiṇamahāsamudre ’ntargatau;  sthitikāṃ tṛṇajātaṃ nābher abhyudgamya yāvannabha āsādya vyavasthitām;  sarvaśvetāṃś chakunakān kṛṣṇaśirasaḥ pādayor nipatya yāvajjānumaṇḍalam utthitān;  nānāvarṇāṃś chakunakān caturdiśām āgamya purastād ekavarṇān sthitān;  amedhyaparvatasyopari ātmānaṃ caṇkramaṇaṃ kurvantam;  dṛṣṭvā ca punaḥ prītamanāḥ saṃlakṣayati:  yādṛśā mayā svapnā dṛṣṭāḥ, na cirād evānuttaraṃ jñānam adhigamiṣyāmi iti;  tato yaśodharayā bodhisatvasya svapnā niveditāḥ:  deva adya mayā aṣṭau svapnā dṛṣṭāḥ; mātṛkāvaṃśo bhagnaḥ; śrīparyaṅko bhagnaḥ; valayabāhū bhagne; dantamāle viśīrṇe; veṇī srastā; śrī gṛhān nirgatā; candro rāhuṇā grastaḥ; pūrvasyāṃ diśy āditya uditas tatraiva astaṃgataḥ iti;  bodhisatvo yaśodharāṃ prativinodayan svapnān āviṣkaroti:  yat kathayasi mātṛkāvaṃśo me bhagna iti;  nanv ayaṃ tiṣṭhati;  yat kathayasi śrīparyaṅko bhagna iti;  so ’pi na bhagnaḥ; eṣa tiṣṭhati;  yat kathayasi valayabāhū bhagne iti;  svayam eva pratyavekṣasva kiṃ bhagne na veti;  yat kathayasi dantamāle viśīrṇe iti,  etat te pratyātmavedyam; pratyavekṣasva kiṃ viśīrṇe na veti;  yat kathayasi veṇī srasteti;  etat te pratyātmavedyam; pratyavekṣasva kiṃ srastā na veti;  yat kathayasi śrīr me gṛhān nirgateti;  striyo bhartā śrīḥ,  tad ahaṃ tiṣṭhāmy eva;  yat kathayasi rāhuṇā candro grasta iti;  nanv eṣa candramāḥ sākṣāt tiṣṭhati;  yat kathayasi pūrvasyāṃ diśy āditya uditas tatraivāstaṃgata iti;  tad ayam ardharātro vartate; na tāvad udeti;  kuto ’staṃgamiṣyati;  evaṃ saṃjñaptā yaśodharā tūṣṇīm avasthitā;  bodhisatvaḥ saṃlakṣayati: yādṛśāni yaśodharayā svapnāni dṛṣṭāni niyataṃ mayādyaiva gantavyam;  tad asyā leśāṃśadeśena kathayāmi iti;  tena tasya leśāṃśadeśena kathitam;  yaśodharā kathayati:  deva yatra tvaṃ gamiṣyasi tatra māṃ neṣyasi iti;  bodhisatvo nirvāṇaṃ sandhāya kathayaty evaṃ bhavatu; yatra yatra gamiṣyāmi tatra tatra tvāṃ neṣyāmi iti  atha śakrabrahmādayo devā bodhisatvasya cetasā cittam ājñāya yena bodhisatvas tenopasaṇkrāntāḥ;  uddāmakiśorakasannibhakaṃ vanavānaragocaracittasamam |
yadi cittaṃ nivartasi kāmaguṇāt tato drakṣyasi jyotir anindyapadam ||
uttiṣṭhottiṣṭha sumate tyaktvā niṣkrama medinīm | sarvajñatām anuprāpya jagad uttārayiṣyasi || 
bodhisatvenābhihitam: nanu paśyasi kauśika  mṛgapatir iva vāgurāvṛto ’haṃ dhanurasikhaḍgadharair naraiḥ samarthaiḥ |
hayagajarathasaṅkulair balaughaiḥ kapilapuraṃ parivāritaṃ samantāt ||
śuddhodanapramukha eṣa hi śākyasaṅgho hastyaśvayānam abhiruhya suvarmitāṅgah |
prāsādatoraṇavimānatalāntarastho nānāvidhaiḥ praharaṇair amanāpahastaiḥ ||
antaḥpuragṛhadvāram bahiḥ dvāraṃ tathaiva ca | baddhaṃ ca yantritaṃ caiva samantād rakṣitaṃ tathā ||
āḍiṃbaśaṅkhapaṭahasvarabherinādaiḥ prāsādatoraṇavimānatalāntarasthaiḥ |
hastyaśvayodhakalilaḥ satatāpramatto māyaṃ vrajed iti hi rakṣati māṃ janaughaḥ || 
śakraḥ kathayati  pūrvapratijñāṃ samanusmarasva dīpaṅkaravyākaraṇaṃ ca saumya |
duḥkhārditaṃ lokam imaṃ ca bhūyas tyaktvā gṛhān niṣkramaṇaṃ kuruṣva ||
vayaṃ tathā kariṣyāmaḥ sabrahmādyā divaukasaḥ | yad bhavān vighnanirmukto vanam adyaiva vāsyati ||
iti; 
bodhisatvaḥ śobhanam ityuktvā prītamanāḥ saṃvṛttaḥ;  tataḥ śakreṇa devendreṇa svāpanaṃ kṛtvā pāñcikasya mahāyakṣasenāpater ājñā dattā; mārṣa sopānam upānaya; bodhisatvo harmyatalād avataratīti; tena sopānam upanītam; bodhisatvo ’vatīrṇaḥ; tataḥ śakreṇa saha kṛtasaṅketo yena chandaka upasthāyakas tenopasaṅkrānto yāvat paśyati chandakaṃ gāḍhamiddhāvaṣṭabdham;  bodhisatvena yatnam āsthāya prabodhito gāthābhir gītena coktaḥ:  uttiṣṭha he chanda mamānayasva tūrṇaṃ gṛhāt kanthakam aśvaratnam |
yāsyāmy ahaṃ pūrvajinopabhuktaṃ tapovanaṃ tuṣṭikaraṃ munīnām || 
chandakaḥ suptapratibuddhalocanaḥ kathayati: deva  nodyānakālaḥ samupasthitas te vairaṃ na te kenacid asti saumya |
na cāpi śatrus tava kaścid asti kim ardharātre hi tavāśvakāryam || 
bodhisatvaḥ kathayati  na kadācit tvayā chanda mama vākyaṃ vilopitam | mā me ’dya carame kāle vākyam etad vilopaya ||
iti; 
chandaḥ kathayati:  kumāra rātrir iyaṃ bhayabhairavā;  nāham aśvam ānayāmi iti;  bodhisatvaḥ saṃlakṣayati:  uttarād uttare niyataṃ janaprabodho bhavati;  gacchāmi svayam eva; kanthakam aśvarājaṃ sajjīkaromi iti;  tataḥ svayam eva puradvāram udghāṭya kanthakam aśvarājaṃ grahītum ārabdhaḥ;  sa krodhāgnisaṃpradīpta iva kṣipati pādaṃ, vakrayati mukhaṃ, sthānāt sthānaṃ cālayati; nāvatiṣṭhate;  tato bodhisatvena cakrasvastikanandyāvartenānekapuṇyaśatanirjātena bhūtānām āśvāsanakareṇa kareṇa śirasi parāmṛṣṭa uktaś ca:  apaścimaṃ kanthaka bhāram udvahāvilaṃbitaṃ prāpaya māṃ tapovanam |
avāpya bodhiṃ na cireṇa tarpaye kṛtsnaṃ jagad dhyānavimikṣavṛṣṭibhiḥ ||
iti; 
dharmatā khalu tiryañco ’py upasāntvyamānā vikṛtiṃ na vikṛtiṃ na bhajante;  kanthako ’śvarājo nirvikāro ’vasthitaḥ;  tato bodhisatvaḥ saṃjātasaumanasyaṃ kanthakam aśvarājaṃ sajjam avasthitaṃ dṛṣṭvotthitaḥ;  śakrabrahmādibhir devaiś catvāro devaputrā bodhisatvaṃ niṣkāsanāya samanuśiṣya sthāpitāḥ,  kūlaḥ,  upakūlaḥ,  parṇaḥ  śabaraś ca;  te bodhisatvenābhihitāḥ:  bhavantaḥ ko māṃ neṣyati?  kathayanti:  vayaṃ neṣyāmaḥ;  kiṃ yuṣmākaṃ balam?  ekaḥ kathayati:  kumāra yāvatī pṛthivyā mṛttikā tām ahaṃ skandhenādāya gacchāmīti;  dvitīyaḥ kathayati:  yāvac caturṣu mahāsamudreṣu sarittaḍāgodapāneṣu ca salilaṃ tat sarvam ahaṃ skandhenādāya gacchāmi iti;  tṛtīyaḥ kathayati:  yāvantaḥ pṛthivyāṃ parvatās tān ahaṃ skandhenādāya gacchāmi iti;  caturthaḥ kathayati:  yāvat pṛthivyāṃ tṛṇakāṣṭhaparṇaśādaṃ tat sarvam ahaṃ skandhenādāya gacchāmi iti;  tato bodhisatvena pṛthivyāṃ pādo nyastaḥ;  te kampayitum api na śaknuvanti;  vismayajātāḥ kathayanti:  kumāra nāsmābhir vijñātam īdṛśaṃ balaṃ bodhisatvānām iti;  yadi vijñātaṃ syān na vayam avasthitā syāma iti;  taṃ kathālāpam śrutvā pūrvabuddhaś chandako bodhisatvasamīpam upasaṅkrāntaḥ;  tato bodhisatvaḥ kanthakam aśvarājam adhirūḍhaḥ;  chandake ’śvapṛṣṭhe lagne kanthako ’śvarāja upari vihāyasam abhyudgataḥ:  yathāpi tat bodhisatvasya bodhisatvānubhāvena devatānāṃ ca devatānubhāvena; antaḥpuranivāsinyo devatā bodhisatvaviyogād roditum ārabdhāḥ;  tāsāṃ rudantīnām aśrubindavaḥ kāye pṛthivyāṃ ca nipatitum ārabdhāḥ; chandakaḥ kathayati:  kumāra udakabindavo nipatanti; kiṃ devo varṣati iti;  bodhisatvaḥ kathayati:  na devo varṣati;  kin tv antaḥpuranivāsinyo devatā madviyogād roditum ārabdhāḥ; tāsāṃ rudantīnām aśrubindavaḥ kāye nipatantīti;  tataś chandako ’śruparyākulekṣaṇo dīrgham uṣṇaṃ ca niśvasya tūṣṇīm avasthitaḥ;  bodhisatvo dakṣiṇena sarvakāyena nāgāvalokitena vyavalokayati;  cintayati ca:  iyaṃ ca me paścimā rātrir yadā mātṛgrāmeṇa sārdhaṃ sahāgāraśayyā iti;  bhūyas sa lakṣayati:  saced ahaṃ pūrvaṃ dvāram apahāyānyena dvāreṇa nirgamiṣyāmi, rājño bhaviṣyaty anyathātvam carame kāle nāhaṃ kumāreṇa vyavalokita iti;  yāvat paśyati rājānaṃ śuddhodanam gāḍhamiddhāvaṣṭabdham;  sa taṃ pradakṣiṇīkṛtya kathayati:  tāta nāgauravāt, na śuśrūṣābhāvād gacchāmi;  nānyatra jarāmaraṇābhimarditaṃ lokaṃ jarāmaraṇaduḥkhabhayāt parimocayeyam iti;  yāvan mahānāmā śākyo jāgarakajanaṃ pratyavekṣamāṇas taṃ pradeśam āgataḥ;  paśyati bodhisatvaṃ gamanābhimukham;  tato bāṣpagadgadakanṭho ’śruparyākulekṣaṇaḥ kathayati:  kim idaṃ prārabdham?  mahānāman gamyate;  kumāra na yuktam etat;  mahānāman yena mayā tribhiḥ kalpāsaṅkhyeyair anekaiś ca duṣkaraśatasahasraiḥ satvānām arthāya bodhiḥ samupārjitaḥ;  mayā kiṃ śakyaṃ gṛhe vastum;  eṣa niścayaḥ; gato ’smi tapovanam iti;  tato mahānāmā śākyo niṣkaruṇavacanasamudācāraparāhato vikroṣṭum ārabdhaḥ; hā kaṣṭaṃ  śākyānām adya sarveṣāṃ rājñaḥ śuddhodanasya ca | āśā bhaviṣyaty aphalā cintitā yā punaḥ punaḥ ||
adya śuddhodano rājā putraśokasamarpitaḥ | ūrdhvabāhū ravaṃ ghoraṃ kariṣyati suduḥkhitaḥ ||
gopikāmṛgajāyaśodharā sphītam antaḥpuraṃ tathā | siddhārthasya viyogena bhaviṣyanti suduḥkhitāḥ || 
iti viditvā sasaṃbhramo yaśodharām utthāpayan kathayati:  eṣa gacchati siddhārthas taṃ vāraya patiṃ priyam | ārodiṣyasi duḥkhārtā patiśokasamarpitā ||
bhartā prayāti tava durlabhadarśanīyaṃ paśyādya paścimam idaṃ patidarśanaṃ te |
kaṣṭaṃ na kaścid api me vacanaṃ dadāty ārto viraumi niśi nātra mamāparādhaḥ ||
iti; 
tasyaivaṃ vipralapato ’py antaḥpure na kaścit pratibuddhyata iti  ....................................
araṇyaṃ vā nirākrandaṃ tathā devair adhiṣṭhitam |
iti; 
tato mahānāmā duḥkhadaurmanasyaparītaḥ saṃtvaramāṇo rājñaḥ śuddhodanasya samīpaṃ gatvā rājānaṃ śuddhodanaṃ prabodhayan kathayati;  eṣa gacchati siddhārthas taṃ balād vinivāraya | mā rodiṣyasi duḥkhārtaḥ putraśokasamarpitaḥ ||
iti; 
daivāt so ’pi na pratibuddhyate;  tataḥ śakrabrahmādayo devā anekadevatāśatasahasraparivṛtā yena bodhisatvas tenopasaṅkrāntāḥ;  upasaṅkramya bodhisatvaṃ parivārya saṃprasthitāḥ;  dakṣiṇena pārśvena rūpāvacarā devā śānteryāpathavartinaḥ,  vāme kāmāvacarā ucchritadhvajapatākair divyair vādyaviśeṣair;  agrataḥ śakrabrahmādayaḥ svena svenācāravihāreṇa gaganatalasthāne cānekāni devatāśatasahasrāṇi bodhisatvasyopariṣṭād divyāny utpalāni, padmāni, kumudāni, puṇḍarīkāni kṣipanti; agarucūrṇāni, tagarucūrṇāni, tamālapatracūrṇāni, divyāni māndārakāṇi puṣpāṇi kṣipanti; divyāni ca vividhāni vāditrāṇi pravādayanti; cailavikṣepāṃś cākārṣuḥ; āha cātra  prasphoṭanādatumulaṃ hi divaukasaḥ khaṃ kurvanti hṛṣṭamanaso bhramayanti vastram |
stunvanti kecid apare ’pi ca bodhisatvam ākāśam aṅguliśataiś ca samākṣipanti ||
dvārāṇi kecit pravighāṭayanti mandārapuṣpāṇy apare kṣipanti |
aśvasya kecic caraṇau gṛhītvā nirīkṣamāṇāḥ sugataṃ vrajanti ||
vāmena gacchantam anuvrajanti kecit punar dakṣiṇato vrajanti |
mārgaṃ svayaṃ darśayate kuberaḥ śakras tathā brahmasahīya eva ||
puraskṛto devagaṇair mahātmā nakṣatrasaṅghair iva pūrṇacandraḥ |
prayāti hṛṣṭo vanam āryakāntaṃ tapovanaṃ prītikaraṃ munīnām || 
tato bodhisatvaḥ kapilavastuno nagarāt pratiniṣkrāntaḥ;  śakrabrahmādayo devāḥ prītamanasaḥ protsāhayanti:  mārṣa yas te ’bhūd dīrgharātram āśāsakaḥ kadāsvid ahaṃ vighnanirmuktas tapovanaṃ gaccheyam iti sa te ’dya paripūrṇaḥ;  yadā tvam anuttarāṃ samyakasaṃbodhim abhisaṃbuddhyethās tadāsmān api samanvāharethā iti;  tathāstv iti pratijñāya bodhisatvo dakṣiṇena sarvakāyena nāgāvalokanena vyavalokya kathayati:  anavāpya paraṃ mārgaṃ sarvabuddhaniṣevitam |
na punaḥ saṃpravekṣyāmi puraṃ kapilavastv aham ||
iti 
atha bodhisatvo yāmadvayena dvādaśayojanāni samatikramyāśvād avatīryābharaṇāny avamucya chandakam āmantrayate  nivartaya chandakāśvam ādāyābharaṇāni ca |  āha cātra  imaṃ hayaṃ hy ābharaṇāni caiva jñātibhyo me sārathe tvaṃ prayaccha |
ahaṃ hi kāmān vipulān prahāya ihaiva dīkṣām upayāmi sāṃpratam || 
atha chandakaḥ sāśrudurdinavadano bodhisatvam uvāca  siṃhavyāghrasamākīrṇe vane gokaṇṭakācite | ekākī bandhurahitaḥ katham ārya kariṣyasi ||
iti; 
bodhisatvaḥ kathayati  eko hy ayaṃ jāyate jāyamānas tathā mriyate mriyamāṇo ’yam ekaḥ |
eko duḥkhāny anubhavatīha jantur na vidyate saṃsarataḥ sakhā yaḥ || 
chandakaḥ kathayati  adṛṣṭaduḥkhaḥ sukumārapādo hastyaśvayānocito hā kumāra |
darbhopalākīrṇatalāṃ kharāṃ mahīm kathaṃ samākramya vane bhramiṣyasi || 
bodhisatvaḥ kathayati  na saukumāryaṃ na sukhocitatvaṃ na nāthavattāṃ na kulīnabhāvam |
na śauryavīryaṃ na janapriyatvam avekṣate mṛtyubhayaṃ kadācit ||
āgamiṣyati kṛtvā vā jarāmṛtyubhayam kila | akṛtārtho nirāraṃbho nidhanaṃ yāsyatīti vā || 
chandakaḥ kathayati:  deva vṛddho rājā putraśokena kālaṃ kariṣyatīti;  tathā bodhisatvo bodhisaṃbhārasaṃbhṛtatvāt chandakavacanaṃ cittena na karoti;  tato bodhisatvena nīlotpalasadṛśaṃ niṣkośam asiṃ kṛtvā cūḍām apanīya upari upari vihāyasi kṣiptā;  śakreṇa devendreṇa gṛhītvā mahatā satkāreṇa devāṃs trayastriṃśān nītvā cūḍāmahaḥ prajñaptaḥ;  śrāddhair api brāhmaṇagṛhapatibhis tasmin pradeśe keśagrahaṇaṃ nāma caityaṃ pratiṣṭhāpitam adyāpi caityavandakā bhikṣavo vandante;  bodhisatvaḥ kathayati:  kiṃ manyase chandaka? yasyedṛśo vyavasāyo na sa punar api gṛhī agāram adhyāvaseta?  no deva;  chandakaḥ saṃlakṣayati:  kṣatriyābhimānī kumāro, na śakyam anena pratinivartitum iti |  tataḥ kanthako ’śvarājo bodhisatvasya pādau jihvayā nirlīḍhe;  bodhisatvena cakrasvastikanandyāvartena pāṇinā parāmṛśyābhihitaḥ:  gaccha kanthaka so ’ham abhisaṃbuddhabodhir bhavatkṛtajño bhaviṣyāmi iti;  chandako ’py uktaḥ:  na tvayā kanthako ’ntaḥpuraṃ praveśayitavya iti;  evam uktaś chandako bāṣpagadgadakanṭho ’śruparyākulekṣaṇaḥ kanthakam aśvarājam ādāya punar bodhisatvam īkṣamāṇaḥ saṃprasthitaḥ;  tau yāṃ bhūmiṃ yāmadvayena gatau tāṃ saptarātreṇa pratinivṛttau;  chandakaḥ saṃlakṣayati:  yugapat yadi pravekṣyāmo mahatā vipralāpena nātmānaṃ sandhārayiṣyāmi;  tenodyāne sthitvā kanthakaḥ preṣitaḥ;  tena heṣitam;  tacchabdapratisaṃvedī antaḥpurajano ’nyaś ca janakāyaḥ sasaṃbhramo nirgato, na paśyati bodhisatvam;  kanthakaṃ kaṇṭhe pariṣvajya roditum ārabdhāḥ;  dharmatā hy eṣā anye prākṛtās tiryagyonigatāḥ prāṇinaḥ saṃvṛtijñānalābhinaḥ;  prāg eva kanthako ’śvarājaḥ;  sa mahājanakāyaviklavaṃ śrutvā antargatenaiva bāṣpeṇoparuddhyamānaḥ kālagataḥ;  tena viśrute anyatamasmin ṣaṭkarmanirate brāhmaṇakule pratisandhir gṛhītaḥ;  yadā bodhisatvo ’nuttarāṃ saṃyaksaṃbodhim abhisaṃbhotsyate tadā taṃ khaṭuṃkāśvavādena avabodhya saṃsārakāntārād uttāryātyantaniṣṭhe yogakṣeme nirvāṇe pratisthāpayiṣyati  bodhisatvasya kāṣāyaiḥ prayojanam utpannam;  anupame nagare ’nyatamo gṛhapatir āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī;  tena sadṛśāt kulāt kalatram ānītam;  sa tayā sārdhaṃ krīḍati ramate paricārayati;  tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ;  evaṃ yāvad daśaputrā jātāh;  sarvaiś ca pravrajya pratyekā bodhiḥ sākṣāt kṛtā;  teṣāṃ mātā vṛddhā; sā tebhyaḥ śāṇakāni cīvarāṇy anuprayacchati;  tair abhihitā:  aṃba vayaṃ parinirvāsyāmaḥ; nāsmākam etaiḥ prayojanam;  kin tu rājñaḥ śuddhodanasya śākyamunir nāma putraḥ kumāro ’nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate;  tasyaitāni dāsyasi;  tatas te mahatī phalāvāptir bhaviṣyati;  ity uktvā jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ;  tayāpi vṛddhayā tāni cīvarāṇi maraṇakāle duhitur dattāni;  yathāvṛttaṃ cārocitam;  sāpy asyā duhitā glānā saṃvṛttā;  tayāpi maraṇāvasthāṃ paricchidya vṛkṣe sthāpitāni;  yā devatā tasmin vṛkṣe ’dhyuṣitā sā āyācitā tvayaitāni rājñaḥ śuddhodanaputrasya dātavyānīti;  śakrasya devendrasyādhastāj jñānadarśanaṃ pravartate; tena tāni gṛhītvā nītāni;  tato jarājīrṇalubdhavarṇam ātmānam abhinirmāya tāni prāvṛtya dhanurbāṇavyagrapāṇiḥ bodhisatvasya pratimārge ’vasthitaḥ;  bodhisatvaś cānupūrveṇa taṃ mārgaṃ pratipannaḥ paśyati lubdhaṃ dhanurbāṇavyagrapāṇiṃ kāṣāyavastraprāvṛtam; dṛṣṭvā ca punas taṃ puruṣam āmantrayate:  bhoḥ puruṣa eṭāni śāṇakāni vastrāṇi pravrajitānurūpāṇi;  imāni kāśikasūkṣmāṇi gṛhāṇa; mamaitāṇy anuprayaccha iti;  sa kathayati:  kumāra nāham etāny anuprayacchāmi;  mā me syur atonidānaṃ pare vaktāraḥ, tvayā rājakumāraṃ jīvitād vyaparopya etāni kāśikasūkṣmāṇi vastrāṇi gṛhītāni iti;  bodhisatvaḥ kathayati:  bhoḥ puruṣa sarvaloko māṃ jānīte yāḍṛśo ’haṃ śaktisaṃpannaḥ;  kaḥ śaknoti māṃ jīvitād vyaparopayitum; ko vā śraddhatte tvayāhaṃ jīvitād vyaparopita iti; nirviśaṅkaḥ prayaccha iti;  tataḥ śakro devendro bodhisatvasya pādayor nipatya śāṇakāny anuprayacchati; kāśikāni gṛhṇāti;  bodhisatvasya tāni śāṇakāni vastrāṇi na kāyapramāṇikāṇi;  tasyaitad abhavat:  aho bata me śāṇakāni cīvarāṇi kāyapramāṇikāni syur iti;  vākpravyāhārasamanantaram eva bodhisatvasya tāni śāṇakāni cīvarāṇi kāyapramāṇikāni saṃvṛttāni; yathāpi tad bodhisatvasya bodhisatvānubhāvena devatānāṃ ca devatānubhāvena;  bodhisatvaḥ saṃlakṣayati:  idānīm ahaṃ pravrajitaḥ,  kariṣyāmi jagato ’nugraham iti;  tatas tāni bodhisatvakāśikavastrāṇi pratigṛhya śakreṇa deveṣu trayastriṃśeṣu kāśikamahaḥ prajñaptaḥ;  śrāddhair brāhmaṇagṛhapatibhir tasmin pradeśe kāṣāyapratigrahaṇaṃ nāma caityaṃ pratiṣṭhāpitam adyāpi caityavandakā bhikṣavo vandante;  tato bodhisatvo muṇḍaḥ kāṣāyavastraprāvṛtaḥ itaś cāmutaś ca paryaṭan bhārgavasya riṣer āśramapadam anuprāptaḥ  tasmiṃś ca samaye bhārgavariṣiḥ kare kapolaṃ datvā cintāparo vyavasthitaḥ; sa bodhisatvena tathāvidho dṛṣṭaḥ;  uktaś ca:  maharṣe kim arthaṃ kare kapolaṃ dattvā cintāparas tiṣṭhasi iti;  sa kathayati:  mamāsminn āśramapade tālāḥ sauvarṇaiḥ puṣpaphalair āsan; te yathā paurāṇāḥ saṃvṛttāḥ iti;  bodhisatvaḥ kathayati:  maharṣe yasyānubhāvād etasminn āśramapade tālāḥ sauvarṇaiḥ puṣpaphalair āsan sa jīrṇāturamṛtasandarśanād udvigno vanaṃ saṃśṛtaḥ;  yady asau jīrṇāturamṛtasandarśanād udvignas tapovanaṃ na saṃśṛto ’bhaviṣyat tasyaitad udyānam abhaviṣyat;  ity evam ukto bhārgavariṣir bodhisatvaṃ nirīkṣitum ārabdhah;  tato rūpaśobhāṃ śāntaṃ ca veṣaṃ dṛṣṭvā, ciraṃ nirīkṣya kutūhalajātaḥ kathayati:  bhoḥ pravrajita mā haiva tvam eva saḥ;  bodhisatvaḥ kathayati:  maharṣe vyaktam etat;  tato bhārgavena vismayotphulladṛṣṭinā bodhisatvas tatprathamata āsanenopanimantritaḥ puṣpaphalaiś ca;  evaṃ pratisaṃmodito muhūrtam āsthāya kathayati:  maharṣe kiyad dūram itaḥ kapilavastu nagaram iti;  sa kathayati:  dvādaśayojanānīti;  bodhisatvaḥ saṃlakṣayati  āsannam kapilavastunagaram, nātrāvasthānaṃ śreyaḥ; śākyāḥ paurāḥ saṃkṣobhaṃ kariṣyanti;  yannv ahaṃ gaṅgām uttareyam iti  sa gaṅgām uttīryānupūrveṇa cārikāṃ caran rājagṛham anuprāptaḥ:  kuśalo bhavan bodhisatvas teṣu teṣu śilpasthanākarmasthāneṣu karavīrapatrapuṭakaṃ kṛtvā śānteneryāpathena rājagṛhaṃ piṇḍāya praviṣṭaḥ;  tasmiṃś ca samaye rājā biṃbisāra upariprāsādatalagataḥ;  tenāsau dṛṣṭaḥ prāsādikena abhikramapratikrameṇa ālokitavyavalokitena saṃmiñjitaprasāritena saṅghāṭīcīvarapātradhāraṇena piṇḍapātam aṭan;  dṛṣṭvā ca punar asyaitad abhavat:  yāvantaḥ pravrajitasamāpannā rājagṛhe prativasanti,  nāsti kasyacid evaṃrūpa īryāpathas tadyathāsya pravrajitasya;  āha cātra  pravrajyāṃ kīrtayiṣyāmi cakṣuṣmān prāvrajad yathā | yathā mīmāṃsamāno ’sau pravrajyāṃ samarocayat |
saṃbādho ’yaṃ gṛhāvāsa āvāso rajasām ayam | pravrajyābhyavakāśaś ca jñātvāyaṃ prāvrajat tathā ||
pravrajitvā ’tha kāyena karma pāpaṃ pravarjayan | hitvā ca pāpikāṃ vācam ājīvaṃ paryaśodhayat ||
tato rājagṛhaṃ gatvā magadhānāṃ purottamaḥ | piṇḍāya vyāharan nāthaḥ saṃprajānan pratismṛtaḥ || 
prāsādasthas tam adrākṣīc chreṇiko magadhādhipaḥ |
prasannacitto dṛṣṭvātha amātyān idam abravīt || 
imaṃ bhavanta īkṣadhvam ākīrṇaṃ varalakṣaṇaiḥ | āroheṇa ca saṃpannaṃ yugamātraṃ ca paśyati ||
nokṣiptacakṣur medhāvi nāyam ūnakuloditaḥ | rājadūtānusaṃyāntu vāsaṃ kvopagamiṣyati ||
tataḥ saṃcoditā dūtā anvabadhnaṃś ca pṛṣṭhataḥ | bhikṣur gamiṣyati kvāyaṃ kutra vāsam upaiṣyati || 
sa piṇḍapātaṃ carati ṣaḍbhir dvāraiḥ susaṃvṛtaḥ | kṣipraṃ pātraṃ pūrayati saṃprajānan pratismṛtaḥ ||
piṇḍapātaṃ caritvātha niṣkramya nagarān muniḥ | pāṇḍavam abhisārayaty atra vāso bhaviṣyati ||
jñātvā ca vāsopagatam eko dūta upāviśat | apare kṣipram āgamya rājña ārocayaṃs tataḥ || 
eṣa bhikṣur mahārāja pāṇḍavasyopari sthitaḥ | āsīno vyāghraśābo vā siṃho vā girigahvare ||
dūtānāṃ vacanaṃ śrutvā ratham āruhya pārthivaḥ | prāyāsīt kṣipram evāsāv amātyaiḥ parivāritaḥ ||
āyānabhūmiṃ niryāya sa yānād avatīrya ca | padbhyāṃ samupasaṅkramya tathādrākṣīt tathāgatam || 
rājā niṣadya saṃmodya kṛtvā saṃrañjanīṃ kathām | anuddhataṃ so ’paruṣam idam artham abhāṣata ||
prathamotpatite bhikṣo yauvane samupasthite | evaṃtejoguṇopete bhaikṣacaryā na śobhate ||
niveśanāni ramyāṇi nārīś ca samalaṅkṛtāḥ | dadāmi te varān bhogān jātiṃ pṛṣṭo vadātmanaḥ||
 
santi rājan janapadāḥ pārśve himavato gireḥ | ākīrṇā dhanadhānyena kausalā iti viśrutāḥ ||
ikṣvākavaḥ sūryagotrāḥ śākyās tatra nivāsinaḥ | kṣatriyā me kulaṃ rājan na kāmān prārthayāmy aham ||
praśāsya hīmāṃ pṛthivīṃ saśailāṃ sasāgarāṃ sarvasaṃṛddharatnām | na yāti tṛptiṃ puruṣaḥ kadācit kāṣṭhair nidāghe jvalano yathaiva ||
vairaprasaṅgāṃs tu vadanti kāmān duruttarāsāranibhān narendra | duḥkhasya śokasya bhayasya cāpi mūlaṃ paraṃ prākṛtabuddhisevyān ||
niṣkrāntamātreṇa mayā tu rājan kṛtā na kāmeṣv abhilāṣabuddhiḥ | vāntān kathaṃ tān punar ādadeyam bhayaṅkarān dharmasapatnabhūtān ||
apy eva nānāśikharapravṛddhaḥ kampeta merur himavāṃś ca vātaiḥ | na tv eva buddhiṃ mama kāmavegā mokṣāśritāṃ kaṃpayituṃ samarthāḥ ||
loko hy ayaṃ kāmanimagnavāhaḥ saṃsāracakre paribaṃbhramīti | trātāham asmīti narendra nānyaḥ taṃ mokṣayiṣyāmi mahābhayebhyaḥ ||
kāmeṣv ādīnavaṃ jñātvā dṛṣṭvā nirvāṇaśāntatām | prahāṇāya gamiṣyāmi yatra me raṃsyate manaḥ || 
rājñā biṃbisāreṇābhihitam:  bhoḥ pravrajita anena vratena kiṃ prārthayase?  kathayati:  anuttarāṃ samyaksaṃbodhim;  rājā kathayati:  bhoḥ pravrajita yadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbuddhyethās tadāsmān api samanvāharethā iti;  bodhisatvaḥ kathayati:  evaṃ bhavatu samanvāhariṣyāmi;  ity uktvā rājagṛhān niṣkrāntaḥ  gṛdhrakūṭasya nātidūre ṛṣīṇām āśramapadam;  tatropasaṅkrāntaḥ;  teṣāṃ cāravihāratayā dhyānaparo vyavasthitaḥ;  yadā te ekapādā divasasya praharam avatiṣthante, bodhisatvo dvāv avatiṣthate;  yadi te pañcatapaḥprayogeṇa divasasya praharam avatiṣṭhante, bodhisatvas tenāpi yogena dvāv avatiṣṭhate;  tatas te vismayam āpannāḥ saṃjalpaṃ kartum ārabdhāḥ:  mahān ayaṃ śramaṇa iti mahāśramaṇo mahāśramaṇa iti saṃjñā saṃvṛttā;  bodhisatvena te pṛṣṭāḥ:  bhavanto yūyam anena vratena kiṃ prārthayatha?  tatraike kathayanti: śakratvam iti;  apare kathayanti vayaṃ brahmatvam iti;  anye kathayanti māratvam iti;  bodhisatvaḥ saṃlakṣayati:  punarāvartakā hy ete ṛṣaya unmārgapratipannā iti  sa taṃ mārgaṃ nālam iti kṛtvā yenārāḍaḥ kālāmas tenopasaṅkrāntaḥ;  upasaṅkramya ārāḍaṃ kālāmam idam avocat:  sacet te ārāḍa aguru careyam ahaṃ bhavato ’ntike brahmacaryam iti;  sa kathayati:  na me āyuṣman gautamāguru; vihara tvaṃ yathāsukham iti;  bodhisatvaḥ kathayati:  kiyanto bhavatā ārāḍena dharmā adhigatāḥ?  sa kathayati:  yāvad evāyuṣman gautama ākiñcanyāyatanam;  atha bodhisatvasyaitad abhavat:  ārāḍasyāpi kālāmasya śraddhā, mamāpi śraddhā;  ārāḍasyāpi kālāmasya vīryaṃ smṛtiḥ samādhiḥ prajñā, mamāpi vīryaṃ smṛtiḥ samādhiḥ prajñā;  ārāḍena kālāmena iyanto dharmāḥ sākṣātkṛtāḥ yāvad eva ākiñcanyāyatanam;  kasmād aham imān dharmān na sākṣātkariṣyāmi iti;  atha bodhisatvas teṣām eva dharmāṇām aprāptānāṃ prāptaye anadhigatānaṃ adhigamāya asākṣātkṛtānāṃ sākṣātkriyāyai eko vyapakṛṣṭo ’pramatta ātāpī prahitātmā vyāhārṣīḍ;  eko vyapakṛṣṭo ’pramatta ātāpī prahitātmā viharann acirād eva tān dharmān sākṣād akārṣīt;  sākṣātkṛtvā ca punas tān dharmān yenārāḍaḥ kālāmas tenopasaṅkrāntaḥ;  upasaṅkramya ārāḍaṃ kālāmam idam avocat:  nanu bhavatā ārāḍena ime dharmāḥ svayam abhijñayā sākṣātkṛtā yāvad evākiñcanyāyatanam;  sa evam āha:  tathyaṃ mayā gautama ime dharmāḥ sākṣātkṛtā yāvad evākiñcanyāyatanam;  bodhisatvaḥ kathayati:  mamāpy āyuṣman ārāḍa ime dharmāḥ svayam abhijñayā sākṣātkṛtā yāvad evākiñcanyāyatanam iti;  tarhy āyuṣman gautama yāvat tava tāvan mama;  yāvan mama tāvat tava;  ehy āvām ubhāv apīmaṃ gaṇaṃ parikarṣāvaḥ;  asmiṃś cārthe āvāṃ samasamau sāmānyaprāptau;  athārāḍaḥ kālāmo bodhisatvasya pūrvācārya eva san bodhisatvaṃ paramayā mānanayā mānitavān; paramayā pūjanayā pūjitavān; parameṣu cāsya pratyayeṣu āttamanāś cābhūd abhirāddhaś ca;  atha bodhisatvasyaitad abhavat:  ayaṃ mārgo nālaṃ jñānāya, nālaṃ darśanāya,  nālam anuttarāyai samyaksaṃbodhaye.  atha bodhisatvas taṃ mārgaṃ nālam iti viditvā yenodrako rāmaputras tenopasaṅkrāntaḥ;  upasaṅkramyodrakaṃ rāmaputram idam avocat:  sacet te udraka aguru careyam ahaṃ tavāntike brahmacaryam;  na me āyuṣman gautamāguru; vihara tvaṃ yathāsukhaṃ;  kiyanto bhavatā udrakeṇa dharmāḥ sākṣātkṛtāḥ?  yāvad evāyuṣman gautama naivasaṃjñānāsaṃjñāyatanam;  bodhisatvasyaitad abhavat:  udrakasya rāmaputrasya śraddhā; mamāpi śraddhā;  udrakasya rāmaputrasya vīryaṃ smṛtiḥ samādhiḥ prajñā; mamāpi vīryaṃ smṛtiḥ samādhiḥ prajñā;  udrakeṇa rāmaputreṇa iyanto dharmāḥ sākṣātkṛtā yāvad eva naivasaṃjñānāsaṃjñāyatanam;  kasmād aham imān dharmān na sākṣātkariṣyāmi iti;  atha bodhisatvas teṣām eva dharmāṇām aprāptānāṃ prāptaye anadhigatānām adhigamāya asākṣātkṛtānāṃ sākṣātkriyāyai eko vyapakṛṣṭo ’pramatta ātāpī prahitātmā vyāhārṣīt;  eko vyapakṛṣṭo ’pramatta ātāpī prahitātmā viharann acirād eva tān dharmān sākṣādakārṣīt;  sākṣātkṛtvā ca punas tān dharmān yenodrako rāmaputras tenopasaṇkrāntaḥ;  upasaṅkramyodrakaṃ rāmaputram idam avocat:  nanu bhavatā udrakeṇa ime dharmāḥ svayam abhijñayā sākṣātkṛtā yāvad eva naivasaṃjñānāsaṃjñāyatanam?  tathyam; mayā āyuṣman gautama ime dharmāḥ sākṣātkṛtā yāvad eva naivasaṃjñānāsaṃjñāyatanam;  bodhisatvaḥ kathayati:  mayāpy āyuṣmann udraka ime dharmāḥ svayam abhijñayā sākṣātkṛtā yāvad eva naivasaṃjñānāsaṃjñāyatanam iti;  tarhy āyuṣman gautama yāvat tava tāvan mama;  yāvan mama tāvat tava;  ehy āvām ubhāv apīmaṃ gaṇaṃ parikarṣāvaḥ;  asmiṃś cārthe āvāṃ samasamau sāmānyaprāptau;  athodrako rāmaputro bodhisatvasya pūrvācārya eva san taṃ paramayā mānanayā mānitavān; paramayā pūjanayā pūjitavān; parameṣu cāsya pratyayeṣv āttamanāś cābhūd abhirāddhaś ca;  atha bodhisatvasya etad abhavat:  ayam api mārgo nālaṃ jñānāya, nālaṃ darśanāya nālam anuttarāyai samyaksaṃbodhaye;  atha bodhisatvas tam api mārgaṃ nālam iti kṛtvā prakrāntaḥ.  rājā śuddhodanaḥ putraśokābhibhūto nityam eva bodhisatvaṃ samanveṣaṇāya dūtān preṣayati;  tena śrutaṃ yathā siddhārthaḥ kumāra udrakeṇa rāmaputreṇa sārdhaṃ vihṛtya rājagṛhān niṣkrānto upasthāyakavirahitaḥ paribhramatīti;  śrutvā trīṇy upasthāyakānāṃ śatāni preṣitāni;  devadṛśe nagare suprabuddhena śākyenaivam eva śrutam;  tenāpi dve upasthāyakaśate preśite iti;  tatra bodhisatvaḥ pañcabhir upasthāyakaśataiḥ parivṛtas tapovane paribhramati;  sa saṃlakṣayati:  tapovanādhyācaraṇam ākīrṇavihāratā ca nālam amṛtādhigamāya;  yannv ahaṃ pañcopasthāyakān gṛhītvā pariśiṣṭān preṣayeyam iti;  tena mātṛpakṣād dvau gṛhītau,  pitṛpakṣāt trayaḥ;  te tasyopasthānaṃ kurvanti;  atha bodhisatvaḥ pañcabhir upasthāyakaiḥ parivṛto gayādakṣiṇena yenorubilvāsenāyanīgrāmakas tena cārikāṃ prakrāntaḥ;  sa itaś cāmutaś ca paribhramann adrākṣīd ramaṇīyaṃ pṛthivīpradeśam, prāsādikaṃ vanaṣaṇḍam, nadīṃ ca nairañjanāṃ śītalasyandanāṃ sasikatāṃ sūpatīrthāṃ haritaśādvalavistīrṇakūlāṃ nānāvṛkṣopaśobhitāṃ ramaṇīyāṃ;  dṛṣṭvā ca punar asyaitad abhavat:  ramaṇīyo batāyaṃ pṛthivīpradeśaḥ, prāsādikaṃ ca vanaṣaṇḍam, nadī ca nairañjanā śītalasyandanā sasikatā sūpatīrthā haritaśādvalavistīrṇakūlā nānāvṛkṣopaśobhitā ramaṇīyā;  aho bata prahāṇārthinā kulaputreṇemaṃ vanaṣaṇḍam niśritya prahāṇaṃ praṇidhātuṃ yuktam;  ahaṃ ca prahāṇenārthī; yannv aham imaṃ vanaṣaṇḍaṃ niśritya prahāṇaṃ praṇidadhyām iti.  atha bodhisatvas taṃ vanaṣaṇḍam abhyavagāhyānyatarad vṛkṣamūlaṃ niśritya danteṣu dantān ādhāya, jihvāgraṃ tāluni pratiṣṭhāpya, cetasā cittam abhigṛhṇāty abhinipīḍayaty abhisantāpayati;  tasya cetasā cittam abhigṛhṇato ’bhinipīḍayato ’bhisantāpayataḥ sarvaromakūpebhyaḥ svedo muktaḥ;  tadyathā balavān puruṣo durbalataraṃ puruṣaṃ udbāhukaṃ gṛhītvā abhinigṛhṇīyād abhinipīḍayed abhisantāpayet, tasya romakūpebhyaḥ svedo mucyeta;  evam eva bodhisatvasya tasmin samaye danteṣu dantān ādhāya jihvāgraṃ tāluni pratiṣṭhāpya cetasā cittam abhinigṛhṇato ’bhinipīḍayato ’bhisantāpayataḥ sarvaromakūpebhyaḥ svedo muktaḥ;  ārabdhaṃ cāsya vīryaṃ bhavaty asaṃlīnaṃ, prasrabdhaḥ kāyo bhavaty asaṃrabdhaḥ, upasthitā smṛtir bhavaty asaṃmūḍhā, samāhitaṃ cittaṃ bhavaty ekāgram;  evaṃrūpāṃ bodhisatvasya duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayataś cittaṃ na paryādāya tiṣṭhati; yathāpi tad bhāvitatvāt kāyasya;  tasyaitad abhavat:  yannv ahaṃ bhūyasyā mātrayā vyādhmātakāni dhyānāni dhyāyeyam iti; bhūyasyā mātrayā vyādhmātakāni dhyānāni dhyātum ārabdhaḥ;  sa vyādhmātakāni dhyānāni dhyāyan, mukhe nāsikāyāṃ cāśvāsapraśvāsān saṃniruṇaddhi;  tasya mukhe nāsikāyāṃ cāśvāsapraśvāseṣu saṃniruddheṣv atyarthaṃ tasmin samaye śirasi śirovedanā vartante;  tadyathā balavān puruṣo durbalatarasya puruṣasya dṛḍhena vāratrakeṇa dāmnā śirasy āmreḍakam dadyāt, tasyātyarthaṃ śirasi śirovedanā varteran;  evam eva bodhisatvasya vyādhmātakāni dhyānāni dhyāyato ’tyarthaṃ śirasi śirovedanā vartante;  ārabdhaṃ cāsya vīryaṃ bhavaty asaṃlīnam; prasrabdhaḥ kāyo bhavaty asaṃrabdhaḥ; upasthitā smṛtir bhavaty asaṃmūḍhā; samāhitaṃ cittaṃ bhavaty ekāgram;  evaṃrūpāṃ bodhisatvasya duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanām vedayataś cittaṃ na paryādāya tiṣṭhati; yathāpi tad bhāvitatvāt kāyasya;  tasyaitad abhavat:  yannv ahaṃ bhūyasyā mātrayā vyādhmātakāni dhyānāni dhyāyeyam iti;  tad bhūyasyā mātrayā vyādhmātakāni dhyānāni dhyātum ārabdhaḥ; sa vyādhmātakāni dhyānāni dhyāyan mukhe nāsikāyāṃ cāśvāsapraśvāsān saṃniruṇaddhi;  gap  tasya mukhe nāsikāyāṃ cāśvāsapraśvāseṣu saṃniruddheṣu atyarthaṃ tasmin samaye kukṣau kukṣivedanā vartante;  tadyathā goghātako vā goghātakāntevāsī vā tīkṣṇayā gokartanyā gokukṣiṃ pāṭayet, tasyātyarthaṃ kukṣau kukṣivedanā varteran;  evam eva bodhisatvasya tasmin samaye vyādhmātakāni dhyānāni dhyāyato ’tyarthaṃ tasmin samaye kukṣau kukṣivedanā vartante;  ārabdhaṃ cāsya vīryaṃ bhavaty asaṃlīnam, prasrabdhaḥ kāyo bhavaty asaṃrabdhaḥ, upasthitā smṛtir bhavaty asaṃmūḍhā, samāhitaṃ cittaṃ bhavaty ekāgram;  evaṃrūpāṃ bodhisatvasya duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayataś cittaṃ na paryādāya tiṣṭhati yathāpi tad bhāvitatvāt kāyasya;  tasyaitad abhavat:  yannv ahaṃ bhūyasyā mātrayā vyādhmātakāni dhyānāni dhyāyeyam iti;  sa bhūyasyā mātrayā vyādhmātakāni dhyānāni dhyātum ārabdhaḥ; vyādhmātakāni dhyānāni dhyāyan mukhe nāsikāyāṃ cāśvāsapraśvāsān saṃniruṇaddhi; tasya mukhe nāsikāyāṃ cāśvāsapraśvāseṣu saṃniruddheṣv atyarthaṃ tasmin samaye kāye kāyaparidāhā vartante;  tadyathā dvau balavattarau puruṣau durbalataraṃ puruṣam udbāhukaṃ gṛhītvā aṅgārakarṣyām upanāmayete, tasyātyarthaṃ kāye kāyaparidāhā varteran; evam eva bodhisatvasya vyādhmātakāni dhyānāni dhyāyato ’tyarthaṃ tasmin samaye kāye kāyaparidāhā vartante;  ārabdhaṃ cāsya vīryaṃ bhavaty asaṃlīnam; prasrabdhaḥ kāyo bhavaty asaṃrabdhaḥ; upasthitā ca smṛtir bhavaty asaṃmūḍhā; samāhitaṃ cittaṃ bhavaty ekāgram;  evaṃrūpāṃ bodhisatvasya duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayataś cittaṃ na paryādāya tiṣṭhati yathāpi tad bhāvitatvāt kāyasya;  tasyaitad abhavat:  yannv ahaṃ sarveṇa sarvam anāhāratāṃ pratipadyeya iti  atha saṃbahulā devatā bodhisatvasya cetasā cittam ājñāya yena bodhisatvas tenopasaṅkrāntāḥ; upasaṅkramya bodhisatvam idam avocan:  sacet tvaṃ mārṣa mānuṣyakeṇāhāreṇārttīyase jehrīyasi vitarasi vijugupsase, vayaṃ te sarvaromakūpeṣu divyam ojaḥ kāye upasaṃharāmaḥ;  tat tvam āsādaya iti;  atha bodhisatvasyaitad abhavat:  ahaṃ cen manuṣyāṇām anāhāratāṃ pratijānīyām, devatāś ca me sarvaromakūpeṣu divyam ojaḥ kāye upasaṃhareyuḥ,  tac cāhaṃ svīkuryām, tan mama syān mṛṣā;  yan mama syān mṛṣā tan mama syān mithyādṛṣṭiḥ; mithyādṛṣṭipratyayaś ca punar ihaike satvāḥ kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātaṃ narakeṣūpapadyante;  yannv ahaṃ devatānāṃ vacanaṃ sarveṇa sarvaṃ pratyākhyāyālpaṃ stokaṃ katipayaṃ parīttam āhāram āhareyam; yadi vā mudgayūṣeṇa yadi vā kulutthayūṣeṇa yadi vā hareṇukāyūṣeṇa iti  atha bodhisatvasya tasmin samaye devatānāṃ vacanaṃ sarveṇa sarvaṃ pratyākhyāyālpaṃ stokaṃ katipayaṃ parīttam āhāram āharataḥ sarvāṇy aṅgapratyaṅgāni mlānāny abhūvan; saṃmlānāni kṛśāni alpamāṃsāni;  tadyathā asītakaparvāṇi vā kālakāparvāṇi vā mlānāni bhavanti; saṃmlānāni kṛśāny alpamāṃsāni;  evam eva tasmin samaye bodhisatvasya alpaṃ stokaṃ katipayaṃ parīttam āhāram āharataḥ śirasi śirastvak mlānābhūt;  saṃmlānā saṅkucitā saṃparpaṭakajātā;  tadyathā alābūr vṛntāc chinnā mlānāvatiṣṭhate; saṃmlānā saṅkucitā saṃparpaṭakajātā;  evam eva bodhisatvasya tasmin samaye alpaṃ stokaṃ katipayaṃ parīttam āhāram āharataḥ śirasi śirastvak mlānābhūt; saṃmlānā saṅkucitā saṃparpaṭakajātā;  ārabdhaṃ cāsya vīryaṃ bhavaty asaṃlīnam; prasrabdhaḥ kāyo bhavaty asaṃrabdhaḥ; upasthitā smṛtir bhavaty asaṃmūḍhā; samāhitaṃ cittaṃ bhavaty ekāgram;  evaṃrūpāṃ bodhisatvasya tasmin samaye ātmopasaṅkramikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayataś cittaṃ na paryādāya tiṣṭhati; yathāpitad bhāvitatvāt kāyasya;  tasyālpaṃ stokaṃ katipayaṃ parīttam āhāram āharataḥ akṣṇor akṣitārake apagate gaṃbhīre gaṃbhīrānugate dūrānugate dūrānupraviṣṭe; apīdānīm uddhṛte iva khyāyete;  tadyathā gaṃbhīrodake udapāne udakatārakā apagatā bhavanti; atyapagatā gaṃbhīrā gaṃbhīrānugatā dūrānupraviṣṭā apīdānīm ākhyāyikābhiḥ śrūyante;  evam eva tasmin samaye bodhisatvasyālpaṃ stokaṃ katipayaṃ parīttam āhāram āharata akṣṇor akṣitārake apagate abhūtām; atyapagate gaṃbhīre gaṃbhīrānugate dūrānupraviṣṭe; apīdānīm uddhṛte iva khyāyete;  ārabdhaṃ cāsya vīryaṃ bhavaty asaṃlīnam; prasrabdhaḥ kāyo bhavaty asaṃrabdhaḥ; upasthitā smṛtir bhavaty asaṃmūḍhā; samāhitaṃ cittaṃ bhavaty ekāgram; evaṃrūpām bodhisatvasya tasmin samaye ātmopakramikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayataś cittaṃ na paryādāya tiṣṭhati,  yathāpitad bhāvitatvāt kāyasya;  tasmin samaye alpaṃ stokaṃ katipayaṃ parīttam āhāram āharataḥ pārśukāntarāṇy unnatāvanatāny abhūvan;  tadyathā dvivarṣatrivarṣapraticchannāyās tṛṇaśālāyā gopānasyā unnatāvanatā bhavanti;  evam eva tasmin samaye bodhisatvasya alpaṃ stokaṃ katipayaṃ parīttam āhāram āharataḥ pārśukāntarāṇy unnatāvanatāny abhūvan;  ārabdhaṃ cāsya vīryaṃ bhavaty asaṃlīnam; prasrabdhaḥ kāyo bhavaty asaṃrabdhaḥ; upasthitā smṛtir bhavaty asaṃmūḍhā; samāhitaṃ cittaṃ bhavaty ekāgram; evaṃrūpāṃ bodhisatvasya tasmin samaye ātmopakramikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayataś cittaṃ na paryādāya tiṣṭhati;  atha bodhisatvasya alpaṃ stokaṃ katipayaṃ parīttam āhāram āharataḥ pṛṣṭhavaṃśo ’bhūt tadyathā vartanāveṇī; āniṣādo ’bhūt tadyathā uṣṭrapadam; sa ekadā utthāsyāmīty avāṅmukhaḥ patati; ekadā niṣatsyāmīty uttānamukhaḥ patati; sa pūrvaṃ kāyaṃ parigṛhya paścimakaṃ kāyaṃ saṃsthāpayati; paścimakaṃ kāyaṃ saṃparigṛhya pūrvakaṃ kāyaṃ saṃsthāpayati;  sa ubhābhyāṃ pāṇibhyāṃ kāyam āmārṣṭi; parāmārṣṭi; tasyobhābhyām pāṇibhyāṃ kāyam āmārjataḥ parimārjato ’pīdānīṃ pratimūlāni romāṇi pṛthivyāṃ śīryante;  tasyaitad abhavat:  ayam api mārgo nālaṃ jñānāya, nālaṃ darśanāya, nālam anuttarāyai samyaksaṃbodhaya iti;  atha tisro devatā yena bodhisatvas tenopasaṅkrāntāḥ;  tatraikā evam āha:  kṛṣṇaḥ śramaṇo gautama iti:  dvitīyā evam āha:  naiṣa kṛṣṇo ’pi tu śyāma iti;  tṛtīyā evam āha:  naiṣa kṛṣṇo nāpi śyāmo ’pi tu madguracchavir iti;  bodhisatvasya yā sā śubhā varṇanibhā sā sarveṇa sarvam antarhitābhūt.  atha bodhisatvasya tasmin samaye aśrutapūrvās tisra upamāḥ pratibhātāḥ;  tadyathā ārdraṃ kāṣṭhaṃ sasnehaṃ jala upanikṣiptaṃ syād ārāt sthalāt;  atha puruṣa āgacched agnyarthī agnigaveṣī;  sa tatrādharāraṇyām uttarāraṇiṃ pratiṣṭhāpya abhimathnan na bhavyo ’gniṃ saṃjanayituṃ, tejaḥ prāviṣkartum;  evam eva tad bhavati yathāpitad ārdrāt kāṣṭhāt sasnehāt;  evam eva ye kecic chramaṇā vā brāhmaṇā vā kāmeṣu na kāyena cittena vā vyapakṛṣṭā viharanti,  teṣāṃ yaḥ kāmeṣu kāmacchandaḥ kāmasnehaḥ kāmapremā kāmālayaḥ kāmaniyantrī kāmādhyavasānaṃ sa teṣāṃ cittaṃ paryādāya tiṣṭhati;  evam eva tad bhavati yathāpitat kāyena cittena vāvyapakṛṣṭānāṃ viharatām;  kiṃ cāpi te imām evaṃrūpāṃ ātmopakramikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayanti;  atha ca punas te nālaṃ jñānāya, nālaṃ darśanāya, nālam anuttarāyai samyaksaṃbodhaye iti;  iyaṃ tatra bodhisatvasya tasmin samaye prathamā aśrutapūrvā upamā pratibhātā;  tadyathā ārdraṃ kāṣṭhaṃ sasnehaṃ sthala upanikṣiptaṃ syād ārāt jalāt;  atha puruṣa āgacched agnyarthī agnigaveṣī;  sa tatrādharāraṇyām uttarāraṇiṃ pratiṣṭhāpyābhimathnan na bhavyo ’gniṃ saṃjanayitum, tejaḥ prāviṣkartum;  evam etad bhavati yathāpitad ārdrāt kāṣṭhāt sasnehāt;  evam eva ye kecic chramaṇā vā brāhmaṇā vā kāmeṣu kāyena vyapakṛṣṭā viharanti, na tu cittena teṣāṃ tatra yaḥ kāmeṣu kāmacchandaḥ kāmapremā kāmālayaḥ kāmaniyantrī, kāmādhyavasānaṃ sa teṣāṃ cittaṃ paryādāya tiṣṭhati;  kiṃcāpi te imām evaṃrūpām ātmopakramikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayanti;  atha ca punas te nālaṃ jñānāya; nālaṃ darśanāya, nālam anuttarāyai samyaksaṃbodhaye iti;  iyaṃ tatra bodhisatvasya tasmin samaye dvitīyā aśrutapūrvā upamā pratibhātā;  tadyathā śuṣkaṃ kāṣṭhaṃ koṭaraṃ niḥsnehaṃ sthala upanikṣiptaṃ syād ārāj jalāt;  atha puruṣa āgacched agnyarthī, agnigaveṣī;  sa tatrādharāraṇyām uttarāraṇiṃ pratiṣṭhāpyābhimathnan bhavyo ’gniṃ sañjanayituṃ tejaḥ prāviṣkartum;  evam etad bhavati yathāpitat śuṣkāt kāṣṭhāt koṭarāt;  evam eva ye kecic chramaṇā vā brāhmaṇā vā kāyena vyapakṛṣṭā viharanti cittena ca, teṣāṃ yaḥ kāmeṣu kāmacchandaḥ kāmasnehaḥ kāmapremā kāmālayaḥ kāmaniyanti kāmādhyavasānaṃ sa teṣāṃ cittāṃ na paryādāya tiṣṭhati; kiṃcāpi te na imām evaṃrūpām ātmopakramikāṃ duḥkhāṃ tīvrāṃ kharāṃ amanāpāṃ vedanāṃ vedayante;  atha ca punas te alaṃ jñānāya alaṃ darśanāya, alam anuttarāyai samyaksaṃbodhaye iti;  iyaṃ tatra bodhisatvasya tasmin samaye tṛtīyā aśrutapūrvā upamā pratibhātā;  yannv aham ekatilaphalam āhāram āhareyam iti;  sa ekaṃ tilaphalam āhāram āharati;  na tāvad dvitīyaṃ yāvad asya tad ojaḥ kāyān na vigataṃ bhavati;  tasyaikaṃ tilam āhāram āharataḥ sutarām aṅgapratyaṅgāni parikṣīṇāni,  yathā ekaṃ tilam, ekaṃ taṇḍulam, ekaṃ kolam, ekaṃ kulattham, ekaṃ māṣam, ekaṃ mudgaṃ.  tāṃ duṣkaracaryāvasthāṃ śrutvā rājā śuddhodanaḥ ardhatṛtīyāni vārtāvāhakaśatāni preṣayati; suprabuddho ’pi rājā ardhatṛtīyāni; tayoḥ pratidivasaṃ muhur muhur vārtāṃ kathayanti: bodhisatva īdṛśīṃ duṣkaracaryāṃ carati; ekaṃ tilam āhāram āharati; ekaṃ taṇḍulam, ekaṃ kolam, ekaṃ kulattham, ekaṃ māṣam, ekaṃ mudgam; darbhasaṃstare ca śayyāṃ kalpyati; iti śrutvā rājā śuddhodanaḥ putraśokābhibhūto bhūyasyā mātrayā bāṣpopatapyamānahṛdayo ’śruparyākulekṣaṇaḥ santapyate; darbhasaṃstare ca śayyāṃ kalpayati;  sārdham antaḥpureṇa yaśodharā devī bhartus tadavasthāṃ pratiśrutya bhartṛśokābhibhūtā bāṣpārdravadanā vinirmuktamālyābharaṇā viṣaṇṇā duṣkaraṃ carati; ekaṃ tilam āhāram āharati; ekaṃ taṇḍulam, ekaṃ kolam, ekaṃ kulattham, ekaṃ mudgam; tṛṇasaṃstare ca śayyāṃ kalpayati; tasyāḥ sa garbho layaṃ gataḥ;  rājñā śuddhodanena śrutam; sa saṃlakṣayati:  yadi yaśodharā pratidivasaṃ bodhisatvasya vārtāṃ śṛṇoti sthānam etad vidyate yad bhartṛśokābhyāhatā anayā duṣkaracaryayā garbhaṃ na dhārayiṣyati; prāṇair vā viyokṣyate;  tad upāyasaṃvidhānaṃ kartvayaṃ yena yaśodharāyā bodhisatvavārtāṃ na kaścit kathayati iti viditvā rājñā śuddhodanena sarvāntaḥpurajanaḥ kriyākāraṃ kārito na kenacit bodhisatvavārtā yaśodharāyā arocayitavyā iti;  vārtāsaṃcārakāś ca samanuśiṣṭāḥ, māṃ muktvā na kasyacid bodhisatvavārtā nivedayitavyeti;  śrutvāpi svayaṃ vārtāṃ yaśodharāpekṣayā antarnigūḍhasantāpo ’nyathāntaḥpurajanaṃ vipralaṃbhayati, yaṃ śrutvā yaśodharā devī prāṇān sandhārayati.  atha bodhisatvasyaitad abhavat:  ayam api mārgo nālaṃ jñānāya, nālaṃ darśanāya, nālam anuttarāyai samyaksaṃbodhaye;  yannv ahaṃ paramavikṛtam āhāram āhareyam iti;  sa paramavikṛtabhojanam āhāram āharati; tatredaṃ paramavikṛtabhojanam;  ye te vatsakā acirajātakā mātus stanyena yāpayanti teṣām uccāraprasrāvaḥ;  tāvac ca na dvitīyam āhāram āharati, yāvad asya tad ojaḥ kāyān na vigataṃ bhavati;  dvitīye tu vigate dvitīyam āhāram āharati;  mahāśmaśānaṃ ca gatvā mṛtakaḍebaraṃ śirasy upanidhāya dakṣiṇena pārśvena śayyāṃ kalpayati pāde pādam ādhāyālokasaṃjñī smṛtaḥ saṃprajānan utthānasaṃjñām eva manasi kurvānaḥ.  apīdānīm grāmakumārakā grāmakumārikāś cāgamyāsyobhayoḥ karṇasrotasos tūlikā āsārayanty api prasārayanty api;  ubhayoḥ karṇasrotasor evaṃ cāhuḥ,  pāṃsupiśācakaṃ bata paśyāmaḥ, pāṃsupiśācakaṃ bata paśyāmaḥ iti;  apīdānīṃ pāṃsum api kṣipanti, loṣṭam api, śarkarām api;  nābhijānāti bodhisatvas teṣāṃ grāmakumārakāṇāṃ grāmakumārikāṇāṃ vā antike praduṣṭaṃ cittam utpādayituṃ, pāpikāṃ vā vācaṃ niścārayitum;  evaṃrūpāṇi bodhisatvasya duṣkarāṇi carataḥ etad abhavat:  ye kecid duḥkhaprahāṇayogam anuyuktā viharanti sarve te etāvan nāta uttareṇa;  ato bhūyas so ’pi mārgo nālaṃ jñānāya, nālaṃ darśanāya, nālam anuttarāyai samyaksaṃbodhaye iti;  ārabdhaṃ cāsya vīryaṃ bhavaty asaṃlīnam; prasrabdhaḥ kāyo bhavaty asaṃrabdhaḥ; upasthitā smṛtir bhavaty asaṃmūḍhā; samāhitaṃ cittaṃ bhavaty ekāgram;  tasyaitad abhavat:  katamo ’sau mārgaḥ alaṃ jñānāya, alaṃ darśanāya, alam anuttarāyai samyaksaṃbodhaye iti;  tasyaitad abhavat:  abhijānāmy ahaṃ pituḥ śuddhodanasya niveśane karmāntān anusaṅgamya jambūcchāyāyāṃ niṣadya viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya vihartum;  syāt sa mārgaḥ, syāt pratipad alaṃ jñānāya, alaṃ darśanāya, alam anuttarāyai samyaksaṃbodhye;  sa tu mayā na sukaram utpādayituṃ yathāpitat kṛśena durbalenālpasthāmena;  yannv ahaṃ yathāsukham āśvasyāṃ yathāsukhaṃ praśvasyāṃ,  yathāsukham audāram āhāram āhareyam odanakulmāṣān;  sarpistailābhyāṃ gātrāṇi mrakṣayeyam; sukhodakena ca kāyaṃ pariṣiñceyam iti;  sa yathāsukham āśvasiti, yathāsukhaṃ praśvasiti;  audārikam āhāram āharaty odanakulmāṣān;  sarpistailābhyāṃ gātrāṇi mrakṣayati; sukhodakena ca kāyaṃ pariṣiñcati.  atha teṣāṃ pañcānām upasthāyakānām etad abhavat:  ayaṃ bhavantaḥ śramaṇo gautamaḥ śaithilikaḥ saṃvṛtto, bāhuliko bahulājīvaḥ, prahāṇavibhrānto ya eṣa idānīm audārikam āhāram āharaty odanakulmāṣān; sarpistailābhyāṃ gātrāṇi mrakṣayati; sukhodakena kāyaṃ pariṣiñcati;  na śakyam anenādhunā kiṃcid adhigantum;  iti viditvā bodhisatvam apahāya prakrāntāḥ,  anupūrveṇa vārāṇasīṃ gatvā ye loke arhantas tān uddiśya pravrajitāḥ; te pañca samagrāḥ sahitāḥ saṃmodamānā avivadamānā ṛṣivadane viharanti mṛgadāve iti pañcakāḥ pañcakā iti saṃjñā saṃvṛttā  bodhisatvo ’py anupūrveṇa kāyasya sthāmaṃ ca balaṃ ca vīryaṃ ca saṃjanayya anupūrveṇa senāyanīgrāmaṃ gataḥ; tatra seno nāma grāmikaḥ;  tasya dve duhitarau nandā ca nandabalā ca;  tābhyāṃ śrutam:  śākyānāṃ kumāra utpanno ’nuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya ṛṣer āśramapadasya nātidūre:  sa brāhmaṇair naimittikair vipañcanakair vyākṛtaḥ rājā bhaviṣyati cakravartī; sa cābhirūpo darśanīyaḥ prāsādikaḥ sarvalakṣaṇasaṃpannaḥ sarvajanamanoharaḥ;  yā nārī dvādaśavarṣāṇi idam evaṃrūpaṃ vrataṃ samādāya vartate tasyā asau bhartā bhavati iti;  puruṣābhiprāyo mātṛgrāmaḥ;  tābhyāṃ dvādaśavārṣikaṃ vrataṃ taptam;  tasya samāptau ṣoḍaśaguṇitaṃ madhupāyasaṃ tapaḥparikhinnāya ṛṣaye pratipādyate āgantukāya iti śrutvā ca punas tābhyāṃ gosahasraṃ dohayitvā tad eva gosahasraṃ pāyitam;  tatas tad eva gosahasraṃ dohayitvā pañcaśatāni pāyitāni; tatas tāni pañcaśatāni dohayitvā tāny eva pañcaśatāni pāyitāni;  tataḥ tāni pañcaśatāni dohayitvā ardhatṛtīyāni śatāni pāyitāni; tatas tāny ardhatṛtīyāni śatāni dohayitvā tāny evārdhatṛtīyāni śatāni pāyitani;  tatas tāny ardhatṛtīyāni śātāni dohayitvā pañcaviṃśatyuttaram śataṃ pāyitam; tatas tat pañcavi`mṣatyuttaraṃ śataṃ dohayitvā tad eva pañcaviṃśatyuttaraṃ śataṃ pāyitam;  tataḥ tat pañcaviṃśatyuttaraṃ śataṃ dohayitvā triṣaṣṭiḥ pāyitā; tatas tāṃ triṣaṣṭiṃ dohayitvā saiva triṣaṣṭiḥ pāyitā;  tatas tāṃ triṣaṣṭiṃ dohayitvā dvātriṃśat pāyitā; tatas tā dvātriṃśat dohayitvā tā eva dvātriṃśat pāyitāḥ;  tatas tā dvātriṃśat dohayitvā ṣoḍaśa pāyitāḥ; tatas tāḥ ṣoḍaśa dohayitvā tā eva ṣoḍaśa pāyitāḥ;  tatas tāḥ ṣoḍaśa dohayitvā aṣṭau pāyitāḥ; tatas tā aṣṭau dohayitvā tā evāṣṭau pāyitāḥ;  tatas tā aṣṭau dohayitvā sphaṭikamayyāṃ sthālyāṃ ṣoḍaśaguṇitaṃ madhupāyasaṃ sādhayitum ārabdhāḥ;  śuddhāvāsakāyikā devāḥ saṃlakṣayanti; bodhisatvaḥ idaṃ pāyasaṃ bhuktvā adyaivānuttaraṃ jñānam adhigamiṣyati;  tatas tejaupasaṃhāraḥ kartavya iti taiḥ sadyobalā oṣadhayaḥ prakṣiptāḥ; tatra ca kṣīre saṃparivartamāne cakrasvastikanandyāvartāni cihnāni dṛśyante;  tatra ca upago nāmājīvakaḥ paribhramaṃs taṃ pradeṣam anuprāptaḥ; tena tat pāyasaṃ dṛṣṭam;  sa saṃlakṣayati:  ya etat pāyasaṃ bhuṅkte so ’nuttaraṃ jñānam adhigamiṣyati;  yannv aham etat prārthayeyam iti;  sa muhūrtam ekānte prakramya sthito yāvad avatāritam iti; sa upasaṅkramya kathayati:  kṣuttarṣaśramapīḍito ’smi;  mamaitat prayaccha iti;  te kathayataḥ:  nānuprayacchāma iti;  sa tūṣṇīṃ prakrāntaḥ;  tatas tābhyāṃ sphaṭikamayyāṃ sthālyāṃ ratnamayyāṃ pātryāṃ prakṣiptam;  śakrasya devendrasyādhastāj jñānadarśanaṃ pravartate: tasyām avasthāyāṃ brāhmaṇaveṣam abhinirmāya tayoḥ purato ’vasthitaḥ; brahmāpy avatīrya tasyādūre avasthitaḥ;  te śakrāya dātum ārabdhe;  sa kathayati:  kiṃ mamānuprayacchatha āhosvid yo mamāntikād viśiṣṭataraḥ?  yas tavāntikād viśiṣṭataraḥ tasyānuprayacchāvaḥ;  ayaṃ brahmā mamāntikāt prativiśiṣṭaḥ; tad asyānuprayacchatam;  te tasmai dātum ārabdhe;  sa kathayati:  kiṃ mamānuprayacchatha āhosvid yo mamāntikāt prativiśiṣṭatamaḥ;  yas tavāntikāt prativiśiṣṭatamaḥ;  amī śuddhāvāsakāyikā devāḥ; ebhyo ’nuprayacchatam;  te tebhyo dātum ārabdhe;  te kathayanti:  kiṃ asmākam anuprayacchatha āhosvid yo ’smadviśiṣṭatamaḥ?  yo yuṣmadviśiṣṭatamaḥ;  te kathayanti:  ayaṃ bodhisatvo bhagavān nairañjanām abhyavagāhya gātrāni pariṣicya alpasthāmavattvān na śaknoti pratyuttartum;  eṣo ’smadviśiṣṭatamaḥ;  asmāy anuprayacchatam;  te tasya sakāśam saṃprasthite;  tadā devatābhir arjunaśākhāvanāmitā yām avalaṃbya bodhisatvo nadīṃ nairañjanām uttīrya cīvarakāṇi prāvṛtya nadyā nairañjanāyās tīre niṣaṇṇaḥ;  tatas tābhyāṃ satkṛtya tīvreṇāśayena tan madhupāyasaṃ tasmai pratipāditam;  bodhisatvenāpi tayor anugrahārthaṃ pratisaṅgṛhītam;  pratigṛhya kathayati:  kim eṣāpi pātrī parityaktā?  te kathayataḥ:  bhagavann eṣāpi parityaktā;  tato bodhisatvena madhupāyasaṃ paribhujya sā pātrī prakṣālya nadyāṃ nairañjanāyāṃ prakṣiptā;  nāgaiḥ pratigṛhītā;  devānām adhastāj jñānadarśanaṃ pravartate;  śakreṇa devānām indreṇa garuḍaveṣam abhinirmāya nadīṃ nairañjanāṃ kṣobhayitvā, nāgān vitrāsya, tāṃ pātrīm apahṛtya,  deveṣu trayastriṃśeṣu pātrīmahaḥ prajñaptaḥ;  tato nandā nandabalā bodhisatvenokte:  anena dānena kiṃ prārthayatha iti;  te kathayataḥ:  bhagavan yo ’sau śākyānāṃ kumāra utpanno ’nuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya ṛṣer āśramapadasya nātidūre sa brāhmaṇair naimittikair vipañcanakair vyākṛtaḥ rājā bhaviṣyati cakravartī iti;  so ’smākam anena kuṣalamūlena cittotpādenānnaparityāgena bhartā bhaved iti;  bodhisatvaḥ kathayati:  pravrajito ’sāv anarthikaḥ kāmair iti;  te kathayataḥ:  bhagavan yady anarthī kāmaiḥ  praṇītadānāt tu yad asti puṇyaṃ saṃpadyatāṃ tasya yaśonvitasya |
sarvārthasiddhasya narottamasya sarvārthasiddhir bhṛśam agrabuddheḥ || 
evam astv ityuktvā bodhisatvaḥ madhupāyasaṃ paribhujya santarpitaḥ ṣaḍindriyabalasthāmaprāptaḥ,  nadyā nairañjanāyās tīre itaś cāmutaś ca niṣadya bhūmiṃ paryeṣate;  yāvat paśyati mahāśailaṃ parvataṃ nānāpuṣpaphalopetam; sa tam abhiruhya viviktāvakāśe pṛthivīpradeśe paryaṅkam ābhujya niṣaṇṇaḥ;  niṣādakālasamanantaram evāsau parvato viśīrṇaḥ;  bodhisatvaḥ saṃlakṣayati:  nūnaṃ mayāpakṣālāni karmāṇi kṛtāni yenāyaṃ parvato viśīrṇaḥ;  devatā bodhisatvasya cetasā cittam ājñāya kathayanti:  bhagavan na tvayā pāpakāni karmāṇi kṛtāni;  api tu dharmatā hy eṣā,  sarvāpi dvau pṛthivī na śaknoti dhārayituṃ yaś cocchinnakuśalamūlo yaś cottaptakuśalamūlaḥ; sa tvam uttaptakuśalamūlaḥ; naitad bhagavan bodhisatvānāṃ sthānam;  api tu nadīṃ nairañjanām uttīryāmuṣmin pradeśe gaccha vajrāsanam;  tatra atītānāgatapratyutpannās sarve bodhisatvā niṣadyānuttaraṃ jñānam adhigatavantaḥ; adhigamiṣyanti ca iti;  tato bodhisatvo devatopadiṣṭena mārgeṇa saṃprasthitaḥ;  tasya caraṇanipāte padmaṃ prādurbhavati;  caturbhyaś ca mahāsamudrebhyas salilam āgacchati; padminī prādurbhavati;  caraṇanipāte saṃpīditā ceyaṃ mahāpṛthivī kāṃsapātrīva raṭitum ārabhdā;  cāṣā mṛgāś ca bodhisatvasya pradakṣiṇīkurvanti;  vātabalāhakā api devaputrā mandamandaṃ pravātum ārabdhāḥ;  varṣabalāhakā api devaputrā īṣat pravarṣitum ārabdhāḥ;  bodhisatvaḥ saṃlakṣayati:  yādṛśīni me nimittāni prādurbhavanti adyaiva mayā anuttaraṃ jñānam adhigataṃ bhaviṣyatīti.  nadyāṃ nairañjanāyāṃ kālikasya nāgarājasya pūrvakarmavipākajaṃ bhavanam abhinirvṛttam;  sa buddhotpāde buddhotpāde cakṣuṣī pratilabhate;  sa raṇantyāḥ pṛthivyāḥ śabdena bhavanād abhyudgataḥ;  paśyati bodhisatvaṃ dūrād eva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtam, aśītyā cānuvyañjanair virājitagātraṃ, vyāmaprabhālaṅkṛtaṃ, sūryasahasrātirekaprabhaṃ, jaṅgamam iva ratnaparvataṃ, samantatobhadrakam;  sahadarśanāc ca bodhisatvaṃ gāthābhir gītena cābhiṣṭotum ārabdhaḥ:  raṇantīṃ ptṛhivīṃ śrutvā nadīṃ ghoṣasamākulām | bhavanād udgato nāgo diśas samavalokayan ||
adrākṣīd uragaśreṣṭho nāgarājo mahardhikaḥ | nairañjanāyās tīreṇa āyāntaṃ lokanāyakam ||
buddhotpādaprabhāvāc ca cakṣur āsādya pannagaḥ | prahṛṣṭacittaḥ sumanā imāṃ giram uvāca ha ||
pūrvakā hi mayā dṛṣṭās te ’pi buddhā mahardhikāḥ | teṣāṃ tava ca paśyāmi na nānākaraṇaṃ mune ||
athokṣipasi pūrvaṃ hi pādaṃ dakṣiṇakaṃ mune | dakṣiṇīyasya lokasya tvaṃ buddho ’dya bhaviṣyasi ||
yathā cīvaravikṣepo yathā caivāvagāhase | nairañjanāṃ śītajalāṃ tvaṃ buddho ’dya bhaviṣyasi ||
sudṛḍhavikrama vikramase yathā laḍitagovṛṣavikramavikrama |
sa puruṣarṣabha dharmabhṛtāṃ vara tvam iha buddhavaro ’dya bhaviṣyasi ||
nabhasi cāṣaśataiḥ kriyate yathā paripatadbhir idaṃ paridakṣiṇam |
tava śarīram udārodārakṛtīty avarabuddhavaro ’dya bhaviṣyasi ||
surabhayaḥ parivānti yathānilās trasati nāpi gaṇo mṛgapakṣiṇām |
na taravaḥ pracalanty anileritāḥ avarabuddhavaro ’dya bhaviṣyasi ||
tava bhadanta yathā vimalaprabhā jvalitakāñcanadīptisamaprabhā |
mukham idaṃ ca virājati varṇavat avarabuddhavaro ’dya bhaviṣyasi || 
antaroddānam: raṇanty, adrākṣīt, buddhaś ca, pūrva, caraṇa, cīvara, sudṛḍha cāṣa, anilāś caiva, tava, kṛtvātha te daśa |  tato bodhisatvaḥ kālikanāgarājena saṃstūyamāno vajrāsanābhimukhaḥ saṃprasthitaḥ; sa saṃlakṣayati:  tṛṇasaṃstare niṣadyāṃ kalpayāmīti;  tasya tṛṇaiḥ prayojanam iti śakro devānām indro bodhisatvasya cetasā cittam ājñaya gandhamādanāt parvatāt tūlasaṃsparśānāṃ tṛṇānāṃ bhāram ādāya svastikayāvasikavarṇam ātmānam abhinirmāya bodhisatvasya purastād avasthitaḥ;  bodhisatvaḥ kathayati: bhadramukha dīyantāṃ mamaitāni tṛṇānīti;  śakreṇa devendreṇa bodhisatvasya pādayor nipatya sagauraveṇa dattāni;  tato bodhisatvaḥ svastikasya yāvasikasyāntikāt tṛṇāny ādāya devatopadiṣṭena mārgeṇa yena bodhimūlaṃ tenopasaṅkrāntaḥ; upasaṅkramya anākulam asaṅkulaṃ tṛṇasaṃstarakaṃ prajñapayitum ārabdhaḥ;  tatas tāni tṛṇāni pradakṣiṇāni patitum ārabdhāni;  bodhisatvaḥ saṃlakṣayati:  yathaitāni tṛṇāni pradakṣiṇaṃ patanti, niyataṃ mayādyānuttaraṃ jñānam adhigantavyam;  iti viditvā vajrāsanam abhiruhya suptoragarājabhogaparipiṇḍīkṛtaṃ paryaṅkaṃ baddhvā niṣaṇṇaḥ;  ṛjuṃ kāyaṃ praṇidhāya pratimukhāṃ smṛtim upasthāpya cittam utpādayati;  vācaṃ ca bhāṣate:  na tāvad bhetsyāmi paryaṅkaṃ yāvad aprāpta āsravakṣayaḥ; sa na tāvat bhindati paryaṅkaṃ yāvad aprāpta āsravakṣayaḥ.  mārasya pāpīyaso dvau dhvajau harṣasthānīyaḥ śokasthānīyaś ca;  yāvac chokasthānīyo dhvajaḥ kampitum ārabdhaḥ māraḥ pāpīyān saṃlakṣayati:  yathaiṣa kampate dhvajaḥ, nūnam anarthena bhavitavyam;  sa samanvāhartuṃ pravṛttaḥ yāvat paśyati bodhisatvaṃ vajrāsane niṣaṇṇam;  tasyaitad abhavat:  ayaṃ śuddhodanaputro vajrāsane niṣaṇṇo yāvan madviṣayaṃ nākrāmati, tāvad asya vighnaḥ kartavyaḥ;  iti viditvā uddhūtaśiraskaḥ śaṇaśāṭīnivasitaḥ, lekhavāhakavarṇam ātmānam abhinirmāya, yena bodhisatvas tenopasaṇkrāntaḥ; upasaṅkramya sasaṃbhramaḥ kathayati:  kimarthaṃ bhavān niṣaṇṇo ’vatiṣṭhate;  kapilavastu nagaraṃ devadattenāvaṣṭabdham;  antaḥpuraṃ vidhvaṃsitam;  śākyāḥ praghātitā iti;  tatra bodhisatvasya trayaḥ pāpakā akuśalā vitarkāḥ samutpannāḥ;  tadyathā, kāmavitarko, vyāpādavitarko, vihiṃsāvitarkaś ca;  tatra yaśodharāmṛgajāgopikāsu kāmavitarkaḥ,  devadatte vyāpādavitarkaḥ,  tadanujīviṣu śākyeṣu vihiṃśāvitarkaḥ;  bodhisatvasyaitad abhavat:  kim arthaṃ me trayaḥ pāpakā akuśalā vitarkāḥ samutpannāḥ;  yāvat paśyati, māraḥ pāpīyān upasaṅkrānto yaduta vyākṣepakarmaṇeti;  tato bodhisatvasya trayaḥ kuśalāḥ samutpannāḥ;  tadyathā naiṣkramyavitarkaḥ, avyāpādavitarkaḥ, avihiṃsāvitarkaś ca.  bhūyo māraḥ kathayati:  kim arthaṃ tvaṃ bodhimūle niṣaṇṇa iti;  bodhisatvaḥ kathayati:  anuttaraṃ jñānam adhigamiṣyāmīti;  māraḥ kathayati:  kumāra kutas tava anuttaraṃ jñānam iti;  bodhisatvaḥ kathayati:  tava tāvat pāpīyan ekaṃ yajñam iṣṭvā kāmadhātvīśvaratvaṃ saṃpannam;  prāg eva yena mayā triṣu kalpāsaṅkhyeyeṣv anekāni yajñakoṭīni yutaśatasahasrāṇīṣṭāni;  satvānāṃ cārthāya śiraḥkaracaraṇanayanamāṃsarudhirasutadārahiraṇyasuvarṇādi parityaktam anuttarajñānādhigamāya;  so ’ham anuttaraṃ jñānaṃ nādhigamiṣyāmīti kuta etat?  evam ukto māraḥ kathayati:  sa tāvat bhavān eva sākṣī yathā mayā ekena yajñena kāmadhātvīśvaratvaṃ prāptam iti;  bhavataḥ kaḥ sākṣī; yathā tvayā triṣu kalpāsaṅkhyeyeṣv anekāni yajñakoṭīni yutaśatasahasrāṇīṣṭāni; satvānāṃ cārthāya śiraḥkaracaraṇanayanamāṃsarudhirasutadārahiraṇyasuvarṇādi parityaktam anuttarajñānādhigamāyeti?  tato bhagavatā cakrasvastikanandyāvartena jālāvanaddhena anekapuṇyaśatanirjātena bhītānām āśvāsanakareṇa kareṇa pṛthivī parāmṛṣṭā  pṛthivī sākṣiṇī yathā mayā triṣu kalpāsaṅkhyeyeṣv anekāni yajñakoṭīni yutaśatasahasrāṇīṣṭāni; satvānāṃ cārthāya śiraḥkaracaraṇanayanamāṃsarudhirasutadārahiraṇyasuvarṇādi parityaktam iti;  tataḥ pṛthivīdevatā pṛthivīm udbhidya kṛtāñjalipuṭā śabdam udīrayati:  evam etat pāpīyan yathā bhagavān kathayatīti;  evam ukte māraḥ pāpīyāṃs tūṣṇīṃbhūto madgubhūtas srastaskandho ’dhomukho niṣpratibhaḥ pradhyānaparamo vyavasthitaḥ.  sa duḥkhī durmanāḥ saṃlakṣayati:  evam apy ahaṃ kurvan na labhe śākyasya śuddhodanaputrasya avatāraṃ;  yannv aham asya bhūyasyā mātrayā vighnaṃ kuryām ityuktvā prakrāntaḥ;  tatas tena tisro duhitaraḥ preṣitāḥ tṛṣṇā ca ratā ca ratiś ca;  tā rūpayauvanamadamattā divyavastrālaṅkāravibhūṣitā bodhisatvasya purastāt strīsādhyāni vidarśayitum ārabdhāḥ;  tato bodhisatvenopāyakauśalena tathādhiṣṭhitā yathā vṛddhāḥ saṃvṛttāḥ;  yena māras tenopasaṅkrāntāḥ; māras tās tathāvidhā dṛṣṭvā viṣaṇṇaḥ kare kapolaṃ datvā cintāparo vyavasthitaḥ:  ko ’sāv upāyas syād yena śākyasya śuddhodanaputrasya tapovighnaṃ kuryām iti;  ṣaṭtriṃśadbhūtakoṭibalāgram ādāya hastyaśvoṣṭramṛgamahiṣavarāhakukkurolūkanakulaśākhāmṛgādyākārāṇām asitomarabhiṇḍipālacakrakuntakadhanuṣpāśaparaśubhusuṇḍyādyāyudhānām, svayaṃ cākarṇād dhanuḥ pūrayitvā bodhisatvaṃ parivāryāvasthitaḥ;  tato bodhisatvas tān anekarūpān bahuvividhapraharaṇasahitān dṛṣṭvā saṃlakṣayati:  yas tāvat prākṛtapuruṣeṇa sārdhaṃ saṃraṃbham ārabhate, sa pratipakṣaṃ yojayati; prāg evāyaṃ kāmadhātvīśvaro yannv ahaṃ pratipakṣaṃ yojayeyam; iti viditvā tadupaśamanopāyaṃ cintayitum ārabdhaḥ;  māraś ca ṣaṭtriṃśadbhūtakoṭisahito bodhisatvasyopari kuntakacakratomarabhiṇḍipālaśarādi nikṣeptum ārabdhaḥ;  tato bodhisatvo maitrīṃ saṃāpannaḥ;  tāni cāsya praharaṇāni divyāny utpalapadmakumudapuṇḍarīkāṇi bhūtvā bodhisatvasya samantāt patitum ārabdhāni;  tato māra upari vihāyasam abhyudgamya pāṃsuvarṣaṃ varṣitum ārabdhaḥ;  tad api divyāni māndārakāṇi puṣpāṇi bhūtvā bodhisatvasyopari nipatitum ārabdhāni;  tato māreṇa viṣavāyur utsṛṣṭaḥ upalavarṣaś ca;  śuddhāvāsakāyikābhir devatābhis tato bodhisatvasyopari parṇikākuṭir abhinirmitā;  upalavarṣeṇāpi viṣavāyusametena bodhisatvasya na kiñcit kṛtam iti;  māraḥ saṃlakṣayati:  kiyac ciraṃ mayā parivārya avasthātavyam; śabdakaṇtakāni dhyānāni;  bodhivṛkṣaṃ sphaṭikamayam abhinirmāya gacchāmi;  tasya patrāṇi nityaṃ śabdaṃ kariṣyanti;  tenāsya cittaikāgratā na bhaviṣyati;  iti viditvā bodhivṛkṣaṃ sphaṭikamayam abhinirmāya śrotrāvadhānatatparo ’vasthitaḥ;  bodhipatrāṇi sphaṭikamayāni muhur muhuḥ svanitum ārabdhāni;  bodhisatvaś śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nāsādayati;  śuddhāvāsakāyikā devāḥ saṃlakṣayanti:  bodhisatvaḥ sphaṭikabodhipatranisvanāc cittaikāgratāṃ nāsādayati; upāyasaṃvidhānaṃ kartavyam iti;  tatas taiḥ patraṃ vidhāritam;  tathāpi mārabalaṃ tiṣṭhaty eva;  śuddhāvāsakāyikā devāḥ saṃlakṣayanti:  ayaṃ māraḥ pāpīyāṃś ciraṃ bodhisatvaṃ viheṭhayiṣyati; iti viditvā tan mārabalaṃ cakravāṭasyopariṣṭāt kṣiptam iti  tatra bodhisatvo bhagavān urubilvāyāṃ viharati;  nadyā nairañjanāyās tīre bodhimūle yuktaḥ sātatye naipakye saṃbodhipakṣeṣu dharmeṣu bhāvanāyogam anuyukto viharati;  sa rātryā prathame yāme riddhiviṣayajñānasākṣātkriyāyām abhijñāyāṃ cittam abhinirṇamayati;  so ’nekavidham ṛddhiviṣayaṃ pratyanubhavati; eko bhūtvā bahūdhā bhavati; bahudhā bhūtvā eko bhavati;  āvirbhāvatirobhāvaṃ jñānadarśanaṃ pratyanubhavati; tiraḥ kuḍyaṃ tiraḥśailaṃ tiraḥ prākāram asajjamānena kāyena gacchati, tadyathā ākāśe; pṛthivyām unmajjananimajjanaṃ karoti tadyathā udake; udake abhinnasroto gacchati; tadyathā pṛthivyām, ākāśaṃ paryaṃkena krāmati tadyathā pakṣī śakuniḥ;  imaū vā punaḥ sūryācandramasau evaṃmahardhikāv evaṃmahānubhāvau pāṇinā āmārṣṭi parimārṣṭi; yāvat, brahmalokaṃ kāyena vaśe vartayati;  bhūyo māraḥ saṃlakṣayati:  śabdakaṇṭakāni dhyānāni;  yannv ahaṃ dūrastha eva śabdaṃ kuryām iti; tena ṣaṭtriṃśadbhūtakoṭiparivāreṇa mahābhayabhairavaśabda utsṛṣṭaḥ;  bodhisatvenāpi tadāvaranāya dvādaśayojanāni kadalīvanaṃ nirmitaṃ yenāsau śabdaḥ parāhataḥ śrūyate;  bodhisatvaḥ saṃlakṣayati:  yannv ahaṃ divyaśrotrajñānasākṣātkriyāyām abhijñāyaṃ cittam abhinirṇamayeyaṃ, yena yān śabdān ākāṅkṣāmi śrotuṃ tān śṛṇomi, divyān api mānuṣān api;  iti viditvā divyaśrotrajñānasākṣātkriyāyām abhijñāyāṃ cittam abhinirṇamayati; sa divyena śrotreṇa viśuddhenātikrāntamānuṣeṇa ubhayān śabdān śṛṇoti mānuṣān apy amānuṣān api, ye ’pi dūre, ye’py antike.  tato bodhisatvaḥ saṃlakṣayati:  ṣaṭtriṃśadbhūtakoṭiparivārasya mārasya kena mamāntike cittaṃ pradūṣitaṃ,  kena neti katham etaj jñāyate iti;  tasyaitad abhavat:  cetaḥparyāyajñānasākṣātkriyayābhijñayā iti;  sa rātryā madhyame yāme cetaḥparyāyajñānasākṣātkriyāyām abhijñāyāṃ cittam abhinirṇamayati;  parasatvānāṃ parapudgalānāṃ vitarkitaṃ, vicāritaṃ manasā mānasaṃ yathābhūtaṃ prajānāti;  sarāgaṃ cittaṃ sarāgaṃ cittam iti yathābhūtaṃ prajānāti; vigatarāgaṃ cittaṃ vigatarāgaṃ cittam iti yathābhūtam prajānāti;  sadveṣaṃ vigatadveṣaṃ,  samohaṃ vigatamohaṃ,  saṃkṣiptaṃ vikṣiptaṃ,  līnaṃ pragṛhītam,  uddhatam anuddhatam,  avyupaśāntaṃ vyupaśāntam,  asamāhitaṃ samāhitam,  abhāvitaṃ bhāvitam,  avimuktaṃ cittam, avimuktaṃ cittam iti yathābhūtaṃ prajānāti; savimuktaṃ cittam savimuktaṃ cittam iti yathābhūtaṃ prajānāti;  tasyaitad abhavat:  eṣāṃ mārakiṃkarāṇāṃ ko me anyasyāṃ jātau mātṛsaṃbandhaṃ pitṛsaṃbandhaḥ;  ko vā vadhakaḥ, pratyarthikaḥ, pratyamitra iti;  katham etaj jñāyata iti;  tasyaitad abhavat:  pūrvanivāsānusmṛtijñānasākṣātkriyāyām abhijñayeti;  sa rātryā madhyame yāme pūrvanivāsānusmṛtijñānasākṣātkriyāyām abhijñāyāṃ cittam abhinirṇamayati;  so ’nekavidhaṃ pūrvanivāsaṃ samanusmarati;  tadyathā ekām api jātiṃ, dve, tisraś, catasraḥ, pañca, ṣaṭ, sapta, aṣṭau, nava daśa, viṃśatiṃ, triṃśataṃ, catvāriṃśataṃ, pañcāśataṃ, jātisahasram api,  jātiśatāny anekāny api, jātishasrāṇy anekāny api, jātiśatasahasrāṇi,  saṃvartakalpam api, vivartakalpam api, saṃvartavivartakalpam api, anekān api saṃvartakalpān, anekān api vivartakalpān, anekān api saṃvartavivartakalpān samanusmarati;  amī nāma te bhavantaḥ satvāḥ yatrāham āsam evaṃnāmā, evaṃjātyaḥ, evaṃgotraḥ, evamāhāraḥ, evaṃ sukhaduḥkhaṃ pratisaṃvedī, evaṃdīrghāyuḥ, evaṃcirasthitikaḥ, evamāyuḥparyantaḥ;  so ’haṃ tasmāt sthānāc cyutaḥ amutropapannaḥ tasmād api cyutaḥ amutropapannaḥ; tasmād api cyuta ihopapanna iti; sākāraṃ soddeśam anekavidhaṃ pūrvanivāsaṃ samanusmarati;  tasyaitad abhavat:  eṣāṃ mārakiṃkarāṇāṃ ke apāyagāminaḥ, ke neti;  katham etaj jñāyate?  tasyaitad abhavat:  cyutyupapādajñānasākṣātkriyāyām abhijñayeti;  sa rātryā madhyame yāme cyutyupapādajñānasākṣātkriyāyām abhijñāyāṃ cittam abhinirṇamayati;  sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa satvān paśyati,  cyavamānān api upapadyamānān api, suvarṇān api, durvarṇān api, hīnān api, praṇītān api, sugatim api gacchato, durgatim api gacchato;  yathākarmopagān satvān yathābhūtān prajānāti;  amī nāma te bhavantaḥ satvāḥ kāyaduścaritena samanvāgatā vāṅmanoduścaritena samanvāgatā āryāṇām apavādakā mithyādṛṣṭayaḥ; mithyādṛṣṭikarmadharmasamādānahetoḥ taddhetutatpratyayaṃ kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātaṃ narakeṣu prapadyante;  amī vā punar bhavantaḥ satvāḥ kāyasucaritena samanvāgatā vāṅmanassucaritena samanvāgatās āryāṇām anapavādakāḥ samyagdṛṣṭayaḥ; samyagdṛṣṭikarmadharmasamādānahetos taddhetutatpratyayaṃ kāyasya bhedāt paraṃ maraṇāt sugatau svargaloke deveṣūpapadyante;  tasyaitad abhavat:  amī bhavantaḥ satvāḥ kāmāśraveṇa bhavāśraveṇāvidyāśravena ca saṃsāre saṃsaranti; tat kāmāśravo bhavāśravo ’vidyāśravaś ca; yathā prahīyante tat kathaṃ jñāyata iti;  tasyaitad abhavat:  āśravakṣayajñānasākṣātkriyāyām abhijñayeti;  sa yuktaḥ sātatye naipakye saṃbodhipakṣeṣu dharmeṣu bhāvanāyogam anuyukto viharann āsravakṣayajñānasākṣātkriyāyām abhijñāyāṃ cittam abhinirṇamayati;  sa idaṃ duḥkham āryasatyam iti yathābhūtaṃ prajānāti;  ayaṃ duḥkhasamudayaḥ, ayaṃ duḥkhanirodhaḥ, ayaṃ duḥkhanirodhagāminī pratipad āryasatyam iti yathābhutaṃ prajānāti;  tasyaivaṃ jānata evaṃ paśyataḥ kāmāśravāc cittaṃ vimucyate; bhavāśravād cittaṃ vimucyate; avidyāśravāc cittaṃ vimucyate;  vimuktasya vimuktam eva jñānadarśanaṃ bhavati,  kṣīnā me jātir, uṣitaṃ brahmacaryaṃ,  kṛtaṃ karaṇīyaṃ, nāparam asmād bhavaṃ prajānāmīti;  iti tatrābhisaṃbuddhabodhir bhagavān kṛtakṛtyaḥ, kṛtakaraṇīyaḥ, tejodhātuṃ samāpannaḥ  yadā bodhisatvena ṣaṭtriṃśādbhūtakoṭiparivāraṃ māraṃ maitreṇāstreṇābhinirjitya anuttaraṃ jñānam adhigataṃ,  tadā mārasya pāpīyaso hastād dhanuḥ srasto, dhvajaḥ patitaḥ, bhavanaṃ ca kampitam;  tato māraḥ pāpīyān ṣaṭtriṃśadbhūtakoṭiparivāro duḥkhī, durmanā, vipratīsārī, tatraivāntarhitaḥ;  mārakāyikābhir devatābhiḥ kapilavastunagare ārocitam:  śākyamunir bodhisatvo duṣkaracaryāṃ caritvā vajrāsanam abhiruhya tṛṇasaṃstare kālagataḥ iti;  yat śrutvā rājā śuddhodanaḥ antaḥpurakumārāmātyagaṇasahīyo mahatā duḥkhadaurmanasyena santaptaḥ,  kapilavāstavaś ca janakāyaḥ; gopikā mṛgajā yaśodharā ca bodhisatvaguṇānusmaraṇāt mūrchitāḥ pṛthivyāṃ nipatitāḥ;  jalāvasekapratyāgataprāṇās tā antaḥpurajanena sāntvyamānā aśruparyākulekṣaṇā muhur bāṣparodhagadgadasvarā vipralapantyo ’vasthitāḥ;  tāṃ vipratipattiṃ dṛṣṭvā buddhābhiprasannābhir devatābhir ārocitam:  na śākyamunir bodhisatvaḥ kālagataḥ,  api tu tenānuttaraṃ jñānam adhigatam iti  yat śrutvā rājā śuddhodanaḥ saparivāraḥ kapilavāstavaś ca janakāyaḥ paraṃ harṣam upāgatāḥ;  anuttarajñānādhigame ca bhagavataḥ yaśodharāyaḥ putro jātaḥ;  amṛtodanasya ca putro jātaḥ;  rāhuṇā candro grastaḥ;  atha rājā śuddhodanaḥ tāṃ saṃpattiṃ dṛṣṭvā hṛṣṭatuṣṭapramudita udagraprītisaumanasyajātaḥ saṃvṛttaḥ;  tena kapilavastunagaram apagatapāṣaṇaśarkarakaṭhallaṃ vyavasthāpitam, candanavāripariṣiktaṃ surabhidhūpasphaṭikopanibaddham āmuktapaṭṭadāmakalāpam ucchṛtadhvajapatākaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyam;  caturṣu nagaradvāreṣu dānaśālā māpitā madhye ca śṛṇgāṭakasya;  tataḥ pūrvanagaradvāre śramaṇabrāhmaṇacarakaparivrājakādīnavānāthakṛpaṇavanīpakayācanakebhyo dānāni dattāni;  dakṣiṇe paścime uttare madhye śṛṅgāṭakasya dānāni dīyante; puṇyāṇi kriyante;  yaśodharāyāḥ putrasya nāma vyavasthāpyate;  antaḥpurajanaḥ kathayati:  asya janmani rāhuṇā candro grastaḥ;  tasmād bhavatu dārakasya rāhula iti nāmeti;  amṛtodanasyāpi tathaiva dānāni datvā puṇyāni kṛtvā putrasya nāmadheyaṃ vyavasthāpyate;  kiṃ bhavatu dārakasya nāmeti:  jñātaya ūcuḥ:  yasmād asya janmani sarvaṃ nagaram ānanditaṃ,  tasmād bhavatu dārakasya ānanda iti nāmeti;  rājā śuddhodanaḥ kathayati: yo ’yaṃ yaśodharāyāḥ putro jātaḥ naiṣa śākyamuneḥ putraḥ;  iti śrutvā yaśodharā vyathitā;  tatas tayā bodhisatvasya vyāyāmaśilāyām āropya krīḍāpuṣkariṇyās tīre sthitayā satyopayācanaṃ kṛtam:  yady ayaṃ bodhisatvena jātas tathāsyāṃ puṣkariṇyāṃ saha śilayā plaveta; no cen nimajjeta;  ityuktvā udake prakṣiptaḥ;  sa tūlapicuvat saha śilayā plavitum ārabdhaḥ;  rājā śuddhodanas tad atyadbhutaṃ śrutvā mahājanakāyaparivṛto bodhisatvasya kriḍāpuṣkariṇīgato yāvat paśyati rāhulabhadraṃ bodhisatvasya śilāyāṃ niṣaṇṇaṃ tūlapicuvad udake plavamānam;  dṛṣṭvā ca punaḥ hṛṣṭatuṣṭapramudita udagraprītisaumanasyajātaḥ sahasā puṣkariṇīm avatīrya rāhulabradraṃ kumāram aṃśenādāya vyutthitaḥ.  yadā bhagavatā ṣaṭtriṃśadbhūtakoṭiparivāraṃ māraṃ maitreṇāstreṇābhinirjitya anuttaraṃ jñānam adhigatam, atyarthaṃ tasmin samaye mahāpṛthivīcālo ’bhūt;  sarvaś cāyaṃ loka udāreṇāvabhāsena sphuṭo ’bhūt; yā api tā lokasya lokāntarikā andhās tamaso ’ndhakāratamisrā yatremau sūryācandramasāv evaṃmahardhikāv evaṃmahānubhāvāv ābhayā ābhāṃ na pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan;  tatra ye satvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti; te tayā ābhayā anyonyaṃ satvān dṛṣṭvā saṃjānate;  anye ’pīha bhavantaḥ satvā upapannā anye ’pīha bhavantaḥ satvā upapannā iti;  antaroddānam:  cātuṣparṣikaṃ daharaḥ pitāputrasamāgamaḥ |
śākyānāṃ caiva pravrajyā gaṅgāpāla namo ’stu te || 
atha dvayor brahmakāyikayor devatayor brahmaloke nivāsinor etad abhavat:  ayaṃ buddho bhagavān urubilvāyāṃ viharati; nadyā nairañjanāyās tīre bodhimūle acirābhisaṃbuddhabodhis tejodhātusamāpannaḥ saptāham ekaparyaṅkena atināmayati;  na cainaṃ kaścit piṇḍakena pratipādayati; yan nu vayam enaṃ gatvā pratyekapratyekaṃ gāthābhir abhiṣṭuyāma iti;  atha dve brahmakāyike devate tadyathā balavān puruṣaḥ saṃmiñjitaṃ vā bāhuṃ prasārayet, prasāritaṃ vā saṃmiñjayet, evam eva dve brahmakāyike devate brahmaloke antarhite bhagavataḥ purataḥ pratyaṣṭhātām; ekāntasthite dve brahmakāyike devate;  ekā gāthāṃ bhāṣate:  uttiṣṭha vijitasaṃgrāma sārthavāhānigha vicara loke |
deśaya sugata varadharmaṃ bhaviṣyanti dharmaratnasyājñātāraḥ || 
dvitiyā gāthaṃ bhāṣate  uttiṣṭha vijitasaṅgrāma parṇalopānigha vicara loke |
cittaṃ hi te suviśuddhaṃ pañcadaśyāṃ śaśīva paripūrṇaḥ || 
ityuktvā tatraivāntarhite;  atha bhagavāṃs tasmāt samādher vyutthāya tasyāṃ velāyāṃ gāthāṃ bhāṣate:  yac ca kāmasukhaṃ loke yac cāpi divijaṃ sukham | tṛṣṇākṣayasukhasyaitat kalāṃ nārhati ṣoḍaśīm ||
nikṣipya hi guruṃ bhāraṃ nādadīta paraṃ punaḥ | bhārasya duḥkham ādānaṃ bhāranikiṣepaṇaṃ sukham ||
sarvāṃ tṛṣṇāṃ viprahāya sarvasaṃskārasaṃkṣayāt | sarvabhāvaparijñānān na gacchati punar bhavam || 
vimuktiprītisukhasaṃvedī buddho bhagavān saptāham ekaparyaṅkena atināmayati;  na cainaṃ kaścit piṇḍakena pratipādayati;  tena khalu samayena trapuṣabhallikau vaṇijau pañcamātraiḥ śakaṭaśataiḥ sārdham anuvyavaharamāṇau, tasminn eva mārge adhvapratipannāv abhūtām;  atha trapuṣabhallikayor vaṇijor anyatamāyāḥ purāṇamitrāmātyajñātisālohitāyāḥ devatāyāḥ etad abhavat:  ayaṃ buddho bhagavān urubilvāyāṃ viharati nadyā nairañjanāyās tīre bodhimūle acirābhisaṃbuddho vimuktiprītisukhapratisaṃvedī saptāham ekaparyaṅkenātināmayati;  na cainaṃ kaścit piṇḍakena pratipādayati;  taṃ trapuṣabhallikau vaṇijau tatprathamataḥ pratipādayetām; tat syāt trapuṣabhallikayor vaṇijor dīrgharātram arthāya hitāya sukhāya; yannv ahaṃ svayam evautsukyam āpadayeya yaduta bhagavataḥ piṇḍapātapradānasya hetor iti;  atha sā devatā sarvaṃ karvaṭakam udāreṇāvabhāsena sphāritvā trapuṣabhallikau vaṇijāv idam avocat:  vaṇijau vaṇijau ayaṃ buddho bhagavān uribilvāyāṃ viharati nadyā nairañjanāyās tīre bodhimūle acirābhisaṃbuddho vimuktiprītisukhapratisaṃvedī; saptāham ekaparyaṅkenātināmayati;  nainaṃ kaścit piṇḍakena pratipādayati;  taṃ yuvāṃ tatprathamataḥ piṇḍakena pratipādayatam;  tad yuvayor bhaviṣyati dīrgharātram arthāya hitāya sukhāya;  ityuktvā sā devatā tatraivāntarhitā;  atha trapuṣabhallikayor vaṇijor etad abhavat:  na batāvaro buddho bhaviṣyati; nāvaraṃ dharmākhyānam; yatredānīṃ devatā api tasya bhagavata autsukyam āpadyante yaduta piṇḍapātapratipādanahetoḥ;  iti viditvā prabhūtaṃ madhu ca manthāś ca ādāya yena bhagavāṃs tenopasaṅkrāntau;  upasaṅkramya bhagavataḥ pādau śirasā vanditvā ekānte ’sthātām;  ekāntasthitau trapuṣabhallikau vaṇijāv idam avocatām:  ihāvābhyāṃ bhadanta bhagavantam uddiśya prabhūtaṃ madhu ca manthāś ca ānītāḥ; tān bhagavān pratigṛhṇātv anukampām upādāya iti;  atha bhagavata etad abhavat:  na mama pratirūpaṃ syād yad ahaṃ pāṇau piṇḍapātaṃ pratigṛhṇīyāṃ, tadyathā anyatīrthikaḥ;  yannv ahaṃ samanvāhareyam kutra pūrvakaiḥ samyaksaṃbuddhaiḥ piṇḍapātaḥ pratigṛhīto hitāya prāṇinām iti;  devatā bhagavata ārocayanti:  pātre bhadanta pūrvakaiḥ samyaksaṃbuddhaiḥ piṇḍapātaḥ pratigṛhīto hitāya prāṇinām iti;  bhagavato ’pi samanvāhṛtya jñānadarśanaṃ pravartate pātre pūrvakaiḥ samyaksaṃbuddhaiḥ piṇḍapātaḥ pratigṛhīto hitāya prāṇinām iti;  tatra bhagavataḥ pātreṇa pātrakāryam utpannam;  atha catvāro mahārājā bhagavataḥ pātreṇa pātrakāryam utpannam iti viditvā anyatamasmāt pāṣāṇaparvatāc catvāri śailamayāni pātrāṇy amanuṣyakṛtāny amanuṣyaniṣṭhitāny acchāni śucīni niṣpratigandhāny ādāya,  yena bhagavāṃs tenopasaṅkrāntāḥ;  upasaṅkramya bhagavataḥ pādau śirasā vanditvā ekānte tasthuḥ; ekāntasthitāś catvāro mahārājā bhagavantam idam avocan:  iha asmābhir bhadanta bhagavataḥ pātreṇa pātrakāryam utpannaṃ viditvā anyatamamāt pāṣāṇaparvatāc catvāri śailamayāni pātrāṇy amanuṣyakṛtāny amanuṣyaniṣṭhitāni acchāni śucīni niṣpratigandhāni ānītāni; tāni bhagavān pratigṛhṇātv anukampām upādāya iti;  atha bhagavata etad abhavat:  saced aham ekasya mahārājasyāntikād ekaṃ pātraṃ pratigrahīṣyāmi, trayāṇāṃ bhaviṣyati cetaso ’nyathātvam;  saced dvayor, dvayor bhaviṣyati cetaso ’nyathātvam; sacet trayāṇām ekasya bhaviṣyati cetaso ’nyathātvam;  yannv ahaṃ caturṇāṃ mahārājānām antikāc catvāri pātrāṇi pratigṛhya ekaṃ pātram adhimucyeyam iti;  atha bhagavāṃś caturṇāṃ mahārājānām antikāc catvāri patrāṇi pratigṛhya ekaṃ pātram adhimuktavān iti;  tatra bhagavatā trapuṣabhallikayor vaṇijor antikāt piṇḍapātaḥ pratigṛhīto hitāya prāṇinām iti;  tatra bhagavān trapuṣabhallikau vaṇijāv idam avocat: etau yuvāṃ vaṇijau buddhaṃ śaraṇaṃ gacchatām; dharmaṃ śaraṇaṃ gacchatām; yo ’py asau bhaviṣyaty anāgate ’dhvani saṅgho nāma tam api śaraṇaṃ gacchatām; etāv āvāṃ bhadanta buddhaṃ śaraṇaṃ gacchāvah, dharmaṃ śaraṇaṃ gacchāvaḥ, yo ’py asau bhaviṣyaty anāgate ’dhvani saṅgho nāma tam api śaraṇaṃ gacchāvaḥ;  atha bhagavāṃs trapuṣabhallikayor vaṇijos tad dānam anayā abhyanumodanayā abhyanumodate  yadarthaṃ dīyate dānaṃ tadarthāya bhaviṣyati | sukhārthaṃ dīyate dānaṃ tat sukhāya bhaviṣyati ||
sukho vipākaḥ puṇyānām abhiprāyaḥ ca siddhyati | kṣipraṃ ca paramāṃ śāntiṃ nirvṛtiṃ cādhigacchati ||
parato ye upasargā devatā mārakāyikāḥ | na śaknuvanty antarāyaṃ kṛtapuṇyasya kartu vai ||
saced hi sa vyāyamate āryaprajñayā tyāgavān | duḥkhasyāntakriyāyai sparśo bhavati vipaśyataḥ || 
atha trapuṣabhallikau vaṇijau bhagavato bhāṣitam abhinandya anumodya bhagavataḥ pādau śirasā vanditvā bhagavato ’ntikāt prakrāntau.  atha bhagavān trapuṣabhallikayor vaṇijor antikāt piṇḍapātam ādāya yena nadī nairañjanā tenopasaṅkrāntaḥ;  upasaṅkramya nadyā nairañjanāyās tire niṣadya bhaktakṛtyam akārṣīt;  tatra madhv api vātikaṃ, manthā api vātikāḥ, tena bhagavato vātābādhikaṃ glānyam utpannam;  atha māraḥ pāpīyān bhagavato vātābādhikaṃ glānyam utpannaṃ viditvā, yena bhagavāṃs tenopasaṅkrāntaḥ; upasaṅkramya bhagavantam idam avocat:  parinirvātu bhagavān, parinirvāṇakālasamaya iti;  atha bhagavata etad abhavat: māro batāyaṃ pāpīyān upasaṅkrānto yaduta vyākṣepakarmaṇi; iti viditvā māraṃ pāpīyāṃsam idam avocat:  na tāvat pāpīyan parinirvāsyāmi, yāvan na me śrāvakāḥ paṇḍitā bhaviṣyanti vyaktā medhāvinaḥ, alam utpannotpannānāṃ parapravādakānāṃ saha dharmeṇa nigrahītāraḥ alaṃ svasya vādasya paryavadāpayitāraḥ bhikṣavo bhikṣuṇyaḥ upāsakā upāsikāḥ, vaistārikaṃ ca me brahmacaryaṃ bhaviṣyati bāhujanyaṃ pṛthubhūtaṃ yāvad devamanuṣyebhaḥ samyaksuprakāśitam iti;  atha mārasya pāpīyasa etad abhavat: na parinirvāsyati bata śramaṇo gautamaḥ; iti viditvā duḥkhī durmanā vipratīsārī tatraivāntarhitaḥ  atha śakro devendro bhāgavato vātābādhikaṃ glānyam utpannaṃ viditvā, yasyā jambvā nāmnā jambūdvīpaḥ prajñāyate tasya nātidūre mahad dharītakīvanam, tato varṇagandharasopetā harītakīr ādāya yena bhagavāṃs tenopasaṅkrāntaḥ; upasaṅkramya bhagavataḥ pādau śirasā vanditvā ekānte asthāt:  ekāntasthitaḥ śakro devendro bhagavantam idam avocat:  iha mayā bhadanta bhagavato vātābādhikaṃ glānyam utpannaṃ viditvā yasyā jambvā nāmnā jambūdvīpaḥ prajñāyate tasya nātidūre mahad dharītakīvanaṃ tato mayā varṇagandharasopetā harītakya ānītāḥ; tā bhagavān paribhuṅktām; bhagavatā paribhuktā vātaṃ cānulomayiṣyanti; vātābādhikaṃ glānyaṃ vyupaśamayiṣyantīti;  tā bhagavān paribhuktavān; bhagavatā paribhuktā vātaṃ cānulomitam; vātābādhikaṃ glānyaṃ vyupaśāntam; tena bhagavataḥ kṣemaṇīyataraṃ cābhūd yāpanīyataraṃ ca  atha bhagavān yathāsukhaṃ ramyaṃ bodhimūle vihṛtya, yena mucilindasya nāgarājasya bhavanaṃ tenopasaṅkrāntaḥ;  upasaṅkramya anyatarad vṛkṣamūlaṃ niśritya niṣaṇṇaḥ paryaṅkam ābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtim upasthāpya;  tena khalu samayena mucilindasya nāgarājasya bhavane sāptāhika akālameghaḥ samupāgataḥ;  atha mucilindo nāgarājaḥ sāptāhikam akālameghaṃ samupāgataṃ viditvā bhavanād abhyudgamya saptakṛtvaḥ kāye kāyaṃ veṣṭayitvā, upari mahāntaṃ phaṇaṃ kṛtvā asthāt;  mā bhagavata imaṃ saptāhaṃ śītaṃ bhaviṣyati; mā uṣṇaṃ mā daṃśamaśakavātātapasarīsṛpasaṃsparśāḥ kāyaṃ paritāpayiṣyanti;  mucilindo nāgarājo taṃ vigataṃ sāptāhikam viditvā bhagavataḥ kāyena kāyam udveṣṭya aṅgadakuṇḍalavicitramālyābharaṇānulepano bhūtvā yena bhagavāṃs tenāñjaliṃ praṇamayya bhagavantam idam avocat:  mā bhagavata imaṃ saptāhaṃ śītam abhūt, mā uṣṇaṃ, mā daṃśamaśakavātātapasarīsṛpasaṃsparśāḥ kāyaṃ paritāpitavantaḥ;  atha bhagavāṃs tasyāṃ velāyāṃ gāthāṃ bhāṣate  sukho vivekas tuṣṭasya śrutadharmasya paśyataḥ | avyābādhasukhaṃ loke prāṇibhūteṣu saṃyamaḥ |
sukhaṃ virāgatā loke kāmānāṃ samatikramaḥ | asmimānasya yo vinaya etad vai paramaṃ sukham || 
atha bhagavān yathābhiramyaṃ mucilindasya nāgarājasya bhavane vihṛtya, yena bodhimūlaṃ tenopasaṅkrāntaḥ;  upasaṅkramya prajñapta eva tṛṇasaṃstarake niṣaṇṇaḥ, paryaṅkam ābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtim upasthāpya saptāham ekaparyaṅkenātināmayati,  idam evaṃ dvādaśāṅgaṃ pratītyasamutpādam anulomapratilomaṃ vyavalokayan,  yaduta asmin sati idaṃ bhavati; asyotpādād idam utpadyate;  yadutāvidyāpratyayāḥ saṃskārāḥ; saṃskārapratyayaṃ vijñānam;  vijñānapratyayaṃ nāmarūpam; nāmarūpapratyayaṃ ṣaḍāyatanam;  ṣaḍāyatanapratyayaḥ sparśaḥ; sparśapratyayā vedanā;  vedanāpratyayā tṛṣṇā; tṛṣṇāpratyayam upādānam;  upādānapratyayo bhavaḥ; bhavapratyayā jātiḥ;  jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā amī bhavanti;  evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati;  yaduta asminn asati idaṃ na bhavati; asya nirodhād idaṃ niruddhyate;  yaduta avidyānirodhāt saṃskāranirodhaḥ;  saṃskāranirodhād vijñānanirodhaḥ;  vijñānanirodhān nāmarūpanirodhaḥ;  nāmarūpanirodhāt ṣaḍāyatananirodhaḥ;  ṣaḍāyatananirodhāt sparśanirodhaḥ;  sparśanirodhād vedanānirodhaḥ;  vedanānirodhāt tṛṣṇānirodhaḥ;  tṛṣṇānirodhād upādānanirodhaḥ;  upādānanirodhāt bhavanirodhaḥ;  bhavanirodhāj jātinirodhaḥ;  jātinirodhāj jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā niruddhyante;  evam asya kevalasya mahataḥ duḥkhaskandhasya nirodho bhavati.  atha bhagavāṃs tasyaiva saptāhasyātyayāt tasmāt samādher vyutthāya tasyāṃ velāyāṃ gāthā bhāṣate  yadā ime prādurbhavanti dharmā ātāpino dhyāyato brāhmaṇasya |
athāsya kāṅkṣā vyapayānti sarvā yadā prajānāti sahetudharmam ||
yadā ime prādurbhavanti dharmā ātāpino dhyāyato brāhmaṇasya |
athāsya kāṅkṣā vyapayānti sarvā yadā prajānāti sahetuduḥkam ||
yadā ime prādurbhavanti dharmā ātāpino dhyāyato brāhmaṇasya |
athāsya kāṅkṣā vyapayānti sarvā yadā kṣayaṃ vedanānām upaiti ||
yadā ime prādurbhavanti dharmā | ātāpino dhyāyato brāhmaṇasya |
athāsya kāṅkṣā vyapayānti sarvā yadā kṣayaṃ pratyayānām upaiti ||
yadā ime prādurbhavanti dharmā ātāpino dhyāyato brāhmaṇasya |
athāsya kāṅkṣā vyapayānti sarvā yadā kṣayam āsravāṇām upaiti ||
yadā ime prādurbhavanti dharmā ātāpino dhyāyato brāhmaṇasya |
avabhāsayaṃs tiṣṭhati sarvalokaṃ sūryo yathaivābhyudito ’ntarikṣe ||
yadā ime prādurbhavanti dharmā ātāpino dhyāyato brāhmaṇasya |
vidhūpayaṃs tiṣṭhati mārasainyaṃ buddho hi saṃyojanavipramuktaḥ || 
atha bhagavata etad abhavat:  adhigato me dharmo gambhīro gambhīrāvabhāso durdṛśo duravabodhaḥ;  atarkyo ’tarkyāvacaraḥ sūkṣmo nipuṇapaṇḍitavijñavedanīyaḥ;  taṃ ced ahaṃ pareṣām ārocayeyam; taṃ ca pare na vijānīyuḥ;  sa mama syād vighātaḥ; syād bhramaḥ; cetaso ’nudaya eva;  yannv aham ekākī araṇye pravaṇe dṛṣṭadharmasukhavihārayogam anuyukto vihareyam iti;  tatra bhagavata alpotsukavihāratāyāṃ cittaṃ krāmati, na dharmadeśanāyām;  atha brahmaṇaḥ sabhāpater etad abhavat;  vinaśyati batāyaṃ lokaḥ; praṇaśyati batāyaṃ lokaḥ,  yatredānīṃ kadācit karhicit tathāgatā arhantaḥ samyaksaṃbuddhā loke utpadyante, tadyathā udumbarapuṣpam;  tasya cādya bhagavata alpotsukavihāratāyāṃ cittaṃ krāmati, na dharmadeśanāyām;  yannv aham enaṃ gatvā adhyeśayeyam;  atha brahmā sabhāpatis, tadyathā balavān puruṣaḥ saṃmiñjitaṃ vā bāhuṃ prasārayet, prasāritaṃ vā saṃmiñjayet, evam eva brahmā sabhāpatir brahmaloke antarhitaḥ; sa bhagavataḥ purastāt pratyasthāt;  atha brahmā sabhāspatis tasyāṃ velāyāṃ gāthāṃ bhāṣate  prādurbabhūva magadheṣu pūrvaṃ dharmo hy aśuddhaḥ samalānubaddhaḥ |
apāvṛṇīṣva amṛtasya dvāraṃ vadasva dharmaṃ virajonubaddham || 
bhagavān aha;  kṛcchreṇa me adhigato ’khilo brahman pradālya vai | bhavarāgaparīttair hi nāyaṃ dharmaḥ susaṃbuddhaḥ ||
pratisrotonugāminaṃ mārgaṃ gambhīraṃ atidurdṛśaṃ | na drakṣyanti rāgāraktās tamaskandhena nīvṛtāḥ || 
santi bhadanta satvā loke jātā, loke vṛddhās tīkṣṇendriyā api, madhyendriyā api, mṛdvindriyā api,  svākārāḥ, suvineyā, alparajaso ’lparajaskajātīyā,  ye ’śravaṇāt saddharmasya parihīyante;  tadyathā bhadanta utpalāni vā, padmāni vā kumudāni vā, puṇḍarīkāṇi vā udake jātāny, udake vṛddhāny, ekatyāni udakād abhyudgatāni tiṣṭhanti; ekatyāni samodakāni; ekatyāni udakanimagnakośāni tiṣṭhanti;  evam eva santi bhadanta satvā loke jātā, loke vṛddhās tīkṣṇendriyā api, madhyendriyā api, mṛdvindriyā api, svākārāḥ, suvineyāḥ, alparajaso ’lparajaskajātīyā ye ’śravaṇāt saddharmasya parihīyante;  deśayatu bhagavān dharmam; deśayatu sugato dharmam; bhaviṣyanti dharmaratnasyājñātāraḥ;  atha bhagavata etad abhavat:  yac cāham svayam eva buddhacakṣuṣā lokaṃ vyavalokayeyam iti;  atha bhagavān svayam eva buddhacakṣuṣā lokam vyavalokayati; adrākṣīd bhagavān svayam eva buddhacakṣuṣā lokaṃ vyavalokayan santi satvā loke jātā, loke vṛddhās, tīkṣṇendriyā api, madhyendriyā api, mṛdvindriyā api, svākārāḥ, suvineyāḥ, alparajaso ’lparajaskajātīyā, ye ’śravaṇāt saddharmasya parihīyante;  dṛṣṭvā ca punar asya satveṣu mahākaruṇā ’vakrāntā;  atha bhagavāṃs tasyāṃ velāyāṃ gāthāṃ bhāṣate  apāvariṣye amṛtasya dvāraṃ | ye śrotudāmāḥ praṇudantu kāṅkṣāḥ |
viheṭhaprekṣī pracuraṃ na bhāṣe dharmaṃ praṇītaṃ manujeṣu brahman || 
atha brahmaṇaḥ sabhāpater etad abhavat:  deśayiṣyati bata bhagavān dharmaṃ, deśayiṣyati bata sugato dharmam;  iti viditvā hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya tatraivāntarhitaḥ.  atha bhagavata etad abhavat:  kasya nv ahaṃ tatprathamato dharmaṃ deśayeyam iti;  atha bhagavata etad abhavat;  yannv aham ārāḍasya kālāmasya tatprathamato dharmaṃ deśayeyaṃ, yo māṃ pūrvācārya eva san paramayā mānanayā mānitavān, paramayā pūjanayā pūjitavān, parameṣu ca pratyayeṣv āttamanāś cābhūd abhirāddhaś ca;  devatā bhagavata ārocayanti:  saptāhakālagato bhadantārāḍaḥ kālāma iti;  bhagavato ’pi samanvāhṛtya jñānadarśanaṃ pravartate; saptāhakālagata ārādaḥ kālāmaḥ;  atha bhagavata etad abhavat;  mahatī bateyaṃ jyānir, ārāḍasya kālāmasya kālakriyāyā; sumahatī bateyaṃ jyānir ārāḍasya kālāmasya kālakriyāyā,  ya imaṃ dharmavinayaṃ nāśrauṣīt; saced aśroṣyad ajñāsyat sa imaṃ dharmavinayam iti;  atha bhagavata etad abhavat: kasya nv ahaṃ tatprathamato dharmaṃ deśayeyam iti.  atha bhagavata etad abhavat;  yannv aham udrakasya rāmaputrasya tatprathamato dharmaṃ deśayeyaṃ,  yo māṃ pūrvācārya eva san paramayā mānanayā mānitavān, paramayā pūjanayā pūjitavān, parameṣu ca pratyayeṣv āttamanāś cābhūd, abhirāddhaś ca;  devatā bhagavata ārocayanti;  abhidoṣakālagato bhadanta udrako rāmaputraḥ;  bhagavato ’pi samanvāhṛtya jñānadarśanaṃ pravartate; abhidoṣakālagata udrako rāmaputraḥ;  atha bhagavata etad abhavat:  mahatī bateyaṃ jyānir udrakasya rāmaputrasya kālakriyāyā; sumahatī bateyaṃ jyānir udrakasya rāmaputrasya kālakriyāyā,  yo mama imaṃ dharmavinayaṃ nāśrauṣīt; saced imaṃ dharmavinayam aśroṣyad ajñāsyat sa imaṃ dharmavinayam iti.  atha bhagavata etad abhavat:  kasya nv ahaṃ tatprathamato dharmaṃ deśayeyam iti;  tasyaitad abhavat:  yannv ahaṃ pañcakānāṃ bhikṣūṇāṃ tatprathamato dharmaṃ deśayeyam iti;  ye māṃ pūrvaṃ duḥkhaprahāṇayogam anuyuktaṃ viharantaṃ satkṛtyopatastuḥ premṇā ca gauraveṇa ca;  atha bhagavata etad abhavat:  kutra tv etarhi pañcakā bhikṣavo viharanti iti;  adrākṣīd bhagavān divyena cakṣuṣā viśuddhena atikrāntamānuṣeṇa pañcakān bhikṣūn; vārāṇasyāṃ viharanti ṛṣivadane mṛgadāve;  dṛṣṭvā ca punar yathābhiramyaṃ bodhimūle vihṛtya yena vārāṇasī kāśīnāṃ nigamas tena cārikāṃ prakrāntaḥ.  tena khalu samayena upagur ājīvikas tasminn eva mārge adhvapratipanno ’bhūt;  adrākṣīd upagur ājīvako bhagavantaṃ pratipannaṃ mārge; dṛṣṭvā ca punar evam āha:  viprasannāni te āyuṣman gautama indriyāṇi; pariśuddho mukhavarṇaḥ paryavadātaś chavivarṇaḥ;  kas te āyuṣman gautama śāstā; kaṃ vāsy uddiśya pravrajitaḥ; kasya vā dharmaṃ rocasīti;  atha bhagavāṃs tasyāṃ velāyāṃ gāthā bhāṣate  na me ’sti kaścid ācāryaḥ sadṛśo me na vidyate |
eko ’smi loke saṃbuddhaḥ prāptaḥ saṃbodhim uttamām ||
sarvābhibhūḥ sarvavid asmi loke sarvaiś ca dharmair iha nopaliptaḥ |
sarvañjaho vītatṛṣṇo vimuktaḥ svayaṃ hy abhijñāya kam uddiśeyam ||
kam uddiśeyam asamo hy atulyaḥ svayaṃ pravaktā adhigamya bodhim |
tathāgato devamanuṣyaśāstā sarvaiś ca sarvajñabalair upetaḥ ||
sadevakeṣu lokeṣu ahaṃ maṛābhibhūr jinaḥ ||
 
jina ity āyuṣman gautama kaṃ vadasi;  jinā hi mādṛśā jñeyā ye prāptā āśravakṣayam |
jitā me pāpakā dharmās tenopagu jino hy aham || 
kutra tvam āyuṣman gautama gamiṣyasi?  vārāṇasīṃ gamisyāmy āhantuṃ dharmadundubhim | dharmacakraṃ pravartayituṃ yal lokeṣv apravartitam ||
na hi santaḥ prakāśante viditvā lokaparyāyam | ājñānirvṛtabuddhās te tīrṇā lokaviṣaktikām || 
sādhv āyuṣman gautama jinah; ityuktvā upagur ājīvakaḥ mārgād apakrāntaḥ.  atha bhagavān kāśiṣu janapadeṣu cārikāṃ caran vārāṇasīm anuprāptaḥ;  tena khalu samayena pañcakā bhikṣavo vārāṇasyāṃ viharanti ṛṣivadane mṛgadāve;  adrākṣuḥ pañcakā bhikṣavo bhagavantaṃ dūrata eva;  dṛṣṭvā ca punar anyonyaṃ saṃpratasthuḥ; kriyākāraṃ cākārṣuḥ;  ayaṃ sa bhavantaḥ śramaṇo gautama āgacchati śaithiliko bāhuliko bahulājīvaḥ prahāṇavibhrāntaḥ; sa etarhy audārikam āhāram āharati odanakulmāṣān;  sarpistailābhyāṃ gātrāṇi mrakṣayati; sukhodakena ca kāyaṃ pariṣiñcati;  so ’smābhir upasaṅkrānto nābhivādyaḥ, na vanditavyo, na pratyutthātavyo, notthāyāsanenopanimantrayitavyo nānyatra prāg evāsanāni prajñapya;  idaṃ syād vacanīyaḥ; saṃvidyante āyuṣman gautama āsanāni; saced ākāṅkṣasi niṣīda iti;  yathā yathā bhagavān pañcakān bhikṣūn darśanāyopasaṅkrāmati tathā tathā pañcakā bhikṣavo bhagavatas tejaś ca śriyaṃ ca gauravaṃ ca asahamānā utthāyāsanād eke bhagavato ’rthe āsanaṃ prajñapayanti;  eke pādodakaṃ, pādādhiṣṭhānaṃ caikānte upanikṣipanti;  eke pratyudgamya cīvarakāṇi pratigṛhṇanti;  evaṃ cāhuḥ: etu bhavān gautama; svāgataṃ bhavate gautamāya; niṣīdatu bhavān gautama prajñapta evāsane;  atha bhagavata etad abhavat:  cyutā bateme mohapuruṣā svasmāt kriyākārād;  iti viditvā prajñapta eva āsane niṣaṇṇaḥ;  tatrasvit pañcakā bhikṣavo bhagavantam atyarthaṃ nāmavādena gotravādena āyuṣmadvādena samudācaranti;  tatra bhagavān pañcakān bhikṣūn āmantrayate sma:  mā yūyaṃ bhikṣavas tathāgatam atyarthaṃ nāmavādena gotravādena āyuṣmadvādena samudācarata;  mā vo ’bhūd dīrgharātram anarthāyāhitāya duḥkhāya;  tat kasya hetoḥ?  yaḥ kaścid bhikṣavaḥ tathāgatam atyarthaṃ nāmavādena gotravādena āyuṣmadvādena samudācarati; tat tasya bhavati mohapuruṣasya dīrgharātram anarthāya ahitāya duḥkhāya;  ta evam āhuḥ:  tayā tāvat tvam āyuṣman gautama pūrvikayā īryayā caryayā duṣkaracaryayā kiñcid adhigatavān uttaraṃ manuṣyadharmād alaṃ āryaviśeṣādhigamaṃ jñānaṃ vā, darśanaṃ vā, sparśavihāratāṃ vā;  kutaḥ punar yas tvam etarhi śaithiliko bahulājīvaḥ prahāṇavibhrāntaḥ sa tvam etarhy audārikaṃ āhāram āharasy odanakulmāṣān;  sarpistailābhyāṃ gātrāṇi mrakṣayasi; sukhodakena ca kāyaṃ pariṣiñcasi;  nanu yūyaṃ bhikṣavaḥ paśyatha tathāgatasya pūrveṇāparaṃ mukhasya vā viprasannatvam, indriyāṇāṃ vā nānākaraṇam?  ta evam ūhuḥ:  evam etad āyuṣman gautama.  tatra bhagavān pañcakān bhikṣūn āmantrayate sma:  dvāv imau bhikṣavo ’ntau pravrajitena na sevitavyau, na vaktavyau, na paryupāsitavyau;  katamau dvau;  yaś ca kāmeṣu kāmasukhālayānuyogo hīno grāmyaḥ prākṛtaḥ pārthagjanikaḥ;  yaś cātmaklamathānuyogo duḥkho ’nāryo ’narthopasaṃhitaḥ;  ity etāv ubhāv antāv anupagamya asti madhyamā pratipac cakṣuṣkaraṇī jñānakaraṇī upaśamasaṃvartanī abhijñāyaiva saṃbhodhaye nirvāṇāya saṃvartate;  madhyamā pratipat katamā?  āryāṣṭāṅgo mārgaḥ;  tasya samyagdṛṣṭiḥ, samyaksaṅkalpaḥ, samyagvāk, samyakkarmāntaḥ, samyagājīvaḥ; samyagvyāyāmaḥ, samyaksmṛtiḥ, samyaksamādhiḥ;  aśakad bhagavān pañcakān bhikṣūn anayā saṃjaptyā saṃjñapayitum;  dvau ca bhagavān pañcakānāṃ bhikṣūṇāṃ pūrvabhakte avavadati;  trayo grāmaṃ piṇḍāya praviśanti;  yat trivargo ’bhinirharati tena ṣaḍvargo yāpayati;  trīṃś ca bhagavān pañcakānāṃ bhikṣūṇāṃ paścādbhakte avavadati;  dvau grāmaṃ piṇḍāya praviśataḥ;  yad dvivargo ’bhinirharati tena pañcavargo yāpayati;  tathāgataḥ pratiyaty eva kālabhojī.  tatra bhagavān pañcakān bhikṣūn āmantrayate sma:  idaṃ duḥkham āryasatyam iti bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśo manasi kurvataś cakṣur udapādi; jñānaṃ vidyā buddhir udapādi;  ayaṃ duḥkhasamudayaḥ,  ayaṃ duḥkhanirodhaḥ;  iyaṃ duḥkhanirodhagāminī pratipat āryasatyam iti bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśo manasi kurvataś cakṣur udapādi jñānaṃ vidyā buddhir udapādi;  tat khalu duḥkham āryasatyam abhijñayā parijñeyaṃ mayeti bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśo manasi kurvataś cakṣur udapādi, jñānaṃ vidyā buddhir udapādi;  tat khalu duḥkhasamudayam āryasatyam abhijñayā prahātavyaṃ mayeti bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśo manasi kurvataś cakṣur udapādi, jñānaṃ vidyā buddhir udapādi;  tat khalu duḥkhanirodham āryasatyam abhijñayā sākṣātkartavyaṃ mayeti bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśo manasi kurvataś cakṣur udapādi, jñānaṃ vidyā buddhir udapādi;  tat khalu duḥkhanirodhagāminī pratipad āryasatyam abhijñayā bhāvayitavyaṃ mayeti bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśo manasi kurvataś cakṣur udapādi, jñānaṃ vidyā buddhir udapādi.  tat khalu duḥkham āryasatyam abhijñāyā parijñātaṃ mayeti bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśo manasi kurvataś cakṣur udapādi, jñānaṃ vidyā buddhir udapādi;  tat khalu duḥkhasamudayam āryasatyam abhijñayā prahīṇaṃ mayeti bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśo manasi kurvataś cakṣur udapādi, jñānaṃ vidyā buddhir udapādi;  tat khalu duḥkhanirodham āryasatyam abhijñayā sākṣātkṛtaṃ mayeti bhikṣavaḥ pūrvam ananuśruteṣu yoniśo manasi kurvataś cakṣur udapādi, jñānaṃ vidyā buddhir udapādi;  tat khalu duḥkhanirodhagāminī pratipad āryasatyam abhijñayā bhāvitaṃ mayeti bhikṣavaḥ pūrvam ananuśruteṣu dharmeṣu yoniśo manasi kurvataś cakṣur udapādi, jñānaṃ vidyā buddhir udapādi;  yāvac ca mama bhikṣava eṣu caturṣv āryasatyeṣv evaṃ triparivartaṃ dvādaśākāraṃ na cakṣur udapādi, na jñānaṃ na vidyā na budhir udapādi, na tāvad aham asmād bhikṣavaḥ sadevakāl lokāt, samārakāt, sabrahmakāt, saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāyā mukto nisṛto visaṃyukto vipramukto viparyāsāpagatena cetasā bahulaṃ vyāhārṣam;  na tāvad ahaṃ bhikṣavaḥ anuttarāṃ samyaksaṃbodhim abhisaṃbuddho ’smīty adhyajñāsiṣam;  yataś ca mama bhikṣava eṣu caturṣv āryasatyeṣv evaṃ triparivartaṃ dvādaśākāraṃ cakṣur udapādi, jñānaṃ vidyā buddhir udapādi, tato ’ham asmāt sadevakāl lokāt samārakāt sabrahmakāt, saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāyā mukto nisṛto visaṃyukto vipramukto viparyāsāpagatena cetasā bahulaṃ vyāhārṣam;  bhikṣavaḥ anuttarāṃ samyaksaṃbodhim abhisaṃbuddho ’smīty adhyajñāsiṣaṃ.  asmin khalu dharmaparyāye bhāṣyamāṇe āyuṣmata ājñātākauṇḍinyasya virajo vigatamalaṃ dharmeṣu dharmacakṣur utpannam, aśīteś ca devatāsahasrāṇām;  tatra bhagavān āyuṣmantaṃ kauṇḍinyam āmantrayate sma:  ājñātas te kauṇḍinya dharmaḥ?  ājñātaḥ bhagavann ājñātaḥ;  ājñātas te kauṇḍinya dharmaḥ?  ājñātaḥ sugata ājñāta;  ājñāto āyuṣmatā kauṇḍinyena dharma iti tasmād āyuṣmataḥ kauṇḍinyasya ājñātakauṇḍinya ity adhivacanam; ājñāta āyuṣmatā kauṇḍinyena dharma iti.  bhaumā yakṣāḥ śabdam udīrayanti, ghoṣam anuśrāvayanti:  etan mārṣā bhagavatā vārāṇasyām ṛṣivadane mṛgadāve triparivartaṃ dvādaśākāraṃ dharmyaṃ dharmacakraṃ pravartitam, apravartyaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacid vā loke sahadharmataḥ bahujanahitāya bahujanasukhāya lokānukampāyai arthāya sukhāya devamanuṣyāṇām iti divyāḥ kāyā abhivardhiṣyante, āsūrāḥ kāyāḥ parihāsyante iti;  bhaumānāṃ yakṣāṇāṃ śabdaṃ śrutvā antarikṣāvacarā yakṣās tam anuśrāvayanti cāturmahārājakāyikā devāḥ trāyastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino devāḥ;  tena kṣaṇena, teṇa lavena, tena muhūrtena, tena kṣaṇalavamuhūrtena yāvad brahmalokaṃ śabdo ’gamat; brahmakāyikā devāḥ śabdam udīrayanti; ghoṣam anuśrāvayanti:  etan mārṣā bhagavatā vārāṇasyaṃ ṛṣivadane mṛgadāve triparivartaṃ dvādaśākāraṃ dharmyaṃ dharmacakraṃ pravartitam apravartyaṃ śramaṇena brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacid vā punar loke sahadharmataḥ bahujanahitāya bahujanasukhāya lokānukampāyai arthāya hitāya sukhāya devamanuṣyāṇām iti divyāḥ kāyā abhivardhiṣyante; āsurāḥ kāyāḥ parihāsyanta iti;  pravartitaṃ bhagavatā vārāṇasyām ṛṣivadane mṛgadāve triparivartaṃ dvādaśākāraṃ dharmyaṃ dharmacakram iti;  tasmād asya dharmaparyāyasya dharmacakrapravartanam ity adhivacanam.  tatra bhagavān dvir api pañcakān bhikṣūn āmantrayate sma:  catvārīmāni bhikṣava āryasatyāni;  katamāni catvāri?  duḥkham āryasatyaṃ, duḥkhasamudayo duḥkhanirodho duḥkhanirodhagāminī pratipad āryasatyam;  duḥkham āryasatyaṃ katamat?  jātir duḥkhaṃ, jarā duḥkhaṃ, vyādhir duḥkhaṃ, maraṇaṃ duḥkham, priyaviprayogo duḥkham, apriyasaṃprayogo duḥkham, yad apīcchan paryeṣamāṇo na labhate tad api duḥkham; saṅkṣepataḥ pañca ime upādānaskandhā duḥkham;  tasya parijñāyai āryāṣṭaṅgo mārgo bhāvayitavyaḥ;  duḥkhasamudayam āryasatyaṃ katamat?  tṛṣṇā paunarbhavikī nandīrāgasahagatā tatra tatrābhinandinī;  tasyāḥ prahāṇāya āryāṣṭāṅgo mārgo bhāvayitavyaḥ;  duḥkhanirodham āryāsatyaṃ katamat?  yad asyā eva tṛṣṇāyāḥ paunarbhavikyāḥ nandīrāgasahagatāyās tatra tatrābhinandinyā aśeṣaprahāṇam pratinisargo vāntībhāvaḥ kṣayo virāgo nirodho vyupaśamaḥ astaṅgamaḥ; tasya sākṣātkriyāyai āryāṣṭāṅgo mārgo bhāvayitavyaḥ;  duḥkhanirodhagāminī pratipad āryasatyaṃ katamat?  āryāṣṭāṅgo mārgaḥ;  tadyathā, samyagdṛṣṭiḥ, samyaksaṅkalpaḥ; samyagvāk, samyakkarmāntaḥ; samyagājīvaḥ; samyagvyāyāmaḥ; samyaksmṛtiḥ; samyaksamādhiḥ;  so ’pi bhāvayitavyaḥ.  asmin khalu dharmaparyāye bhāṣyamāṇe āyuṣmata ājñātakauṇḍinyasyānupādāyāśravebhyaś cittaṃ vimuktam;  avaśiṣṭānāṃ tu pañcakānāṃ bhikṣūṇāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣur utpannam;  tena khalu samayena eko loke arhan bhagavāṃś ca dvitīyaḥ;  tatra bhagavān avaśiṣṭān pañcakān bhikṣūn āmantrayate sma:  rūpaṃ bhikṣavo nātmā;  rūpaṃ ced bhikṣava ātmā syān na rūpam ābādhāya duḥkhāya saṃvarteta;  labhyeta ca rūpasyaivaṃ me rūpaṃ bhavatu, evaṃ mā bhūd iti;  yasmāt tarhi bhikṣavo rūpam anātmā tasmād rūpam ābādhāya duḥkhāya saṃvartate;  na ca labhyate rūpasyaivaṃ me bhavatu, evaṃ mā bhūd iti;  vedanā saṃjñā saṃskārā vijñanaṃ bhikṣavo nātmā; vijñānaṃ cet bhikṣavaḥ ātmā syān na vijñānam ābādhāya duḥkhāya saṃvarteta; labhyeta ce vijñānasyaivaṃ me vijñānaṃ bhavatu, evaṃ mā bhūd iti; yasmāt tarhi bhikṣavaḥ vijñānam anātmā, tasmād vijñānam ābādhāya duḥkhāya saṃvartate; na ca labhyate vijñānasyaivaṃ me vijñanaṃ bhavatu, evaṃ mā bhūd iti.  kiṃ manyadhve bhikṣavo, rūpaṃ, nityam vā anityaṃ vā?  anityam idaṃ bhadanta;  yat punar anityaṃ duḥkham vā tan na vā duḥkham?  duḥkham idaṃ bhadanta;  yat punar anityaṃ duḥkhaṃ vipariṇāmadharmi; api nu tac chrutavān āryaśrāvaka ātmata upagacched etan mama, eso ’ham asmy, eṣa me ātmeti?  no bhadanta;  kiṃ manyadhve bhikṣavo vedanā saṃjñā saṃskārā vijñānaṃ nityaṃ vā anityaṃ vā?  anityam idaṃ bhadanta;  yat punar anityaṃ duḥkhaṃ vā tan, na vā duḥkham?  duḥkham idaṃ bhadanta;  yat punar anityaṃ duḥkham vipariṇāmadharmi; api nu tac chrutavān āryaśrāvaka ātmata upagacched etan mama, eṣo ’ham asmy, eṣa me ātmeti?  no bhadanta;  tasmāt tarhi bhikṣavo yat kiñcid rūpam atītānāgatapratyutpannam adhyātmaṃ vā bāhyaṃ vā audārikaṃ vā sūkṣmaṃ vā hīnaṃ vā praṇītaṃ vā yad vā dūre yad vā antike tat sarvaṃ naitan mama, naiṣo ’ham asmi, naiṣa me ātmeti;  evam etat yathābhūtaṃ samyakprajñayā draṣṭavyam;  evaṃ yā kācid vedanā yā kācit saṃjñā ye kecit saṃskārā yat kiṃcid vijñānam atītānāgatapratyutpannam ādhyātmaṃ vā bāhyaṃ vā audārikaṃ vā sūkṣmaṃ vā hīnaṃ vā praṇītaṃ vā yad vā dūre yad vāntike tat sarvaṃ naitan mama, naiso ’ham asmi, naiṣa me ātmeti; evam etat yathābhūtaṃ samyakprajñayā draṣṭavyam;  yataś ca bhikṣavaḥ śrutavān āryaśrāvaka imām pañca upādānaskandhān naivātmato nātmīyataḥ samanupaśyati; sa evaṃ samanupaśyan na kiñcil loka upādatte;  anupādadāno na paritasyati aparitasya ātmaiva parinirvāti;  kṣīṇā me jātiḥ; uṣitaṃ brahmacaryam; kṛtaṃ karaṇīyam; nāparam asmād bhavaṃ prajānāmīti;  asmin khalu dharmaparyāye bhāṣyaṃāṇe avaśiṣṭanāṃ pañcakānāṃ bhikṣūṇām anupādāyāśravebhyaś cittāni vimuktāni;  tena khalu samayena pañca loke ’rhanto, bhagavāṃś ca ṣaṣṭha iti  tatra bhagavān vārāṇasyāṃ viharati nadyā vārakāyās tīre;  tena khalu samayena vārāṇasyāṃ yaśā agrakulikaputraḥ prativasati;  divādivase strīmayena tūryeṇa krīḍitvā ramitvā paricārya śrāntakāyaḥ klāntakāyaḥ prābhārakāyaḥ pratiyaty eva middham avakrāntaḥ;  tā api striyaḥ śrāntakāyāḥ klāntakāyāḥ prāgbhārakāyāḥ pratiyaty eva middham avakrāntāḥ;  adrākṣīd yaśā agrakulikasya putraḥ sarātram eva suptapratibuddhaḥ sarvās tā striyo vilālikā vinagnikā vikeśikā vikṣiptabhujāḥ kāny api kāny api vipralapantyaḥ;  dṛṣṭvā ca punar asya sve ’ntaḥpure śmaśānasaṃjñā avakrāntā;  atha yaśā agrakulikaputro mahāśayanād avatīrya śatasahasraṃ maṇipādukāyugaṃ prāvṛtya yenāntaḥpuradvāraṃ tenopasaṅkrāntaḥ; upasaṅkramya apasvaram akārṣīt:  upadruto ’smi mārṣā upasṛṣto ’smi mārṣā iti;  tasyāmanuṣyā dvāraṃ vivṛṇvanti; śabdaṃ cāntardhāpayanti;  atha yaśā agrakulikaputro yena niveśanadvāraṃ tenopasaṅkrāntaḥ; upasaṅkramyāpasvaram akārṣīt:  upadruto ’smi mārṣā upasṛṣṭo ’smi mārṣā iti:  tasyāmanuṣyā dvāraṃ vivṛṇvanti; śabdaṃ cāntardhāpayanti;  atha yaśā agrakulikaputro yena nagaradvāraṃ tenopaskaṅkrāntaḥ; upasaṅkramyāpasvaram akārṣīt: upadruto ’smi mārṣā upasṛṣṭo ’smi mārṣā iti;  tasyāmanuṣyā dvāraṃ vivṛṇvanti; śabdaṃ cāntardhāpayanti;  atha yaśā agrakulikaputro yena nadī vārakā tenopasaṅkrāntaḥ;  tena khalu samayena bhagavān nadyā vārakāyās tīre bahir vihārasyābhyavakāśe caṅkrame caṅkramyate yadbhūyasā yaśasam evāgrakulikaputram āgamayamānaḥ;  adrākṣīt yaśā agrakulikaputro bhagavantaṃ nadyā vārakāyās tīre canṅkrame caṅkramyamāṇam dūrata eva; dṛṣṭvā ca punar apasvaram akārṣīt: upadruto ’smi śramaṇa upasṛṣṭo ’smi śramaṇa iti;  atha bhagavān yaśasam agrakulikaputram idam avocat:  ehi kumāra; idaṃ te sthānam anupadrutam; idam anupasṛṣṭam iti;  atha yaśā agrakulikaputraḥ śatasahasraṃ maṇipādukāyugaṃ nadyā vārakāyās tīre ujjhitvā, nadīṃ vārakāṃ pratyuttīrya yena bhagavāṃs tenopasaṅkrāntaḥ;  upasaṅkramya bhagavataḥ pādau śirasā vanditvā ekānte asthāt;  atha bhagavān yaśasam agrakulikaputram ādāya yena svo vihāras tenopasaṅkrāntaḥ; upasaṅkramya prajñapta evāsane nyaṣīdat;  niṣadya bhagavān yaśasam agrakulikaputraṃ dharmayayā kathayā sandarśayati samādāpayati samuttejayati saṃpraharṣayati;  yāsau buddhānāṃ bhagavatāṃ pūrvakālakaraṇīyā dharmyā kathā tadyathā dānakathā, śīlakathā, svargakathā, kāmānām āsvādādīnavasaṃkleśavyavadānanaiṣkramyapraviveka anuśaṃsavyavadānapakṣyān dharmān vistareṇa saṃprakāśayati;  yadā cainaṃ bhagavān adrākṣīd dhṛṣṭacittaṃ kalyacittaṃ muditacittaṃ vinivaraṇacittaṃ bhavyaṃ pratibalaṃ sāmutkarṣikīṃ dharmadeśanām ājñātuṃ, tadā yāsau buddhānāṃ bhagavatāṃ sāmutkarṣikī dharmadeśanā, tadyathā duḥkhaṃ samudayo nirodho mārgaś catvāry āryasatyāni vistareṇa saṃprakāśayati;  tadyathā śuddhaṃ vastram apagatakālakaṃ rañjanopagaṃ raṅge prakṣiptaṃ samyag eva raṅgaṃ pratigṛhṇāti; evam eva yaśā agrakulikaputras tasminn evāsane niṣaṇṇaś catvāry āryasatyāny abhisameti; tadyathā duḥkhaṃ samudayaṃ nirodhaṃ mārgaṃ.  atha yaśā agrakulikaputro dṛṣṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā tīrṇakāṅkṣas tīrṇavicikitso ’parapratyayo ’nanyaneyaḥ śāstuś śāsane dharmeṣu vaiśāradyaprāptaḥ utthāyāsanād ekāṃśam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamayya bhagavantam idam avocat:  abhikrānto ’haṃ bhadanta, abhikrāntaḥ; eṣo ’haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṅghaṃ ca; upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇāgatam abhiprasannaṃ.  adrākṣīd anyatamāvaruddhikā sarātram eva suptapratibuddhā yaśāḥ kumāro mahāśayane na dṛśyate iti; dṛṣṭvā ca punar yenāgrakuliko gṛhapatis tenopasaṃkrāntā; upasaṅkramyāgrakulikaṃ gṛhapatim idam avocat:  yat khalv ārya jānīyā yaśāḥ kumāraḥ sve mahāśayane na dṛśyate iti;  atha agrakulikasya gṛhapater etad abhavat:  māhaiva kumāraś corair vā dhūrtair vā svāpateyakāraṇāt bahir niṣkāsito bhaviṣyati;  iti viditvā caturdiśam aśvadūtān preṣayati; svayam eva pradīpikāhastaiḥ puruṣaiḥ sārdhaṃ yena nadī vārakā tenopasaṅkrāntaḥ;  adrākṣīd agrakuliko gṛhapatir nadyā vārakāyās tīre śatasahasraṃ maṇipādukāyugam ujjhitam;  dṛṣṭvā ca punar asyaitad abhavat:  māhaiva kumāraś corair vā dhūrtair vā niṣkāsitaḥ; tathā hi nadyā vārakāyās tīre śatasahasraṃ maṇipādukāyugam ujjhitam; māhaiva kumāro ’nena tīrthena nadīṃ vārakām uttīrṇo bhaviṣyati; tathā hi śatasāhasraṃ maṇipādukāyugaṃ nadyā vārakāyās tīre ujjhitam;  iti viditvā tenaiva tīrthena nadīṃ vārakām uttīrya yena bhagavāṃs tenopasaṅkrāntaḥ;  adrākṣīd bhagavān agrakulikaṃ gṛhapatim dūrād eva;  dṛṣṭvā ca punar asyaitad abhavat: yan nv ahaṃ tadrūpān ṛddhyabhisaṃskārān abhisaṃskuryāṃ yathāgrakuliko gṛhapatir asminn evāsane niṣaṇṇo yaśasaṃ kumāraṃ na paśyed iti; atha bhagavān tadrūpān ṛddhyabhisaṃskārān abhisaṃskaroti yathāgrakuliko gṛhapatis tasminn evāsane niṣaṇṇo yaśasaṃ kumāraṃ na paśyati;  athāgrakuliko gṛhapatir yena bhagavāṃs tenopasaṅkrāntaḥ; upasaṅkramya bhagavantam idam avocat:  kaccit bhagavān yaśasaṃ kumāram adrākṣīt?  tena hi gṛhapate niṣīda sthānam etad vidyate yad asminn evāsane niṣaṇṇo yaśasaṃ kumāraṃ drakṣyasīti;  athāgrakulikasya gṛhapater etad abhavat:nūnaṃ ca bhagavatā yaśāḥ kumāro dṛṣṭo bhaviṣyati; tathāhi bhagavān evam āha, tena hi gṛhapate niṣīda sthānam etad vidyate yad asminn evāsane niṣaṇṇo yaśasaṃ kumāraṃ drakṣyasi;  iti viditvā hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto bhagavataḥ pādau śirasā vanditvā ekānte nyaṣīdat;  ekānte niṣaṇṇam agrakulikaṃ gṛhapatiṃ bhagavān dharmayayā kathayā sandarśayati, samādāpayati, samuttejayati saṃpraharṣayati;  yāsau buddhānāṃ bhagavatāṃ pūrvakālakaraṇīyā dharmyā kathā, tadyathā dānakathā śīlakathā svargakathā kāmānām āsvādādīnavasaṃkleśavyavadānanaiṣkramyapraviveka anusaṃsavyavadānapakṣyān dharmān vistareṇa saṃprakāśayati; yadā cainaṃ bhagavān adrākṣīd dhṛṣṭacittaṃ kalyacittaṃ muditacittaṃ vinivaraṇacittaṃ bhavyaṃ pratibalaṃ sāmutkarṣikīṃ dharmadeśanām ājñātuṃ, tadā yāsau buddhānām bhagavatāṃ sāmutkarṣikī dharmadeśanā tadyathā duḥkhaṃ samudayaṃ nirodhaṃ mārgaṃ catvāry āryasatyāni vistareṇa saṃprakāśayati; tadyathā śuddhaṃ vastram apagatakālakam rañjanopagaṃ raṅge prakṣiptaṃ samyag eva raṅgaṃ pratigṛhṇāti, evam evāgrakuliko gṛhapatis tasminn evāsane niṣaṇṇaś catvāry āryasatyāny abhisameti; duḥkhaṃ samudayaṃ nirodhaṃ mārgam;  tasmin khalu dharmaparyāye bhāṣyamāṇe agrakulikasya gṛhapater virajo vigatamalaṃ dharmeṣu dharmacakṣur utpannam;  āyuṣmataś ca yaśasaḥ sarvālaṅkāravibhūṣitasyānupādāyāśravebhyāś cittaṃ vimuktam;  atha bhagavāṃṣ tān ṛddhyabhisaṃskārān pratiprasrabhya tasyāṃ velāyāṃ gāthāṃ bhāṣate:  alaṇkṛtaś cāpi careta dharmaṃ dāntaś śāntaḥ saṃyato brahmacārī |
sarveṣu bhūteṣu nidhāya daṇḍaṃ sa brāhmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ || 
tena khalu samayena ṣaṭ loke arhantaḥ, bhagavāṃś ca saptamaḥ;  adrākṣīd agrakuliko gṛhapatir yaśasaṃ kumāraṃ tasminn evāsane niṣaṇṇam; dṛṣṭvā ca punar yaśasaṃ kumāram idam avocat:  ehi kumāra niveśanaṃ gamiṣyāvo mātā te śrāntakāyā klāntakāyā paridevitavatīti;  atha bhagavān agrakulikaṃ gṛhapatim idam avocat:  kiṃ manyase gṛhapate yenāśaikṣeṇa jñānena aśaikṣeṇa darśanena catvāry āryasatyāny abhisamitāni, tadyathā duḥkhaṃ, samudayo, nirodho, mārgaḥ, api nu sa punar api gṛhī agāram adhyāvaseta? sannidhīkāraparibhogena vā kāmān paribhuñjīta iti?  no bhadanta;  yathā khalu tvayā gṛhapate śaikṣeṇa jñānena śaikṣeṇa darśanena catvāry āryasatyāny abhisamitāni, duḥkhaṃ, samudayo, nirodho, mārgaḥ;  evam eva kumāreṇa aśaikṣeṇa jñānena aśaikṣeṇa darśanena catvāry āryasatyāny abhisamitāni, tadyathā duḥkhaṃ, samudayo, nirodho, mārgaḥ iti;  lābhā bhadanta yaśasā kumāreṇa sulabdhā yena aśaikṣena jñānena aśaikṣeṇa darśanena catvāry āryasatyāny abhisamitāni, tadyathā duḥkhaṃ, samudayo, nirodho, mārgaḥ;  sādhu bhagavān yaśasā kumāreṇa paścācchramaṇena yenāgrakulikas tenopasaṅkrāmed anukampām upādāya;  adhivāsayati bhagavān agrakulikasya gṛhapates tūṣṇīṃbhāvena;  athāgrakuliko gṛhapatir bhagavatas tūṣṇīṃbhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato ’ntikāt prakrāntaḥ.  atha bhagavāṃs tasyā eva rātrer atyayāt nivāsya pātracīvaram ādāya āyuṣmatā yaśasā paścācchrameṇena yenāgrakulikasya gṛhapater niveśanaṃ tenopasaṅkrāntaḥ;  tena khalu samayena āyuṣmato yaśaso mahallikā purāṇadvitīyā ca madhyamāyāṃ dvāraśālāyām āsthātāṃ yadbhūyasā bhagavantam āgamayamāne;  adrāṣṭām āyuṣmato yaśaso mahallikā purāṇadvitīyā ca bhagavantam dūrata eva; dṛṣṭvā ca punar bhagavato ’rthe āsanaṃ prajñāpayataḥ; evaṃ cāhatuḥ; etu bhagavān; svāgataṃ bhagavate; niṣīdatu bhagavān prajñapta eva āsane;  niṣaṇṇo bhagavān prajñapta evāsane;  athāyuṣmato yaśaso mahallikā purāṇadvitīyā ca bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇe;  ekānte niṣaṇṇām āyuṣmato yaśaso mahallikāṃ purāṇadvitīyāṃ ca bhagavān dharmyayā kathayā sandarśayati, samādāpayati, samuttejayati, saṃpraharṣayati;  yāsau buddhānāṃ bhagavatāṃ pūrvakālakaraṇīyā dharmyā kathā, tadyathā dānakathā śīlakathā svargakathā kāmānām āsvādādīnavasaṅkleśavyavadānanaiṣkramyapraviveka anuśaṃsavyavadānapakṣyān dharmān vistareṇa saṃprakāśayati;  yadā caite bhagavān adrākṣīd dhṛṣṭacitte kalyacitte muditacitte vinivaraṇacitte bhavye pratibale sāmutkarṣikīṃ dharmadeśanām ājñātum, tadā yāsau buddhānāṃ bhagavatāṃ sāmutkarṣikī dharmadeśanā, tadyathā duḥkhaṃ samudayo nirodho mārgaś catvāry āryasatyāni, vistareṇa saṃprakāśayati; tadyathā śuddhaṃ vastram apagatakālakaṃ rañjanopagaṃ raṅge prakṣiptaṃ samyag eva raṅgaṃ pratigṛhṇāti, evam eva āyuṣmato yaśaso mahallikā purāṇadvitīyā ca tasminn evāsane niṣaṇṇe catvāry āryastyāny abhisamitavatyau; tadyathā duḥkhaṃ samudaya nirodha mārgaḥ;  atha āyuṣmato yaśaso mahallikā purāṇadvitīyā ca dṛṣṭadharme prāptadharme viditadharme paryavagāḍhaharme tīrṇakāṅkṣe tīrṇavicikitse aparapratyaye anayaneye śāstuś śāsane dharmeṣu vaiśāradyaprāpte utthāyāsanād ekāṃśam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamayya bhagavantam idam avocatām:  abhikrānte āvāṃ, bhadanta, abhikrānte; ete āvāṃ bhagavantaṃ śaraṇaṃ gacchāvo, dharmaṃ ca bhikṣusaṅghaṃ ca; upāsike ca āvāṃ dhārayādyāgreṇa yāvajjīvaṃ prāṇopete śaraṇāgate abhiprasanne;  tena hi bhadanta ihaiva bhaktakṛtyaṃ kriyatām;  adhivāsayati bhagavān āyuṣmato yaśaso mahallikāyāḥ purāṇadvitīyāyāś ca tūṣṇīṃbhāvena;  atha āyuṣmato yaśaso mahallikā purāṇadvitīyā ca bhagavatas tūṣṇīṃbhāvena adhivāsanāṃ viditvā bhagavantaṃ sukhopaniṣaṇṇaṃ śucipraṇītena khādanīyabhojanīyena svahastaṃ santarpayataḥ, saṃpravārayataḥ;  anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ santarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcataram āsanaṃ gṛhītvā bhagavataḥ purastān niṣaṇṇe dharmaśravaṇāya;  atha bhagavān āyuṣmato yaśaso mahallikām purāṇadvitīyāṃ ca dharmyayā kathayā sandarśya samādāpya samuttejya saṃpraharṣya utthāyāsanāt prakrāntaḥ;  yena svo vihāras tenopasaṅkrāntaḥ; upasaṅkramya prajñapta evāsane niṣaṇṇaḥ.  bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti:  kiṃ bhadanta āyuṣmatā yaśasā karma kṛtaṃ yasya karmaṇo vipākena antaḥpuramadhyagatasya svasminn antaḥpure śmaśānasaṃjñā utpannā; sarvālaṅkāravibhūṣitena ca bhagavato ’ntike arhatvaṃ ca sākṣātkṛtam;  yaśasā evaṃ bhikṣavaḥ karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāny oghavat pratyupasthitāny avaśyaṃbhāvīni;  yaśasā karmāny upacitāni ko ’nyaḥ pratyanubhaviṣyati;  na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tu upātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛāni vipacyante, śubhāny aśubhāni ca;  na pranaśyanti karmāṇy api kalpaśatair api |
sāmagrīm prāpya kālam ca phalanti khalu dehinām || 
bhūtapūrvaṃ bhikṣavaḥ vārāṇasyāṃ nagaryāṃ nātidūre riṣiḥ prativasati sma maitryātmakaḥ kāruṇikaḥ sarvasatvahitavatsalaḥ;  tena piṇḍapātaṃ praviśatā mṛtakuṇapaṃ dṛṣṭam;  asatpratibaddheneva cittena piṇḍapātaṃ praviṣṭaḥ;  piṇdapātaṃ caritvābhyāgataḥ;  yāvat paśyati taṃ mṛtakuṇapaṃ vilīnībhūtaṃ vyādhmātakaṃ ca; tasyaivāgrataḥ sphuṭitam;  tena tatraiva vairāgyam utpāditam;  tata ihāntaḥpure pratyayo dattaḥ.  kiṃ manyadhve bhikṣavaḥ?  yo ’sau riṣir eṣa evāsau yaśāḥ kumāraḥ tena kālena tena samayena;  yad anena tatra vairāgyam utpāditam tenaitarhi antaḥpuramadhyagatasya pratyayo dattaḥ;  iti hi bhikṣavaḥ ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ;  ekāntaśuklānām ekāntaśuklo vyatimiśrāṇāṃ vyatimiśraḥ;  tasmāt tarhi bhikṣavaḥ ekāntakṛṣṇāni karmāṇi apāsya vyatimiśrāṇi ca ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ;  ity evaṃ vo bhikṣavaḥ śikṣitavyam.  aśrauṣur vārāṇasyāṃ dvitīya agrakulikaputras tṛtīyaś caturthaḥ pañcama agrakulikaputraḥ, pūrṇo, vimalo, gavāṃpatiḥ subāhuś ca yaśā agrakulikaputraḥ keśaśmaśrv avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajita iti;  śrutvā ca punar eṣām etad abhavat:  na batāvaro buddho bhaviṣyati, nāvaraṃ dharmākhyānam; yatredānīṃ yaśā agrakulikaputras tāvat taruṇaḥ tāvat sukhaiṣī keśaśmaśrv avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajitaḥ;  yannu vayam api keśaśmaśrv avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajemeti;  atha dvitīyo ’grakulikaputras tṛtīyaś caturthaḥ pañcamo ’grakulikaputraḥ pūrṇo, vimalo, gavāṃpatis, subāhur, vārāṇasyāṃ niṣkramya yena bhagavāṃs tenopasaṅkrāntāḥ;  upasaṅkramya bhagavataḥ pādau śirasā vanditvā ekānte tasthuḥ; ekāntasthitā dvitīyo ’grakulikaputras tṛtīyaś caturthaḥ pañcamaḥ agrakulikaputraḥ pūrṇo, vimalo, gavāṃpatis, subāhur, bhagavantam idam avocan:  labhemahi vayaṃ bhadanta svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam; carema vayaṃ bhagavato ’ntike brahmacaryam;  labdhavantas ta āyuṣmantaḥ svākhyāte dharmavinaye pravrajyāṃ upasaṃpadaṃ bhikṣubhāvam; evaṃ pravrajitā ekākino vyapakṛṣṭā apramattā ātāpinaḥ prahitātmāno vyahārṣuḥ; ekākino vyapakṛṣṭā apramattā ātāpinaḥ prahitātmāno viharanto yadarthaṃ kulaputrāḥ keśaśmaśrv avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajanti tad anuttaraṃ brahmacaryaparyavasānam dṛṣṭa eva dharme svayam abhijñayā sākṣātkṛtvā upasaṃpadya pravedayante: kṣīnā no jātir, uṣitaṃ brahmacaryaṃ, kṛtaṃ karaṇīyaṃ, nāparam asmād bhavaṃ prajānīma iti ājñātavanta āyuṣmanto ’rhanto babhūvuḥ suvimuktacittāḥ;  tena khalu samayena daśa loke ’rhanto, bhagavān ekādaśamaḥ.  aśrauṣur vārāṇasyāṃ pañcāśad utsadotsadā grāmikadārakāḥ, prathamo ’grakulikaputro, dvitīyas, tṛtīyaś caturthaḥ, pañcamo ’grakulikaputro, yaśāḥ, pūrṇo, vimalo, gavāṃpatiḥ, subāhuḥ keśaśmaśrv avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajitā iti;  śrutvā ca punar eṣām etad abhavat:  na batāvaro buddho bhaviṣyati; nāvaraṃ dharmākhyānam;  yatredānīṃ prathamo ’grakulikaputro, dvitīyo yāvat pūrṇo vimalo gavāṃpatiḥ subāhur tāvat taruṇās tāvat sukhaiṣiṇaḥ keśaśmaśrv avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajitāḥ;  yannu vayam api keśaśmaśrv avatārya kāṣayāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajemeti;  atha pañcāśad utsadotsadā grāmikadārakā vārāṇasyāṃ niṣkramya yena bhagavāṃs tenopasaṅkrāntāḥ;  upasaṅkramya bhagavataḥ pādau śirasā vanditvā ekānte tasthuḥ; ekāntasthitāḥ pañcāśad utsadotsadā grāmikadārakā bhagavantam idam avocan:  labhemahi vayaṃ svākhyāte dharmavinaye pravrajyāṃ upasaṃpadaṃ bhikṣubhāvam; carema vayaṃ bhagavato ’ntike brahmacaryam;  labdhavantas ta āyuṣmantas svākhyāte dharmavinaye pravrajyāṃ upasaṃpadaṃ bhikṣubhāvam; evaṃpravrajitās te āyuṣmanta ekakino vyapakṛṣṭāḥ apramattā ātāpinaḥ prahitātmāno vyahārṣuḥ; ekākino vyapakṛṣṭā apramattā ātāpinaḥ prahitātmano viharanto yadarthaṃ kulaputrāḥ keśaśmaśrv avatārya kāṣayāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajanti tad anuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭa eva dharme svayam abhijñayā sākṣātkṛtvā upasaṃpadya pravedayante; kṣīṇā no jātir, uṣitaṃ brahmacaryaṃ, kṛtaṃ karaṇīyaṃ, nāparam asmād bhavaṃ prajānīma iti ājñātavanta āyuṣmanto ’rhanto babhūvuḥ suvimuktacittāḥ;  tena khalu samayena ṣaṣṭir loke arhanto bhagavān ekaṣaṣtitamaḥ iti.  tatra bhagavān vārāṇasyāṃ viharati ṛṣivadane mṛgadāve;  tatra bhagavān bhikṣūn āmantrayate sma:  mukto ’haṃ, bhikṣavaḥ, sarvapāśebhyo ye divyā ye ca mānuṣāḥ; yūyam api bhikṣavo muktāḥ sarvapāśebhyo ye divyā ye ca mānuṣāḥ;  tato bhikṣavaś cārikāṃ prakramiśyāmo bahujanasukhāya lokānukampāyai arthāya hitāya sukhāya devamanuṣyāṇām;  mā ca vo dvāv ekena gamiṣyatha;  aham api yenorubilvāsenāyanīgrāmakas tena cārikāṃ prakramiṣyāmi;  atha mārasya pāpīyasa etad abhavat;  ayaṃ śramaṇo gautamo vārāṇasyāṃ viharati ṛṣivadane mṛgadāve;  evaṃ śrāvakān dharmaṃ deśayati:  mukto ’haṃ bhikṣavaḥ sarvapāśebhyo ye ca divyā ye ca mānuṣāḥ;  yūyam api bhikṣavo muktās sarvapāśebhyo ye ca divyā ye ca mānuṣāḥ;  yāvad aham api yenorubilvāsenāyanīgrāmakas tena cārikāṃ prakramiṣyāmīti;  yan nv aham asyopasaṅkrameyaṃ yaduta vyākṣepakarmaṇi;  atha māraḥ pāpīyān māṇavakavarṇam ātmānam abhinirmāya yena bhagavāṃs tenopasaṅkrāntaḥ;  upasaṅkramya bhagavato ’ntike tiṣṭhan gāthāṃ bhāṣate:  amukto muktasaṃjñī san kiṃ mukto ’smīti manyase |
mahābandhanabaddho ’si na me śramaṇa mokṣyase || 
atha bhagavata etad abhavat:  māro batāyaṃ pāpīyān upasaṅkrānto yaduta vyākṣepakarmaṇi;  iti viditvā gāthāṃ bhāṣate:  mukto ’ham sarvapāśebhyo ye divyā ye ca mānuṣāḥ |
evaṃ jānīhi pāpīyan nihatas tvam ihāntaka || 
atha mārasya pāpīyasa etad abhavat:  jānāti me śramaṇo gautamaś cetasā cittam;  iti viditvā duḥkhī durmanā vipratīsārī tatraiva antarhitaḥ;  tatra bhagavān bhikṣūn āmantrayate sma:  mukto ’haṃ bhikṣavaḥ sarvapāśebhyo ye divyā ye ca mānuṣāḥ;  yūyam api bhikṣavo muktāḥ sarvapāśebhyo ye divyā ye ca mānuṣāḥ;  carata bhikṣavaś cārikāṃ bahujanahitāya pūrvavad yāvad aham api yenorubilvāsenāyanīgrāmakas tena cārikāṃ prakramiṣyāmi;  evaṃ bhadanta iti bhikṣavo bhagavataḥ pratiśrutya janapadacārikāṃ prakrāntāḥ.  atha bhagavāv yathābhiramyaṃ vihṛtya yenorubilvāsenāyanīgrāmakas tena cārikāṃ prakrānto ’nupūrveṇa cārikāṃ caran senāyanīgrāmakam anuprāptaḥ;  atha bhagavān yena kārpāsavanaṣaṇḍaḥ tenopasaṅkrāntaḥ;  upasaṅkramya anyatarad vṛkṣamūlaṃ niśritya niṣaṇṇo divāvihārāya.  tena khalu samayena ṣaṣṭir bhadravargīyāḥ pūgāḥ bahiḥ senāyanīgrāmakasya divādivase strīmayena tūryeṇa krīḍanti ramante paricārayanti;  teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatām anyatarā strī samayaṃ virāgya niṣpalāyitā;  atha ṣaṣṭir bhadravargīyāḥ pūgāḥ tāṃ striyaṃ samanveṣamāṇā yena kārpāsavanaṣaṇḍas tenopasaṅkrāntāḥ;  upasaṅkramya adrākṣuḥ ṣaṣṭir bhadravargīyāḥ pūgā bhagavantam anyatarad vṛkṣamūlaṃ niśrityā niṣaṇṇaṃ prāsādikaṃ prasādanīyam śāntendriyaṃ śāntamānasaṃ parameṇa cittadamavyupaśamena samanvāgataṃ suvarṇayūpam iva śriyā jvalantam;  dṛṣṭvā ca punar yena bhagavāṃs tenopasaṅkrāntāḥ;  upasaṅkramya bhagavantam idam avocan: kaccid bhagavān striyam adrākṣīt;  kiṃ punar vaḥ kumārakās tayā striyā?  iha vayaṃ bhadanta ṣaṣṭir bhadravargīyāḥ pūgāḥ bahiḥ senāya nīgrāmasya divādivase strīmayena tūryeṇa krīḍāmo ramāmo paricārayāmaḥ;  teṣām asmākaṃ krīḍatāṃ ramamāṇānāṃ paricārayatām anyatamā strī samayaṃ virāgya niṣpalāyitā;  te vayam tāṃ striyaṃ samanveṣāmahe;  kiṃ manyadhve kumārakāḥ?  kiṃ varaṃ yo vā striyaṃ samanveṣāte, yo vā ātmānam?  kim asmākaṃ bhadanta strī kariṣyati;  idam evāsmākaṃ varaṃ yad vayam ātmānaṃ samanveṣemahi;  tena hi kumārakā niṣīdantu;  dharmaṃ vo deśayiṣyāmi;  atha ṣaṣṭir bhadravargīyāḥ pūgāḥ bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ;  ekāntaniṣaṇṇān ṣaṣṭiṃ bhadravargīyān pūgān bhagavān dharmyayā kathayā sandarśayati samādāpayati samuttejayati saṃpraharṣayati;  yāsau buddhānāṃ bhagavatāṃ dharmyā kathā;  tadyathā dānakathā śīlakathā svargakathā kāmānām āsvādādīnavasaṅkleśavyavadānanaiṣkramyapraviveka anuśaṃsavyavadānapakṣyān dharmān vistareṇa saṃprakāśayati;  yadā caitān bhagavān adrākṣīd dhṛṣṭacittān muditacittān kalyacittān vinivaraṇacittān bhavyān pratibalān sāmutkarṣikīṃ dharmadeśanām ājñātuṃ, tadā yāsau buddhānāṃ bhagavatāṃ sāmutkarṣikī dharmadeśanā tadyathā duḥkhaḥ samudayo nirodho mārgaś catvāry āryasatyāni vistareṇa saṃprakāśayati;  tadyathā śuddhaṃ vastram apagatakālakaṃ rañjanopagaṃ raṅge prakṣiptaṃ samyag eva raṅgaṃ pratigṛhṇāti;  evam eva ṣaṣṭir bhadravargīyāḥ pugāḥ eṣv evāsaneṣu niṣaṇṇāś catvāry āryasatyāny abhisamayanti; tadyathā duḥkhaṃ samudayaṃ nirodhaṃ mārgam;  atha ṣaṣṭir bhadravargīyāḥ pūgāḥ dṛṣṭadharmāṇaḥ prāptadharmāṇo viditadharmāṇaḥ paryavagāḍhadharmānas tīrṇakāṅkṣā tīrṇavicikitsā aparapratyayā ananyaneyā śāstuś śāsane dharmeṣu vaiśāradyaprāptā utthāyāsanebhya ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tena añjaliṃ praṇamayya bhagavantam idam avocan:  abhikrāntā vayaṃ bhadantābhikrāntāḥ; ete vayaṃ bhagavantaṃ śaraṇaṃ gacchāmo dharmaṃ ca bhikṣusaṅghaṃ ca;  upāsakāṃś ca asmān dhārayādyāgreṇa yāvajjīvaṃ prāṇopetān śaraṇāgatān abhiprasannān;  atha ṣaṣṭir bhadravargīyāḥ pūgā bhagavato bhāṣitam abhinandya anumodya bhagavataḥ pādau śirasā vanditvā bhagavato ’ntikāt prakrāntāh.  tena khalu samayena kapilavastuni devo nāma brāhmaṇaḥ prativasaty āḍhyo mahādhano mahābhogo bhagavataḥ purāṇo gṛhapatis sakhā;  asau pareṇa samayena jñātikṣayaṃ dhanakṣayam ṛddhikṣayaṃ gataḥ;  yadā bhagavatā ṣaṭtriṃśadbhūtakoṭiparivāraṃ māraṃ vidrāvya anuttaraṃ jñānam adhigataṃ, tadā devo brāhmaṇaḥ patnyā sārdhaṃ senāyanīgrāmakam anuprāptaḥ;  devena brāhmaṇena śrutaṃ bhagavatā anuttaraṃ jñānam adhigatam;  śrutvā ca tasyaitad abhavat:  kathaṃ punar aham bhagavantaṃ piṇḍakena pratipādayeyam iti;  sa patnīm āmantrayate:  bhadre bhagavatā anuttaram jñānam adhigatam;  sa ca bhagavāṃś cakravartikule jātaḥ;  sa idānīṃ senāyanīgrāmakam piṇḍapātaṃ carati  ................................................... .........  sā kathayati: āryaputra tathā bhavatu;  devena brāhmaṇasakāśe patnībandhakam sthāpayitvā pañcakārṣāpaṇa ...... ............................................... devena brāhmaṇena gṛhapatisakāśād alaṅkāraṃ yācitvā patnyā anupradattaḥ;  atha devo brāhmaṇaḥ sapatnīkaḥ suciṃ praṇītaṃ khādanīyabhojanīyaṃ samudānīya yena bhagavāṃs tenopasaṃkrāntaḥ;  upasaṃkramya bhagavantam idam avocat;  adhivāsayatu me bhagavān śvo ’ntargṛhe bhaktena;  adhivāsayati bhagavān devasya brāhmaṇasya tūṣṇīṃbhāvena;  atha bhagavān yena devasya brāhmaṇasya niveṣanaṃ tenopasaṃkrāntaḥ;  upasaṃkramya prajñapta evāsane nyaṣīdat;  atha devo brāhmaṇaḥ sukhopaniṣaṇṇaṃ bhagavantaṃ viditvā sapatnī kaḥ śucinā praṇītena khādanīyabhojanīyena svahastaṃ tarpayataḥ saṃpravārayataḥ;  anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayitvā saṃpravārayitvā bhagavantaṃ bhuktavantaṃ viditvā dhautahastaṃ apanītapātraṃ nīcataram āsanaṃ gṛhītvā bhagavataḥ purastān niṣaṇṇau dharmaśravaṇāya;  atha bhagavān devasya brāhmanasya daksiṇādeśanāṃ kṛtvā prakrāntaḥ iti;  devo brāhmaṇas tac chrutvā duḥkhī durmanāḥ saṃvṛttaḥ;  aṭavīṃ saṃprasthitaḥ kuto ’ham alaṅkāraṃ dāsyāmīti;  nānyatrātmānam ..... ................................................ tadā paśyati tam alaṅkāram;  sa taṃ gṛhītvā gṛham āgataḥ;  deva paśyāmīti patnī duḥkhadaurmanasyāhatā gṛhaṃ viśodhayati suvarṇakalaśaṃ dīptimantaṃ paśyati yathāpitad buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena;  devas tāṃ pṛcchati: bhadre kim etad? iti;  sā kathayati: āryaputra mayā suvarṇakalaśo dṛṣṭaḥ;  so ’pi kathayati: bhadre, mayāpi so ’laṃkāro dṛṣṭaḥ;  tāv atyarthaṃ bhagavati prasādajātau tathā cābhiprasannau;  tato bhagavatā tādṛśī caturāyasatyasaṃprativedhikī dharmedeśanā kṛtā;  yathā devena brāhmaṇena sapatnīkena viṃśatiśikharasamudgataṃ dṛṣṭiśailaṃ jñānavajreṇa bhittvā śrotrāpattiphalaṃ sākṣātkṛtam.  atha bhagavāṃs tasyā eva rātryā atyayāt pūrvāhṇe nivāsya pātracivaram ādāya senāyanīgrāmakaṃ piṇḍāya prāvikṣat;  atha bhagavata etad abhavat:  kasya nv aham senāyanīgrāmake tatprathamato dharmaṃ deśayeyam;  atha bhagavata etad abhavat:  yan nv ahaṃ nandāyāś ca nandabalāyāś ca grāmikaduhitroḥ tatprathamato dharmaṃ deśayeyaṃ, ye māṃ duḥkhaprahāṇayogam anuyuktam viharantaṃ satkṛtyopasthatuḥ premnā ca gauraveṇa ca;  atha bhagavān yena nandāyāś ca nandabalāyāś ca grāmikaduhitror niveśanaṃ tenopasaṃkrantaḥ;  adrāṣṭāṃ ca nandā ca nandabalā ca grāmikaduhitarau bhagavantaṃ dūrata eva;  dṛṣṭvā ca punar bhagavto ’rthāyāsanaṃ prajñapayataḥ evaṃ cāhatuḥ:  niṣīdatu bhagavān prajnāpta evāsane;  nyaṣīdad bhagavān prajñāpta evāsane;  atha nandā ca nandabalā ca grāmikaduhitarau bhagavatpādau śirasā vanditvaikānte niṣanne;  ekāntaniṣanne nandāṃ ca nandabalāṃ ca grāmikaduhitarau bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati yāsau buddhānāṃ bhagavatām pūrvakālakaraṇīyā dharmī kathā tadyathā dānakathā śīlakathā svargakathā kāmānām āsvādādīnavasaṃkleśavyavadānanaiṣkramyapraviveke anuśaṃsavyavadānapakṣyān dharmān vistareṇa saṃprakāśayati; yadaite bhagavān adrākṣīd dhṛṣṭacitte kalyacitte muditacitte vinivaraṇacitte bhavye pratibale sāmutkarṣikīṃ dharmadeśanām ājñātuṃ tadā yāsau buddhānāṃ bhagavatāṃ sāmutkarṣikī dharmadeśanā tadyathā duḥkhaṃ samudayo nirodho margaś catvāry āryasatyāni vistareṇa saṃprakāśayati; tadyathā śuddhaṃ vastram apagatakālakaṃ rañjanopagaṃ raṅge prakṣiptaṃ samyag eva raṅgaṃ pratigṛhṇāti, evam eva nandā ca nandabalā ca tasminn evāsane niṣaṇne catvary āryasatyāni abhisamayatas tadyathā duḥkhaṃ samudayaṃ nirodhaṃ mārgam; atha nandā ca nandabalā ca grāmikaduhitarau dṛṣṭadharme prāptadharme paryavagādhadharme tīrṇakāṃkṣe tīrṇavicikitse ’parapratyaye ’nanyaneye śāstuḥ śāsane dharmeṣu vaiśāradyaprāpte;  utthāyāsanād ekāṃśam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocatām:  abhikrānte āvāṃ bhadantābhikrānte; ete āvāṃ bhagavantaṃ śaraṇaṃ gacchāvo dharmaṃ ca bhikṣusaṅghaṃ ca;  upāsike cāvāṃ dhārayādyāgreṇa yāvajjīvaṃ prāṇopete śaraṇagate ’bhiprasanne;  atha nandī ca nandabalā ca grāmikaduhitarau bhagavantam idam avocatām;  tena hi bhadanta ihaiva bhaktakṛtyaṃ kriyatām;  adhivāsayati bhagavān nandāyāś ca nandabalāyāś ca grāmikaduhitroḥ tūṣnīṃbhāvena;  atha nandā ca nandabalā ca grāmikaduhitarau bhagavatas tūṣṇīmbhāvenādhivāsanāṃ viditvā sukhopaniṣannaṃ bhagavantaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayataḥ saṃpravārayataḥ; śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayitvā saṃpravārayitvā bhagavantaṃ bhuktavantaṃ viditvā dhautahastaṃ apanītapātraṃ nīcatarakam āsanaṃ gṛhītvā bhagavataḥ pūrato niṣaṇṇe dharmaśravaṇāya.  atha bhagavān nandāṃ ca nandabalāṃ ca grāmikaduhitarau dhārmyayā kathayā sandarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvotthāyāsanāt prakrāntaḥ  atha bhagavataḥ senāyanagrāmakāt prakramyaitad abhavat:  astīha magadheṣu janapadeṣu kaścic chramaṇo vā brāhmaṇo vā suśīlaḥ saṃmato yam aham anvāvartayeyaṃ yasmin me ’nvāvṛtte ’lpakṛcchreṇa mahājanakāyo ’nvāvartiṣyate;  tena khalu samayenorubilvākāśyapo jaṭilo jīrṇo vṛddho mahallako; sa viṃśativarṣaśatiko jātyā māgadhakānāṃ manuṣyāṇāṃ satkṛto gurukṛto mānito pūjito ’rhan saṃmataḥ; pañcaśataparivāro nadyā nairañjanāyās tīra āśramapade śāmyate;  atha bhagavata etad abhavat: ayam urubilvākāśyapo jaṭilo jīrṇo mahallakaḥ pūrvavad yāvac chāmyate; yannv aham urubilvākāśyapaṃ jaṭilam anvāvartayeyaṃ yasmin me ’nvāvṛtte ’lpakṛcchreṇa mahājanakāyo ’nvāvartiṣyate;  atha bhagavān yenorubilvākāśyapasya jaṭilasyāśramapadaṃ tenopajagāma;  adrākṣīd urubilvākāśyapo jaṭilo bhagavantaṃ dūrata eva; dṛṣṭvā ca punar bhagavato ’rthāyāsanaṃ prajñapya bhagavantam idam avocat:  āgaccha mahāśramaṇa svāgataṃ mahāśramaṇa; mahāśramaṇaś ciracirasya paryāyam akārṣīd ihāgamanāya;  niṣīdatu mahaśṛamaṇaḥ prajñapta evāsane; nyaṣīdad bhagavān prajñapta evāsane; athorubilvākāśyapo bhagavatā sārdhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisāryaikānte nyaṣīdat;  ekāntaniṣaṇṇaṃ bhagavān urubilvākāśyapaṃ jaṭilam idam avocat:  yadi te kāśyapa agurv ahaṃ tavāgnyāgāra ekarātrīṃ vihareyaṃ;  na me mahāśramaṇa aguru; api tu tatrāśīviṣo nāgaḥ prativasati; mā te sa viheṭhayiṣyati;  aṅga tvaṃ kāśyapa anujānīhi na me sa viheṭhayiṣyati;  sacen mahāśramaṇa na te viheṭhayati tatra mahāśramaṇa vihara yathāsukham eva;  atha bhagavān bahir agnyāgārasya pādau prakṣālya agnyāgāraṃ praviśya nyaṣīdat paryaṅkam ābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhāṃ smrtim upasthāpya;  adrākṣīd āśīviṣo nāgo bhagavantaṃ dūrata eva; dṛṣṭvā ca krodhānubhāvena dhūmayati;  bhagavān apy ṛddhyānubhāvena dhūmayati;  athāśiviṣo nāgaḥ krodhānubhāvena prajvalitaḥ;  bhagavāṃś ca tejodhātusamādhiṃ samāpannaḥ; athāśīviṣasya nāgasya krodhānubhāvena bhagavataś ca ṛddhyānubhāvena sarvo ’gnyāgāra ādīptaḥ pradīptaḥ saṃprajvalita ekajvalībhūto dhyāyati;  adrākṣīd urubilvākāśyapo jaṭilo rātryāḥ pratyūṣasamaye nakṣatrāṇi vyavalokayamānaḥ sarvam agnyāgāram ādīptaṃ pradīptaṃ saṃprajvalitam ekajvalībhūtaṃ dhyāyantaṃ;  dṛṣṭvā ca tasyaitad abhavat:  tathā prāsādiko mahāśramaṇaḥ; mā haivāśīviṣeṇa nāgena bhasmīkṛto bhaviṣyati; hā kaṣṭaṃ mama vacanaṃ nāśrauṣīt;  atha bhagavata etad abhavat:  dharmadeśanārthāya urubilvākāśyapasya jaṭilasya sapariṣatkasya yanv ahaṃ tadrūpān ṛddhyabhisaṃskārān abhisaṃskuryāṃ yathāśīviṣasya nāgasya tejasā tejaḥ paryādadyāṃ na cāsya kāyaḥ klāmyeta dāntaṃ ca taṃ kṛtvā pātreṇādāya urubilvākāśyapasya jaṭilasya prayaccheyam; atha bhagavān tadrūpān ṛddhyabhisaṃskārān abhisaṃskaroti yathā samāhite citte āśīviṣasya nāgasya tejasā tejaḥ paryādadāti na cāsya kāyaḥ klāmyati;  dāntaṃ ca taṃ krtvā pātreṇādāya yenorubilvākāśyapo jaṭilas tenopajagāma;  adrākṣīd urubilvākāśyapo jaṭilo bhagavantaṃ dūrata eva; dṛṣṭvā ca bhagavantam idam avocat:  jīvasi mahāśramaṇa;  jīvāmi kāśyapa;  kiṃ nu te mahāśramaṇa pātre;  yasya te kāśyapa āśīviṣasya nāgasyānubhāvena tavāgnyāgār ....... sa mayā dāntaḥ kṛtvā pātreṇānītaḥ;  athorubilvākāśyapasya jaṭilasyaitad abhavat:  āścaryaṃ yāvan maharddhiko mahāśramano mahānubhāvaḥ; api tv aham apy arhan  tatredāniṃ bhagavān urubilvākāśyapasya jaṭilasyāśramapade viharati vanagulmake;  tena khalu samayenorubilvākāśyapasya jaṭilasyāśramapade pañca māṇavaśatāni agniṃ paricaranti; ekaikas trīṇy agnikuṇḍāni saṃkṣepeṇa pañcadaśāgnikuṇḍaśatāni;  atha te māṇavakā agniṃ prajvālayitvā paricartukāmā na śaknuvanti prajvālayitum;  atha te māṇavakā yenorubilvākāśyapo jaṭilas tenopajagmuḥ; upetyorubilvākāśyapaṃ jaṭilam idam avocan:  iha vayam upādhyāyāgniṃ prajvālayitvā paricartukāmā na śaknumaḥ prajvālayitum;  athorubilvākāśyapasya jaṭilasyaitad abhavat:  mahāśramaṇo ’smākaṃ sāmantake prativasati; mā haiva tasyānubhāvo bhaviṣyati;  athorubilvākāśyapo jaṭilo yena bhagavāṃs tenopajagāma; upetya bhagavantam idam avocat:  ihāsmakaṃ mahāśramaṇa te māṇavakā agniṃ prajvālayitvā paricartukāmā na śaknuvanti prajvālayitum;  tasya me etad abhavat: mahāśramaṇo ’smākaṃ sāmantake prativasati mā haiva tasyānubhāvo bhaviṣyati;  prajvalatu kāśyapāgniḥ;  prajvalatu mahāśramaṇa;  atha so ’gniḥ svayam eva prajvalito yathāpitad buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena;  athorubilvākāśyapasya jaṭilasyaitad abhavat:  āścaryaṃ yāvan maharddhiko mahāśramaṇo mahānubhāvaḥ; api tv aham apy arhan  tatredānīṃ bhagavān urubilvākāśyapasya jaṭilasyāśramapade viharati vanagulmake;  atha te māṇavakā agniṃ paricaritvā nirvāpayitukāmā na śaknuvanti nirvāpayitum;  atha te māṇavakā yenorubilvākāśyapo jaṭilas tenopajagmuḥ; upetyorubilvākāśyapaṃ jaṭilam idam avocat:  iha vayam upādhyāyāgniṃ paricaritvā nirvāpayitukāmā na śaknumo nirvāpayitum;  athorubilvākāśyapasya jaṭilasyaitad abhavat:  mahāśramaṇo ’smākaṃ sāmantake prativasati; mā haiva tasyānubhāvo bhaviṣyati;  athorubilvākāśyapo jaṭilo yena bhagavāṃs tenopajagāma; upetya bhagavantam idam avocat:  ihāsmakaṃ mahāśramaṇa te māṇavakā agniṃ paricaritvā nirvāpayitukāmā na śaknuvanti nirvāpayitum;  tasya me tad abhavat: mahāśramaṇo ’smākaṃ sāmantake prativasati mā haiva tasyānubhāvo bhaviṣyati;  nirvātu kāśyapāgniḥ;  nirvātu mahāśramaṇa;  atha so ’gniḥ svayam eva nirvṛto yathāpitad buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena;  athorubilvākāśyapasya jaṭilasyaitad abhavat:  āścaryaṃ yāvan maharddhiko mahāśramaṇo mahānubhāvaḥ; api tv aham apy arhan  tatredānīṃ bhagavān urubilvākāśyapasya jaṭilasyāśramapade viharati vanagulmake;  tena khalu samayenorubilvākāśyapo jaṭilo ’gniṃ prajvālayitvā paricartukāmo na śaknoti prajvālayitum;  athorubilvākāśyapasya jaṭilasyaitad abhavat:  mahāśramaṇo ’smākaṃ sāmantake prativasati; mā haiva tasyānubhāvo bhaviṣyati;  athorubilvākāśyapo jaṭilo yena bhagavāṃs tenopajagāma; upetya bhagavantam idam avocat:  ihāhaṃ mahāśramaṇāgniṃ prajvālayitvā paricartukāmo na śaknomi prajvālayitum;  tasya me etad abhavat: mahāśramaṇo ’smākaṃ sāmantake prativasati mā haiva tasyānubhāvo bhaviṣyati;  prajvalatu kāśyapāgniḥ;  prajvalatu mahāśramaṇa;  atha so ’gniḥ svayam eva prajvalito yathāpitad buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena;  athorubilvākāśyapasya jaṭilasyaitad abhavat:  āścaryaṃ yāvan maharddhiko mahāśramaṇo mahānubhāvaḥ; api tv aham apy arhan  tatredānīṃ bhagavān urubilvākāśyapasya jaṭilasyāśramapade viharati vanagulmake;  tena khalu samayenorubilvākāśyapo jaṭilo ’gniṃ paricarya nirvāpayitukāmo na śaknoti nirvāpayitum;  athorubilvākāśyapasya jaṭilasyaitad abhavat:  mahāśramaṇo ’smākaṃ sāmantake prativasati; mā haiva tasyānubhāvo bhaviṣyati;  athorubilvākāśyapo jaṭilo yena bhagavāṃs tenopajagāma; upetya bhagavantam idam avocat:  ihāhaṃ mahāśramaṇāgniṃ paricarya nirvāpayitukāmo na śaknomi nirvāpayitum;  tasya me etad abhavat: mahāśramaṇo ’smākaṃ sāmantake prativasati mā haiva tasyānubhāvo bhaviṣyati;  nirvātu kāśyapāgniḥ;  nirvātu mahāśramaṇa;  atha so ’gniḥ svayam eva nirvṛto yathāpi tad buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena;  athorubilvākāśyapasya jaṭilasyaitad abhavat:  āścaryaṃ yāvan maharddhiko mahāśramaṇo mahānubhāvaḥ; api tv aham apy arhan  tatredānīṃ bhagavān urubilvākāśyapasya jaṭilasyāśramapade viharati vanagulmake;  athāpareṇa samayenorubilvākāśyapasya jaṭilasya sarvo ’gnyāgāra ādīptaḥ pradīptaḥ saṃprajvalita ekajvālībhūto dhyāyati;  tam urubilvākāśyapaḥ sapariṣatko mahatā janakāyena sārdham udyato na śaknoti nirvāpayitum;  athorubilvākāśyapasya jaṭilasyaitad abhavat:  mahāśramaṇo ’smākaṃ sāmantake prativasati; mā haiva tasyānubhāvo bhaviṣyati;  athorubilvākāśyapo jaṭilo yena bhagavāṃs tenopajagāma; upetya bhagavantam idam avocat:  jānīhi mahāśramaṇa ihāsmākaṃ mahāśramaṇa sarvo ’gnyāgāra ādīptaḥ pradīptaḥ saṃprajvalita ekajvālībhūto dhyāyati;  tam ahaṃ sapariṣatko mahatā janakāyena sārdham udyato na śaknomi nirvāpayitum;  tasya me etad abhavat:  mahāśramaṇo ’smākaṃ sāmantake prativasati; mā haiva tasyānubhāvo bhaviṣyati;  nirvāpaya kāśyapāgnyāgāraṃ;  nirvāpayitu mahāśramaṇa;  atha so ’gnyāgāraḥ svayam eva nirvṛto yathāpitad buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena;  athorubilvākāśyapasya jaṭilasyaitad abhavat:  āścaryaṃ yāvan maharddhiko mahāśramaṇo mahānubhāvaḥ; api tv aham apy arhan  tatredānīṃ bhagavān urubilvākāśyapasya jaṭilasyāśramapade viharati vanagulmake;  atha taṃ rātriṃ catvāro mahārājāno ’tikrāntavarṇā abhikrāntāyāṃ rātryāṃ yena bhagavāṃs tenopajagmuḥ; upetya bhagavatpādau śirasā vanditvaikānte nyaṣīdan; teṣām ayam eva rūpātmabhāvas tadyathā caturṇām agniskandhānām ādīptānāṃ pradīptānāṃ saṃprajvalitānāṃ ekajvalībhūtānāṃ dhyāyatām;  adrākṣīd urubilvākāśyapo jaṭilo rātryāḥ pratyūṣasamaye nakṣatrāṇi vyavalokayamāno bhagavataḥ purastāc catvāro mahānto ’gniskandhā ādīptāḥ pradīptāḥ saṃprajvalitā ekajvālībhūtā dhyāyanti;  athorubilvākāśyapasya jatilasyaitad abhavat:  mā haiva mahāśramaṇo ’py agniṃ paricarati tathā hy asya purato catvāro mahānto ’gniskandhā ādīptāḥ pradīptāḥ saṃprajvalitā ekajvālībhūtā dhyāyanti;  athorubilvākāśyapo jaṭila āśramapadam anvāhiṇḍya yena bhagavāṃs tenopajagāma; upetya bhagavantam idam avocat;  ihāhaṃ mahāśramaṇādrākṣaṃ rātryāḥ pratyūṣasamaye nakṣatrāṇi vyavalokayamāno mahāśramaṇasya purastāc catvāro mahānto ’gniskandhā ādīptāḥ pradīptāḥ saṃprajvalitā ekajvālībhūta dhyāyanti;  dṛṣṭvā ca punar me etad abhavat: mā haiva mahāśramaṇo ’py agniṃ paricarati tathā hy asya purastāc catvāro mahānto ’gniskandhā ādīptāḥ pradīptāḥ saṃprajvalitā ekajvālībhūtā dhyāyanti;  nāhaṃ kāśyapa agniṃ paricarāmi; na agniṃ paricariṣye;  api tu imāṃ rātriṃ catvāro mahārājāno ’tikrāntavarṇā abhikrāntāyāṃ rātryāṃ yenāhaṃ tenopasaṃkrāntāḥ; upetya mama pādau śirasā vanditvā ekānte nyaṣīdan; teṣām ayam eva rūpātmabhāvas tadyathā caturṇām agniskandhānām ādīptānāṃ pradīptānāṃ saṃprajvalitānām ekajvālībhūtānāṃ dhyāyatām;  athorubilvākāśyapasya jatilasyaitad abhavat:  āścaryaṃ yāvan maharddhiko mahāśramaṇo mahānubhāvaḥ; api tv aham apy arhan  tatredānīṃ bhagavān urubilvākāśyapasya jaṭilasyāśramapade viharati vanagulmake;  atha tāṃ rātriṃ śakro devendro ’tikrāntavarṇo abhikrāntāyāṃ rātryāṃ yena bhagavāṃs tenopajagāma; upetya bhagavatpādau śirasā vanditvaikānte nyaṣīdat; tasyāyam eva rūpātmabhāvas teṣām eva caturṇām agniskandhānām uttare atikrāntataraś ca praṇītataraś ca;  adrākṣīd urubilvākāśyapo jaṭilo rātryāḥ pratyūṣasamaye nakṣatrāṇi vyavalokayamāno bhagavataḥ purastān mahān agniskandha ādīptaḥ pradīptaḥ saṃprajvalita ekajvālībhūto dhyāti;  athorubilvākāśyapasya jaṭilasyaitad abhavat:  mā haiva mahāśramaṇo ’py agniṃ paricarati tathā hy asya purato mahān agniskandha ādīptaḥ pradīptaḥ saṃprajvalita ekajvālībhūto dhyāti;  athorubilvākāśyapo jaṭila āśramapadam anvāhiṇḍya yena bhagavāṃs tenopajagāma; upetya bhagavantam idam avocat;  ihāhaṃ mahāśramaṇādrākṣaṃ rātryāḥ pratyūṣasamaye nakṣatrāṇi vyavalokayamāno mahāśramaṇasya purato mahān agniskandha ādīptaḥ pradīptaḥ saṃprajvalita ekajvālībhūto dhyāti;  dṛṣṭvā ca punar me etad abhavat: mā haiva mahāśramaṇo ’py agniṃ paricarati tathā hy asya purato mahān agniskandha ādīptaḥ pradīptaḥ saṃprajvalita ekajvālībhūto dhyāti;  nāhaṃ kāśyapa agniṃ paricarāmi; na mayāgniṃ paricaritaḥ;  api tu tāṃ rātriṃ śakro devendra atikrāntavarṇa abhikrāntāyāṃ rātryāṃ yenāhaṃ tenopasaṃkrāntaḥ; upetya mama pādau śirasā vanditvaikānte nyaṣīdat; tasyāyam eva rūpātmabhāvas teṣām eva caturṇām agniskandhānām uttare atikrantataraś ca praṇītataraś ca;  athorubilvākāśyapasya jaṭilasyaitad abhavat:  āścaryaṃ yāvan maharddhiko mahāśramaṇo mahānubhāvaḥ; api tv aham apy arhan  tatredānīṃ bhagavān urubilvākāśyapasya jaṭilasyāśramapade viharati vanagulmake;  atha tāṃ rātriṃ brahmā sabhāpatir atikrāntavarṇo abhikrāntāyāṃ rātryāṃ yena bhagavāṃs tenopajagāma; upetya bhagavatpādau śirasā vanditvaikānte nyaṣīdat; tasyāyam eva rūpātmabhāvas teṣām eva paṃcānām agniskandhānām uttare atikrāntataraś ca praṇītataraś ca;  adrākṣīd urubilvākāśyapo jaṭilo rātryāḥ pratyūṣasamaye nakṣatrāṇi vyavalokayamāno bhagavataḥ purastān mahān agniskandha ādīptaḥ pradīptaḥ saṃprajvalita ekajvālībhūto dhyāti;  athorubilvākāśyapasya jaṭilasyaitad abhavat:  mā haiva mahāśramaṇo ’py agniṃ paricarati tathā hy asya purato mahān agniskandha ādīptaḥ pradīptaḥ saṃprajvalita ekajvālībhūto dhyāti;  athorubilvākāśyapo jaṭila āśramapadam anvāhiṇḍya yena bhagavāṃs tenopajagāma; upetya bhagavantam idam avocat;  ihāhaṃ mahāśramaṇādrākṣaṃ rātryāḥ pratyūṣasamaye nakṣatrāṇi vyavalokayamāno mahāśramaṇasya purato mahān agniskandha ādīptaḥ pradīptaḥ saṃprajvalita ekajvālībhūto dhyāti;  dṛṣṭvā ca punar me etad abhavat: mā haiva mahāśramaṇo ’py agniṃ paricarati tathā hy asya purato mahān agniskandha ādīptaḥ pradīptaḥ saṃprajvalita ekajvālībhūto dhyāti;  nāhaṃ kāśyapa agniṃ paricarāmi; na mayāgniṃ paricaritaḥ;  api tu tāṃ rātriṃ śakro brahmā sabhāpatir atikrāntavarṇa abhikrāntāyāṃ rātrau yenāhaṃ tenopasaṃkrāntaḥ; upetya mama pādau śirasā vanditvaikānte nyaṣīdat; tasyāyam eva rūpātmabhāvas teṣām eva paṃcānām agniskandhānām uttare atikrantataraś ca praṇītataraś ca;  athorubilvākāśyapasya jaṭilasyaitad abhavat:  āścaryaṃ yāvan maharddhiko mahāśramaṇo mahānubhāvaḥ; api tv aham apy arhan  tatredānīṃ bhagavān urubilvākāśyapasya jaṭilasyāśramapade viharati vanagulmake;  tena khalu samayenorubilvākāśyapasya jaṭilasyāvasathe saptāhiko yajñaḥ pratyupasthitaḥ;  athorubilvākāśyapasya jaṭilasyaitad abhavat:  saced māgadhakā manuṣyā jānīyur evaṃmaharddhiko mahāśramaṇa evaṃmahānubhāvaḥ sthānam etad vidyate yad asyaiva kārā kartavyā manyeran na tathā mama;  aho bata mahāśramaṇa idaṃ saptāham evānyatra viprakrameta;  atha bhagavān urubilvākāśyapasya jaṭilasya cetasā cittam ājñāya tat saptāham evānyatra viprakrāntaḥ;  tat khalu saptāham urubilvākāśyapasya jaṭilasya mahāṃ lābhasatkāraḥ prādurbhūtaḥ prabhūtaṃ khādanīyabhojanīyaṃ saṃpannaṃ mahājanakāyaś ca vaśe vṛttaḥ;  athorubilvākāśyapasya jaṭilasya tasya saptāhasyātyayād etad abhavat:  aho tat saptāhaṃ me mahāṃ lābhasatkāraḥ prādurbhūtaḥ prabhūtaṃ khādanīyabhojanīyaṃ saṃpannaṃ mahājanakāyaś ca vaśe vṛttaḥ;  aho bata mahāśramaṇa āgacchet so ’pītaḥ paribhuṃjīta;  atha bhagavān urubilvākāśyapasya jaṭilasya cetasā cittam ājñāya yenorubilvākāśyapo jaṭilo tenopajagāma;  adrākṣīd urubilvākāśyapo bhagavantaṃ dūrata eva; dṛṣṭvā ca punar evam āha:  āgato ’si mahāśramaṇa;  āgato ’smi kāśyapa;  kasyārthaṃ tvaṃ mahāśramaṇa tat saptāham evānyatra viprakrāntaḥ;  nanu te kāśyapa etad abhūd  yadi māgadhakā manuṣyā jānīyur evaṃmaharddhiko mahāśramaṇa evaṃmahānubhāvaḥ sthānam etad vidyate yad asyaiva pūrvavad yāvad aho bata mahāśramaṇa idaṃ saptāham evānyatra viprakrameta;  evaṃ mahāśramaṇa;  ahaṃ tava cetasā cittam ājñāyānyatra viprakrāntaḥ;  kasyārthaṃ tvaṃ mahāśramaṇa āgataḥ;  nanu te kāśyapa tasya saptāhasyātyayād etad abhavad aho tat saptāhaṃ me mahāṃ lābhasatkāraḥ prādurbhūtaḥ prabhūtaṃ khādanīyabhojanīyaṃ saṃpannaṃ mahājanakāyaś ca vaśe vṛttaḥ; aho bata mahāśraṃaṇa āgacchet so ’pītaḥ paribhuṃjīta; evaṃ mahāśramaṇa; ahaṃ tava cetasā cittam ājñāyāgataḥ;  paribhuṃktāṃ mahāśramaṇo yathāsukham eva;  athorubilvākāśyapasya jaṭilasyaitad abhavad  āścaryaṃ yāvan maharddhiko mahāśramaṇo mahānubhāvaḥ; api tv aham apy arhan  tatredānīṃ bhagavān urubilvākāśyapasya jaṭilasyāśramapade viharati vanagulmake;  athorubilvākāśyapo jaṭilo bhagavantam idam avocat:  tena hi mahāśramaṇāsmākaṃ sāmantake prativasa; ahaṃ te yātrādharmeṇa;  adhivāsayati bhagavān urubilvākāśyapasya jaṭilasya tūṣṇīṃbhāvena;  athorubilvākāśyapo jaṭilo bhagavato ’rthāya bhojanaṃ pratipādayitvā yena bhagavāṃs tenopajagāma;  upetya bhagavantam idam avocat:  samayo mahāśramaṇa sadyo bhaktaṃ yasyedānīṃ mahāśramaṇaḥ kālaṃ manyate;  tena hi kāśyapa gaccha; eṣa āgacchāmi;  atha bhagavān aciraprakrāntam urubilvākāśyapaṃ jaṭilaṃ viditvā yasyā jaṃbvā nāmnā jaṃbudvīpaḥ prajñāyate tato jaṃbupeśīnāṃ varṇagandharasopetānāṃ pātrapūram ādāya yenorubilvākāśyapasya jaṭilasyāśramapadaṃ tenopajagāma; upetya prajñapta evāsane nyaṣīdat;  tataḥ paścād āgata urubilvākāsyapo jaṭilaḥ;  adrākṣīd urubilvākāśyapo jaṭilo bhagavantam āśramapade niṣaṇṇam; dṛṣṭvā ca punar evam āha:  āgato ’si mahāśramaṇa;  āgato ’smi kāśyapa;  kin nu te mahāśramaṇa pātre;  ihāham aciraprakrānte tvayi tadrūpaṃ samādhiṃ samāpanno yathā samāhitte citte yasyā jaṃbvā nāmnā jaṃbudvīpaḥ prajñāyate tato jaṃbupeśīnāṃ varṇagandharasopetānāṃ pātrapūram ādāyāgataḥ;  saced ākāṃkṣasi paribhuṃkṣva;  paribhuṃktāṃ mahāśramaṇo yathāsukham eva;  athorubilvākāsyapasya jaṭilasyaitad abhavat:  ācaryaṃ yāvan maharddhiko mahāśramaṇo mahānubhāvaḥ;  api tv aham apy arhan;  yathā jambupeśīnāṃ tathāpi āmalakapeśinām; uttarakurudvīpaṃ gatvā akṛṣtoptānāṃ taṇḍulaphalaśālīnāṃ pātrapūram ādāya yenorubilvākāśyapasya jaṭilasyāśramapadaṃ tenopajagāma; upetya prajñapta evāsane nyaṣīdat; tataḥ paścād āgata urubilvākāśyapo jaṭilaḥ; adrākṣīd urubilvākāśyapo jaṭilo bhagavantam āśramapade niṣaṇṇam; dṛṣṭvā ca punar evam āha: āgato ’si mahāśramaṇa; āgato ’smi kāśyapa; kin nu te mahāśramaṇa pātre; ihāham aciraprakrānte tvayi tadrūpaṃ samādhiṃ samāpanno yathā samāhitte citte uttarakurudvīpaṃ gatvā akṛṣtoptānāṃ taṇḍulaphalaśālīnāṃ pātrapūram ādāya āgataḥ; saced ākāṃkṣasi paribhuṃkṣva; paribhuṃktāṃ mahāśramaṇo yathāsukham eva; athorubilvākāśyapasya jaṭilasyaitad abhavat: āścaryaṃ yāvan maharddhiko mahāśramaṇo mahānubhāvaḥ; api tv aham apy arhan  tatredānīṃ bhagavān urubilvākāśyapasya jaṭilasyāśramapade viharati vanagulmake;  athorubilvākāśyapo jaṭilo bhagavato ’rthāya bhojanaṃ pratipādayitvā yena bhagavāṃs tenopajagāma; upetya bhagavantam idam avocat; samayo mahāśramaṇa sadyo bhaktaṃ yasyedānīṃ mahāśramaṇaḥ kālaṃ manyate;  atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya yenorubilvākāśyapasya jaṭilasyāśramapadaṃ tenopajagāma; upetya prajñapta evāsane nyaṣīdat;  athorubilvākāśyapo jaṭilaḥ sukhopaniṣaṇṇaṃ bhagavantaṃ viditvā śucinā praṇītena khādanīyabhojanīyena pātraṃ pūrayitvā pratipāditaḥ;  atha bhagavān urubilvākāśyapasya jaṭilasyāntikāt piṇḍapātam ādāya anyatarasmim pradeśe bhaktakṛtyam akārṣīt;  tatra bhagavata udakenodakakāryam utpannam;  atha śakro devendro bhagavata udakenotpannam udakakāryaṃ viditvā bhagavataḥ purataḥ pāṇinā pṛthivīṃ parāhanti; tatra mahad udapānaṃ prādurbhūtaṃ vāriviṣyandi; yato bhagavān udakakāryam akārṣīt;  adrākṣīd urubilvākāśyapo jaṭila āśramapade caṃkraman mahad udapānaṃ prādurbhūtaṃ vāriviṣyandi;  dṛṣṭvā ca tasyaitad abhavat:  na idaṃ pūrve udapānaṃ mayā dṛṣṭam:  etarhi udakaṃ kuta āgatam:  athorubilvākāśyapo jaṭilo yena bhagavāṃs tenopajagāma; upetya bhagavantam idam avocat:  jānīhi mahāśramaṇa; ihāham āśramapade caṃkramann adrākṣaṃ mahad udapānaṃ vāriviṣyandi; dṛṣṭvā ca mamaitad abhavat: na idaṃ mahāśramaṇa pūrve udapānaṃ mayā dṛṣṭaṃ, etarhi udakaṃ kuta āgataṃ;  atra tava kāśyapa antikāt piṇḍapātam ādāya anyatarasmiṃ pradeśe bhaktakṛtyaṃ kṛtvā mama udakenodakakāryam utpannam;  atha śakro devendro mama udakenotpannam udakakāryaṃ viditvāsmiṃ pradeśe pāṇinā pṛthivīṃ parāhanti; atra mahad udapānaṃ prādurbhūtaṃ yato ’ham udakenodakakāryam akārṣam;  pāṇikhātā nāma kāśyapa eṣā puṣkariṇī;  athorubilvākāśyapasya jaṭilasyaitad abhavat:  āścaryaṃ yāvan maharddhiko mahāśramaṇo mahānubhāvaḥ; api tv aham apy arhan  tatredānīṃ bhagavān urubilvākāśyapasya jaṭilasyāśramapade viharati vanagulmake;  atha bhagavān sāyāhne pratisaṃlayanād vyutthāya yena pāṇikhātā puṣkariṇī tenopajagāma;  upetya pāṇikhātāyāḥ puṣkariṇyās tīre ekāntaṃ cīvarakāṇy upanikṣipya pāṇikhātāṃ puṣkariṇīm abhyavagāhya gātrāṇi pariṣicya pāṇikhātāyāḥ puṣkariṇyā uttartukāmo yena kakubhavṛkṣas tena bāhuṃ prasārayati; tataḥ sā mahatī kakubhaśākhā natā yām avalaṃbya bhagavān pāṇikhātāyāḥ puṣkariṇyā uttīrṇaḥ;  adrākṣīd urubilvākāśyapo jaṭila āśramapadam anvāhiṇḍan pāṇikhātāyāḥ puṣkariṇyās tīre mahatīṃ kakubhaśākhāṃ natāṃ; dṛṣṭvā ca tasyaitad abhavat:  naiṣā me pūrve kakubhaśākhā namati; na ko mahatīṃ kakubhaśākhāṃ namayati;  athorubilvākāśyapo jaṭilo yena bhagavāṃs tenopajagāma; upetya bhagavantam idam avocat:  jānīhi mahāśramaṇa; ihāhaṃ āśramapadam anvāhiṇḍann adrākṣaṃ pāṇikhātāyāḥ puṣkariṇyās tīre mahatīṃ kakubhaśākhāṃ matām; dṛṣṭvā ca mamaitad abhavat: naiṣā me mahāśramaṇa pūrve kakubhaśākhā namati; mā kaścin mahatīṃ kakubhaśākhāṃ namayati;  ihāhaṃ kāśyapa sāyāhne pratisaṃlayanād vyutthāya yena pāṇikhātā puṣkariṇī tenopajagāma; upetya pāṇikhātāyāḥ puṣkariṇyās tīre ekāntaṃ cīvarakāṇy upanikṣipya pāṇikhātāṃ puṣkariṇīm abhyavagāhya; gātrāṇi pariṣicya pāṇikhātāyāḥ puṣkariṇyā uttartukāmo yena kakubhavṛkṣas tena bāhuṃ prasārayami; tataḥ sā mahatī kakubhaśākhā namati yām avalaṃbya pāṇikhātāyāḥ puṣkariṇyā aham uttīrṇaḥ;  bāhugṛhīto nāma kāśyapa eṣa kakubhaḥ;  athorubilvākāśyapasya jaṭilasyaitad abhavat:  āścaryaṃ yāvan maharddhiko mahāśramaṇo mahānubhāvaḥ; api tv aham apy arhan  tatredānīṃ bhagavān urubilvākāśyapasya jaṭilasyāśramapade viharati vanagulmake;  tena khalu samayena bhagavataḥ śāṇakāni pāṃsukūlāni saṃpannāni;  atha bhagavata etad abhavat:  kutra nv ahaṃ śāṇakāni pāṃsukūlāni praviṣiṃceyam;  atha khalu śakro devendro bhagavataś cetasā cittam ājñāyānyatarasmāt pradeśāṃ mahatīṃ pāṣāṇaśilām ādāya yena bhagavāṃs tenopajagāma; upetya bhagavantam idam avocat:  iha bhagavāñ śāṇakāni pāṃsukūlāni praviṣiṃcatu;  tatra bhagavatā śāṇakāni pāṃsukūlāni praviṣiktāni;  atha bhagavata etad abhavat:  kutra nv ahaṃ śāṇakāni pāṃsukūlāni śocayeyam;  atha khalu śakro devendro bhagavataś cetasā cittam ājñāyānyatarasmāt pradeśān mahatīṃ pāṣāṇaśilām ādāya yena bhagavāṃs tenopajagāma; upetya bhagavantam idam avocat:  iha bhagavāñ śāṇakāni pāṃsukūlāni śocayatu;  tatra bhagavatā śāṇakāni pāṃsukūlāni śocitāni;  adrākṣīd urubilvākāśyapa āśramapadam anvāhiṇḍaṃs te mahatyau pāśāṇaśile; dṛṣṭvā ca tasyaitad abhavat:  naite mahatyau pāṣāṇaśile pūrve abhūtam; kena te etarhy ānīte;  atha urubilvākāśyapo jaṭilo yena bhagavāṃs tenopajagāma; upetya bhagavantam idam avocat: jānīhi mahāśramaṇa; ihāham āśramapadam anvāhiṇḍann adrākṣaṃ mahatyau pāṣāṇaśile; dṛṣṭvā ca mamaitad abhavat: naite mahatyau pāṣāṇaśile pūrve abhūtam; kena te etarhy ānīte;  iha mama kāśyapa śāṇakāni pāṃsukūlāni saṃpannāni; tasya me etad abhavat: kutra nv ahaṃ śāṇakāni pāṃsukūlāni praviṣiṃceyam; atha khalu śakro devendro mama cetasā cittam ājñāyānyatarasmāt pradeśāṃ mahatīṃ pāṣāṇaśilām ādāya yenāhaṃ tenopajagāma; upetya mām idam avocat: iha bhagavāñ śāṇakāni pāṃsukūlāni praviṣiṃcatu; tatra mayā śāṇakāni pāṃsukūlāni praviṣiktāni; tasya me etad abhavat: kutra nv ahaṃ śāṇakāni pāṃsukūlāni śocayeyam; atha khalu śakro devendro mama cetasā cittam ājñāyānyatarasmāt pradeśān mahatīṃ pāṣāṇaśilām ādāya yenāhaṃ tenopajagāma; upetya mām idam avocat: iha bhagavāñ śāṇakāni pāṃsukūlāni śocayatu; tatra mayā śāṇakāni pāṃsukūlāni śocitāni; yakṣāhṛtā nāma kāśyapa eṣā mahatī pāṣāṇaśilā;  athorubilvākāśyapasya jaṭilasyaitad abhavat:  āścaryaṃ yāvan maharddhiko mahāśramaṇo mahānubhāvaḥ; api tv aham apy arhan  tatredānīṃ bhagavān urubilvākāśyapasya jaṭilasyāśramapade viharati vanagulmake;  tena khalu samayena nairaṃjanāyā mahodakavāhaḥ prādurbhūtaḥ; atha bhagavān sādhikapauruṣeṇodakaskandhena parikṣipto reṇuhate ’bhyavakāśe caṃkramati;  athorubilvākāśyapasya jaṭilasyaitad abhavat:  tathā prāsādiko mahāśramaṇaḥ; mā haivodakavāhena hṛto bhaviṣyati iti mahāśramaṇaṃ samanveṣiṣyāmīty ekavṛkṣikāṃ nāvam adhirohan bhagavantaṃ samanveṣati;  adrākṣīd urubilvākāsyapo jaṭilo bhagavantaṃ sādhikapauruṣeṇodakaskandhena parikṣiptaṃ reṇuhate ’bhyavakāśe caṃkramantam;  dṛṣṭvā ca punar bhagavantam idam avocat: jīvasi mahāśramaṇa;  jīvāmi kāśyapa;  adhiroha mahāśramaṇa; adhirokṣyasi mahāśramaṇa ekavṛkṣikāṃ nāvam;  adhirohāmi kāśyapa; atha bhagavata etad abhavat: yannv ahaṃ tadrūpān ṛddhyābhisaṃskārān abhisaṃskuryāṃ yathā samāhite citte yathodakam eva ekavṛkṣikāṃ nāvam adhiroheyam;  atha bhagavān tadrūpan ṛddhyābhisaṃskārān abhisaṃskaroti yathā samāhite citte yathodakam eva ekavṛkṣikāṃ nāvam adhirohati;  athorubilvākāśyapasya jaṭilasyaitad abhavat:  āścaryaṃ yāvan maharddhiko mahāśramaṇo mahānubhāvaḥ; api tv aham apy arhan  atha bhagavān urubilvākāśyapasya jaṭilasya cetasā cittaṃ ājñāya urubilvākāśyapaṃ jaṭilam idam avocat:  naiva tvaṃ kāśyapārhan naivārhatvaphalasākṣātkriyāṃ samāpanno naivājānāsy arhatvamārgam;  athorubilvākāśyapasya jaṭilasyaitad abhavat:  jānāti me mahāśramaṇaś cetasā cittam;  iti viditvā bhagavantam idam avocat:  labheyāhaṃ mahāśramaṇasyāntike pravrajyām upasaṃpadaṃ bhikṣubhāvam;  careyam ahaṃ mahāśramaṇasyāntike brahmacaryam;  atha bhagavān urubilvākāśyapam āmantrayate: avalokitā te kāśyapa pariṣan  no śramaṇa;  tena hi kāśyapa pariṣadaṃ tāvad avalokaya; pariṣadavalokanam eva sādhu yathāpitat tvādṛśānāṃ yaśasvināṃ jñātamanuṣyāṇām;  athorubilvākāśyapo jaṭilo māṇavakān āmantrayati:  ahaṃ māṇavakā mahāśramaṇasyāntike brahmacaryaṃ cariṣyāmi;  bhavantaḥ kiṃ kariṣyanti;  yat kiñcid vayam upādhyāya prajānīmaḥ sarvaṃ tad upādhyāyam āgamya;  saced upādhyāyo mahāśramaṇasyāntike brahmacaryaṃ cariṣyati te vayam upādhyāyaṃ pravrajitam anupravrajiṣyāmaḥ;  tena hi yūyaṃ māṇavakā etāny ajināni valkalāni daṇḍakamaṇḍalūni srugbhājanāni nadyāṃ nairaṃjanāyāṃ prakṣipata;  evam upādhyāya; iti te māṇavakā ajināni valkalāni daṇḍakamaṇḍalūni srugbhājanāni nadyāṃ nairaṃjanāyāṃ prakṣipya yenorubilvākāśyapo jaṭilas tenopajagmuḥ; upetyorubilvākāśyapaṃ jaṭilam idam avocan:  upādhyāya evam asmābhiḥ kṛtam; asti kiṃcit karaṇīyam;  athorubilvākāsyapo jaṭilaḥ paṃcaśataṃ jaṭilamāṇavakān ādāya yena bhagavāṃs tenopajagāma; upetya bhagavantam idam avocat:  avalokitā me mahāśramaṇa pariṣat; labheyāhaṃ svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam; careyam ahaṃ mahāśramaṇasyāntike brahmacaryam;  labdhavān urubilvākāśyapo jaṭilo bhagavato ’ntike brahmacaryam;  sā evāsyāyuṣmataḥ pravrajyābhūd upasaṃpad bhikṣubhāvaḥ  tena khalu samayenorubilvākāśyapasya jaṭilasya nadīgayākāśyapau bhrātarāv ardhatṛtīyaśataparivārau nadyā nairaṃjanāyā adhastādbhāgenāśramapade śāmyete;  adrāṣṭāṃ nadīgayākāśyapau bhrātarāv ajināni valkalāni daṇḍakamaṇḍalūni srugbhājanāni nadyāṃ nairaṃjanāyām uhyamānāni;  dṛṣṭvā ca kāśyapayor etad abhavat:  mā haivāvayoḥ sabrahmacāriṇāṃ kaścid evādīnavo bhaviṣyati rājato vā caurato vā agnito vā udakato vā;  yannu cāvāṃ sabrahmacāriṇo ’nveṣeva;  atha nadīgayākāśyapau bhrātarāv anveṣantāv urubilvākāśyapaṃ yenorubilvākāśyapasya jaṭilasyāśramapadam tenopajagmatuḥ;  tena samayenorubilvākāśyapo jaṭilo muṇḍaḥ saṃghāṭīprāvṛto bhagavataḥ purato niṣaṇṇaḥ dharmaśravaṇāya; apaśyatāṃ nadīgayākāśyapau bhrātarāv urubilvākāśyapaṃ jaṭilaṃ muṇḍaṃ saṃghāṭīprāvṛtaṃ bhagavataḥ purato niṣaṇṇaṃ dharmaśravaṇāya;  dṛṣṭvā corubilvākāsyapaṃ jaṭilam idam ūcatuḥ;  etat kāśyapa varaṃ nedam;  idaṃ kāśyapau varaṃ naitat;  atha nadīgayākāśyapayor etad abhavat:  na batāvaro buddho bhaviṣyati nāvaraṃ dharmākhyānaṃ yatredānīṃ urubilvākāśyapo jaṭilo jīrṇo vṛddho mahallakaḥ sa viṃśativarṣaśatiko jātyā māgadhakānāṃ manuṣyāṇāṃ satkṛto gurukṛto mānitaḥ pūjito ’rhan sammataḥ sa mahāśramaṇasyāntike dvir api pravrajyām upagataḥ;  yannv āvām api mahāśramaṇasyāntike brahmacaryāṃ careva;  iti viditvā bhagavantam idam avocatāṃ:  labhevahy āvāṃ mahāśramaṇa svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam; careva āvāṃ mahāśramaṇasyāntike brahmacaryam;  avalokitā vāṃ kāśyapau pariṣan  no mahāśramaṇa;  tena hi kāśyapau pariṣadaṃ tāvad avalokayatām; pariṣadavalokanam eva sādhu yathāpitad yuṣmadvidhānāṃ yaśasvināṃ jñātamanuṣyāṇām;  atha nadīgayākāśyapau bhrātarau yena svakīyāśramas tenopajagmatuḥ; upetya svakān māṇavakān idam avocatām:  āvāṃ māṇavakā mahāśramaṇasyāntike brahmacaryaṃ cariṣyāvaḥ; bhavantaḥ kiṃ kariṣyanti;  yat kiṃcid vayam upādhyāyau prajānīmaḥ sarvaṃ tad upādhyāyāv āgamya;  saced upādhyāyau mahāśramaṇasyāntike brahmacaryaṃ cariṣyatas te vayam upādhyāyau pravrajitāv anupravrajiṣyāmaḥ;  yasyedānīṃ māṇavakāḥ kālaṃ manyadhve;  atha nadīgayākāśyapau bhrātarāv ardhatṛtīyśataparivārau yena bhagavāṃs tenopajagmatuḥ; upetya bhagavantam idam avocatām;  avalokitā nau mahāśramaṇa pariṣat;  labhevahy āvāṃ mahāśramaṇasyāntike pravrajyām upasaṃpadaṃ bhikṣubhāvam; carevāvāṃ mahāśramaṇasyāntike brahmacaryam;  labdhavantau nadīgayākāśyapau bhrātarau bhagavato ’ntike brahmacaryam; sā evānayor āyuṣmantoḥ pravrajyābhūd upasaṃpad bhikṣubhāvaḥ  atha bhagavāṃs tad jaṭilasahasraṃ pravrājayitvopasaṃpādayitvā yathābhiramyam urubilvāyāṃ vihṛtya yena gayā tena cāryāṃ prakrāntaḥ;  anupūrveṇa cāryāṃ caran gayām anuprāptaḥ; viharati gayāśīrṣe caitye sārdhaṃ bhikṣusahasreṇa sarvaiḥ purāṇajaṭilaiḥ;  tatra bhagavāṃs tad bhikṣusahasraṃ tṛbhiḥ prātihāryair avavadati; ṛddhiprātihāryeṇādeśanāprātihāryeṇānuśāsanīprātihāryeṇa;  tatredaṃ bhagavata ṛddhiprātihāryam;  atha bhagavāṃs tadrūpaṃ samādhim samāpanno yathā samāhite citte svasminn āsane ’ntarhitaḥ pūrvasyān diśy upari vihāyasam abhyudgamya caturvidham īryāpathaṃ kalpayati caṃkramati tiṣṭhati niṣīdati śayyāṃ kalpayati;  tejodhātum api samāpadyate;  tejodhātuṃ samāpannasya buddhasya bhagavato vividhāny arcīṃṣi kāyān niścaranti nīlāni pītāni lohitāny avadātāni māṃjiṣṭhāni sphaṭikavarṇāni;  yamakāny ca prātihāryāṇi vidarśayati;  adhaḥ kāyaḥ prajvalati; uparimāt kāyāc chītalā vāridhārāḥ syandante;  uparimaḥ kāyaḥ prajvalati; adhaḥ kāyāc chītalā vāridhārāḥ syandante;  evaṃ dakṣiṇasyāṃ paścimasyām uttarasyān diśy;  atha caturdiśaṃ caturvidhaṃ vividham ṛddhiprātihāryaṃ vidarśayitvā tān ṛddhyabhisaṃskārān pratiprasrabhya purastād bhikṣusaṃghasya prajñapta evāsane nyaṣīdat;  idaṃ tatra bhagavata ṛddhiprātihāryam;  tatredaṃ bhagavata ādeśanāprātihāryam;  yuṣmākaṃ bhikṣavaś cittam evam; mana idam; vijñānam idaṃ; vitarkayatedaṃ mā vitarkayatedam; manasikurutedaṃ; na manasikurutedam; prajahatedaṃ; mā prajahatedam; idaṃ kāyena sākṣātkṛtvopasaṃpadya viharata;  idaṃ tatra bhagavata ādeśanāprātihāryam;  tatredaṃ bhagavato ’nuśāsanīprātihāryam;  sarvam bhikṣava ādīptaṃ;  kiṃ ca sarvam ādīptaṃ;  cakṣur ādīptaṃ rūpaṃ cakṣurvijñānaṃ cakṣuḥsaṃsparśaḥ; yad api cakṣuḥsaṃsparśapratyayam ādhyātmam utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkham asukhaṃ vā tad apy ādīptaṃ;  evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mana ādīptam; ādīptaṃ manovijñānaṃ manaḥsaṃsparśaḥ; yad api manaḥsaṃsparśapratyayam adhyātmam utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā; aduḥkham asukhaṃ vā tad apy ādīptaṃ; kenādīptaṃ; rāgāgninā dveṣāgninā mohāgninā; ādīptaṃ jātijarāvyādhimaraṇaparidevaduḥkhadaurmanasyopāyāsaiḥ; ādiptaṃ duḥkheneti;  idaṃ tatra bhagavato ’nuśāsanīprātihāryam;  asmin khalu dharmaparyāye bhāṣyamāṇe tasya bhikṣusahasrasyānupādāyāsravebhyaś cittaṃ vimuktaṃ  atha bhagavān gayāyāṃ gayāśīrṣe caitya eva viharati sārdhaṃ bhikṣusahasreṇa sarvaiḥ purāṇajaṭilaiḥ sarvaiś cārhadbhiḥ kṣīṇāsravaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair avahṛtabhārair anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñayā suvimuktacittaiḥ;  aśrauṣū rājño māgadhasya śraiṇyasya biṃbisārasya pauruṣeyā janapadān anvāhiṇḍantaḥ; śākyānāṃ kumāra utpanno ’nuhimavatpārśve nadyā bhāgirathyās tīre kapilasyarṣer āśramapadasya nātidūre;  sa brāhmaṇair naimittair vivañcanair vyākṛtaḥ;  saced agāram adhyāvatsyati rājā bhaviṣyati cakravartī caturantyāṃ vijetā dhārmiko dharmarājā saptaratnasamanvāgataḥ;  tasyaivaṃrūpāṇi sapta ratnāni bhaviṣyanti tadyathā cakraratnaṃ hastiratnaṃ aśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhahapatiratnaṃ pariṇāyakaratnam eva saptamam;  pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām; sa imāṃ samudraparyantāṃ mahāpṛthivīm akhilām akaṇṭakām anutpātām adaṇḍenāśastreṇa dharmeṇa samenābhinirjityādhyavatsyati;  sacet keśaśmasrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayāgārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loke;  śrutvā ca punar yena rājā māgadhaḥ śraiṇyo biṃbisāras tenopajagmuḥ; upetya rājānaṃ māgadhaṃ śraiṇyaṃ biṃbisāram idam avocan:  yat khalu deva jānīyāḥ; iha vayam aśrauṣma devasya janapadān anvāhiṇḍantaḥ;  śākyānāṃ kumāra utpanno ’nuhimavatpārśve nadyā bhāgirathyās tīre kapilasyarṣer āśramapadasya nātidūre; sa brāhmaṇair naimittair vivañcanair vyākṛtaḥ; saced agāram adhyāvatsyati rājā bhaviṣyati cakravartī caturantyāṃ vijetā pūrvavad yāvad pariṇāyakaratnam eva saptamam; pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ pūrvavad yāvad dharmeṇa samenābhinirjityādhyavatsyati; sacet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya pūrvavad yāvad arhan samyaksaṃbuddho vighuṣṭaśabdo loke;  taṃ devo ghātayatu;  m [gap in the manuscript] grāmaṇya śākyānāṃ kumāra utpanno ’nuhimavatpārśve nadyā bhāgirathyās tīre kapilasyarṣer āśramapadasya nātidūre pūrvavad yāvat saced agāram adhyāvatsyati rājā bhaviṣyati cakravartī pūrvavad yāvad dharmeṇa samenābhinirjityādhyavatsyati; pūrvavad yāvat sacet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayāgārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loke; taṃ devo ghaṭayitu; m [gap in the manuscript]  No sanskrit  mā grāmanya evaṃ vocata; tat kasya hetoḥ;  grāmanya śākyānāṃ kumāra utpanno iti pūrvavad yāvat sacet rājā bhaviṣyati cakravartī anuyātrakā asya bhaviṣyāmaḥ;  No sanskrit  atha rājā māgadhah śraiṇyo bīṃbisāra upari prāsādatalagataḥ pañcāyācanavastūny āyācate;  aho batāyaṃ mama vijite tathāgata utpadyetārhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān;  taṃ cāhaṃ darśanāyopasaṃkramayeyam; upasaṃkrāntasya ca me dharmaṃ deśayet; taṃ cāhaṃ dharmaṃ ājānīyāṃ; ājñātadharmasya ca me śikṣāṃ prajñāpayet; yac cāhaṃ tāṃ śikṣāṃ samādāya vaseyam;  tatra bhagavān bhikṣūn āmantrayate;  eṣa bhikṣavo rājā māgadhaḥ śrainyo biṃbisāra upari prāsādatalagataḥ pañcāyācanavastūny āyācate: aho batāyaṃ me vijite tathāgata utpadyetārhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān; taṃ cāhaṃ darśanāyopasaṃkramayeyam; upasaṃkrāntasya ca me dharmaṃ deśayet; taṃ cāhaṃ dharmaṃ ājānīyāṃ; ājñātadharmasya ca me śikṣāṃ prajñāpayet; yac cāhaṃ tāṃ śikṣāṃ samādāya vaseyam  aśrauṣū rajño māgadhasya śraiṇyasya bimbisārasya pauruṣeyā janapadān anvāhiṇḍantaḥ: śākyānāṃ kumāra utpanno ’nuhimavatpārśve nadyā bhāgirathyās tīre kapilasyarṣer āśramapadasya nātidūre;  sa brāhmaṇair naimittair vivañcanair vyākṛtaḥ pūrvavad yāvad vighuṣṭaśabdo loke;  sa keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayāgārād anagārikāṃ pravrajitaḥ;  so ’nuttarāṃ samyaksaṃbodhim abhisaṃbuddho gayāyāṃ viharati gayāśīrṣe caitye sārdhaṃ bhikṣusahasreṇa sarvaiḥ purāṇajaṭilaiḥ sarvaiś cārhadbhiḥ kṣīṇāsravaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair avahṛtabhārair anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñayā suvimuktacittaiḥ;  śrutvā ca punar yena rājā māgadhaḥ śraiṇyo bimbisāras tenopajagmuḥ; upetya rājānaṃ māgadhaṃ śraiṇyaṃ bimbisāram idam avocan:  yat khalu deva jānīyāḥ; iha vayaṃ aśrauṣma devasya janapadān anvāhiṇḍantaḥ: yaḥ śākyānāṃ kumāra utpannaḥ pūrvavad yāvad vighuṣṭaśabdo loke; sa keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayāgārād anagārikāṃ pravrajitaḥ; so ’nuttarāṃ samyaksaṃbodhim abhisaṃbuddho gayāyāṃ gayāśīrṣe caitye eva viharati sārdhaṃ bhikṣusahasreṇa sarvaiḥ purāṇajaṭilaiḥ sarvaiś cārhadbhiḥ kṣīṇāsravaiḥ kṛtakṛtyaiḥ pūrvavad yāvad samyagājñayā suvimuktacittaiḥ;  tan devaḥ paryupāsita; evaṃ devaḥ [gap in the manuscript] bhaviṣyati;  atha rājā māgadhaḥ śraiṇyo biṃbisāro ’nyatamaṃ puruṣam āmantrayate: ehi bhoḥ puruṣa yena bhagavāṃs tenopasaṃkrama; upetyāsmākaṃ vacanena bhagavataḥ pādau śirasā vandasva; alpābādhatāṃ ca pṛcchālpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ cānavadyatāṃ ca sparśavihāratāṃ ca;  evaṃ ca vada; āgacchatu bhagavān rājagṛham; ahaṃ bhagavantaṃ yāvajjīvam upasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena;  evaṃ deveti sa puruṣo rājño māgadhasya śraiṇyasya biṃbisārasya pratiśrutya yena bhagavāṃs tenopajagāma;  upetya bhagavatpādau śirasā vanditvaikānte nyaṣīdat; ekāntaniṣaṇṇaḥ sa puruṣo bhagavantam idam avocat:  rājā bhadanta māgadhaḥ śraiṇyo biṃbisāro bhagavatpādau śirasā vandaty alpābādhatāṃ ca pṛcchaty alpātaṅkatāṃ ca pūrvavad yāvat sparśavihāratāṃ ca;  sukhī bhavatu puruṣa rājā māgadhaḥ śraiṇyo biṃbisāras tvaṃ ca  rājā bhadanta māgadhaḥ śraiṇyo biṃbisāra evaṃ vadati:  āgacchatu bhagavān rājagṛham; ahaṃ bhagavantaṃ yāvajjīvam upasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena;  adhivāsayati bhagavāṃs tasya puruṣasya tūṣṇīṃbhāvena;  atha so puruṣo bhagavatas tūṣṇīṃbhāvenādhivāsanāṃ viditvā bhagavatpādau śirasā vanditvā bhagavato ’ntikāt prakrāntaḥ;  atha bhagavān mahatā bhikṣusaṃghena sārdhaṃ bhikṣusahasreṇa sarvaiḥ purāṇajaṭilaiḥ sarvaiś cārhadbhiḥ kṣīṇāsravaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair avahṛtabhārair anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñayā suvimuktacittair māgadheṣu janapadeṣu caryāṃ caran yena yaṣṭivanaṃ supratiṣṭhito māgadhakānāṃ caityas tena caryāṃ prakrāntaḥ; atha bhagavān supratiṣṭhitaṃ caityaṃ anuprāpto yaṣṭivane supratiṣṭhite viharati māgadhakānāṃ caitye;  aśrauṣīd rājā māgadhaḥ śrainyo biṃbisāraḥ; bhagavān mahatā bhikṣusaṃghena sārdham bhikṣusahasreṇa sarvaiḥ pūrvavad yāvat samyagājñayā suvimuktacittair māgadheṣu janapadeṣu caryāṃ caran yena yaṣṭivanaṃ supratiṣṭhito māgadhakānāṃ caityas tenānuprāpto yaṣṭivane viharati māgadhakānāṃ caitye  gap  tā devatā punar avocan:  mahārāja na te pāpaṃ karma kṛtam;  api tu yaiḥ sārdhaṃ tvayā sāmavāyikāni karmāṇi kṛtāni teṣāṃ ye kecit sannipatitāḥ kecid adyatvepi janapadair amuṣmin karmāntān kārayantas ṭiṣṭhanto tān śabdayeti;  rājñā taddeśanivāsino janakāyās sarve āhūtāḥ;  tato rājā biṃbisāro dvādaśabhī rathasahasrair aṣṭādaśabhiś ca peṭakāśvasahasrair anekaiś ca māgadhakair brāhmaṇagṛhapatiśatasahasraiḥ sārdhaṃ rājagṛhān niryāti bhagavato ’ntikaṃ bhagavantaṃ darśanāyopasaṅkramituṃ paryupāsanāyai;  tasya yāvatī yānasya bhūmis tāvadyānena gatvā yānad avatīrya padbhyām evārāmaṃ prāvikṣat; yadantarā rājā māgadhaḥ śreṇyo bimbisāro bhagavantam adrākṣīt tadantarāt pañcakakudāny apanīya uṣṇīṣaṃ, chatraṃ, khadgaṃ, maṇibālavyajanaṃ citre copānahau yena bhagavāṃs tenopasaṅkrāntaḥ;  upasaṅkramya ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tena añjaliṃ praṇamayya trir ātmano nāmadheyam anuśrāvayati:  rājāham asmi bhadanta māgadhaḥ śreṇyo bimbisāraḥ; rājāham asmi bhadanta māgadhaḥ śreṇyo bimbisāraḥ;  evam etan mahāraja, evam etat;  rājā tvaṃ mahārāja māgadhaḥ śreṇyo bimbisāraḥ; rājā tvaṃ mahārāja māgadhaḥ śreṇyo bimbisāraḥ;  niṣīda tvaṃ mahārāja yathāsvake āsane;  atha rājā māgadhaḥ śreṇyo bimbisāro bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ;  eke māgadhakā brāhmaṇagṛhapatayo bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ;  eke bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇāḥ;  eke yena bhagavāṃs tenāñjaliṃ praṇamayya ekānte niṣaṇṇāḥ;  eke bhagavantaṃ dūrād eva dṛṣṭvā tūṣṇīm ekānte niṣaṇṇāḥ  tena khalu samayena āyuṣmān urubilvākāśyapas tasyām eva parṣadi sanniṣaṇṇaḥ sannipatitaḥ;  atha māgadhakānāṃ brāhmaṇagṛhapatīnām etad abhavat:  kiṃ nu mahāśramaṇa urubilvākāśyapasya jaṭilasyāntike brahmacaryaṃ caraty āhosvid urubilvākāśyapa eva jaṭilo mahāśramaṇasyāntike brahmacaryaṃ carati?  atha bhagavān māgadhakānāṃ brāhmaṇagṛhapatīnāṃ cetasā cittam ājñāya āyuṣmantam urubilvākāśyapaṃ gāthābhir gītena praśnaṃ pṛcchati sma:  dṛṣṭveha kiṃ tvam urubilvavāsin agnīn ahāsīr vratam eva cārṣam |
cakṣva me kāśyapa etam arthaṃ kathaṃ prahīṇaṃ hi tavāgnihotram || 
annāni pānāni tathā rasāṃś ca kāmān striyaś caiva vacanti haike |
tāvan malān upadhau saṃprapaśyan tasmān na iṣṭe na hute rato ’ham || 
na te ’tra kāmeṣu mano rataṃ cet anneṣu pāneṣu tathā raseṣu |
kathaṃ nu te devamanuṣyaloke rataṃ manaḥ kāśyapa brūhi pṛṣṭaḥ || 
dṛṣṭvā padaṃ nirupadhi śāntam agryaṃ ākiñcanyaṃ sarvabhāveṣv asaktam |
ananyathībhāvam ananyaneyaṃ tasmān na iṣṭe na hute rato ’ham ||
yajñair vratair agnibhiś cāpi mokṣaḥ ity apy abhūn me manaso vitarkaḥ |
andho ’smi jātimaraṇānusārī anīkṣmāno ’cyutam uttamaṃ padam ||
paśyāmīdānīṃ tad asaṃskṛtaṃ padaṃ sudeśitaṃ nāgavareṇa tāyinā |
mahājanārthāya munir vināyakas tvam udgato gautama satyavikramaḥ || 
bhagavān āha  svāgataṃ te vyavasitaṃ naitad duścintitaṃ tvayā |
pravibhakteṣu dharmeṣu yac chreṣṭhaṃ tad upāgama || 
saṃvejaya kāśyapa parṣadam iti |  atha āyuṣmān urubilvākāśyapo bhagavatā kṛtāvakāśas tadrūpaṃ samādhiṃ samāpanno, yathā svasminn āsane ’ntarhitaḥ samāhite citte pūrvasyāṃ diśi samabhyudgamya caturvidham īryāpathaṃ kalpayati;  tadyathā, caṅkrāmyate, niṣīdati, tiṣthati śayyāṃ kalpayati; tejodhātum api samāpadyate;  tejodhātusamāpannasya āyuṣmata urubilvākāśyapasya vividhāny arcīṃṣi kāyān niścaranti;  tadyathā nīlāni, pītāni, lohitāny, avadātāni, māñjiṣṭhāni, sphaṭikavarṇāni;  yamakāny api prātihāryāṇi vidarśayati;  adhaḥkāyaḥ prajvalati; uparimāt kāyāc chītalā vāridhārā syandate;  uparimaḥ kāyaḥ prajvalati; adhaḥkāyāc chītalā vāridhārā syandate;  yathā pūrvasyāṃ diśy evaṃ dakṣiṇasyāṃ, paścimāyām, uttarasyāṃ diśi;  iti caturdiśaṃ caturvidham ṛddhiprātihāryaṃ vidarśya tān ṛddhyabhisaṃskārān pratiprasrabhya yena bhagavāṃs tena añjaliṃ praṇamayya bhagavantam idam avocat;  śāstā me bhagavān śrāvako ’haṃ bhagavataḥ; śastā me bhagavān śrāvako ’haṃ bhagavataḥ;  evam etat kāśyapa, evam etat kāśyapa,  śrāvakas tvaṃ mama śāstā te ’haṃ kāśyapa; śrāvakas tvaṃ mama;  niṣīda tvaṃ kāśyapa yathāsvake āsane;  athāyuṣmān urubilvākāśyapo bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ;  atha māgadhakānāṇ brāhmaṇagṛhapatīnām etad abhavat:  na haiva mahāśramaṇa urubilvākāśyapasya jaṭilasyāntike brahmacaryaṃ carati;  api tu urubilvākāśyapa eva jaṭilo mahāśramaṇasyāntike brahmacaryaṃ caratīti.  tatra bhagavān rājānaṃ māgadhaṃ śreṇyaṃ bimbisāram āmantrayate:  rūpaṃ mahārāja utpadyate ’pi; vyayate ’pi;  tasyotpādo ’pi veditavyaḥ, vyayo ’pi;  vedanā saṃjñā saṃskārā vijñānaṃ mahārāja utpadyate ’pi; vyayate ’pi; tasyotpādo ’pi veditavyaḥ, vyayo ’pi;  rūpasya mahārāja kulaputra utpādavyayadharmatāṃ viditvā tad rūpaṃ parijānāti;  vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya mahārāja kulaputra utpādavyayadharmatāṃ viditvā tad vijñānaṃ parijānāti;  rūpaṃ mahārāja kulaputra parijānan nopaiti, nopādatte, nādhitiṣṭhati, nābhiniviśati ātmā me iti;  vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ mahārāja kulaputra parijānan nopaiti, nopādatte, nādhitiṣṭhati, nābhiniviśati ātmā me iti;  rūpaṃ mahārāja kulaputra anupāyantam anupādadānam anadhitiṣṭhantam anabhiniviśantam anātmamamāyamānam aprameyam asaṅkhyeyaṃ nirvṛtam iti vadāmi;  vedanā saṃjñā saṃskārān vijñānaṃ mahārāja kulaputra anupāyantam anupādadānam anadhitiṣṭhantam anabhiniviśamānam anātmamamāyamānam aprameyam asaṅkhyeyaṃ nirvṛtam iti vadāmi;  atha māgadhakānāṃ brāhmaṇagṛhapatīnām etad abhavat:  sati khalu rūpam anātmā, vedanā saṃjñā saṃskārā vijñānam anātmā;  atha ko nv asau bhaviṣyaty ātmā vā satvo jīvo vā jantur vā poṣo vā pudgalo vā manujo vā mānavo vā kartā vā kārako vā janako vā saṃjanako vā utthāpako vā samutthāpako vā vadako vā vedako vā pratisaṃvedako vā,  yo na jantur nābhūn, na bhaviṣyati; nāpy etarhi vidyate;  yas tatra kṛtākṛtānāṃ kalyāṇapāpakānāṃ karmaṇāṃ vipākaṃ pratisaṃvedayate;  ya imāṃś ca skandhān nikṣipaty anyāṃś ca sakandhān pratisaṃdadhāti.  atha bhagavān māgadhakānāṃ brāhmaṇagṛhapatīnāṃ cetasā cittam ājñāya bhikṣūn āmantrayate sma;  ātmā ātmeti bhikṣavo bālo ’śrutavān pṛthagjanaḥ prajñaptim anupatito na cātrāsty ātmā nātmīyaṃ vā;  duḥkham idaṃ bhikṣavaḥ utpadyamānam utpadyate;  duḥkham idam niruddhyamānaṃ niruddhyate;  saṃskārā utpadyamānā utpadyante; niruddhyamānā niruddhyante;  tān hetūṃs tān pratyayān pratītya satvānāṃ saṃskārasantatiḥ pravartate;  saṃskārasantatipratisandhiṃ khalu bhikṣavas tathāgato viditvā satvānāṃ cyutyupapādaṃ prajñāpayati;  paśyāmy ahaṃ bhikṣavo divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa satvān;  paśyāmi cyavamānān apy upapadyamānān api, suvarṇān api, durvarṇān api, hīnān api, praṇītān api, sugatim api gacchato, durgatim api gacchataḥ;  yathākarmopagān satvān yathābhūtān prajānāmi;  amī bhavantaḥ satvāḥ kāyaduścaritena samanvāgatā vāṅmanoduścaritena samanvāgatā āryāṇām apavādakāḥ, mithyādṛṣṭayaḥ mithyādṛṣṭikarmadharmasamādānahetos taddhetutatpratyayaṃ kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātaṃ narakeṣūpapadyante;  amī vā punar bhavantaḥ satvāḥ kāyasucaritena samanvāgatā vāṅmanassucaritena samanvāgatā āryāṇām anapavādakāḥ samyagdṛṣṭayaḥ samyagdṛṣṭikarmadharmasamādānahetos taddhetutatpratyayaṃ kāyasya bhedāt sugatau svargaloke deveṣūpapadyante;  evaṃ cāhaṃ bhikṣavo jānāmy evaṃ paśyāmi;  na cāham evaṃ vadāmy ayaṃ me ātmā vā satvo vā jīvo vā jantur vā poṣo vā pudgalo vā manujo vā mānavo vā kartā vā kārako vā janako vā saṃjanako vā utthāpako vā samutthāpako vā vadako vā vedako vā pratisaṃvedako vā, yo na jantur nābhun na bhaviṣyati, nāpy etarhi vidyate; yas tatra kṛtākṛtānāṃ kalyāṇāpāpakānāṃ karmaṇāṃ vipākaṃ pratisaṃvedayate;  imāṃś ca skandhān nikṣipaty anyāṃś ca skandhān pratisandadhāti, nānyatra dharmasaṅketāt;  tatrāyaṃ dharmasaṅketo yadutāsmin satīdaṃ bhavati; asyotpādād idam utpadyate;  yadutāvidyāpratyayāh saṃskārāḥ;  saṃskārapratyayaṃ vijñānam;  vijñānapratyayaṃ nāmarūpam;  nāmarūpapratyayaṃ ṣaḍāyatanam;  ṣaḍāyatanapratyayaḥ sparśaḥ;  sparśapratyayā vedanā;  vedanāpratyayā tṛṣṇā;  tṛṣṇāpratyayam upādānam;  upādānapratyayo bhavaḥ;  bhavapratyayā jātiḥ;  jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāṣāḥ saṃbhavanti;  evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati;  yadutāsmin satīdaṃ bhavati; asya nirodhād idaṃ niruddhyate;  yadutāvidyānirodhāt saṃskāranirodhaḥ;  saṃskāranirodhād vijñānanirodhaḥ;  vijñānanirodhān nāmarūpanirodhaḥ;  nāmarūpanirodhāt ṣaḍāyatananirodhaḥ;  ṣaḍāyatananirodhāt sparśanirodhaḥ;  sparśanirodhād vedanānirodhaḥ;  vedanārirodhāt tṛṣṇānirodhaḥ;  tṛṣṇānirodhād upādānanirodhaḥ;  upādānanirodhād bhavanirodhaḥ;  bhavanirodhāj jātinirodhaḥ;  jātinirodhāj jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā niruddhyante;  evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavati;  iti hi bhikṣavo duḥkhāḥ saṃskārāḥ;  śāntaṃ nirvāṇām;  hetusamudayād duḥkhasamudayaḥ;  hetunirodhād duḥkhanirodhaḥ;  chinnaṃ vartma na pravartate; apratisandhi niruddhyate;  eṣa evānto duḥkhasya;  tatra bhikṣavaḥ kaḥ parinirvṛto nānyatra duḥkhaṃ,  tan niruddhaṃ; tad vyupaśāntaṃ, tac chītībhūtam;  śāntam idaṃ bhikṣavaḥ padaṃ yaduta sarvopadhipratiniḥsargaḥ, tṛṣṇākṣayo virāgo nirodho nirvāṇam.  tatra bhagavān dvir api rājānaṃ māgadhaṃ śreṇyaṃ bimbisāram āmantrayate:  kiṃ manyase mahārāja rūpaṃ nityaṃ vā anityaṃ vā?  anityam idaṃ bhadanta;  yat punar anityaṃ duḥkhaṃ vā tan na vā duḥkham?  duḥkham idaṃ bhadanta;  yat punar anityaṃ duḥkhaṃ vipariṇāmadharmi; api nu tac chrutavān āryaśrāvaka ātmata upagacched etan mama, eṣo ’ham asmi, eṣa me ātmeti?  no bhadanta;  kiṃ mahārāja vedanā saṃjñā saṃskārā vijñānaṃ nityaṃ vā anityaṃ vā?  anityam idaṃ bhadanta;  yat punar anityaṃ duḥkhaṃ vā tan na vā duḥkham;  duḥkham idaṃ bhadanta;  yat punar anityaṃ duḥkhaṃ vipariṇāmadharmi; api nu tacchrutavān āryaśrāvaka ātmata upagacched etan mama, eṣo ’ham asmi, eṣa me ātmeti?  no bhadanta;  tasmāt tarhi te mahārāja yat kiṃcid rūpam atītānāgatapratyutpannam ādhyātmikaṃ vā bāhyaṃ vā odārikaṃ vā sūkṣmaṃ vā hīnaṃ vā praṇītaṃ vā, yad vā dūre, yad vā antike, tat sarvaṃ naitan mama naiṣo ’ham asmi, naiṣa me ātmety evam etad yathābhūtaṃ samyakprajñayā draṣṭavyam;  tasmāt tarhi mahārāja yā kācid vedanā saṃjñā saṃskārā yat kiṃcid vijñānam atītānāgatapratyutpannam ādhyātmikaṃ vā, bāhyaṃ vā, odārikaṃ vā, sūkṣmaṃ vā, hīnaṃ vā, praṇītaṃ yā, yad vā dūre, yad vā antike, tat sarvaṃ naitan mama, naiṣo ’ham asmi, naiṣa me ātmety evam etad yathābhūtaṃ samyakprajñayā draṣṭavyam;  evaṃdarśī mahārāja śrutavān āryaśrāvakaḥ rūpād api nirvidyate; vedanāyāḥ saṃjñāyā saṃskārebhyo vijñānād api nirvidyate;  nirviṇṇo virajyate;  virakto vimucyate;  vimuktasya vimuktam eva jñānadarśanaṃ bhavati;  kṣīṇā me jātir, uṣitaṃ brahmacaryam;  kṛtaṃ karaṇīyaṃ, nāparam asmād bhavaṃ prajānāmīti.  asmin khalu dharmaparyāye bhāṣyamāṇe rājño māgadhasya śreṇyasya bimbisārasya virajo vigatamalaṃ dharmeṣu dharmacakṣur utpannam; aśiteś ca devatāsahasrāṇām, anekeṣāṃ ca brāhmaṇagṛhapatiśatasahasrāṇām;  atha rājā māgadhaḥ śreṇyo bimbisāro dṛṣṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā tīrṇakāṅkṣas tīrṇavicikitso ’parapratyayo ’nanyaneyaḥ śāstuś śāsane dharmeṣu vaiśāradyaprāpta utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamayya bhagavantam idam avocat:  abhikrānto ’haṃ bhadantābhikrāntaḥ; eṣo ’haṃ bhagavantaṃ śaraṇaṃ gacchāmi, dharmaṃ ca, bhikṣusaṅghaṃ ca;  upāsakaṃ ca māṃ dhārayādyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇāgatam, abhiprasannam;  āgacchatu bhagavān rājagṛham;  ahaṃ bhagavantam upasthāsyami yāvajjīvaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṅgheneti;  adhivāsayati bhagavān rājño māgadhasya śreṇyasya bimbisārasya tūṣṇīṃbhāvena;  atha rājā māgadhaḥ śreṇyo bimbisāro bhagavatas tūṣṇīṃbhāvena adhivāsanāṃ viditvā, bhagavataḥ pādau śirasā vanditvā, bhagavato ’ntikāt prakrāntaḥ.  bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ:  kiṃ bhadanta rājñā māgadhena śreṇyena bimbisāreṇa saparivāreṇa karma kṛtaṃ, yasya karmaṇo vipākena bhagavato ’ntike satyadarśanaṃ kṛtam iti;  bhagavān āha:  bimbisāreṇaiva bhikṣavo rājñā saparivāreṇa karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāny oghavat pratyupasthitāny avaśyaṃbhāvīni; rājñā bimbisāreṇa saparivāreṇa karmāṇi kṛtāny upacitāni ko ’nyaḥ pratyanubhaviṣyati;  na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca;  na praṇaśyanti karmāṇy api kalpaśatair api |
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām || 
bhūtapūrvaṃ bhikṣava atīte ’dhvani aranābhī nāma śāstā loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān;  sa sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ;  tasya mahājanakāyena śarīre śarīrapūjāṃ kṛtvā viviktāvakāśe pṛthivīpradeśe mahān stūpaḥ pratiṣṭhāpitaḥ;  tena khalu samayena kṛkir nāma rājā cakravartī aṣṭādaśabhir bhaṭabalāgrakoṭibhir upari vihāyasā anusaṃyān tasya stūpasya samīpam anuprāptaḥ;  buddhābhiprasannābhir devatābhis tasya cakraratnaṃ vidhāritam;  kṛkī rājā saṃlakṣayati:  yathaitac cakraratnam avasthitaṃ, māhaiva me puṇyaparikṣayaḥ syād iti;  tasya devatābhir ārocitam:  mahārāja na te puṇyaparikṣayaḥ;  kintv aranābheḥ samyaksaṃbuddhasya etasmin pradeśe stūpam;  tenedaṃ cakraratnam avasthitam; na tasyopariṣṭād gacchatīti;  tataḥ kṛkī rājā aṣṭādaśabhir bhaṭabalāgrakoṭibhiḥ sahāvatīrṇo yāvat paśyati stūpam asaṃmṛṣṭam;  tena saparivāreṇa saṃmṛjya gandhair mālyair dhūpaiś cūrṇair vādyaiḥ pūjāṃ kṛtvā pādayor nipatya saparivāreṇa praṇidhānaṃ kṛtam:  yan mayā evaṃvidhe sadbhūtadakṣinīye kārāḥ kṛtāḥ, anenāhaṃ kuśalamūlena evaṃvidhānām guṇānāṃ lābhī syām; evaṃvidham eva śāstāram ārāgayeyam, mā virāgayeyam iti;  kiṃ manyadhve bhikṣavo yo ’sau tena kālena, tena samayena kṛkir nāma rājābhūc cakravartī saparivāra eṣa evāsau rājā bimbisāraḥ tena kālena tena samayena;  yad anena aranābhes samyaksaṃbuddhasya stūpe saparivāreṇa pūjā kṛtā, tasya karmaṇo vipākena anekāni kalpakoṭīni yutaśatasahasrāṇi divyamānuṣaṃ ca prativiśiṣṭaṃ sukham anubhūtam;  yat praṇidhānaṃ kṛtam evaṃvidhānāṃ guṇānāṃ lābhī syām iti; tena mamāntike saparivāreṇa satyadarśanaṃ kṛtam; yat praṇidhānaṃ kṛtam evaṃvidham eva śāstāram ārāgayeyam, mā virāgayeyam iti; aham asmi bhikṣavo aranābhinā samyaksaṃbuddhena samasamaṃ samajavaḥ, samabalaḥ, samadhuraḥ, samasāmānyaprāptaḥ, śāstā ārāgito na virāgitaḥ;  iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ,  ekāntaśuklānām ekāntaśuklo,  vyatimiśrāṇāṃ ca vyatimiśraḥ;  tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ; ity evaṃ vo bhikṣavaḥ śikṣitavyaṃ.  bhikṣavaḥ saṃśayajātāḥ sarvasaṃśāyacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ:  kiṃ bhadanta āyuṣmatā urubilvākāśyapena karma kṛtaṃ, yena pañcabhiḥ prātihāryaśatair vinītaḥ; nadīgayākāśyapau tu alpakṛcchreṇa vinītāv iti;  bhagavān āha:  ebhir eva bhikṣavaḥ karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pūrvavad yāvat phalanti khalu dehinām.  bhūtapūrvaṃ bhikṣavaḥ asminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prayājāṃ kāśyapo nāma śāstā loka udapādi tathāgato ’rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān;  sa vārāṇasīnagarīm upaniśritya viharati ṛṣivadane mṛgadāve;  sa sakalaṃ buddhakāryaṃ kṛtvā indhanakṣayād ivāgnir nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ;  tasya kṛkinā rājñā saragandhakāṣṭhaiś citāṃ citvā śarīraṃ dhyāpitam; sā citā kṣīreṇa nirvāpitā;  tāny asthīni catūratnamaye kumbhe prakṣipya viviktāvakāśe pṛthivīpradeśe śārīraḥ stūpaḥ pratiṣṭhāpitaḥ, yojanam ucchrāyeṇa ardhayojanaṃ vistāreṇa;  tena khalu samayena vārāṇasyām anyatamo gṛhapatir āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī;  tena sadṛśāt kulāt kalatram ānītam;  sa tayā sārdhām krīḍati ramate paricārayati; tasya krīḍato ramamāṇasya paricārayataḥ kramaśaḥ trayaḥ putrā jātāḥ;  yāvad asau gṛhapatir glānyaṃ patitaḥ;  sa upasthīyate mūlagandhapatrapuṣpaphalabhaiṣajyaiḥ; na cāsau vyādhir upaśamaṃ gacchati;  sa kāladharmaṇā saṃyuktaḥ;  tatas taiḥ putrair nīlapītalohitāvadātair vastraiḥ śibikām alaṅkṛtya śmaśānaṃ nītvā dhyāpitaḥ; śokavinodanaṃ kṛtvā pituś ca pitṛkāryāṇi dravyavibhāgasañjalpaṃ kartum ārabdhāḥ;  jyeṣṭho bhrātā kathayati:  dravyaṃ vibhajāma iti;  tau kanīyāṃsau bhrātarau necchataḥ;  sa nirbandhaṃ kartum ārabdhaḥ;  tau kathayataḥ:  yady evaṃ pāralaukikaṃ pathyadanaṃ gṛhṇīmaḥ; paścād vibhāgaṃ kariṣyāma iti;  sa kathayati: kiṃ kurmaḥ?  tau kathayataḥ:  kāśyapasya samyaksaṃbuddhasya pūjām iti;  sa duḥśraddadhānaḥ;  tena kṛcchreṇa pratijñātam;  tatas te kāśyapasya samyaksaṃbuddhasya pūjāṃ kṛtvā praṇidhānaṃ kartum ārabdhāḥ;  dvābhyām evaṃ praṇidhānaṃ kṛtam:  anena kuśalamūlena yo ’sau bhagavatā kāśyapena samyaksaṃbuddhena uttaro nāma māṇavo vyākṛtaḥ bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunir nāma tathāgato ’rhan samyaksaṃbuddha iti,  tasyāvāṃ śāsane pravrajeva viśesaṃ cādhigacchāva iti;  tayoḥ praṇidhānaṃ śrutvā sa jyeṣṭho bhrātā pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ;  ahaṃ khatuṃko duḥśraddadhānaś ca;  anena kuśalamūlena mamāpy asau śākyamuniḥ pañcabhiḥ prātihāryaśataiḥ vinīyāt, pravrājayet;  pravrajitaś ca viśeṣam adhigaccheyam iti;  kiṃ manyadhve bhikṣavaḥ yo ’sau jyeṣṭho bhrātā khaṭuṃkaḥ duḥśraddadhānaḥ eṣa evāsau urubilvākāśyapaḥ;  yau tau kanīyāṃsau bhrātarau etāv etau nadīgayākāśyapau;  tatpraṇidhānavaśād urubilvākāśyapaḥ pañcabhiḥ prātihāryaśatair vinītaḥ nadīgayākāśyapau tu alpakṛcchreṇa vinītau.  yadā rājā bimbisāraḥ kumāro bhavati, tadā rājagṛhe ’nyatamo gṛhapatiḥ;  tasyārāmaḥ puṣpaphalasalilasaṃpannaḥ;  sa tatrātyartham adhyavasitaḥ;  yāvad bimbisāreṇa bahirnirgatena tad udyānaṃ dṛṣṭam;  so ’tyartham adhyavasitaḥ kathayati:  gṛhapate prayaccha mamaitad udyānam iti;  sa nānuprayacchati;  punar apy upapradānenābhihitaḥ;  sa kathayati:  kumāra, kāmam ahaṃ deśaparityāgaṃ kuryāṃ, na codyānaṃ dadyām iti;  bimbisāraḥ kumāraḥ kathayati:  gṛhapate smartavyaṃ te vākyam;  yadā ahaṃ rājā bhaviṣyāmi, tadā svayam eva grahīṣyāmīti;  sa kathayati:  yadā tvaṃ rājā bhaviṣyasi, tadā ahaṃ rājagṛhāt prakramiṣyāmīti;  bimbisāraḥ kumāro hum iti kṛtvā prakrāntaḥ;  yāvad apareṇa samayena mahāpadmo rājā kālagataḥ;  bimbisāraḥ kumāro rājye pratiṣṭhāpitaḥ tena tad udyānaṃ haṭhāt gṛhītam;  sa gṛhapatir hṛdrogaṃ patitaḥ, tasminn udyāne atyartham adhyavasitaḥ, kālagataḥ;  sa tatraiva āśīviṣa utpannaḥ;  sa rājño ’bhīkṣṇaṃ randhrānveṣaṇatatparo ’vatiṣṭhate;  yāvad rājā bimbisāraḥ saṃprāpte vasantakālasamaye puṣpiteṣu pādapeṣv antaḥpurasahīyas tad udyānaṃ nirgataḥ;  sa tatra niṣpuruṣeṇa antaḥpurajanena sārdhaṃ ratikrīḍāṃ pratyanubhūya middham avakrāntaḥ;  puṣpaphalalolupo mātṛgrāmaḥ samantāt paryaṭitum ārabdhaḥ;  ekā strī khaḍgaṃ rājña ārakṣikā sthāpitā  ............................................................. .................  rājñaḥ puṇyānubhāvāt kalandakā nāma pakṣiṇaḥ; tais tam āśīviṣaṃ parivārya kalakalāśabdaḥ kṛtaḥ;  yaṃ śrutvā asidhāriṇyā striyā khadgena jīvitād vyaparopitaḥ;  santrastayā ca mahān śabdaḥ kṛtaḥ;  tato rājā santrasto vibuddhaḥ kathayati,  kim etad iti;  tayā striyābhihitam:  deva eṣa āśīviṣaḥ devaṃ daṣṭum abisaṃprasthitaḥ kalandakaiḥ pakṣibhiḥ kolāhalaśabdaḥ kṛtaḥ mayā jīvitād vyaparopita iti;  rājñas tām avasthāṃ pratiśrutya kumārabhaṭabalāgraḥ rājagṛhanivāsī janakāyaḥ sannipatitaḥ;  antar bahis tad udyānaṃ mahatā kolahalaśabdena kṣobhitum ārabdham;  prajāvatsalo rājā; bhūyasā antaḥpurajanakāyo ’śruparyākulekṣaṇo vyavasthitaḥ;  tato rājā kathayati:  bhavanto yo rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ jīvitenācchādayati, kas tasya vara iti;  janakāyaḥ kathayati:  upārdhaṃ rājyasyeti;  rājā kathayati:  bhavantaḥ kalandakaiḥ pakṣibhir mama jīvitaṃ dattam;  tad ebhyo dattam upārdhaṃ rājyasya iti;  amātyāḥ kathayanti:  deva pakṣiṇa ete tiryagyonigatāḥ;  kim eṣām upārdharājyena;  yasminn ete veṇuvane prativasanti tatraiṣāṃ nivāpaḥ prajñapyatām iti;  rājā kathayati:  evaṃ kriyatām iti;  tad udyānaṃ veṇuvanapariveṣṭitam; amātyais teṣāṃ veṇuvanasāmantake nivāpaḥ prajñaptaḥ;  tasya veṇuvanaṃ kalandakanivāpa iti saṃjñā saṃvṛttā;  rājño bimbisārasya mātula ājīvikānāṃ madhye pravrajitaḥ; tena tad udyānaṃ tasmai nivāsāya dattaṃ.  yāvad bhagavān magadheṣu janapadeṣu cārikāṃ caran rājagṛham anuprāpto ’nyatamasmin vṛkṣamūle ’vasthitaḥ;  aśrauṣīd rājā māgadhaḥ śreṇyo bimbisāraḥ, bhagavān māgadheṣu janapadeṣu cārikāṃ caran rājagṛham anuprāpto ’nyatamasmin vṛkṣamūle ’vatiṣṭhatīti;  śrutvā ca punar mahatyā rājaṛddhyā, mahatā rājānubhāvena, rājagṛhān niṣkramya yena bhagavāṃs tenopasaṅkrāntaḥ; upasaṅkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ;  ekāntaniṣaṇṇaṃ rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ bhagavān ramyayā kathayā sandarśayati, samādāpayati, samuttejayati, saṃpraharṣayati; anekaparyāyeṇa dharmyayā kathayā sandarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm;  atha rājā māgadhaḥ śreṇyo bimbisāra utthāyāsanād ekāṃśam uttarāsangaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamayya bhagavantam idam avocat:  adhivāsayatu me bhagavāṃś śvo ’ntargṛhe bhaktena sārdhaṃ bhikṣusaṅghena;  adhivāsayati bhagavān rājño māgadhasya śreṇyasya bimbisārasya tūṣṇimbhāvena;  atha rājā māgadhaḥ śreṇyo bimbisāro bhagavatas tūṣṇīṃbhāvenādhivāsanāṃ viditvā, bhagavataḥ pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ;  rājā māgadhaḥ śreṇyo bimbisāras tām eva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kalyam evotthāyāsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālam ārocayati: samayo bhadanta; sajjaṃ bhaktam yasyedānīṃ kālaṃ manyate iti;  atha bhagavān pūrvāhṇe nivāsya, pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto yena rājño māgadhasya śreṇyasya bimbisārasya nivāsas tenopasaṅkrāntaḥ;  upasaṃkramya purastād bhikṣusaṅghasya prajñapta evāsane niṣaṇṇaḥ;  atha rājā māgadhaḥ śreṇyo bimbisāraḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṅghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ santarpayati, saṃpravārayati; anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ santarpya saṃpravārya, bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ sauvarṇaṃ bhṛṅgāraṃ gṛhītvā tad udyānaṃ bhagavate niryātayati:  idaṃ bhadanta veṇuvanaṃ, kalandakanivāpam; atra bhagavān viharatu yathāsukham iti;  tathā sthavirair api sūtrānteṣūpanibaddhaṃ, bhagavān rājagṛhe viharati veṇuvane kalandakanivāpa iti.  tena khalu samayena bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe;  rājagṛhe ’nyatamo gṛhapatiḥ;  tena bhagavān gṛhe upanimantritaḥ sārdhaṃ bhikṣusaṅghena;  tasmiṃś ca samaye anāthapiṇḍado gṛhapatiḥ rājagṛham anuprāptaḥ kenacid eva karaṇīyena;  sa tasya gṛhapater niveśane rātriṃ vāsam upagataḥ;  atha sa gṛhapatiḥ sarātram evotthāyāntarjanam āmantrayate:  uttiṣṭhata āryā uttiṣṭhata bhadramukhāḥ; kaṣṭhāni pāṭayata; samidhaṃ prajvālayata; bhaktaṃ pacata; sūpikaṃ pacata; khādyakāny ullāḍayata; pratijāgṛta maṇḍalavāṭam iti;  athānāthapiṇḍadasya gṛhapater etad abhavat:  kiṃ punar asya gṛhapater āvāho vā bhaviṣyati, vivāho vā,  rāṣṭraṃ vā, śreṇī vā, pūgā vā parṣado vā rājā vā anena māgadhaḥ śreṇyo bimbisāraḥ śvo ’ntargṛhe bhaktena nimantrito bhaviṣyati;  iti viditvā taṃ gṛhapatim idam avocat: kiṃ punas te gṛhapate āvāho vā bhaviṣyati vivāho vā rāṣṭraṃ vā śreṇī vā pūgā vā parṣado vā rājā vā te māgadhaḥ śreṇyo bimbisāraḥ śvo ’ntargṛhe bhaktenopanimantritaḥ?  na me gṛhapate āvāho, na vivāho, na rāṣṭraṃ, na śreṇī, na pūgā, nāpi parṣado, nāpi rājā māgadhaḥ śreṇyo bimbisāraḥ śvo ’ntargṛhe bhaktenopanimantritaḥ;  api tu buddhapramukho bhikṣusaṅgho ’ntargṛhe bhaktenopanimantritaḥ;  anāthapiṇḍadasya gṛhapater buddha ity aśrutapūrvaṃ ghoṣaṃ śrutvā sarvaromakūpāny āhṛṣṭāni;  sa āhṛṣṭaromakūpas taṃ gṛhapatim idam avocat:  ka eṣa gṛhapate buddho nāma;  asti gṛhapate śramaṇo gautamaḥ śākyaputraḥ śākyakulāt keśaśmaśrv avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajitaḥ;  so ’nuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ;  sa eṣa gṛhapate buddho nāma;  ka eṣa gṛhapate saṅgho nāma;  santi gṛhapate kṣatriyakulād api kulaputrāḥ keśaśmaśrv avatārya kāṣāyāṇy vastrāṇy ācchādya samyag eva śraddhayā agārād anāgarikāṃ tam eva bhagavantaṃ pravrajitam anupravrajitāḥ;  brāhmaṇakulād api vaiśyakulād api śūdrakulād api kulaputrāḥ keśaśmaśrv avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anāgārikāṃ tam eva bhagavantaṃ pravrajitam anupravrajitāḥ;  sa eṣa gṛhapate saṅgho nāma;  śvaḥ sa mayā buddhapramukho bhikṣusaṅgho ’ntargṛhe bhaktenopanimantritaḥ;  kutra gṛhapate sa bhagavān etarhi viharati?  asminn eva rājagṛhe śītavane śmaśāne;  labhyaṃ gṛhapate so ’smābhir bhagavān draṣṭum;  tena hi gṛhapate āgamaya tāvat tvam;  sthānam etad vidyate yad ihāgataṃ śvo drakṣyasi;  anāthapiṇdado gṛhapatis tāṃ rātriṃ buddhālambanayā smṛtyā middham avakrāntaḥ; so ’prabhāte prabhātasaṃjñī yena śivikādvāraṃ tenopasaṅkrāntaḥ;  tena khalu samayena śivikādvāraṃ rātryā dvau yāmau vivṛtaṃ tiṣṭhati, pūrvakaṃ paścimakaṃ ca, māhaiva āgantukānāṃ gamikānāṃ ca dūtānāṃ vighāto bhaviṣyatīti;  yāvat paśyati śivikādvāraṃ vivṛtaṃ tiṣṭhati; sālokena ca sphuṭam; tasyaitad abhavat: nūnaṃ prabhātā rajanī; tathāhi śivikādvāraṃ vivṛtaṃ tiṣṭhati; iti viditvā tenaiva ālokena nagarān niṣkrāntaḥ;  samanantaraniṣkrāntasya cāsya ya ālokaḥ so ’ntarhitaḥ;  andhakāraṃ prādurbhūtam;  tasyābhūd bhayam; abhūc chambhitatvam; abhūd romaharṣaḥ;  māhaiva kaścid viheṭhayen manuṣyo vā amanuṣyo vā dhūrtako vā asaṃprāptam vā svāt prabhūtam kulaśulkam iti;  viditvā pratinivartitukāmo madhuskandhasya devaputrasya sthaṇḍilaṃ pradakṣiṇīkaroti, namaskaroti ca;  atha madhuskandhadevaputrasya etad abhavat: adyaivānāthapiṇḍadena gṛhapatinā satyadarśanaṃ kartavyam; adyaivāyaṃ buddhaṃ bhagavantam apāsya anyadevatā namaskāraṃ kariṣyati; iti viditvā yāvac ca śivikādvāraṃ yāvac ca śītavanaṃ śmaśānam atrāntarād udāreṇāvabhāsenāvabhāsya anāthapiṇḍadaṃ gṛhapatim idam avocat:  abhikrama gṛhapate, mā pratikrama; abhikramatas te śreyo bhavati, na pratikramataḥ;  tat kasya hetoḥ  śatam aśvā śataṃ niṣkāḥ śatam aśvatarīrathāḥ |
nānāvittasya saṃpūrṇāḥ śataṃ ca vaḍavārathāḥ ||
padāvihārasyaikasya kalāṃ nārhanti ṣoḍaśīm | 
abhikrama gṛhapate, mā pratikrama; abhikramatas te śreyo bhavati, na pratikramataḥ; tat kasya hetoḥ?  śataṃ haimavatā nāgāḥ suvarṇamaṇikalpitāḥ |
īṣādantā mahākāyā vyūḍhavanto mataṅgajāḥ ||
padāvihārasyaikasya kalāṃ nārhanti ṣoḍaśīm | 
abhikrama gṛhapate, mā pratikrama; abhikramatas te śreyo bhavati; na pratikramataḥ; tat kasya hetoḥ  śataṃ kāmbojikākanyāḥ āmuktamaṇikuṇḍalāḥ |
suvarṇakeyūradharāḥ niṣkagrīvāḥ svalaṅkṛtāḥ ||
padāvihārasyaikasya kalāṃ nārhanti ṣoḍaśīm | 
abhikrama gṛhapate, mā pratikrama; abhikramatas te śreyo bhavati, na pratikramataḥ;  athānāthapiṇḍado gṛhapatis taṃ devaputram idam avocat:  kas tvaṃ bhadramukha;  aham asmi gṛhapate madhuskandho nāma māṇavaḥ, tavaiva purāṇo gṛhasakhaḥ;  so ’haṃ śāriputramaudgalyāyanayor bhikṣvor antike cittam abhiprasāya kālagataḥ cāturmahārājikeṣu deveṣūpapannaḥ,  asminn eva śivikādvāre naivāsikaḥ;  tasmād aham evaṃ vadāmi:  abhikrama gṛhapate mā pratikrama; abhikramatas te śreyo bhavati, na pratikramata iti;  athānāthapiṇḍadasya gṛhapater etad abhavat:  nāvaro buddho bhaviṣyati, nāvaraṃ dharmākhyānaṃ,  yatredānīṃ devatā api autsukyam āpadyante tasya bhagavato darśanāya;  iti viditvā yena śītavanaṃ śmaśānaṃ tenopasaṅkrāntaḥ;  tena khalu samayena bahir vihārasyābhyavakāśe bhagavān caṅkrame caṅkramyate yadbhūyasā anāthapiṇḍadaṃ gṛhapatim āgamayamānaḥ;  adrākṣīt anāthapiṇḍado gṛhapatir bhagavantaṃ dūrād eva; dṛṣṭvā ca punar yena bhagavāṃs tenopasaṅkrāntaḥ; upasaṅkramya bhagavantam gṛhapatiḥ pratisaṃmodanayā pratisaṃmodate:  kaccid bhagavān sukhaṃ śāyita iti;  atha bhagavāṃs tasyāṃ velāyāṃ gāthā bhāṣate;  sarvathā vai sukhaṃ śete brāhmaṇaḥ parinirvṛtaḥ |
lipyate yo na kāmair hi vipramukto nirupadhiḥ ||
chitveha sarvam āśaktiṃ vinīya hṛdayajvaram |
upaśāntaḥ sukhaṃ śete śāntiprāptena cetasā ||
 
atha bhagavān anāthapiṇḍadaṃ gṛhapatim ādāya vihāraṃ praviśya prajñapta evāsane niṣaṇṇaḥ;  anāthapiṇdado gṛhapatir bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ;  ekānte niṣaṇnām anāthapiṇḍadaṃ gṛhapatiṃ bhagavān dharmyayā kathayā sandarśayati samādāpayati samuttejyati, saṃpraharṣayati;  yāsau buddhānāṃ bhagavatāṃ pūrvakālakaraṇīyā dharmyā kathā, tadyathā dānakathā śīlakathā svargakathā kāmānām āsvādādīnavasaṅkleśavyavadānanaiṣkramyapraviveke anuśaṃsavyavadānapakṣyān dharmān vistareṇa saṃprakāśayati;  yadā cainaṃ bhagavān adrākṣīt hṛṣṭacittam kalyacittaṃ muditacittaṃ vinivaraṇacittaṃ bhavyaṃ, pratibalaṃ sāmutkarṣikīṃ dharmadeśanām ājñātum, tadā yāsau buddhānāṃ bhagavatāṃ sāmutkarṣikī dharmadeśanā tadyathā duḥkhaṃ samudayo nirodho mārgaś catvāry āryasatyāni vistareṇa saṃprakāśayati;  athānāthapiṇḍado gṛhapatis tasminn evāsane niṣaṇṇaś catvāry āryasatyāny abhisameti; tadyathā duḥkhaṃ samudayo nirodho mārgaḥ; tadyathā śuddhaṃ vastram apagatakālakaṃ rañjanopagaṃ raṅge prakṣiptaṃ samyag eva raṅgaṃ pratigṛhṇāti, evam evānāthapiṇḍado gṛhapatis tasminn eva āsane niṣaṇṇaś catvāry āryasatyāny abhisameti; tadyathā duḥkhaṃ samudayo nirodho mārga iti;  anāthapiṇḍado gṛhapatir dṛṣṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā tīrṇakāṅkṣo tīrṇavicikitsaḥ aparapratyayo ’nanyaneyaḥ śāstuś śāsane dharmeṣu vaiśāradyaprāptaḥ utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā, yena bhagavāṃs tenāñjaliṃ praṇamayya bhagavantam idam avocat:  abhikrānto ’haṃ bhadantābhikrāntaḥ; eṣo ’haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṅghaṃ ca;  upāsakaṃ māṃ ca dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇāgatam abhiprasannam;  atha bhagavān anāthapiṇḍadaṃ gṛhapatim idam avocat;  kinnāmā tvaṃ gṛhapate?  aham asmi bhadanta sudatto nāmnā;  api tv anāthebhyaḥ piṇḍakam anuprayacchāmi;  tato mām anāthapiṇḍado gṛhapatir anāthapiṇḍado gṛhapatir iti janaḥ sañjānīte;  kutobhūmakas tvaṃ gṛhapate?  asti bhadanta prācīneṣu janapadeṣu śrāvastī nāma kosalānāṃ nigamaḥ;  tatrāhaṃ prativasāmi.  āgacchatu bhagavān śrāvastīm;  ahaṃ bhagavantam upasthāsyāmi yāvajjīvaṃ cīvarapiṇḍapātaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṅghena;  santi gṛhapate vihārāḥ śrāvastyām?  no bhadanta;  yatra gṛhapate vihārāḥ santi tatra bhikṣava āgantavyaṃ gantavyaṃ vastavyaṃ manyante;  āgacchatu bhagavān;  ahaṃ tathā kariṣyāmi yathā śrāvastyāṃ vihārā bhaviṣyanti; bhikṣavaś ca āgantavyaṃ gantavyaṃ vastavyaṃ maṃsyanta iti;  adhivāsayati bhagavān anāthapiṇḍadasya gṛhapates tūṣṇīṃbhāvena;  anāthapiṇḍado gṛhapatir bhagavatas tūṣṇīṃbhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato ’ntikāt prakrāntaḥ;  tato ’sya yāvad rājagṛhe kṛtyaṃ vā karaṇīyaṃ vā tat sarvaṃ kṛtvā pariprāpya yena bhagavāṃs tenopasaṅkrāntaḥ; upasaṅkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ;  ekāntaniṣaṇṇo ’nāthapiṇḍado gṛhapatir bhagavantam idam avocat:  anuprayaccha me bhagavan bhikṣuṃ sahāyakam yena sahāyakena bhagavato ’rthāya vihāraṃ kārayāmīti;  bhagavān saṃlakṣayati:  katarasya bhikṣor anāthapiṇḍado gṛhapatiḥ saparivāro śrāvastīnivāsī ca janakāyo vidheya;  paśyati śāriputrasya bhikṣoḥ;  tatra bhagavān āyuṣmantam śāriputram āmantrayate:  saṃanvāhara śāriputra anāthapiṇḍadaṃ gṛhapatim saparivāraṃ śrāvastīnivāsinaṃ ca janakāyam iti;  adhivāsayaty āyuṣmāṃś chāriputro bhagavatas tūṣṇīṃbhāvena;  athāyuṣmāṃś chāriputro bhagavataḥ pādau śirasā vanditvā bhagavato ’ntikāt prakrānataḥ.  athāyuṣmāṃś chāṛiputras tasyā eva rātrer atyayāt pūrvāhṇe nivāsya pātracīvaram ādāya rājagṛhaṃ piṇḍāya prāvikṣat;  rājagṛhaṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrānto yathāparibhuktaṃ śayanāsanaṃ pratiśamayya, samādāya pātracīvaraṃ, yena śrāvastī tena cārikāṃ prakrāntaḥ;  athānāthapiṇḍado gṛhapatiḥ prabhūtaṃ śambalam ādāya ekaikarātrinivāsena śrāvastīm anuprāptaḥ sa praviśann eva śrāvastīm ārāmeṇārāmam udyānenodyānam upavanenopavanaṃ caṅkramam anucaṅkramyamāṇo suvicarann evam āha:  kataraḥ sa pṛthivīpradeśo bhaviṣyati śrāvastyā nātidūre nātyāsanne divā alpākīrṇo ’lpavilāpo rātrāv alpaśabdo ’lpanirghoṣaḥ alpadaṃśamaśakavātātapasarīsṛpasaṃsparśaḥ, yatrāhaṃ bhagavato ’rthāya vihāraṃ māpayiṣyāmīti;  adrākṣīd anāthapiṇḍado gṛhapatir jetasya kumarasyārāmaṃ śrāvastyā nātidūre nātyāsanne divā alpākirṇam alpavilāpaṃ rātrāv alpaśabdam alpanirghoṣam alpadaṃśamaśakavātātapasarīsṛpasparśam; dṛṣṭvā ca punar asyaitad abhavat: atrāhaṃ bhagavato ’rthāya vihāraṃ māpayiṣyāmīti;  sa praviṣann eva svaṃ niveśanaṃ yena jetaḥ kumāras tenopasaṅkrāntaḥ; upasaṅkramya jetaṃ kumāram idam avocat:  anuprayaccha me kumāra ārāmam;  ahaṃ tatra bhagavato ’rthāya vihāraṃ kārayāmi iti;  sa kathayati: na me gṛhapate sa ārāmaḥ;  kintu udyānaṃ tan mameti;  dvir api trir apy anāthapiṇḍado gṛhapatir jetaṃ kumāram idam avocat: anuprayaccha me kumāra ārāmam; ahaṃ tatra bhagavato ’rthāya vihāraṃ māpayāmīti;  aparityakto gṛhapate me ārāmaḥ koṭisaṃstareṇāpi;  punar apy anāthapiṇḍado gṛhapatir jetaṃ kumāram idam avocat:  kṛtārgho ’si kumāra ārāmasya; pratīccha hiraṇyasuvarṇam;  mamārāmaḥ;  kaḥ kṛtārghaḥ?  tvaṃ kṛtārghaḥ;  tau kṛtārgho na kṛtārgha iti vivādam āpannau,  yena vyāvahārikapuruṣās tena saṃprasthitāḥ;  atrāntare caturṇāṃ lokapālānām etad abhavat:  ayam anāthapiṇḍado gṛhapatir udyukto bhagavato ’rthāya vihāraṃ māpayitum;  sāhāyyam asyānuṣṭheyam iti;  tato vyāvahārikapuruṣam ātmānam abhinirmāya arthādhikaraṇe niṣaṇṇāḥ;  anāthapiṇḍado gṛhapatir jetaś ca kumāro vyāvahārikasakāśam upasaṅkrāntau;  athānāthapiṇḍado gṛhapatir vyāvahārikapuruṣāṇām etam arthaṃ vistareṇa nivedayati;  te kathayanti:  kṛtārgho ’si kumāra ārāmasya: pratīccha suvarṇam: gṛhapater ārāma iti;  sa tūṣṇīm avasthitaḥ;  anāthapiṇḍado gṛhapatiḥ śakaṭair bhāraiḥ mūṭaiḥ piṭakair uṣṭrair gobhir gardbhaiḥ prabhūtaṃ suvarṇam abhinirhṛtya, sarvaṃ jetavanaṃ saṃstartum ārabdhaḥ;  na parisamāpyate; tiṣthate evānāstīrṇaḥ kaścit pṛthivīpradeśaḥ;  tataḥ anāthapiṇḍado gṛhapatir etam arthaṃ cintayan muhūrtasṃ tūṣṇīm asthāt:  katarat tan nidhānaṃ bhaviṣyati? nātistokaṃ, nātiprabhūtaṃ yena ayam anāstīrṇaḥ pṛthivīpradeśaḥ āstariṣyati;  na ca punar gopayitavyo bhaviṣyatīti;  jetaḥ kumāraḥ saṃlakṣayati:  nūnam anāthapiṇḍadsya gṛhapater vipratisāraḥ, kasmād ārāmakāraṇād iyantaṃ mahāntaṃ dhanaskandhaṃ parityajāmi;  iti viditvā anāthapiṇḍadaṃ gṛhapatim idam avocat:  sacet te ha gṛhapate vipratisāraḥ pratīccha suvarṇam;  mamaivārāmaḥ;  na me kumāra vipratisāraḥ;  api tv aham etam evārtham anucintayan muhūrtaṃ tūṣṇīm avasthitaḥ; katarat tan nidhānaṃ bhaviṣyati? nātistokaṃ nātiprabhūtaṃ, yenāyam anāstīrṇaḥ pṛthivīpradeśaḥ āstariṣyati; na ca punar gopayitavyo bhaviṣyatīti;  atha jetasya kumārasya etad abhavat:  na batāvaro buddho bhaviṣyati; nāvaraṃ dharmākhyānam;  yatredānīm ayaṃ gṛhapatir ārāmakāraṇād iyantaṃ mahāntaṃ dhanaskandhaṃ parityajati;  iti viditvā anāthapiṇḍadaṃ gṛhapatim idam avocat:  anuprayaccha me gṛhapate anāstīrṇaṃ pṛthivīpradeśam;  atrāhaṃ bhagavato ’rthāya dvārakoṣṭhakaṃ māpayāmi;  anāthapiṇḍado gṛhapatir jetasya kumārasya anāstīrṇaṃ pṛthivīpradeśam anuprayacchati: yatra jetaḥ kumāro bhagavato ’rthāya dvārakoṣthakaṃ māpayati.  athānāthapiṇḍado gṛhapatir bhagavato ’rthāya vihāraṃ māpayitum ārabdha iti tīvradveṣaparyākulīkṛtamanasas tīrthyās te saṃbhūya yenānāthapiṇḍado gṛhapatis tenopasaṅkrāntāḥ;  upasaṅkramya kathayanti:  mā tvaṃ gṛhapate śramaṇasya gautamasya arthāyātra vihāraṃ kāraya;  kiṃ kāraṇam?  asmābhir nagarāṇi bhājitāni;  śramaṇasya gautamasya rājagṛham;  asmākaṃ śrāvastī;  sa kathayati:  bhājitāni yuṣmābhir nagarāṇi,  na tu madīyaṃ svāpateyam;  yasyābhipretaṃ tasya dharmaskandhaṃ kārayāmīti;  te rājñaḥ sakāśaṃ gatāḥ;  tatrāpy anāthapiṇḍadena parājitāḥ;  dhvāṅkṣās tīrthyā avikṛtavadanāḥ kathayanti:  gṛhapate na te kāmakāram anuprayacchāmaḥ;  śramaṇasya gautamasyāgraśrāvakaḥ āgataḥ;  sa yady asmān vādena parājayate kāraya vihāram iti;  sa kathayati: śobhanam;  āryaśāriputraṃ tāvad avalokayāmīti;  athānāthapiṇḍado gṛhapatir yenāyuṣmān śāriputraḥ tenopasaṅkrāntaḥ; upasaṅkramyāyuṣmataḥ śāriputrasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ;  ekāntaniṣaṇṇo ’nāthapiṇḍado gṛhapatir āyuṣmantaṃ śāriputram idam avocat:  tīrthyā bhadante śāriputra evam āhuḥ:  gṛhapate na te kāmakāram anuprayacchāmaḥ;  śramaṇasya gautamasya agraśrāvaka āgataḥ;  sa yady asmān vādena parājayate, kāraya vihāram iti;  katham atra pratipattavyam iti;  āyuṣmān śāriputraḥ saṃlakṣayati:  kim eṣāṃ santi kānicit kuśalamūlāni uta na santīti;  paśyati, santi;  kasyāntike pratibaddhāni;  mamaiva;  punaḥ saṃlakṣayati:  kim etāvanta eva mama pratibaddhā vineyā āhosvid anye ’pi vādena vineyāḥ santīti; paśyati, santi; kiyaccireṇa sannipatiṣyanti; paśyati, saptāhasyātyayād iti;  samanvāhṛtya kathayati:  gṛhapate evaṃ bhavatu;  kiṃ tu saptame divase;  tato ’nāthapiṇḍado gṛhapatiḥ prītiprāmodyajāto yena tīrthyās tena upasaṅkrāntah;  upasaṅkramya tīrthyān idam avocat:  bhadanta āryaśāriputraḥ kathayati: śobhanam, evaṃ bhavatu; kiṃ tu saptame divase iti;  te saṃlakṣayanti;  dvābhyām atra kāraṇābhyām bhavitavyam;  athavāsau niṣpalāyitukāmaḥ;  athavā pakṣaṃ samanveṣṭukāmaḥ;  kim atra prāptakālaṃ;  vayam api pakṣam samanveṣāmaha iti;  te pakṣaṃ samanveṣṭum ārabdhāḥ;  taiḥ pakṣam samanveṣamānai raktākṣo nāma parivrājako dṛṣṭaḥ;  sa tair uktaḥ:  tvam asmākaṃ sabrahmacārī;  śramaṇasya gautamasyāgraśrāvako ’smābhir vādenāhūtaḥ;  sa pakṣaṃ samanveṣate;  tvam asmākaṃ sāhāyyaṃ kalpaya;  kiyatā kālena?  itaḥ saptame divase;  śobhanam, evaṃ bhavatu;  yadā yuṣmākaṃ sannipāto bhavati tadā mamārocayitavyam;  tīrthyāḥ śaṅkitodvignamanaso divasānudivasaṃ pakṣaṃ samanveṣayante;  divasāṃś ca gaṇayanti.  yāvat saptame divase anāthapiṇḍadena gṛhapatinā vistīrṇāvakāśe pṛthivīpradeśe āsanaprajñaptiḥ kāritā; āyuṣmataś ca śāriputrasyārthāya siṃhāsanaṃ prajñaptam;  nānādeśanivāsinas tīrthyāḥ sannipatitāḥ;  śrāvastīnivāsī janakāyaḥ anekāni ca tatsāmantanivāsīni prāṇiśatasahasrāṇi,  kānicir kutūhalajātāni,  kānicit pūrvakaiḥ kuśalamūlaiḥ saṃcodyamānāni;  tata āyuṣmān śāriputro ’nāthapiṇḍadena gṛhapatinā saparivāreṇa saṃpuraskṛto vādimaṇḍalaṃ praviśya vineyajanam abhisamīkṣya smitapūrvaṃ samaśānteneryāpathena siṃhāsanam abhiruhya niṣaṇṇaḥ;  sarvaiva sā parṣad avahitacetaskā āyuṣmantam śāriputram abhisamīkṣamāṇā niṣaṇṇā.  tata āyuṣmān śāriputras tīrthyān āmantrayāmāsa:  bhavantaḥ kiṃ tāvat kariṣyatha?  āhosvid vikariṣyatha?  te kathayanti:  vayaṃ kurmaḥ; tvāṃ vikuru;  āyuṣmān śāriputraḥ saṃlakṣayati:  yady ahaṃ kariṣyāmi; sadevako ’pi loko na śakṣyati vikartum;  prāg eva raktākṣaḥ parivrājakaḥ;  iti viditvā raktākṣaṃ parivrājakam idam avocat:  tvaṃ kuru, ahaṃ vikariṣyāmīti;  sa indrajāle kṛtāvī; tena supuṣpitaḥ sahakārapādapo nirmitaḥ;  āyuṣmatā śāriputreṇa tumulo vātavarṣa utsṛṣṭaḥ;  yenāsau samūla utpāṭya itaś cāmutaś ca vikīrṇo yogijanānām apy aviṣayībhūtaḥ;  tatas tena padminī nirmitā;  āyuṣmatā śāriputreṇa kalabhahastī nirmitaḥ; tena sā samantān marditā;  tena saptaśīrṣo nāgo nirmitaḥ;  āyuṣmatā śāriputreṇa garuḍo nirmitaḥ yenāsāv apahṛtaḥ;  tena vetāḍo nirmitaḥ;  āyuṣmatā śāriputreṇa mantraiḥ kīlitaḥ; kuprayukto vetāḍā ātmavadhāya cetayate; sa tasyaivopari pradhāvitaḥ;  tato ’sau bhītas trastaḥ saṃvigna āhṛṣṭaromakūpaḥ āyuṣmataḥ śāriputrasya pādayor nipatitaḥ:  ārya śāriputra trāyasva śaraṇāgato ’smīti;  tata āyuṣmatā śāriputreṇa mantrā utkīlitāḥ; sa vetāḍo vyupaśāntaḥ;  tasyāyuṣmatā śāriputreṇa dharmo deśitaḥ;  sa prasādajātaḥ kathayati:  labheyāham āryaśāriputra svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam;  careyam aham āryaśāriputrasyāntike brahmacaryam iti;  āyuṣmatā śāriputreṇa sa pravrājitaḥ upasaṃpāditaḥ; avavādo dattaḥ;  tenodyacchamena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇād arhatvaṃ sākṣākṛtam; arthan saṃvṛttaḥ;  traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhaparāṅmukhaḥ, sendropendrāṇāṃ devānāṃ pūjyo mānyo ’bhivādyaś ca saṃvṛttaḥ;  tataḥ sā parṣad vismayotphullalocanā saṃvṛttā; āyuṣmati śāriputre ’bhiprasannā kathayati:  mahān āryaśāriputreṇa vādivṛṣabho nigṛhītaḥ; iti viditvā ayuṣmataḥ śāriputrasya mukhe ’valokikāḥ saṃvṛttāḥ;  tata āyuṣmatā śāriputreṇa tasyāḥ parṣadaḥ āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā;  yāṃ śrutvā anekaiḥ satvasahasraiḥ mahān viśeṣa āgataḥ;  kaiścic chrāvakabodhau cittāny utpāditāni;  kaiścit pratyekāyāṃ bodhau;  kaiścid anuttarāyāṃ samyaksaṃbodhau;  kaiścic charaṇagamanaśikṣāpadāni gṛhītāni;  kaiścit srotāpattiphalaṃ sākṣātkṛtam;  kaiścit sakṛdāgāmiphalam;  kaiścid anāgāmiphalam;  kaiścit pravrajya sarvakleśasaṃprahāṇād arhatvaṃ sākṣātkṛtam;  yadbhūyasā sā parṣad buddhanimnā, dharmapravaṇā, saṅghaprāgbhārā, vyavasthāpitā;  tīrthyāḥ saṃlakṣayanti:  na śakyam asmābhir ayaṃ vāde nigrahītum;  upāyasaṃvidhānaṃ kartavyam; atraiva bhṛtikayā karma kurmaḥ; tataś chidraṃ labdhvā baiṣkeṇainaṃ praghātayāma iti;  te sarve saṃbhūya anāthapiṇḍadasya gṛhapateḥ sakāśaṃ gatvā kathayanti:  gṛhapate tvayāsmākaṃ sarvāṇi vṛttipadāni samucchinnāni; tad anukampāṃ kuru; tvadīyavihāre bhṛtikayā karma kurmaḥ; ciraṃ vayam atra avasthitāḥ; mā deśaparityāgaṃ kurma iti;  anāthapiṇḍadaḥ kathayati: āryaśāriputraṃ tāvad avalokayāmi;  sa yenāyuṣmān śāriputras tenopasaṅkrāntaḥ; upasaṅkramyāyuṣmantaṃ śāriputram idam avocat:  ārya, tīrthyāḥ kathayanti,  asmākaṃ tvayā sarvāṇi vṛttipadāni samucchinnāni; tad anukampāṃ kuru; tvadīye vihāre bhṛtikayā karma kurmaḥ; ciraṃ vayam atrāvasthitāḥ; mā deśaparityāgaṃ kurma iti;  āyuṣmāṃś chāriputraḥ samanvāhartuṃ pravṛttaḥ:  kiṃ teṣāṃ santi kānicit kuśalamūlāni āhosvin na santi iti;  paśyati, santi;  kasyāntike pratibaddhāni;  mamaiveti;  samanvāhṛtya kathayati: gṛhapate evaṃ bhavatu, ko ’tra virodha iti;  te tasmin vihāre bhṛtikayā karma kartum ārabdhāḥ;  āyuṣmatā śāriputreṇa latāvārikaḥ puruṣo raudro nirmitaḥ; sa tat karma kārayitum ārabdhaḥ;  āyuṣmān śāriputraḥ teṣāṃ vinayakālaṃ jñātvā tatsamīpe vṛkṣamūlasyādhastāc caṅkramyamāṇas tiṣṭhati;  sa tair dṛṣṭaḥ;  te saṃlakṣayanti, ayam asya kāla praghātayituṃ pravivikte tiṣṭhatīti;  te tasya sakāśaṃ upasaṅkramya parivārya avasthitāḥ;  āyuṣmān śāriputraḥ saṃlakṣayati:  kīdṛśena cittena ete matsakāśam upasaṅkrāntā iti;  yāvat paśyati vadhakacittena;  tenāsau latāvāriko nirmita utsṛṣṭaḥ;  tena te ’bhidrutā gacchata karma kuruteti;  te kathayanti: ārya śāriputra paritrāyasva;  sa kathayati: āyuṣman gaccha; viśrāmyantu tāvad iti;  te saṃlakṣayanti: īdṛśo ’sty ayaṃ mahātmā;  vayam asya vadhakacittāḥ;  eṣo ’smākaṃ maitracittaḥ iti viditvā abhiprasannāḥ;  tata āyuṣmatā śāriputreṇa teṣām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotāpattiphalaṃ sākṣātkṛtaṃ.  te dṛṣṭasatyāḥ kathayanti:  labhemahi vayaṃ śāriputra svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam;  carema vayaṃ bhadantaśāriputrasyāntike brahmacaryam iti;  te āyuṣmatā śāriputreṇa pravrājitā upasaṃpāditāḥ; avavādo dattaḥ;  tair yujyamānair, ghaṭamānair, vyāyacchamānair idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaparahāṇād arhatvaṃ sākṣātkṛtam ity arthantaḥ saṃvṛttāḥ;  traidhātukavītarāgāḥ samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhāḥ sendropendrāṇāṃ devānāṃ pūjyā mānyā abhivādyāś ca saṃvṛttāḥ.  tatra āyuṣmatā śariputreṇa vihārasūtram ekānte gṛhītam; anāthapiṇḍadenāpi gṛhapatinā ekānte gṛhītam;  āyuṣmān śāriputraḥ smitaṃ prāviṣkartum ārabdhaḥ;  anāthapiṇḍado gṛhapatiḥ kathayati:  nāhetvapratyayam āryaśāriputra tathāgatā vā tathāgataśrāvakā vā smitaṃ prāviṣkurvanti;  kaḥ āryaśāriputra hetuḥ? kaḥ pratyayaḥ smitasya prāviṣkaraṇāya?  evam etad gṛhapate, evam etat;  nāhetvapratyayaṃ tathāgatā vā tathāgataśrāvakā vā smitaṃ prāviṣkurvanti;  tvayā ceha sūtraṃ gṛhītam; tuṣite devanikāye sauvarṇaṃ bhavanam abhinirvṛttam;  tato ’nāthapiṇḍado gṛhapatir vismayotphullalocanaḥ kathayati:  āryaśāriputra yady evaṃ, tena hi punaḥ sūtraṃ prasāraya bhūyasyā mātrayā; cittam abhiprasādayāmīti;  āyuṣmatā śāriputreṇa tat sūtram gṛhītam;  anāthapiṇḍadena gṛhapatinā bhūyasyā mātrayā tīvreṇa prasādavagena cittam abhiprasāditam;  yena prasādajātena samanantaram eva tat sauvarṇaṃ bhavanaṃ catūratnamayaṃ saṃvṛttam;  āyuṣmatā cāsya śāriputreṇa niveditam;  tato ’nāthapiṇḍadena gṛhapatinā uttarottarapravṛddhapuṇyasantatinā ṣoḍaśamahallikā vihārā māpitāḥ;  ṣaṣṭiś ca kuṭikāvastūni;  ṣoḍaśamahallikān vihārān māpayitvā ṣaṣṭiṃ ca kuṭikāvastūni sarvopakaraṇaiḥ pūrayitvā yenāyuṣmān śāriputras tenopasaṅkrāntaḥ;  upasaṅkramyāyuṣmantaṃ śāriputram idam avocat:  kiyatpramāṇair āryaśāriputra prayāṇakair bhagavān adhvānaṃ gacchati;  tadyathā gṛhapate rājā cakravartī;  kiyatpramāṇai rājā cakravartī;  daśakrośakair gṛhapate rājā cakravartī prayāṇakair adhvānaṃ gacchati;  tato ’nāthapiṇḍadena gṛhapatinā yāvac ca śrāvastī yāvac ca rājagṛham atrāntarād vāsakān parisaṅkhyāya parikramaṇakā māpitāḥ;  dānaśalā kāritā; kālārocakaḥ puruṣaḥ sthāpitaḥ;  chatradhvajapatākāśobhitāś candanavāripariṣiktāḥ surabhidhūpaghaṭikopanibaddhās toraṇāḥ kāritāḥ; kālikāni yāmikāni ca bhaiṣajyāny upasthāpitāni.  tataḥ saṃbhṛtasaṃbhāro ’nyatamaṃ puruṣam āmantrayate:  ehi tvaṃ bhoḥ puruṣa; yena bhagavāṃs tenopasaṅkrāma; upasaṅkramyāsmākaṃ vacanena bhagavataḥ pādau vanditvā alpābādhatāṃ ca pṛccha alpātaṅkatāṃ ca, laghūtthānatāṃ ca yātrāṃ ca, balaṃ ca, sukhaṃ ca anavadyatāṃ ca, sparśavihārataṃ ca; evaṃ ca vada,  āgacchatu bhagavān śrāvastīm; ahaṃ bhagavantam upasthāsyāmi yāvajjīvaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṅghena iti;  evam ārya iti sa puruṣo ’nāthapiṇḍadasya gṛhapateḥ pratiśrutya yena rājagṛhaṃ tena samprasthitaṃ;  anupūrveṇa rājagṛham anuprāptaḥ; tato mārgaśramaṃ prativinodya yena bhagavāṃs tenopasaṅkrāntaḥ; upasaṅkramya bhagavataḥ pādau śirasā vanditvā ekānte ’sthāt; ekāntasthitaḥ sa puruṣo bhagavantam idam avocat:  anāthapiṇḍado bhadanta gṛhapatir bhagavataḥ pādau śirasā vandate; pūrvavad yāvat sparśavihāratāṃ ca;  sukhī bhavatu bhoḥ puruṣa anāthapiṇḍado gṛhapatis tvaṃ ca;  anāthapiṇḍado bhadanta gṛhapatir evam āha:  āgacchatu bhagavān śrāvastīm; ahaṃ bhagavantam upasthāsyāmi yāvajjīvaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkaṛaiḥ sārdhaṃ bhikṣusaṅgheneti;  adhivāsayati bhagavāṃs tasya puruṣasya tūṣṇīṃbhāvena;  atha sa puruṣo bhagavatas tūṣṇīṃbhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato ’ntikāt prakrāntaḥ.  tato bhagavān dānto dāntaparivāraḥ,  śānto śāntaparivāraḥ,  mukto muktaparivāraḥ,  āśvasta āśvastaparivāraḥ,  vinīto vinītaparivāraḥ,  arhann arhatparivāraḥ,  vītarāgo vītarāgaparivāraḥ,  prāsādikaḥ prāsādikaparivāraḥ,  ṛṣabha iva gogaṇaparivṛtaḥ,  gaja iva kalabhaparivṛtaḥ,  siṃha iva daṃṣṭrigaṇaparivṛtaḥ,  haṃsa iva haṃsagaṇaparivṛtaḥ,  suparṇīva pakṣigaṇaparivṛto,  vipra iva śiṣyagaṇaparivṛtaḥ,  suvaidya ivāturagaṇaparivṛtaḥ,  śūra iva yodhagaṇaparivṛto,  daiśika ivādhvagagaṇaparivṛtaḥ,  sārthavāha iva vaṇiggaṇaparivṛtaḥ,  śreṣṭhīva parijanaparivṛtaḥ,  koṭṭarāja iva mantrigaṇaparivṛtaḥ,  cakravartīva putrasahasraparivṛtaḥ,  candra iva nakṣatragaṇaparivṛtaḥ,  sūrya iva raśmisahasraparivṛtaḥ,  dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ,  virūḍhaka iva kumbhāṇḍagaṇaparivṛtaḥ,  virūpakṣa iva nāgagaṇaparivṛtaḥ,  dhanada iva yakṣagaṇaparivṛto,  vemacitrīva asuragaṇaparivṛtaḥ,  śakra iva tridaśagaṇaparivṛtaḥ,  brahmeva brahmakāyikaparivṛtaḥ,  stimita iva jalanidhiḥ,  sajala iva jaladharaḥ,  vimada iva gajapatiḥ,  sudāntair indriyair asaṃkṣobhiteryāpathapracāraḥ,  dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtaḥ, aśītyā cānuvyañjanair virājitagātraḥ, vyāmaprabhālaṅkṛtamūrtiḥ,  sūryasahasrātirekaprabhaṃ,  jaṅgama iva ratnaparvataḥ,  samantatobhadrako, daśabhir balaiś, caturbhir vaiśāradyais, tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca samanvāgataḥ,  mahatā bhikṣusaṅghena, anāthapiṇḍadena gṛhapatinā śrāvastīnivāsinā ca mahājanakāyena, anekaiś ca devatāśatasahasrair anugamyamānaḥ, śrāvastīnagarīm anuprāptaḥ;  yadā ca bhagavatā śrāvastīṃ nagarīṃ praviśatā sābhisaṃskāraṃ nagarendrakīle dakṣiṇaḥ pādo nyastaḥ tadā ṣaḍvikāraḥ pṛthivīkampo jātaḥ;  iyaṃ mahāpṛthivī calati, saṃcalati, saṃpracalati; vyathate, pravyathate, saṃpravyathate;  pūrvo digbhāga unnamati; paścimo ’vanamati;  paścima unnamati; pūrvo ’vanamati;  dakṣina unnamati; uttaro ’vanamati;  uttara unnamati; dakṣiṇo ’vanamati;  anta unnamati; madhyo ’vanamati;  madhya unnamati; anto ’vanamati;  sarvaś cāyaṃ loka udāreṇa avabhāsena sphuṭaḥ saṃvṛttaḥ sārdhaṃ lokāntarikābhiḥ;  antarīkṣe ca devadundubhayas tāḍitāḥ;  gaganatalasthā devatā bhagavata upariṣṭād divyāny utpalāni kṣeptum ārabdhāḥ; padmāni, kumudāni, puṇḍarīkāṇy, agarucūrṇāni, tagarucūrṇāni, candanacūrṇāni, kuṅkumacūrṇāni, tamālapatrāni, divyāni ca māndārakāṇi puṣpāṇi kṣipanti cailavikṣepāṃś cākārṣuḥ.  bhagavataḥ purapraveśe imāny evaṃvidhāścaryāṇy abhūvan; aparāṇi ca; saṃkṣiptāni viśālībhavanti; nīcāny uccāni bhavanti; uccāni samāni bhavanti;  hastinaḥ krauñcanti; aśvā heṣante; ṛṣabhā nardanti;  gṛhagatāni vividhāni vāditrabhāṇḍāni svayam nadanti;  andhāś cakṣuṃṣi pratilabhante;  badhirāḥ śrotram;  mūkāḥ pravyāharaṇasamarthā bhavanti;  pariśiṣṭendriyavikalā indriyāṇi pratilabhante;  madyamadākṣiptā vimadībhavanti;  viṣapāyitā nirviṣībhavanti;  anyonyavairiṇo maitrīṃ pratilabhante;  gurviṇyaḥ svastinā prasūyante;  bandhanabaddhā mucyante;  adhanā dhanāni prailabhante;  imāni cānyāni ca bhagavataḥ purapraveśe adbhutaśatasahasrāṇi prādurbhavanti.  tato bhagavān evaṃvidhena mahatā satkāreṇa śrāvastīṃ praviṣṭaḥ;  praviśya purastād bhikṣusaṅghasya prajñapta evāsane niṣaṇṇaḥ;  anāthapiṇḍado gṛhapatiḥ suhṛtsaṃbandhibāndhavajanaparivṛtaḥ sauvarṇaṃ bhṛṅgāram ādāya vāridhārāṃ pātayitum ārabdhaḥ;  sā na prapatati;  anāthapiṇḍado gṛhapatir durmanāḥ saṃlakṣayati:  mā mayā kānicit sāpakṣālāni karmāṇi kṛtāni syur iti;  bhagavān āha:  na tvayā gṛhapate kānicit sāpakṣālāṇi karmāṇi kṛtāni;  api tv etasmin pradeśe sthitena tvayā pūrvakāṇāṃ samyaksaṃbuddhānām ayam eva pradeśo niryātitaḥ;  anyasmin pradeśe sthitvā pātaya;  tenānyasmin pradeśe sthitvā pātitā;  bhagavān pañcāṅgopetena svareṇa svayam eva jetavanam udghoṣayati;  udghoṣyamāṇe jetavane jetaḥ kumāraḥ saṃlakṣayati:  aho bata bhagavān mamāpi tatprathamato nāmodgrahaṇaṃ kuryād iti;  bhagavatā jetasya kumārasya cetasā cittam ājñāya tatprathamato nāmodgrahanaṃ kṛtam:  idaṃ bhikṣavo jetavanam anāthapiṇḍadadasyārāmaḥ;  iti śrutvā jetaḥ kumāro ’tīva prasannaḥ mama bhagavatā tatprathamato nāmodgrahaṇaṃ kṛtam iti;  tatprītiprāmodyajātena tad dravyajātaṃ bhagavato ’rthāya catūratnamayaṃ dvārakoṣṭhakaṃ kāritam;  tathā saṅgītikārair api sthavirais sūtrānta upanibaddham:  bhagavān śrāvastyāṃ viharati jetavane ’nāthapiṇḍadasyārāme iti.  aśrauṣīd rājā prasenajit kauśalaḥ śramaṇo gautamaḥ kauśaleṣu janapadeṣu cārikāṃ caran śrāvastīm anuprāptaḥ; śravastyāṃ viharati jetavane anāthapiṇḍadasyārāme;  sa khalu bhagavān gautamo ’nuttarāṃ samyaksaṃbodhim abhisaṃbuddho ’smīty ātmānaṃ pratijānīta iti;  śrutvā ca punar yena bhagavāṃs tenopasaṅkrāntaḥ;  upasaṅkramya bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇaḥ;  ekāntaniṣaṇṇo rājā prasenajit kauśalo bhagavantam idam avocat: śrutaṃ me bho gautama bhavān gautamo ’nuttarāṃ samyaksaṃbodhim abhisaṃbuddho ’smīty ātmānaṃ pratijānīta iti;  ye te bho gautama evam āhuḥ kaccit te evaṃ vyākurvāṇā, no ca bhavantaṃ gautamam abhyācakṣate, nātisaranti;  uktavādināś ca te bhavato gautamasya dharmavādinaś ca dharmasya cānudharmaṃ vyākurvanti? na ca teṣāṃ kaścid āgacchet parataḥ sahadharmeṇa vādānuvādaṃ garhāsthānīyo dharmaḥ;  ye te mahārāja evam āhus tathyata evaṃ vyākurvāṇā no ca mām abhyācakṣate, nātisaranti; uktavādinaś ca te dharmavādinaś ca dharmasya cānudharmaṃ vyākurvanti; na ca teṣāṃ kaścid āgacchet parataḥ sahadharmeṇa vādānuvādaṃ garhāsthānīyo dharmaḥ;  tat kasya hetor?  aham asmi mahārāja anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ;  kiṃ cāpi bhavān gautama evam āha; api tu nāhaṃ bhavato gautamasya śraddhādeyo gacchāmi;  tat kasya hetor?  ye tāvad ime, bho gautama, vṛddhavṛddhāḥ, śramaṇabrāhmaṇāḥ,  tadyathā pūraṇaḥ kāśyapo, maskarī gośalīputraḥ, sañjayī vairaḍīputraḥ, ajitaḥ keśakambalaḥ, kakudaḥ kātyayano, nirgrantho jñātiputraḥ,  te tāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbuddhā sma ity ātmānaṃ pratijānate?  kutaḥ punar bhavān gautamo dahraś ca jātyā, navakāś ca pravrajyayā?  bhagavān āha:  catvāra ime mahārāja dahrā nāvamantavyāḥ; na paribhavitavyāḥ;  katame catvāraḥ?  kṣatriyo, mahārāja, dahro nāvamantavyaḥ, dahro na paribhavitavyaḥ;  uraga, mahārāja, dahro nāvamantavyaḥ, dahro na paribhavitavyaḥ;  agnir, mahārāja, stoko nāvamantavyaḥ, stoko na paribhavitavyaḥ;  bhikṣur, mahārāja, dahro nāvamantavyaḥ, dahro na paribhavitavyaḥ;  tat kasya hetor?  dharaś cāpi bhikṣur bhavati arhan mahardhiko; mahānubhāvaḥ;  idam avocat bhagavān; idam uktvā sugato hy athāparam etad uvāca śāstā:  kṣatriyaṃ vyañjanopetam abhijātaṃ yaśasvinam |
dahraṃ taṃ nāvajānīyān nainaṃ paribhaved budhaḥ || 
sthānaṃ hi rajyate rājan yad rājyaṃ prāpya kovidaḥ |
kṣatriyo daṇḍam ādadhyāt tasmāt taṃ praṇamet bhṛśam || 
tasmāt taṃ nāvajānīyād rakṣan jīvitam ātmanaḥ |
samyak cainaṃ pariharet saṃpaśyann artham ātmanaḥ || 
grāme vā yadi vāraṇye yatra paśyed bhujañgamam |
dahraṃ taṃ nāvajānīyān nainaṃ paribhaved budhaḥ || 
uccāvaceṣu varṇeṣu nāgaś carati haiṣiṇām |
āsādya bālān dahati narān nārīś ca naikaśaḥ || 
tasmāt taṃ nāvajānīyād rakṣan jīvitam ātmanaḥ |
samyak cainaṃ pariharet saṃpaśyann artham ātmanaḥ || 
prabhūtapakṣo jvalanaḥ kṛṣṇavartmā hutāśanaḥ |
stokaṃ taṃ nāvajānīyān nainaṃ paribhaved budhaḥ || 
stokaṃ bhūtvā bahur bhavaty upādānena pāvakaḥ |
tejasā dahati kṣipraṃ grāmāṃś ca nagarāṇi ca || 
tasmāt taṃ nāvajānīyād rakṣan jīvitam ātmanaḥ |
samyak cainaṃ pariharet saṃpaśyann artham ātmanaḥ || 
yam agnir dahate dāvaṃ grāmāṃś ca nagarāṇi ca |
jāyante pallavās tatra ahorātrānvayāḥ kvacit || 
yas tarhi śīlasaṃpannaṃ bhikṣum āsādya dahyate |
na tasya putrā pautrā vā dāyādaṃ na sa vindati || 
na cirāt tālamastakavad uddāyādā bhavanti te |
tasmāt taṃ nāvajānīyād rakṣan jīvitam ātmanaḥ || 
samyak cainaṃ pariharet saṃpaśyann artham ātmanaḥ |
kṣatriyaṃ vyañjanopetam uragaṃ pāvakaṃ tathā || 
bhikṣuṃ ca śīlasaṃpannaṃ nainān paribhaved budhaḥ ||  tasmāt tān nāvajānīyād rakṣan jīvitam ātmanaḥ |
samyak cainān pariharet saṃpaśyann artham ātmanaḥ || 
atha rājā prasenajit kauśalo bhagavato bhāṣitam abhinandya anumodya bhagavataḥ pādau śirasā vanditvā bhagavato ’ntikāt prakrāntaḥ.  tatra buddho bhagavān śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme;  rājñā prasenajitā kauśalena rājñaḥ śuddhodanasya lekho ’nupreṣitaḥ:  deva diṣṭyā vardhasva;  putreṇa te amṛtam adhigatam; amṛtena jagat santarpayati iti;  śrutvā rājñā śuddhodanena dūto ’nupreṣitaḥ; sa tatraiva pravrajitaḥ; dvitīyo dūto ’nupreṣitaḥ; so ’pi tatraiva pravrajitaḥ; svākhyātatvād dharmavinayasya yaṃ yaṃ dūtam anupreṣayati, sa tatraiva pravrajati;  rājā kare kapolaṃ datvā cintāparo vyavasthitaḥ:  yaṃ yam eva dūtam preṣayāmi sa tatraiva pravrajati svākhyātatvād dharmavinayasya;  udāyinā dṛṣṭa uktaś ca:  deva kasyārthe tvaṃ kare kapolaṃ datvā cintāparas tiṣṭhasīti;  sa kathayati: udāyin katham ahaṃ na cintāparo bhavāmi?  yadā sarvārthasiddhaḥ kumāro duṣkarāṇi carati tadāhaṃ vṛttāntavāhakān puruṣān preṣayāmi;  te samāgatyārocayanti; anena cānena ca vihāreṇa sarvārthasiddhaḥ kumāro viharatīti;  idānīm ahaṃ vṛttāntavāhakān puruṣān preṣayāmi na kaścid vṛttāntaṃ gṛhītvā āgacchati;  udāyī kathayati:  deva ahaṃ gacchāmi; vṛttāntaṃ gṛhītvā āgamiṣyāmīti;  rājā śuddhodanaḥ kathayati:  udāyin yo gacchati sa śāsanasaṃpattiṃ dṛṣṭvā tatraiva tiṣṭhati;  sthānam etad vidyate yat tvam api tatraiva gatvā sthāsyasīti;  udāyī kathayati, deva āgamiṣyāmīti;  tato rajñā śuddhodanena svayam eva lekho likhitaḥ:  garbhāt prabhṛty upādāya bhavān saṃvardhito mayā |
kleśāgnisaṃprataptena jinavṛkṣaḥ praropitaḥ ||
tasya te ’dya vivṛddhasya śiṣyaśākhāpraśākhinaḥ |
anye sukhena modante vayaṃ duḥkhasya bhāginaḥ || 
yenāsi vṛkṣaka ivāṅkuramātrapakṣaḥ saṃvardhito śiśur apatyam idaṃ mameti |
prāpte tanūja viṣayasya phalopabhoge | tasmin guṇair aphalato na tavāsti dainyam ||
yadāsi prathamaṃ jāta pratijñātaṃ tadā tvayā | kṛtvā svakāryaṃ sumahat kariṣye jñātyanugraham ||
tat te ’vāptaṃ padaṃ śāntaṃ kuruṣvāgamane matim | anukampām upādāya mama jñātigaṇasya ca || 
udāyī lekhaṃ gṛhītvā saptame divase śrāvastīm anuprāptaḥ;  mārgaśramaṃ prativinodya bhagavatsakāśaṃ upasaṅkrāntaḥ;  upasaṅkramya lekham upanāmayati:  bhagavan rājñā śuddhodanena lekho ’nupreṣita iti;  bhagavatā svayam eva gṛhītvā vācitaḥ; vācayitvā lekha ekānte sthāpitaḥ;  udāyī kathayati:  kiṃ bhagavān gamiṣyati kapilavastv iti;  bhagavān kathayati; gamiṣyāmy udāyinn iti;  udāyī bhagavataḥ pūrvam atīva kṛtapraṇayaḥ; sa tenaiva pūrvakeṇa praṇayena kathayati:  yadi bhavān na gamiṣyati, ahaṃ balān neṣyāmīti;  atha bhagavān asyām utpattau gāthā bhāṣate:  yasya jālinī viṣaktikā tṛṣṇā na kvacid asti netrikā | taṃ buddham anantagocaram apadaṃ kena padena neṣyasi ||
yasya jālinī viṣaktikā tṛṣṇā na kvacid asti netrikā | taṃ buddham anantagocaram apadaṃ kena padena neṣyasi ||
yasya jitaṃ nopacīyate jitam asya nānveti kathaṃcid eva | taṃ buddham anantagocaram apadaṃ kena padena neṣyasi ||
yasya jitaṃ nopacīyate jitam asya nānveti kathaṃcid eva | taṃ buddham anantagocaram apadaṃ kena padena neṣyasi ||
 
sa uttare pratibhānam alabhamānaḥ kathayati:  bhagavan gacchāmi; rājñaḥ śuddhodanasya kathayāmīti;  udāyinn evaṃvidhā buddhadūtā bhavanti;  udāyī kathayati, bhagavan kīdṛśā bhavanti;  pravrajitāḥ; tvam api pravrajeti;  bhagavan mayā rājñaḥ śuddhodanasya pratijñātam āgamiṣyāmīti;  bhagavān āha: udāyin yathāpratijñātaṃ kuru;  pravrajitvā gaccha;  tathā hi bhagavatā bodhisatvabhūtena mātāpitror ācāryopādhyāyānāṃ gurūṇāṃ gurusthānīyānāṃ ca dharmyā ājñā na kadācit prativyūḍhapūrvā;  udāyī kathayati: bhagavan yady evaṃ pravrajāmīti.  tatra bhagavān āyuṣmantaṃ śāriputram āmantrayate: pravrājaya śāriputra udāyinam; tadāsya bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti; evaṃ bhadanta ity āyuṣmān śāriputro bhagavataḥ pratiśrutya udāyinaṃ pravrājitaḥ upasaṃpāditaṃ; vistareṇa cāsya āsamudācārikam ārocitam idaṃ te karaṇīyam iti; adyāgreṇa te udāyin mātṛgrāmeṇa sārdham ekāgāre śayyā na kalpayitavyeti; evaṃ bhadantety udāyī āyuṣmataḥ śāriputrasya pādau śirasā vanditvā prakrāntaḥ; yena bhagavāṃs tena upasaṅkrāntaḥ; upasaṅkramya bhagavataḥ pādau śirasā vanditvā bhagavantam idam avocat: bhagavan kapilavastu gamiṣyāmīti.  bhagavān āha: udāyin gaccha;  na te sahasaiva rājakulaṃ praveṣṭavyam;  dvāre sthitvā vaktavyam, śākyabhikṣur āgata iti;  yadi kathayanti praviśeti, praveṣṭavyam;  praviṣṭasya yadi kathayanti, santy anye ’pi śākyabhikṣava iti,  vaktavyaṃ santīti;  yadi kathayanti sarvārthasiddhasyāpi kumārasya evaṃvidha eva veṣa iti,  vaktavyam evaṃvidha eveti;  na ca te rājakule vastavyam;  yadi kathayanti sarvārthasiddhaḥ kumāro rājakule vāsaṃ na kalpayatīti;  vaktavyaḥ, na kalpayatīti;  yadi pṛcchanti kutra vāsaṃ kalpayatīti,  vaktavyam araṇye vihāre vā;  yadi pṛcchanti ka evaṃvidho vihāra iti, jetavanākāreṇa likhitvā darśayitavyam;  yadi pṛcchanti, āgamiṣyati sarvārthasiddhaḥ kumāra iti,  vaktavyam āgamiṣyati;  kiyaccireṇa?  saptāhasyātyayad iti  sa kathayati: bhagavan gacchāmīti;  bhagavān āha: gaccheti;  vacasā mahīpatīnāṃ samṛddhyati, cittena devānāṃ, cittotpādena tathā samṛddhyati dhyāyināṃ sarvam iti,  sa bhagavatā tathādhiṣṭhito yathāyuṣmān udāyī tatkṣaṇād eva kapilavastu nagaraṃ gataḥ;  āyuṣmata udāyinaḥ bhagavato ’ntike tīvraḥ prasādo jātaḥ;  sa rājakuladvāre sthitvā kathayati,  bhavanta rājño nivedayata śākyabhikṣur āgata iti,  te kathayanti: kim anye ’pi santi śākyabhikṣavaḥ; bhavantaḥ santi; tai rājño niveditaṃ, śākyabhikṣur āgata iti;  rājā kathayati: praviśatu;  sa praviṣṭaḥ; rājñā śuddhodanena dṛṣṭa uktaś ca;  udāyin pravrajito ’si?  deva pravrajito ’smi;  nanu bhavatābhihitam āgamiṣyāmīti, tat katham etat; udāyī kathayati; deva uktaṃ bhagavatā nedṛśā buddhadūtā bhavantīti; so ’haṃ svākhyātatvād dharmavinayasya pravrajitaṃ; api tv ahaṃ svaśraddhayā pravrajitaḥ; rājñā sarvāṅgair anupariṣvajya prajñapta evāsane niṣāditaḥ; tadarthaṃ ca pānīyaṃ parisrāvitam; mūlaphalāni kalpitāni; śucināhāreṇa bhojitaḥ; āyuṣmatā udāyinā paramopaśamadamasthitiyuktena yathānuśāsanīvidhānena paribhuktam; rājā tam upalakṣya vismayam āpannaḥ kathayati: kiṃ kumārasyāpy evaṃvidha upaśamaḥ? udāyī kathayati: deva alpamātraṃ mamopaśamaṃ; yathākathaṃ sumerusarṣapavat, samudragoṣpadavat, ādityakhadyotavat, ākāśavivaravat;    rājā śuddhodanaḥ kathayati: udāyin sarvārthasiddhasyāpi kumārasya evaṃvidha eva veṣaḥ?  evaṃvidhaḥ;  śrutvā rājā śuddhodanaḥ mūrchitaḥ pṛthivyāṃ nipatito mahatā jalaprakṣepeṇa pratyāgataprāṇaḥ kathayati:  udāyin āgamiṣyati sarvārthasiddaḥ kumāra iti;  udāyī kathayati, āgamiṣyati:  kiyaccireṇa?  saptāhasyātyayāt;  rājā śuddhodanaḥ amātyān āmantrayate;  bhavanto rājakulaṃ śodhayata, antaḥpurāṇī ca;  sarvārthasiddhaḥ kumārā āgamiṣyatīti;  udāyī kathayati: deva na bhagavān antaḥpure vāsaṃ kalpayati;  rājā kathayati: kutra vāsaṃ kalpayati?  udāyī kathayaty araṇye vihāre vā;  rājā kathayati: ka evaṃvidho vihāra iti; āyuṣmatā udāyinā jetavanākāreṇa likhitvā darśitaḥ;  tato rājā amātyān āmantrayate;  bhavanto nyagrodhārāme jetavanākāreṇa ṣodaśamahallakān vihārān māpayata; ṣaṣṭiṃ ca kuṭikāvastūni; evaṃ devety amātyā rājñaḥ pratiśrutya nyagrodhārāme jetavanākāreṇa ṣoḍaśamahallakān vihārān māpitāḥ; ṣaṣṭiṃ ca kuṭikāvastuni  tatra bhagavān āyuṣmantaṃ mahāmudgalyāyanam āmantrayate:  gaccha maudgalyāyana bhikṣūṇām ārocaya,  bhagavān kapilavastu saṃprasthitaḥ; yo yuṣmākam utsahate pitāputrasamāgamaṃ draṣṭuṃ sa cīvarāṇi pratigṛhṇātu;  evaṃ bhadantety āyuṣmān mahāmaudgalyāyano bhagavataḥ pratiśrutya bhikṣūṇām ārocayati:  bhagavān āyuṣmantaḥ kapilavastu gamiṣyati; yo yuṣmākam utsahate pitāputrasamāgamaṃ draṣṭuṃ sa cīvarakāṇi pratigṛhṇātv iti;  tato bhagavān dānto dāntaparivāraḥ śanto śāntaparivāraḥ, mukto muktaparivāraḥ, āśvasta āśvastaparivāraḥ, vinīto vinītaparivāraḥ, arhann arhatparivāraḥ, vītarāgo vītarāgaparivāraḥ, prāsādikaḥ prāsādikaparivāraḥ, ṛṣabha iva gogaṇaparivṛtaḥ, gaja iva kalabhaparivṛtaḥ, siṃha iva daṃṣṭrigaṇaparivṛtaḥ, haṃsa iva haṃsagaṇaparivṛtaḥ, suparṇīva pakṣigaṇaparivṛto, vipra iva śiṣyagaṇaparivṛtaḥ, suvaidya ivāturagaṇaparivṛtaḥ, śūra iva yodhagaṇaparivṛto, daiśika ivādhva gagaṇaparivṛtaḥ, sārthavāha iva vaṇiggaṇaparivṛtaḥ, śreṣṭhīva parijanaparivṛtaḥ, koṭṭarāja iva mantrigaṇaparivṛtaḥ, cakravartīva putrasahasraparivṛtaḥ, candra iva nakṣatragaṇaparivṛtaḥ, sūrya iva raśmisahasraparivṛtaḥ, dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ, virūḍhaka iva kumbhāṇḍagaṇaparivṛtaḥ, virūpakṣa iva nāgagaṇaparivṛtaḥ, dhanada iva yakṣagaṇaparivātaḥ, vemacitrīva asuragaṇaparivṛtaḥ, śakra iva tridaśagaṇaparivṛtaḥ, brahmeva brahmakāyikaparivṛtaḥ, stimita iva jalanidhiḥ, sajala iva jaladharaḥ, vimada iva gajapatiḥ, sudāntair indriyair asaṃkṣobhiteryāpathapracāraḥ, dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtaḥ, aśītyā cānuvyañjanair virājitagātraḥ, vyāmaprabhālaṅkṛtamūrtiḥ, sūryasahasrātirekaprabhaṃ, jaṅgama iva ratnaparvataḥ, samantatobhadrako, daśabhir balaiś, caturbhir vaiśāradyais, tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca samanvāgato, mahatā bhikṣusaṅghena sārdhaṃ rohakām anuprāptah;  aśrauṣīd rājā śuddhodanaḥ sarvārthasiddhaḥ kumāro rohakāṃ nadīm anuprāpta iti;  śrutvā ca punaḥ rājñā śuddhodanena kapilavastunagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitam; candanavāripariṣiktam vividhasurabhidhūpaghaṭikāsamalaṅkṛtam, āmuktapaṭṭadāmakalāpam,  yāvac ca rohakā nadī yāvac ca nyagrodhārāma atrāntarān mahatī mārgaśobhā kāritā; vistīrṇāvakāśe pṛthivīpradeśe āsanaprajñaptir vicitrā kāritā; tatra rohakāyāṃ nadyāṃ kecid bhikṣavo hastau nirmardayanti; kecid dantakāṣṭhaṃ visarjayanti; kecit snānti;  kāpilavāstavaiḥ śākyaiḥ śrutaṃ, sarvārthasiddhaḥ kumāra āgata iti; śrutvā ca punaḥ sarve nyagrodhārāmaṃ nirgatāḥ;  kecit pūrvakaiḥ kuśalamūlaiḥ sañcodyamānāḥ,  kecit kṛtakutūhalajātāḥ jñāsyāmaḥ kiṃ pitā putrasya pādābhivandanaṃ karoti, āhosvit putraḥ pitur iti;    atha bhagavata etad abhavat:  saced ahaṃ kapilavastu padbhyāṃ pravekṣyāmi māninaḥ śākyā aprasādaṃ pravedayiṣyante:  prabhūtaṃ ca sarvārthasiddhena kumāreṇa tapovanaṃ gatvāvāptam; yo hi nāmānekair devatāśatasahasrair anugamyamāna upair vihāyasā niṣkramya iyantaṃ kālaṃ duṣkaraśatasahasrāṇi caritvā amṛtam adhigamya idānīṃ padbhyāṃ praviṣṭa iti.  atha bhagavāṃs tadrūpaṃ samādhiṃ samāpanno yathā samāhite citte pūrvasyāṃ diśy upari vihāyasam abhyudgamya caturvidham īryāpathaṃ kalpayati; tadyathā caṅkramyate, tiṣṭhati, niṣīdati, śayyāṃ kalpayati, tejodhātum api samāpadyate; tejodhātusamāpannasya bhagavato buddhasya vividhāny arcīṃṣi kāyān niścaranti, nīlāni, pītāni, lohitāny, avadātāni, māñjiṣṭhāni, sphaṭikavarṇāni; yamakāny api prātihāryāṇi vidarśayati; adhaḥkāyaḥ prajvalati; uparimāt kāyāc chītalā vāridhārā syandante; uparimaḥ kāyaḥ prajvalati; adhaḥkāyāc chītalā vāridhārā syandante; yathā pūrvasyāṃ diśy evaṃ dakṣiṇasyāṃ paścimāyām, uttarasyāṃ diśīti caturdiśaṃ caturvidham ṛddhiprātihāryaṃ vidarśya tān ṛddhyabhisaṃskārān pratiprasrabhya saptatālamātre ’vasthitaḥ, saptatālamātre bhikṣavaḥ, ṣaṭsu bhagavān, ṣaṭsu bhikṣavaḥ; pañcasu bhagavān, api pañcasu bhikṣavaḥ; caturṣu bhagavān, api caturṣu bhikṣavaḥ; triṣu bhagavān, api triṣu bhikṣavaḥ; dvayor bhagavāṃś, dvayoḥ bhikṣavaḥ; tālamātre bhagavāṃs, tālamātre bhikṣavaḥ; saptapauruṣe vyavasthito bhagavān, saptapauruṣā bhikṣavaḥ; ṣaṭsu bhagavān, ṣaṭsu bhikṣvaḥ; pañcasu bhagavān, pañcasu bhikṣavaḥ; caturṣu bhagavān, caturṣu bhikṣavaḥ; triṣu bhagavān, triṣu bhikṣavaḥ; dvayor bhagavān, dvayor bhikṣavaḥ; sādhikapauruṣe bhagavān, sādhikapauruṣe bhikṣavaḥ;  pṛthivyāṃ rājñaḥ śuddhodanasya tathāvidhaṃ prātihāryaṃ dṛṣṭvā bhikṣutvaṃ ca saṃmoho jātaḥ; na jānīte kataro ’tra bhagavān iti;  tata āyuṣmantam udāyinam āmantrayate:  udāyin bahavo ’tra kāṣāyavāsasaḥ pravrajitāḥ; kataraḥ kumāraḥ?  āyuṣmān udāyī bhagavantam upadarśayann āha:  eṣo ’sau bhagavān bhavāntakaraṇaś citteśvaro nāyakaḥ
eṣa kleśaniṣūdano dinakaras tatvārthasandarśakaḥ |
eṣa prāptamanoratho daśabalaḥ sarvatra pāraṅgataḥ
putras te nṛpate vibhāti vimalaḥ paśyādya dharmeśvaraḥ || 
atha rājā śuddhodanas tathāgatasyāvanamatkāyena pādābhivandanaṃ karoti; gāthāṃ bhāṣate:  idaṃ tṛtīyaṃ tava bhūribuddhe
pādau namasyāmi samantacakṣoḥ |
utpadyamānasya mahī prakampitā
jambvāś ca chāyā na jahāti kāyam || 
tataḥ śākyāḥ śākyāyanikāś ca rājānaṃ śuddhodanaṃ bhagavataḥ pādayor nipatitaṃ dṛṣṭvā aprasādaṃ pravedayante:  katham idānīṃ pitā putrasya pādābhivandanaṃ karotīti;  śākyāyanikāś ca saṃjñāpayann evam āha:  na mayā bhavanta idānīṃ sarvārthasiddhasya kumārasya pādābhivandanaṃ kṛtam;  yadāpi sarvārthasiddhasya kumārasya janmani mahān pṛthivīcālo ’bhūt sarvaś cāyaṃ loka udāreṇāvabhāsena sphuṭo ’bhūt;  yā api tā lokasya lokāntarikā andhās tamaso ’ndhakāratāmisrā yatremau sūryacandramasau evaṃmahardhikāv evaṃmahānubhāvāv ābhayā ābhāṃ na pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan;  tatra ye satvā upapannās te tayā ābhayā anyonyaṃ satvaṃ dṛṣṭvā saṃjānate anye ’pīha bhavantas satvā upapannā anye ’pīha bhavantas satvā upapannā iti;  tadāpi mayā bodhisatvasya bhagavataḥ pādābhivandanaṃ kṛtam;  yadāpi sarvārthasiddhaṃ kumāro mama karmāntān anusaṃyān jambūchāyāyāṃ niṣadya viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukham anāsravasadṛśaṃ prathamaṃ dhyānam upasaṃpadya viharati, anyeṣāṃ ca vṛkṣāṇāṃ chāyā prācīnanimnā prācīnapravaṇā prācīnaprāgbhārā, jambūcchāyā bodhisatvasya kāyaṃ na vijahāti,  tadāpi mayā tadāścaryādbhutadharmāvarjitamatinā bhūyo bhagavataḥ pādau śirasā vanditau;  idānīṃ trir api bhagavataḥ pādau vande yataḥ evaṃ vadāmi  idaṃ tṛtīyaṃ tava bhūribuddhe pādau namasyāmi samantacakṣoḥ |
utpadyamānasya mahī prakampitā jambvāś ca chāyā na jahāti kāyam || iti; 
atha bhagavān tān ṛddhyabhisaṃskārān pratiprasrabhya anekaśatasahasrāṃ parṣadam abhyavagāhya purastād bhikṣusaṇghasya prajñapta evāsane niṣaṇṇaḥ.  atha rājā śuddhodanaḥ bāṣpoparuddhyamānahṛdayo ’śruparyākulekṣaṇo bhagavantam gāthābhir gītena praśnaṃ pṛcchati:  bhavaneṣu mahārheṣu vasitvā paitṛke gṛhe | sabhayeṣu araṇyeṣu ekākī vasase katham ||  bhagavān āha:  āryāvāseṣu daśasu vasāmi manujādhipa | vasanti munayo yatra nirmuktā gṛhabandhanāt ||  rājā prāha:  dantakāñcanapādeṣu āstīrṇeṣu sukheṣu ca | paryaṅkeṣu śayitvātha saṃstare śayase katham ||  bhagavān āha:  vimuktiśayane ramye bodhyaṅgakusumākule | rājan svapimi niḥsaṅgaḥ paridāhavivarjitaḥ ||  rājā prāha:  hastyaśvarathayānena gatvā vīra svake gṛhe || sakaṇṭakāṃ vasumatīṃ padbhyām ākramase katham ||  bhagavān uvacā:  ṛddhipādarathenāhaṃ samyagvyāyāmadāyinā| vicarāmi mahīṃ kṛtsnām akṣataḥ kleśakaṇṭakaiḥ ||    prāvṛtaḥ kāśikair vastraiḥ pūrvaṃ vīra virājase | kāṣāyaparuṣaṃ vāsaṃ kathaṃ vahati te tanuḥ ||  bhagavān āha:  hrīvastraṃ mama saṅghāṭī rājan prāvaraṇaṃ mama | prāvṛtā yena śobhante śānte hi munayo vane ||  rājā śuddhodanaḥ prāha:  purā hi tvaṃ kāñcanabhājanasthaṃ śālyodanaṃ naikarasopapannam |
bhuktvā vibho piṇḍapātaṃ hi bhuṅkṣe lūhaṃ kathaṃ kaṇṭham upaiti te ’dya || 
bhagavān āha:  agraṃ hi me dharmarasena bhojyam naiṣkramyayuktasya samāhitasya |
āhāratṛṣṇāṃ hi vihāya sarvāṃ lokānukampārtham ahaṃ carāmi || 
rājā prāha:  mṛdvīkāśarkarārasaṃ pītvā kaṇṭhasukhaṃ bahu | kathaṃ pibasi toyāni taptāni kaluṣāṇi ca ||  bhagavān āha:  ahaṃ dharmarasaṃ sukhyaṃ pibāmi manujādhipa | yaṃ pītvā sarvapānāni viṣavat pratibhānti me ||  rājā śuddhodanaḥ prāha:  purā hi tvaṃ harmyavimānavāsī prāsādapṛṣṭheṣu yathārtaveṣu |
ekākinas te vasato vane ’dya kathaṃ bhayaṃ nāviśate subuddhe || 
bhagavān āha:  yad gautamā sarvabhayasya mūlaṃ te me malāḥ sānuśayāḥ prahīṇāḥ |
so ’haṃ viśoko hy abhayaṃ vasāmi na me bhayaṃ svalpam apīha kiṃcit || 
rājā śuddhodanaḥ prāha:  purā hi tvaṃ snānagṛhe suramye snātaḥ sadā snānavarair viśiṣṭaiḥ |
ekākinaṃ tvā vanavāsayuktam ihādya kaḥ snāpayate munīndraḥ || 
bhagavān āha:  dharmo hrado gautama śīlatīrtho hy anāvilas sadbhir api praśastaḥ |
snātvā yasmin vedaguṇair manuṣyā anārdragātrāḥ prataranti pāram || 
rājā śuddhodanaḥ prāha:  sauvarṇarājataiḥ kumbhair snātvā vīra svake gṛhe | kathaṃ snāyasi toyeṣu tapteṣu kaluṣeṣu ca ||  bhagavān āha:  śuddhā nadī gautama puṇyatīrthā hy anāvila sadbhir api praśastā |
snātvā yasyāṃ vedaguṇair manuṣyā anārdragātrāḥ prataranti pāram || 
rājā śuddhodanaḥ prāha:  haricandanaliptāṅgaḥ kāśikottamasaṃvṛtaḥ | śobhase tvaṃ purā vīra tair viyukto na śobhase ||  bhagavān āha:  śīlam ābharaṇaṃ hy agryaṃ śīlam ivānulepanam | kiṃ mamonmādajanakaiḥ suvarṇamaṇikuṇḍalaiḥ ||  rājā śuddhodanaḥ prāha:  kutaḥ paribhavo jātaḥ kutaś ca bhavabhīrutā | nirvedo vā yato jātaḥ pṛṣṭa ācakṣva tan mama ||  bhagavān āha:  yataḥ paribhavo mahyaṃ yataś ca bhavabhīrutā | nirvedo vā yato jātaḥ śṛṇu tvaṃ kathayāmi te ||
jarā vyādhiś ca mṛtyuś ca yadi na syād idaṃ trayam | mamāpi sumanojñeṣu viṣayeṣu ratir bhavet || 
rājā śuddhodanaḥ prāha:  sādhu vīra sujāto ’si śākyānāṃ kulanandanaḥ |
aṣṭābhir lokadarmais tvaṃ yad evaṃ nopalipyase ||

tataḥ prahṛṣṭo vikasatprasādaḥ pradakṣiṇaṃ saṅgham ṛṣiṃ ca kṛtvā |
munīndrapādau śīrasā praṇamya sthitaḥ samantāt sugataṃ nirīkṣya ||
 
atha rājñaḥ śuddhodanasya etad abhavat:  lābhā me sulabdhā yasya me putreṇa evaṃvidhā guṇagaṇā adhigatāḥ  tato bhagavatā nyagrodhārāme tasyāḥ parṣadaḥ āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā śuddhodanapramukhaiḥ saptasaptatyā śākyasahasraiḥ srotāpattiphalaṃ sākṣātkṛtaṃ sthāpayitvā rājānaṃ śuddhodanaṃ;  devadattaḥ pāpeccho mānābhimānī;  tena satyadarśanaṃ na kṛtam;  sa krodhaparyavasthitaḥ kathayati: yan nv aham apīdṛśīm anvāvartanīṃ māyāṃ jānīyām;  aham api sarvaṃ lokam anvāvartayeyam iti;  sa kṛtapraṇayasaumukhyaiḥ śākyair abhihitaḥ, alaṃ devadatta mā maivaṃ vocaḥ;  mahā_ṛdhiko bhagavān mahānubhāva iti;  sa tūṣṇīm avasthitaḥ;  brahmāvarte udyāne tathāvidho dharmo deśitaḥ yaṃ śrutvā droṇodanapramukhaiḥ ṣaṭsaptatyā śākyasahasraiḥ srotāpattiphalaṃ sākṣātkṛtaṃ sthāpayitvā rājānaṃ śuddhodanaṃ;  devadattas tathaiva paribhāṣate;  rohītake udyāne tathāvidho dharmo deśito yaṃ śrutvā amṛtodanapramukhaiḥ pañcasaptatyā śākyasahasraiḥ srotāpattiphalaṃ sākṣātkṛtaṃ sthāpayitvā rājānaṃ śuddhodanaṃ;  devadattas tathaiva paribhāṣate;  avaśiṣṭāyāḥ parṣadaḥ kaiścic chrāvakabodhau cittāny utpāditāni;  kaiścit pratyekāyāṃ bodhau,  kaiścid anuttarāyāṃ samyaksaṃbodhau;  kaiścit srotāpattiphalaṃ sākṣātkṛtam;  kaiścit sakṛdāgāmiphalam;  kaiścid anāgāmiphalam;  kaiścit pravrajya sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam;  kecid buddhaṃ śaraṇaṃ gatāḥ;  kecid dharmam; kecit saṅgham;  yadbhūyasā sā pariṣad buddhanimnā dharmapravaṇā saṅghaprāgbhārā vyavasthāpitā  atha rājñaḥ śuddhodanasya etad abhavat:  pūrvaṃ bhagavān sasurāsurasya jagataḥ pūjyaś cābhūn mānyaś cābhūd abhivādyaś ca;  idānīṃ manuṣyapūjito na devapūjita iti;  athānyatamaḥ śākyakumāro gāthāṃ bhāṣate:  santarpiteyaṃ janatā maharṣe saddharmavṛṣṭyā vadatāṃ vareṇa |
uddhṛtya ghorād vinipātamārgāt loko ’hy ayaṃ mokṣapathe niyuktaḥ || iti; 
rājā śuddhodanaḥ atiharṣāt satyāni na paśyati, mamaiva ekasya putra evaṃmahā_ṛdhiko mahānubhāva iti;  bhagavān saṃlakṣayati:  kiṃ kāraṇaṃ rājā śuddhodanaḥ satyāni na paśyati;  tasyaitad abhavat;  atiharṣeṇa mamaivaikasya putra evaṃmahā_ṛdhika evaṃmahānubhāva iti;  sarvathā madāpanayo ’sya kartavya iti;  dvābhyāṃ kāraṇābhyāṃ satyāni na dṛśyante atilīnatayā audbilyena ca;  tad asya līnaṃ cittam audbilyaṃ ca;  yan nv aham asya līnāṃ santatim apanayeyam audbilyaṃ ceti;  tatra bhagavān āyuṣmantaṃ mahāmaudgalyāyanam āmantrayate:  samanvāhara maudgalyāyana rājānaṃ śuddhodanam;  evaṃ bhadantety āyuṣmān mahāmaudgalyāyano bhagavataḥ pratiśrutya yena rājā śuddhodanas tenopasaṅkrāntaḥ;  adrākṣīd rājā śuddhodanaḥ āyuṣmantaṃ mahāmaudgalyāyanam dūrād eva;  dṛṣṭvā ca punar āyuṣmantam mahāmaudgalyāyanam idam avocat:  etu bhadanta mahāmaudgalyāyana,  svāgataṃ bhavate mahāmaudgalyāyanāya;  niṣīdatu bhadanta mahāmaudgalyāyanaḥ prajñapta evāsane;  niṣaṇṇaḥ āyuṣmān mahāmaudgalyāyanaḥ prajñapta evāsane  athāyuṣmān mahāmaudgalyāyanas tadrūpaṃ samādhiṃ samāpanno yathā samāhite citte sve āsane ’ntarhitaḥ pūrvasyāṃ diśy upari vihāyasam abhyudgamya caturvidham īryāpathaṃ kalpayati;  tadyathā cāṅkramyate, tiṣṭhati, niṣīdati, śayyāṃ kalpayati;  tejodhātum api samāpadyate;  tejodhātusamāpannasya āyuṣmato mahāmaudgalyāyanasya vividhāny arcīṃṣi kāyān niścaranti;  tadyathā nīlāni pītāni lohitāny avadātāni māñjiṣṭhāni sphaṭikavarṇāni;  yamakāny api prātihāryāṇi vidarśayati;  adhaḥ kāyaḥ prajvalati; uparimāt kāyāc chītalā vāridhārā syandante;  uparimaḥ kāyaḥ prajvalati; adhaḥkāyāc chītalā vāridhārā syandante;  yathā pūrvasyāṃ diśy evaṃ dakṣiṇasyām paścimāyām uttarasyāṃ diśīti caturdiśaṃ caturvidham ṛddhiprātihāryaṃ vidarśya tān ṛddhyabhisaṃskārān pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ  atha rājā śuddhodanaḥ āyuṣmantaṃ mahāmaudgalyāyanam idam avocat:  santi mahāmaudgalyāyana anye ’pi bhagavataḥ śrāvakā evaṃmahā_ṛdhikā evaṃmahānubhāvā iti;  santi mahārāja;  gāthāṃ ca bhāṣate:  mahānubhāvās traividyāś cetaḥparyāyakovidāḥ | kṣīṇāsravās tathārhanto bahavaḥ śrāvakā muneḥ ||  atha rājñaḥ śuddhodanasya etad abhavat:  na khalu mamaiva ekasya putra evaṃmahā_ṛdhika evaṃmahānubhāvaḥ;  api tu santy anye ’pi pravrajitā evaṃmahā_ṛdhikā evaṃmahānubhāvā iti;  tasya yad audbilyam abhūt tat prativigatam;  atrāntare bhagavatā laukikaṃ cittam mutpāditam:  aho bata śakrabrahmādayo devā āgaccheyuḥ;  śuddhāyāṃ devaparṣadi dharmaṃ deśayeyam iti;  dharmatā khalu yasmin samaye buddhā bhagavanto laukikaṃ cittam utpādayanti tadā kuntapipīlakā api prāṇinas tasmin samaye bhagavataś cetasā cittam ājānanti;  prāg eva śakrabrahmādayo devāḥ;  yasmiṃs tu samaye lokottaraṃ cittam utpādayanti tasmin samaye mahāśrāvakā api bhagavataś cetasā cittaṃ nājānanti;  kaḥ punar vādaḥ śakrabrahmādayo devāḥ;  kuta eva kuntapipīlikā api prāṇinaḥ  atha śakrasya devendrasya etad abhavat:  kimarthaṃ bhagavatā laukikaṃ cittam utpāditam iti;  tasyaitad abhavat:  śuddhāyāṃ devaparṣadi dharmaṃ deśayitukāma iti;  tena viśvakarmaṇo devaputrasya ājñā dattā;  nirmiṇu viśvakarman nyagrodhārāme catūratnamayaṃ kūṭāgāraṃ, vicitrāṃ cāsanaprajñaptim;  bhagavān śuddhāyaṃ devaparṣadi dharmaṃ deśayitukāma iti;  paraṃ bhadraṃ bata kauśika iti;  viśvakarmā devaputraḥ śakrasya devendrasya pratiśrutya nyagrodhārāme catūratnamayaṃ kūṭāgāraṃ nirmiṇoti, vicitrāṃ cāsanaprajñaptim;  tatra catvāro mahārājāś caturṣu dvāreṣv avasthitāḥ,  dhṛtarāṣṭro, virūḍhakaḥ, virūpākṣaḥ, kuberaś ca;  pūrvasmin dvāre dhṛtarāṣṭra aṅgadakuṇḍalavicitramālyābharaṇavibhūṣitaḥ,  dakṣiṇe virūḍhako divyālaṅkāravibhūṣitaḥ,  paścime ca virūpākṣo nānāratnavibhūṣitaḥ,  uttare kuberaḥ sarvālaṅkāravibhūṣitaḥ;  tataḥ śakro devendro nyagrodhārāme mahatīṃ vibhūtiṃ kārayitvā yena bhagavāṃs tenopasaṅkrāntaḥ;  upasaṅkramya bhagavata etam arthaṃ vistareṇārocayati;  tato bhagavān śakrādibhir anekair devatāśatasahasraiṛ parivṛtaḥ kūṭāgāraṃ praviśya mahatyā devaparṣadaḥ purastān nānāratnavibhūṣite siṃhāsane niṣaṇṇaḥ;  atha āyuṣmān mahāmaudgalyāyano rājānaṃśuddhodanam ādāya yena bhagavāṃs tenopasaṅkrāntaḥ;  upasaṅkramyāyuṣmān mahāmaudgalyāyanaḥ praviṣṭaḥ;  rājā śuddhodano dhṛtarāṣṭreṇa devarājena nivāritaḥ,  tiṣṭha tiṣṭha mahārāja mā pravikṣaḥ;  kiṃ kāraṇam?  bhagavān śuddhāyāṃ devaparṣadi dharmaṃ deśayati;  nātra mānuṣamātrasya praveśo ’stīti;  atha rājā śuddhodanaḥ dakṣiṇaṃ dvāraṃ gataḥ;  virūḍhakena devarājena dṛṣṭvābhihitaḥ:  tiṣṭha tiṣṭha mahārāja mā pravikṣaḥ;  rājā śuddhodanaḥ kathayati:  kas tvaṃ bhadramukha;  aham asmi mahārāja virūḍhakaḥ;  bhagavān śuddhāyāṃ devaparṣadi dharmaṃ deśayati;  nātra manuṣyapraveśo ’stīti;  atha rājā śuddhodanaḥ paścimaṃ dvāraṃ gataḥ;  virūpākṣeṇa devarājena dṛṣṭvābhihitaḥ:  tiṣṭha tiṣṭha mahārāja, mā pravikṣaḥ;  rājā śuddhodanaḥ kathayati,  kas tvaṃ bhadramukha;  virūpākṣaḥ kathayati;  aham asmi mahārāja virūpākṣaḥ;  bhagavān śuddhāyāṃ devaparṣadi dharmaṃ deśayati;  yatra manuṣyabhūtasya na praveśo labhyate;  atha rājā śuddhodana uttaraṃ dvāraṃ gataḥ;  vaiśravaṇena mahārājena dṛṣṭvā abhihitaḥ,  tiṣṭha tiṣṭha mahārāja mā pravikṣaḥ;  rājā śuddhodanaḥ kathayati,  kas tvaṃ bhadramukha;  vaiśravaṇaḥ kathayati,  aham asmi mahārāja vaiśravaṇaḥ;  bhagavān śuddhāyāṃ devaparṣadi dharmaṃ deśayati;  nātra manuṣyabhūtasya praveśo labhyata iti  atha rājñaḥ śuddhodanasya spṛhā utpannā;  aho batāhaṃ bhagavantam śuddhāyāṃ devaparśadi dharmaṃ deśayantaṃ paśyeyam iti;  tato rājñaḥ śuddhodanasya yāsau līnā santatiḥ sā prativigatā;  bhagavān saṃlakṣayati:  rājā śuddhodano yadi māṃ na paśyati, sthānam etad vidyate yad uṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyati;  tad upāyasaṃvidhānaṃ kartavyam iti;  bhagavatā yat tat catūratnamayaṃ kūṭāgāraṃ tat sphaṭikamayaṃ nirmitam;  yena rājā śuddhodana anāvṛtaṃ buddhaśarīraṃ paśyati;  dṛṣṭvā ca punaḥ prītiprāmodyajātaḥ bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ  atha rājñaḥ śuddhodanasya āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān, yāṃ śrutvā rājñā śuddhodanena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotāpattiphalaṃ sākṣāktkṛtam;  sa dṛṣṭasatyas trir udānam udānayati:  idam asmākaṃ bhadanta na mātrā kṛtam; na pitrā, na rājñā, na devatābhiḥ, na pūrvapretaiḥ, na śramaṇabrāhmaṇaiḥ, nānyena svajanabandhuvargeṇa, yad bhagavatā asmākaṃ kṛtam;  ucchoṣitā rudhirāśrusamudrāḥ;  laṅghitā asthiparvatāḥ;  pihitāny apāyadvārāṇi;  vivṛtāni svargamokṣadvārāṇi;  pratiṣṭhāpitā devamanuṣyeṣu;  āha ca:  yat kartavyaṃ suputreṇa pituḥ pratyupakāriṇā |
tat tvayā kṛtam asmākaṃ cittaṃ mokṣaparāyaṇam ||
durgatibhyaḥ samuddhṛtya svarge mokṣe ca te vayam |
sthāpitā suprayatnena sādhu te duṣkaraṃ kṛtam ||
vaṇijā iva lobhena svargalobhena te vayam |
lambhitā nātha vātsalyād bhavabhogābhilāṣiṇaḥ || 
atha rājā śuddhodanaḥ utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamayya bhagavantam idam avocat:  adhivāsayatu me bhagavān śvo ’ntargṛhe bhaktena, sārdhaṃ bhikṣusaṅghena;  adhivāsayati bhagavān rājñaḥ śuddhodanasya tūṣṇīṃbhāvena;  atha rājā śuddhodano bhagavatas tūṣṇīṃbhāvena adhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato ’ntikāt prakrānto yena śuklodanas tenopasaṅkrāntaḥ;  upasaṅkramya śuklodanam idam avocat:  kumāra rājyābhiṣekas te prāptaḥ;  pratīccha rājyam;  kasyārthe?  yato bhagavataḥ sakāśāt satyāni dṛṣṭāni;  katarasmin divase?  adyaiva;  mayā yam eva divasaṃ bhagavatā nyagrodhārāme dharmo deśitas tam eva divasaṃ saptasaptatyā śākyasahasraiḥ sārdhaṃ satyāni dṛṣṭānīti;  evaṃ droṇodano rājyaṃ pratīcchety uktaḥ;  sa kathayati:  yadā bhagavatā brahmāvarte udyāne dharmo deśitas tadā ṣaṭsaptatyā śākyasahasraiḥ sārdhaṃ satyāni dṛṣṭānīti;  evam amṛtodano rājyaṃ pratīcchety uktaḥ sa kathayati,  mayāpi yadā bhagavatā rohītake udyāne dharmo deśitas tadā pañcasaptatyā śākyasahasraiḥ sārdhaṃ satyāni dṛṣṭāni;  yady evam idānīṃ kaṃ rājye pratiṣṭhāpayāmaḥ;  te kathayanti;  bhadrikaṃ śākyarājam iti;  taiḥ saṃbhūya bhadrikaḥ śākyarājo rājyaiśvaryādhipatye abhiṣiktaḥ  atha rājā śuddhodanas tām eva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kalyam evotthāya āsanakāni prajñāpya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālam ārocayati:  samayo bhadanta;  sajjaṃ bhaktam;  yasyedānīṃ bhagavān kālaṃ manyate iti;  atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto yena rājñaḥ śuddhodanasya bhaktābhisāras tenopasaṅkrāntaḥ;  upasaṅkramya purastād bhikṣusaṅghasya prajñapta evāsane niṣaṇṇaḥ;  atha rājā śuddhodanaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṅgham viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ santarpayati, saṃpravārayati;  anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ santarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ sauvarṇaṃ bhṛṅgāraṃ gṛhītvā bhagavate nyagrodhārāmaṃ niryātitavān;  bhagavatā ca pañcāṅgopetena svareṇa dakṣiṇā ādiṣṭā:  ito dānād dhi yat puṇyaṃ tac chākyān upagacchatu | prāpnuvantu padaṃ nityam īpsitān vā manorathān || iti;  tatra bhagavān kapilavastuni viharati nyagrodhārāme;  tathā sthavirair api sūtrānta upanibaddham,  bhagavān kapilavastuni nyagrodhārāme iti;  bhagavān kapilavastuny avasthitaḥ ekaṃ divasaṃ rājakule bhuktaḥ, ekaṃ divasam antaḥpure  rājñā śuddhodanena jaṭilā pravrajitāḥ bhikṣavo dṛṣṭāḥ;  śānteryāpathatvāc cittaprāsādikā no tu kāyaprāsādikāḥ kaṣṭais tapovrataviśeṣaiḥ karśitaśarīrāḥ;  dṛṣṭvā ca punar asyaitad abhavat:  kiṃ vāpīme jaṭilāḥ śānteryāpathatvāc cittaprāsādikāḥ no tu kāyaprāsādikāḥ;  kathaṃrūpeṇa parivāreṇa bhagavān śobheta;  saṃlakṣayati, śākyaparivāreṇeti;  tataḥ sarvaśākyān sannipātya kathayati;  bhavanto yadi sarvārthasiddhaḥ kumāro na pravrajito ’bhaviṣyat, ko ’bhaviṣyad?  rājā cakravartī;  yūyaṃ ke ’bhaviṣyata?  anuyātrikāḥ;  idānīṃ sarvārthasiddhaḥ kumāro ’nuttaro dharmarājaḥ;  kasmān nānuyātrikā bhavatha;  deva kiṃ pravrajāmaḥ?  pravrajata;  kiṃ sarva eva?  kulaikikayā;  evaṃ kurmaḥ;  rājñā śuddhodanena kapilavastunagare ghaṇṭāvaghoṣaṇaṃ kāritam;  rājā evaṃ samājñāpayati mama viṣayanivāsibhiḥ śākyaih kulaikikayā pravrajitavyam iti  droṇodanasya dvau putrau aniruddho mahānāmā ca;  tayor mahānāmā kṛṣikarmāntānuṣṭhāne atyartham abhiyuktaḥ;  aniruddhas tu upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati;  mahānāmā mātrā abhihitaḥ:  putra rājñā ghaṇṭāvaghoṣaṇaṃ kāritaṃ śākyaiḥ kulaikikayā pravrajitavyam iti;  sa tvaṃ pravraja;  sa kathayati,  nāhaṃ pravrajāmi;    yas te priyaḥ putraḥ sukhāsīnas tiṣṭhati taṃ pravrājaya;  putra puṇyamaheśākhyo ’sau satvo;  mā tena saha spardhāṃ kuru;  amba tvaṃ tasyābhiprasannā yenāsau puṇyamaheśākhyaḥ;  adya tasyāmba mā kiṃcit preṣaya;  jñāsyāmi kiṃ puṇyamaheśākhyo na veti;  putra evaṃ bhavatu; pratyakṣīkaromi;  tayā riktapiṭharikābhiḥ peṭakaṃ pūrayitvā śuklena vastreṇa ācchādya mudrālakṣitaṃ kṛtvā preṣyadārikāyā haste preṣitaḥ;  sandiṣṭā, yadi pṛcchet kim atreti,  vaktavyaṃ na kiṃcid iti;  sā tam ādāya saṃprasthitā;  śakrasya devendrasya adhastāj jñānadarśanaṃ pravartate;  sa saṃlakṣayati:  yena nāma upāriṣṭaḥ pratyekabuddhaḥ piṇḍakena pratipāditaḥ;  tasyādya kathaṃ bhojanena vighāto bhaviṣyatīti;  bhojanopasaṃhāro ’sya kartavya iti;  tenāsau peṭako nānāsūpikarasavyañjanopetasyāhārasya pūritaḥ;  yāvad asau dārikā tam ādāya aniruddhasya sakāśaṃ gatā;  tadā tenoktā dārikā, kim atreti;  sā kathayati, kumāra na kiṃcid iti;  aniruddhaḥ saṃlakṣayati:  priyo ’haṃ mātuḥ;  kim asau riktaṃ preṣayiṣyatīti;  nūnam atra nāma nakiṃcid bhojanaṃ prakṣiptam;  paśyāmi tāvad iti samudghāṭitam;  sarvaṃ tad udyānam anekopakaraṇasurabhigandhasaṃpūrṇaṃ vyavasthitam;  ghrātvā aniruddhaḥ paraṃ vismayam upagataḥ;  mātṛbhakto ’sau;  tena mātur agrapiṇḍapātaḥ preṣitaḥ;  sandiṣṭaṃ ca amba pratidivasam īdṛśaṃ nakiṃcinnāma bhojanaṃ preṣayitum arhasīti;  sāpi dṛṣṭvā paraṃ vismayam upagatā;  tayā mahānāmno darśitam;  putra dṛṣṭaṃ te?  amba dṛṣṭam;  tan na tvaṃ mayā pūrvam evoktaḥ puṇyamaheśākhyas sa satvamanuṣyasubhagaḥ;  mā tena saha spardhāṃ kuruṣveti;  sa kathayati: amba puṇyamaheśākhyo vā bhavatu mā vā;  nāhaṃ pravrajāmīti;  yataś ca mahānāmā sarvāvasthaṃ nādhivāsitavān pravrajyāṃ, tatas tayā aniruddho ’bhihitaḥ:  putra rājñā ghaṇṭāvaghoṣaṇaṃ kāritam:  śākyaiḥ kulaikikayā pravrajitavyam iti;  sa tvaṃ kiṃ pravrajasi, āhosvid gṛhe tiṣṭhasīti;  sa kathayati: amba pravrajyāyāṃ ko ’nuśaṃasaḥ? ka ādīnavaḥ?  gṛhāvāse ko ’nuśaṃsaḥ? ka ādīnavaḥ?    putra pravrajyā saṃpadyamānā nirvāṇāvāhikā bhavati;  vipadyamānā devamanuṣyāvāhikā bhavati;  gṛhāvāsaḥ samyakpratipālyamāno devamanuṣyāvāhakaḥ;  apratipālyamāno narakatiryakpretāvāhakaḥ;  amba yaḥ pravrajyāyām ādīnavaḥ, sa gṛhāvāse anuśaṃsaḥ; tasmād alaṃ gṛhāvāsena;  anujānīhi; pravrajāmīti;  sā kathayati: putra śobhanam, evaṃ kuru;  aniruddhasya bhadrikaḥ śākyarājo vayasyakaḥ;  sa tasya sakāśaṃ gataḥ;  tena khalu samayena bhadrikaḥ śākyarājo vīṇāṃ sārayati;  tasya vīṇāṃ sārayataḥ tantrī cchinnā; svaraḥ svarāntaraṃ gataḥ;  aniruddho vīṇāyāṃ kṛtāvī;  tena yathānusvaraṃ nimittam udgṛhītam;  sa dvāre sthitvā dauvārikaṃ puruṣam āmantrayate:  gaccha bhoḥ puruṣa, bhadrikasya rājño nivedaya aniruddho dvāre tiṣṭhati devaṃ draṣṭukāma iti;  dauvārikeṇa gatvā bhadrikasya śākyarājasya niveditam:  deva aniruddho dvāre tiṣṭhati devaṃ draṣṭukāma iti;  sa kathayati: praviśatu bhavān aniruddhaḥ; ko bhavantam aniruddhaṃ vārayati;  sa praviṣṭaḥ; rājñā pariṣvajya niṣāditaḥ;  uktaś ca kiyac ciraṃ tavāgatasyeti;  sa kathayati;  yadā tava vīṇāṃ sārayatas tantrī chinnā; svaro svarāntaraṃ gata iti; sa paraṃ vismayam āpannaḥ kathayati: vīṇāyāṃ bhavān kṛtāvī;  bhadrikaḥ śākyarājaḥ kathayati:  kumāra kim āgamanaprayojanam;  aniruddhaḥ kathayati:  deva rājñā śuddhodanena ghaṇṭāvaghoṣaṇaṃ kāritam:  śākyaiḥ kulaikikayā pravrajitavyam iti; tad avalokito bhava; pravrajāmīti; rājā kathayati, yady evam aham api pravrajāmīti; saṃpradhārayāveti; adya tvam ihaiva vāsam upagaccha;  sa iha_va vāsam upagataḥ:  śayyākarmāntikena śāyyāyāṃ jvaragandhikāni vastrāṇy ācchāditāni;  puṣpāṇi cāvakīrṇāni;  aniruddhaḥ śayyāniṣaṇṇaḥ;  tasya mallikāvṛntam adhastād avasthitam;  sa sparśapratisaṃvedī kathayati:  kim atrādhastāc chilāputrakas tiṣṭhatīti;  te pratyavekṣitum ārabdhāḥ;  mallikāvṛntaṃ dṛṣṭvā te paraṃ vismayam āpannāḥ;  aniruddho rātrau duḥkhaṃ suptaḥ;  prabhātāyāṃ rajanyāṃ rājñābhihitam:  kaccid aniruddhaḥ sukhaṃ supta iti;  sa kathayati: deva na sukhaṃ supta iti;  rājñābhihitam, kimartham;  aniruddhaḥ kathayati;  deva jvaragandhāni vastrāṇi prajñaptāni;  puṣpāṇi cāvakīrṇāni;  puṣpavṛntaiḥ kāyo drūyate;  rājñā śayyākarmāntika āhūyoktaḥ:  kimartham tvayā jvaragandhāni vastrāṇi prajñaptāni;  śayyākarmāntikenābhihitam:  mama bhāṇḍa_sagārikena anupradattāni;  rājñā bhāṇḍa_sagārika āhūyoktaḥ:  kimarthaṃ tvayā jvaragandhikāni vastrāṇy anupradattāni;  sa kathayati; deva mama tantuvāyenānupradattāni;  rājñā tantuvāya āhūyoktaḥ;  kimarthaṃ tvayā jvaragandhikāni vastrāṇy anupradattāni?  tantuvāyaḥ kathayati:  deva vastre ūyamāne kiṃcic cheṣam;  tan mayā jvaritena utam;  rājā kathayati: kumāra kathaṃ tvayā vijñātam;  sa kathayati, uṣṇasparśapratisaṃvedanāt; jvaragandhena ca;  rājā paraṃ vismayam āpannaḥ kathayati:  bhavanta aniruddho bhavati śākyasubhagaḥ;  tato bhadrikena śākyarājenābhihitaḥ:  yady ahaṃ pravrajāmi, devadattaḥ śākyānāṃ rājā bhaviṣyati; sa śākyānām anarthaṃ kariṣyati;  yannu vayaṃ sarve saṃbhūya devadattaṃ protsāhayāma iti  sa bhadrikena śākyarājenāhūtaḥ; tataḥ sarvaiḥ sambhūyābhihitaḥ:  devadatta vayaṃ sarve pravrajāmaḥ;  tvaṃ kiṃ kariṣyasi;  devadattaḥ saṃlakṣayati:  yadi vakṣyāmi na pravrajāmīti bhadrikaḥ śākyarājo na pravrajiṣyati;  tad upāyasaṃvidhānena enān vipralambhayāmi;  api n mayā yam eva divasaṃ bhagavatā nyagrodhārāme ṛddhiprātihāryaṃ vidarśitaṃ tadaiva me buddhir utpannā, yathaivānena anvāvartinyā māyayā mahājanakāyo ’nvāvartitaḥ, tathaiva mayā anvāvartitavyaḥ;  iti viditvā kathayati:  deva yūyaṃ pravrajatha; ahaṃ kimarthaṃ tiṣṭhāmīti;  bhadrikaḥ śākyarājaḥ saṃlakṣayati:  mṛṣāvādiko ’yam; pratijñāyāṃ sthāpayitvā mahājanakāyaḥ pratisaṃviditaḥ kartavya iti;  tato rājñā tasya tad vacanaṃ patrābhilikhitaṃ kṛtvā kapilavastuni nagare ghaṇṭāvaghoṣaṇaṃ kāritam:  śṛṇvantu bhavantaḥ kapilavastunivāsinaḥ paurā, bhadrikarevatāniruddhadevadattapramukhāni pañcaśākyaśatāni pravrajiṣyanti;  śrutvā bhavadbhiḥ prāmodyam utpādayitavyam iti;  śrutvā devadattasya mahad duḥkhadaurmanasyam utpannam;  yadi mayā vijñātam abhaviṣyat bhadrikaḥ śākyarājo niścayena pravrajed iti, na mayā pratijñātam abhaviṣyat;  idānīṃ yadi na pravrajiṣyāmi, mṛṣāvādika iti kṛtvā rājyam api na lapsye;  sarvathā kim atra prāptakālam; pravrajāmi; pravrajita eva rājyam kārayiṣyāmīti  atha rājñaḥ śuddhodanasya etad abhavat:  apaścimāṃ śākyānāṃ vibhūtiṃ paśyāmīti;  tena tan nagaram apagatapāṣāṇāśarkarakaṭhallam vyavasthāpitaṃ, candanavāripariṣiktam ucchritadhvajapatākam āmuktapaṭṭadāmakalāpaṃ surabhidhūpaghaṭikopanibaddhaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyam;  tataḥ anekaśākyaśatasahasraparivāraḥ nagaradvāre siṃhāsane niṣaṇṇaḥ;  śākyastriyaḥ śākyakumāryāś ca kutūhalajātā gavākṣavātāyanavedikāsv avasthitāḥ, śākyānām vibhūtiṃ draṣṭukāmaḥ  nānādeśabhyāgataś ca janakāyaḥ rathyāvīthīcatvaraśṛṅgāṭakeṣu;  naimittikā brāhmaṇā vipañcanakā āhūtāḥ śākyaparīkṣāṃ prati,  ko ’trārādhakaḥ ko na veti;  atha śākyā mātāpitrāv avalokya hārakaṭakakeyūrādyalaṅkāravibhūṣitāḥ pratyekapratyekaṃ ratheṣv abhiruhya nirgantum ārabdhāḥ; pūrvaṃ bhadrikaḥ śākyarājo nirgataḥ;  naimittikair dṛṣṭaḥ; te kathayanti:  eṣa tāvad ārādhako bhaviṣyatīti;  evaṃ revatāniruddhaprabhṛtayo nirgatāḥ; te ’pi naimittikair vyākṛtāḥ;  tato devadatto nirgataḥ;  tasya nirgacchataḥ śyenakena śakunakena cūḍāmaṇir apahṛtaḥ;  naimittikair dṛṣṭaḥ; te kathayanti:  yādṛśam asya nimittaṃ niyatam ayaṃ śāstari prahṛtya narakaparāyaṇo bhavatīti;  kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattānāṃ nirgacchatāṃ khareṇa vāśitam;  te ’pi naimittikair vyākṛtāḥ:  ete ’pi mahāśrāvakeṣu vāgduścaritaṃ kṛtvā narakaparāyaṇā bhaviṣyanti iti;  upanandasya hastiskandhābhirūḍhasya itaś cāmutaś ca vyavalokayato muktāhāraḥ patitaḥ; sa hastiskandhād avatīrya gṛhītaḥ;  so ’pi vyākṛtaḥ:  anenātyantalobhān narakeṣūpapattavyam iti;  tatas teṣāṃ śākyānāṃ bhadrikāniruddhadevadattapramukhāni pañcaśākyaśatāni udyānayātrāpratispardhayā śobhayā yena bhagavāṃs tenopasaṅkrāntāni;  bhagavān saṃlakṣayati:  saced ahaṃ śākyān ehibhikṣukayā pravrājayiṣyāmi kecid ārādhakā bhaviṣyanti, kecid anārādhakāḥ; ye anārādhakās teṣāṃ bhaviṣyaty anyathātvam; sarvaś caihibhikṣuś caramabhavikaḥ;  yannv ahaṃ sarvān eva bhikṣūn jñapticaturthena karmaṇā pravrājayeyam upasaṃpādayeyam;  iti viditvā bhikṣūn āmantrayate:  pravrājayata bhikṣavaḥ kāpilavāstavān śākyān, upasaṃpādayata jñapticaturthena karmaṇā iti;  evam bhadanteti te bhikṣavo bhagavataḥ pratyaśrauṣuḥ  śākyānām upālī nāma kalpakaḥ rājñā śuddhodanena teṣāṃ pravrajatāṃ keśāvaropakaḥ preṣitaḥ;  bhadrikasya śākyarājasya keśān avatārayan so ’śrudurdinavadano bāṣpoparuddhyamānahṛdayo muhur niśvāsaparāyaṇaḥ keśān avatārayati;  bhadrikaḥ śākyarājaḥ kathayati:  upālin kimarthaṃ rodiṣi?  sa karuṇadīnavilambitair akṣaraiḥ kathayati:  deva mayā jambūdvīpapradhānānāṃ puruṣāṇām upasthānaṃ kṛtvā, idānīṃ prākṛtapuruṣāṇām upasthānaṃ kartavyaṃ bhaviṣyati; kāmaṃ prāṇaviyogaḥ, na yuṣmābhiḥ parityaktasya jīvitam iti;  bhadrikaḥ śākyarājaḥ kathayati:  alam upālin darśitas tvayā svāmibhaktyanurāgaḥ; niyaccha śokam;  ahaṃ tathā kariṣyāmi yathā prākṛtapuruṣāṇām upasthānaṃ na kariṣyasi;  iti viditvā tenaikasmin pradeśe paṭakaḥ prasāritaḥ, śākyakumārāś ca abhihitāḥ:  śṛṇvantu bhavantaḥ kumārā eṣo ’smākam upālī kalpakaḥ kṛtopasthānaḥ;  tad asya jīvikānimittam alaṅkāraṃ paṭe sthāpayata; nāsmābhiḥ punar agāre vastavyam iti;  tair hārārdhahārakaṭakakeyūrakuṇḍalānāṃ nānāratnapratyuptānām alaṅkāraviśeṣāṇāṃ paṭake mahān rāśiḥ kṛtaḥ;  upālinā teṣām anupūrveṇa keśāvaropaṇaṃ kṛtam; te snātuṃ gatāḥ;  sa saṃlakṣayati:  ime tāvat kumārāḥ kulavibhavayauvanopetāḥ sphītāny antaḥpurāṇi, sphītāni kośakoṣṭhāgārāṇy apāsya pravrajitāḥ;  aham asminn alaṅkāramātre sakto ’nayena vyasanam āpatsye;  yady ahaṃ na nīcakulotpannaḥ syām, aham api svākhyāte dharmavinaye pravrajyodyujyeyaṃ, ghaṭeyaṃ, vyāyaccheyam, oghānām uttaraṇāya, yogānām samatikramaṇāyeti  dharmatā hy eṣā yathā buddhā bhagavantas trī rātreḥ, trir divasasya buddhacakṣuṣā lokaṃ vyavalokayanti,  evaṃ mahāśrāvakā api;  adrākṣīd āyuṣmān śāriputraḥ upālinaṃ kalpakam atīva saṃvignam; dṛṣṭvā ca punar yenopālī kalpakas tenopasaṅkrāntaḥ;  upasaṅkramya upālinaṃ kalpakam idam avocat:  kasmāt tvam upālin atīva saṃvignaḥ kare kapolaṃ datvā cintāparas tiṣṭhasīti;  sa kathayati:  katham ahaṃ bhadanta śāriputra na cintāparo bhavāmi yatredānīm amī kumārāḥ kulavibhavayauvanopetāḥ sphītāny antaḥpurāṇi sphītāni ca kośakoṣṭhāgārāṇy apāsya pravrajitāḥ;  aham asminn alaṅkāramātre sakto ’nayena vyasanam āpatsye?  yady ahaṃ na nīcakulotpannaḥ syām aham api svākhyāte dharmavinaye pravrajya udyujyeyaṃ, ghaṭeyaṃ, vyāyaccheyam oghānām uttaraṇāya, yogānāṃ samatikramaṇāyeti;  āyuṣmān śāriputraḥ kathayati:  bhadramukha nedaṃ munīndrapravacanaṃ jātisārakaṃ, na gotrasārakaṃ, na śrutasārakam;  api tu pratipattisārakam idaṃ munīndrapravacanam; na jātikulagotrāṇi parīkṣante tathāgatāḥ; karmāṇi tu parīkṣante cirakālakṛtāny api;  saced ākāṅkṣasi svākhyāte dharmavinaye pravrajyām upasaṃpadāṃ bhikṣubhāvam, ehi bhagavatsakāśaṃ gacchāva;  pravrājayiṣyati te bhagavān iti;  tenādhivāsitam  athāyuṣmān śāriputraḥ upālinaṃ kalpakam ādāya yena bhagavāṃs tenopasaṅkrāntaḥ;  upasaṅkramya bhagavataḥ pādau śirasā vanditvā bhagavantam idam avocat:  ayaṃ bhadanta upālī ākāṅkṣate svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam;  tato bhagavān pravrājayatu, upasaṃpādayatu, anukampām upādāyeti;  sa bhagavatā ābhāṣitaḥ ehi bhikṣo cara brahmacaryam iti;  bhagavato vāco ’vasānasamanantaram eva muṇḍaḥ saṃvṛttaḥ, saṅghāṭīprāvṛtaḥ, pātrakarakavyagrahastaḥ, saptāhāvaropitakeśaśmaśruḥ, varṣaśatopasampannasya bhikṣor īryāpathenāvasthitaḥ;  āha cātra:  ehīti coktaḥ sa tathāgatena muṇḍaś ca saṅghāṭiparītadehaḥ |
sadyaḥ praśāntendriya eva tasthau nepathyito buddhamanorathena || 
śākyāḥ pravrajitāḥ yathāvṛddhikayā sāmīcīṃ kāryante;  bhadrikena śākyarājena sāmīcīṃ kurvatā upālinaḥ pādau pratyabhijñātau, tato mukhaṃ vyavalokitam;  sa kathayati: bhagavann eṣa upālī;  kim asyāpi mayā pādayor nipatitavyam iti;  bhagavān āha:  vatsa mānaprahāṇāya pravrajyā; tavaiṣa vṛddho nihatamadamānaḥ; nipateti;  sa tasya pādayor nipatitaḥ;  ṣaḍvikāraṃ pṛthivīkampo jātaḥ; iyaṃ mahāpṛthivī calati, saṃcalati, saṃpracalati; vyathate, pravyathate saṃpravyathate; pūrvā dig unnamati; paścimāvanamati; paścimā unnamati; purvā avanamati; dakṣiṇā unnamati; uttarā avanamati; uttarā unnamati; dakṣiṇā avanamati; madhya unnamati, anto ’vanamati; anta unnamati, madhyo ’vanamati;  evam anupūrveṇa nipatitāḥ;  devadatto na nipatati;  bhagavān kathayati:  vatsa mānaprahāṇāya pravrajyā, nipateti;  sa kathayati;  tava kiṃ vidyate? nāham asya pādayor nipatāmīti;  sa na nipatatīti tatra devadattena bhagavatas tatprathamataḥ ājñā prativyūḍhā  bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ:  paśya bhadanta bhadrikena śākyarājena upālino vandanāyāṃ kṛtāyāṃ ṣaḍvikāraṃ pṛthivīkampo jātaḥ iti;  bhagavān āha:  na bhikṣava etarhi, yathātīte ’pi adhvany eṣā dharmatā; yo ’sau pādayor nipatitaḥ; ṣaḍvikāraś ca pṛthivīkampo jātaḥ;  ta chrūyatām  bhūtapūrvaṃ bhikṣavo vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati,  ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca;  tena khalu samayena vārāṇasyāṃ nagaryāṃ bhadrā nāma rūpājīvinī prativasati;  sundaraś ca nāmnā māṇavakaḥ;  sa tasyāḥ sakāśam upasaṅkrāntaḥ kathayati:  bhadre āgaccha paricārayāma iti;  sā kathayati; santi te pañca kārṣāpaṇaśatānīti;  sa kathayati, na santi;  gaccha, pañca kārṣāpaṇaśatāni gṛhītvā āgaccha;  tasya vibhavo nāsti; sa tasyām atyartham adhyavasitaḥ;  kālena kālaṃ nānāvicitrāṇi puṣpāṇi, phalāni copanāmyati;  tasyās tasminn anunaya utpannaḥ;  yāvad apareṇa samayena vārāṇasyāṃ parvā pratyupasthitaḥ;  sarvās striyo vastramālyālaṅkāravibhūṣitāḥ svakasvakeṣu krīḍāratiharṣabahulā avatiṣṭhante;  tā dṛṣṭvā sundaro māṇavaḥ paritasyati;    bhadrā rūpājīvinī saṃlakṣayati:  adya vārāṇaseyā manuṣyā vastrālaṅkāravibhūṣitā svakasvakābhiḥ strībhiḥ sārdhaṃ paricārayiṣyanti;  sundaro māṇavakaḥ mayā sārdhaṃ paricārayiṣyati;  sā caivaṃ cintayati;  sundaraś ca māṇavakas taṃ pradeśam anuprāptaḥ;  sā taṃ dṛṣṭvā pūrvopakārasañjanitasaumanasyā kathayati:  māṇava gaccha; sugandhāni puṣpāṇy ādāyāgaccha; mayā sārdhaṃ paricārayiṣyasīti;  sa naṣṭopalabdhaprāṇa iva vismayāvarjitasantatiḥ prakrāntaḥ;  tasyā rūpayauvanacāturyaguṇān vikalpayan madāviṣṭaḥ kṛtsnāṃ rātriṃ jāgaritaḥ; prabhātāyāṃ rajanyām atyarthamiddhaparyākulīkṛtanayanas tāvat supto yāvad ādityodaya iti;  sarvopayogāya lokena yadā sarvāṇi puṣpāṇy uccitāni tadā prativibuddhaḥ;  puṣpanimittam itaś cāmutaś ca paribhramati; nārāgayati;  śirīṣapuṣpāṇy ādāya tasyāḥ sakāśam upasaṅkrāntaḥ;  sā gāthāṃ bhāṣate:  alaso ’jinadhāry akarmaśīlo baṭukaḥ sundarako nirardhamāṣaḥ |
paripuṣpitapādape ’dya kāle pradadāty eṣa hi yac chirīṣapuṣpam || 
iti viditvā kathayati:  gaccha anyāni puṣpāṇy ādāyāgaccheti;  kāmān khalu pratisevamānasya saṃyojanāny upacayaṃ gacchantīti sa pravṛddhakāmarāgo grīṣmaṇāṃ paścime māse vyabhre dine vigatabalāhake, sthite madhyāhnasamaye, nagarād ativiprakṛṣṭadeśeṣv araṇyeṣu vaktrāparavaktraṃ gāyan puṣpāṇy uccinoti;  rājā ca brahmadatto mṛgavadhāya nirgataḥ;  sa tīkṣṇārkaraśmisantāpitaḥ chāyāyāḥ śītalaṃ pradeśam anuprāptaḥ;  tasya gītaśabdaṃ śrutvā gāthāṃ bhāṣate:  ūrdhvaṃ tapati ādityaḥ adhastād dahati vālukā |
kasmād gāyasi gātrāṇi na te dahati ātapaḥ || iti; 
sundarako ’pi gāthāṃ bhāṣate:  na māṃ tāpayaty ādityaḥ saṅkalpās tāpayanti mām |
kāryākāryāṇi loke ’smiṃs tāpayanti tu nātapaḥ || iti; 
rājā saṃlakṣayati:  nūnam ayaṃ māṇavaḥ śaityakathāsu kṛtāvī yena sthite madhyāhnasamaye puṣpāṇy uccinotīti;  sa tenābhihitaḥ:  kuru māṇava śaityāṃ tāvat kathām; śṛṇomīti;  sa saṃlakṣayati;  nūnam asya rājñaḥ śarīradāhaḥ, yenaivaṃ vadatīti;  tena tasya vicitrā śaityakathā kṛtā, yāṃ śrutvā rājñaḥ śarīradāhaḥ prativigataḥ;  rājā abhiprasannaḥ; amātyān pṛcchati;  bhavanto yo rājño kṣatriyasya mūrdhābhiṣiktasya jīvitam anuprayacchati, tasya kaḥ pratyupakāraḥ?  deva upārdharājyam;  tatas sa rājñā abhihitaḥ;  māṇava adya rājakule vāsaṃ kalpayasva;  upārdharājyaṃ te prayacchāmi iti;  tasya rājakule praṇītaṃ śayanāsanaṃ dattam; sa tasmin śayitaḥ bhadrām anusmṛtya cintayati;  tad upārdharājyaṃ gṛhṇāmi yatra bhadrā rūpājīvinī iti;  bhūyaḥ saṃlakṣayati:  kīdṛśaḥ sa rājā yatra upārdharājyaṃ bhuṅkte;  yannv aham enam jīvitād vyaparopayeyam iti;  punaḥ saṃlakṣayati:  alam anena rājyena yad rājānaṃ praghātya iti;  gāthāṃ ca bhāṣate:  aprāpte arthatarṣaḥ prāpte cārthe na tarṣavinivṛttiḥ |
aprāpte ca vighātas tasmād arthe matir anarthāya || iti 
yāvat prabhātā rajanī saṃvṛttā, sa vipratisārajātaḥ śayanād avatīrya kṛṣṇājinam āstīrya bhūmau śayitaḥ;  prabhātāyāṃ rajanyāṃ rājā kathayati:  bhavantaḥ śabdayata taṃ māṇavam; upārdharājyaṃ tasmai anuprayacchāmīti;  rājadūtā gatāḥ paśyanti; mahāśayanād avatīrya bhūmau śayitaḥ; dṛṣṭvā ca punar aprasādaṃ pravedayanto rājñaḥ sakāśaṃ gatāḥ kathayanti:  deva nāsāv arhati rājyam;  rājā kathayati, kimartham?  te kathayanti: deva yo hi nāma praṇītaṃ śayanāsanam apahāya bhūmau kṛṣṇājine śayitas tasya hīnādhimuktasya kiṃ rājyeneti;  rājā kathayati: bhavantaḥ sa prājñaḥ, kāraṇenātra bhavitavyam; śabdayata iti;  tair asau śabditaḥ: rājñā pṛṣṭaḥ:  bho māṇava kimarthaṃ tvaṃ mahāśayanāsanād kṛṣṇājine śayita iti;  tena yathāvṛttaṃ rājñe samākhyātam;  tataḥ kathayati:  deva anujānīhi pravrajāmīti;  rājā kathayati: samayato ’nujānāmi;  yadi pravrajitvā kiñcid guṇagaṇam adhigacchasi mamārocayitavyam iti;  tena pratijñātam evaṃ bhavatv iti;  tatas tena śāntaṃ pradeśaṃ gatvā anācāryakeṇa anupādhyāyakena pratyekabodhir anugatā;  sa pratyekabuddhaḥ saṃlakṣayati;  mayā tasya rājñaḥ pratijñātam;  gacchāmi tāṃ pūrvikāṃ pratijñāṃ niryātayāmi iti;  sa rājñaḥ sakāśaṃ gatvā upari vihāyasam abhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartum ārabdhaḥ;  rājā tasya pādayor nipatya gāthāṃ bhāṣate:  paśyālpakalpaprabhavaṃ vipākaṃ
mahān viśeṣo hy upagena labdhaḥ |
lābhāḥ sulabdhā bata māṇavena
yat prāvrajat kiṃ kuśalaṃ gaveṣī || 
rājño brahmadattasya gaṅgāpālo nāma kalpakaḥ;  tenāsau sundaraproktāṃ gāthāṃ gāthāṃ grāhitaḥ; uktaś ca:  gaṅgāpāla bhūyo bhūyaḥ mām etāṃ gāthāṃ smārayiṣyasīti;  gaṅgāpālaḥ kalpakaḥ svaśilpe atyarthaṃ kṛtāvī; sa yadā rājño brahmadattasya śmaśrukarma karoti tadāsau middham avakrāmati; ricchatayā prabodhyate;  prabuddhaś ca gaṅgāpālaṃ vareṇa pravārayati,  vada kaṃ te varam anuprayacchāmīti;  sa kathayati, deva vijñāpayiṣyāmīti;  yadā gaṅgāpālo rājānaṃ gāthāṃ smārayati tadā rājñaḥ kāmakathāyām api cittaṃ na krāmati; prāg eva kāmādhyācaraṇe;  so ’ntaḥpuraṃ na vyavalokayati;  antaḥpurikāḥ kleśamadāviṣṭāḥ gaṅgāpālasya kathayanti:  mātula yadā te devo vareṇa pravārayati, tadā vaktavyam, yadi me devo ’bhiprasannaḥ tad asyā gāthāyā arthaṃ vistareṇa saṃprakāśayed iti;  rājñā tasyā gāthāyā artho vistareṇa saṃvibhaktaḥ;  sa saṃvignaḥ pādayor nipatya kathayati:  deva kṛtopasthāno ’ham; pravrajāmy agārād anagārikām iti;  rājā kathayati: yadi pravrājitaḥ kiñcid guṇagaṇam adhigamiṣyasi mama nivedayiṣyasīti;  sa kathayati: deva evaṃ bhavatu nivedayiṣyāmīti;  sa gatvā ṛṣīṇāṃ madhye pravrajitaḥ;  tena pañcābhijñāḥ sākṣātkṛtāḥ;  tasyaitad abhavat:  mayā rājño brahmadattasya pratijñātam;  gacchāmi, tāṃ pūrvikāṃ pratijñāṃ niryātayāmīti;  sa yena rājā brahmadattas tena upasaṅkrāntaḥ;  upasaṅkramya upari vihāyasam abhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartum ārabhaḥ; asti pṛthagjanasya ṛddhir āvarjanakarī;  sa pādayor nipatya kathayati:  ārya tvayā evaṃvidhaguṇagaṇā adhigatāḥ? adhigatāḥ; rājā brahmadattaḥ gaṅgāpālasya ṛṣeḥ pādayor nipatati ṣaḍvikāraḥ pṛthivīkampo jātaḥ;  mātā cāsya gāthāṃ bhāṣate:  etat te devāmravaṇaṃ brahmadattasya dhīmataḥ |
pravibhajya hi yatraiṣa prāvrajat kṣurabhāṇḍikam ||
iti; 
rājā brahmadatto mātaram anusaṃjñapayan gāthāṃ bhāṣate:  mā vocata gaṅgapālam evaṃ
kiñcin maunapadeṣu śikṣamāṇam |
tasyaiṣa hi duṣkarasya kartā
yatkṛtvā pṛthubuddhayo bhavanti ||
tapasā hy abhibhūya sarvapāpam
tapasā cāpy abhibhūya sarvalokam |
tapasā hy abhibhūya karmabhāṇḍam
tapasā bhāti na vācya eṣa kiñcit || iti 
  kiṃ manyadhve bhikṣavo yo ’sau tena kālena tena samayena brahmadatto nāma rājābhūd eṣa eva sa bhadrikaḥ śākyarājaḥ;  yo ’sau gaṅgapālanāmā ṛṣir eṣa evāsāv upālī;  tadāpi bhadrikena śākyarājena brahmadattabhūtena upālino gaṅgapālaṛṣibhūtasya praṇāme kṛte ṣaḍvikāraḥ pṛthivīkampo jātaḥ;  etarhy api bhadrikena śākyarājena upālinaḥ pravrajitasya praṇāme kṛte ṣaḍvikāraḥ pṛthivīkampo jāta iti. 
1. The Tib. and the Chi has the counterpart of anyatra instead of nānyatra.  2. MS: ..gulyāgre..  3. read drākṣur  4. MS ins. āsvādayate |  5. read ..or for sau as Gnoli.  6. ta added below the line as a correction.  7. ta deleted in MS.  8. read varṇadvimātratāṃ with Tibetan and Gnoli.  9. MS: varṇaṃ dvimātratāyāṃ for varṇadvimātratāyāṃ with Gnoli  10. samāgamya added below the line very indistinctly.  11. corrected by Gnoli from MS kṣaudraṃ madhvaneḍa.  12. Gnoli inserts āhāram āharati, as in Tib.  13. MS varṇadvimātratāṃ.  14. MS satvam eva manyate.  15. MS anuvyavaharantam, but cf. tib and MS 351v9.  16. MS batetevam.  17. MS jāṃnaṃty.  18. MS āṃhāram  19. MS apairi.  20. jāṃnaṃty, cf. above.  21. MS ..aṃ  22. MS no visarga  23. MS abalaś (as reads Gnoli on the basis of tib) or analaś as result of a metathesis  24. MS akṛṣṇoptaṃ  25. MS yeṣā  26. MS yeṣā  27. MS and ye  28. MS tathās  29. MS va for vi  30. MS va for vi  31. MS -aḥ for a  32. MS -aḥ for a  33. MS -aḥ for a  34. MS vadhukayām  35. MS bhave  36. MS ..āṃ  37. MS erhi  38. MS pradurbhā  39. MS ins. samāgamya  40. Here and in many other places, the MS seems to employ the visarga as a marker, like comma, cf. H. Matsumura: “The Kaṭhinavastu from the Vinayavastu of the Mūlasarvāstivādins“ p. 182: ”Two dots usually denote a visarga, but sometimes they are used for punctuation“. In Sanskrit Texte aus dem buddhistischen Kanon: Neuentdeckungen und Neueditionen. Dritte Folge. Göttingen. Or is it a BHS form?  41. MS maryadāṃ  42. Following Borglands conventions. The avagraha is not in MS  43. MS om. ṃ  44. As Gnoli, MS te  45. MS has a vertical stroke, which may have been intended as a visarga  46. MS kārṣī  47. MS pariklīyaṃ  48. MS om. t, however t is often omitted in tt, especially with ablative  49. MS attaṃ  50. MS satva  51. MS śālimam  52. MS idavocat*  53. probably read (similarly with Gnoli) py avadhyāyitaḥ  54. MS na for n  55. MS dittography  56. asmāṃ  57. MS nihṛhītavyāṃś  58. MS yaś  59. MS Gnoli reconstructs on the basis of tib mahājanena saṃmato mahāsammata iti mahāsaṃmato mahāsaṃmata iti saṃjñodapādi |  60. MS saṃjñām abhūt*  61. Reconstructed from tib by Gnoli.  62. Reconstructed from tib by Gnoli.  63. Reconstructed from tib by Gnoli.  64. Both forms could be possible  65. MS stālaṃghā  66. MS upāṣadhasya  67. MS tula°  68. In MS the letter is more similar to a daṇḍa raather than a visarga  69. MS rājya  70. As Gnoli, MS tilakā  71. Read probably amita°  72. As Gnoli, cf. tib, MS ekahastās  73. MS stālajālaṃghāś  74. The da in dakṣiṇe is lost. There is a sign in the margin after line 9, but it does not look like a da.  75. Read with Gnoli °o, MS °ā.  76. MS has °dvāḥ for °duḥ.  77. Read with Gnoli and tib, MS om. na.  78. MS has t ||, which probably indicates virāma  79. Intended is probably aiśvaryādhipatyaṃ  80. MS kācim ābādhāṃ janaya  81. MS °purulakṣa°  82. MS pi for pī  83. °jjāḥ 
        爾時薄伽梵。在劫比羅城尼俱律陀園中。與大苾芻眾俱。  時此城中諸釋迦子。咸共集會坐於一處。共相謂曰。    若有人來問我等言。釋迦種族。誰為最初從何而生。有何繼嗣尊貴胃族。  有此問者。我云何答。然我未知如是次第。  我等宜共詣世尊所問知此事。如佛所說我當奉持。作是議已。  諸釋子等往詣佛所。頂禮佛足繞佛三匝在一面坐。合掌向佛具陳上事。  白言世尊。  若有人問我。釋迦種從何而生。誰最為先。誰為尊貴。有何胃族。云何而答。  為如是事故來請問。唯願世尊。哀愍為說。如佛所教我當奉持  爾時世尊聞此語已默然思惟。若我自說釋迦種族有尊貴者。恐諸外道謗言。沙門喬答摩。自讚釋種族望尊高。  復生是念。我弟子中誰能說此釋迦族者。知大目連善說斯事。  告目連曰。我今入定。汝為釋種說其因緣。目連默然受佛教敕。  爾時世尊。取僧伽胝衣四疊枕頭。右脅而臥兩足相重。作光明想正念起想。如是作意。  于時具壽大目揵連。而作是念。我今可入如是定中思惟觀察知釋迦種族。      即於眾前而昇高座結跏趺坐。  告諸釋曰。  仁今諦聽。此之世界初成之時。      爾時大地為一海水。  由風鼓激和合一類。  猶如熟乳。既其冷已有凝結生。  其海水上亦復如是。  上有地味。色香美味悉皆具足。      此界成時。一類有情福命俱盡。從光音天歿而來生此。  諸根具足身有光耀。乘空往來喜樂為食。長壽而住。  時此世界。無有日月星辰晝夜時節。  亦莫能辯男女貴賤。但相喚言薩埵薩埵。  是時眾中有一有情。稟性耽嗜。忽以指端嘗彼地味。  隨嘗之時情生愛著。隨愛著故段食是資。  爾時方名初受段食。諸餘有情。見此食時即相學食。  既食味已身漸堅重。  光明隱沒悉皆幽暗。      由此食量不調停故。形色損減。  由色減故。互相告曰。我形光悅汝形損減。彼光悅者恃形色故。遂生憍慢起不善根。緣不善故地味遂滅。  地味滅已。是諸有情共相聚集。互生怨歎悲啼愁惱。作如是語。奇哉美味奇哉美味。  如今世人曾食美食。後常憶念先時香味。便作是言。奇哉美味奇哉美味。    雖作是言。然猶不識其義好惡。  緣何故說地味滅沒。有情業故。地餅即現。色香美味悉皆具足。如金色花。如新熟蜜  食此地餅長壽而住。  For the Chinese abbrevation of the sentence .  若少食者身有光明因相輕慢。廣如前說。乃至地餅皆沒。  時諸有情共集一處。愁惱相視作如是語。苦哉苦哉。  我昔曾遭如是惡事。是諸有情地餅沒時亦復如是。然不知此所詮何義。仁等當知。  地餅沒已。時諸有情由福力故。有林[艸/騰]出。色香味具。如雍菜花。如新熟蜜。  食此林[艸/騰]長壽而住。  若少食者身有光明。  因相輕慢。廣如前說。乃至林[艸/騰]沒故。  時諸有情共集一處。憂愁相視作如是語。汝離我前汝離我前。  汝離我前汝離我前。  林[艸/騰]沒已。時諸有情有妙香稻。不種自生無糠穢。長四指。  旦暮收刈。苗即隨生。至暮旦時米便成熟。雖復數取而無異狀。  以此充食長壽而住。  時彼有情。由段食故滓穢在身。為欲蠲除便成二道。  由斯遂有男女根生。    便相染著。生染著故遂相親近。因造非法。  諸餘有情見此事時。競以糞掃瓦石而棄擲之。  作如是語。汝是可惡有情。作此非法。咄哉汝今何故污辱有情。            始從一宿乃至七宿。不共同居。擯於眾外。猶如今日初為嫁娶。皆以香花雜物而散擲之。願言常得安樂。仁等當知。昔時非法今時為法。昔時非律今時為律。昔時嫌賤今為美妙。由彼時人驅擯出故。樂行惡者遂共聚集。造立房舍覆蔽其身。而作非法。此為最初營立家宅。便有家室。諸仁當知。昔因貪婬故造立屋舍。彼如法作不非法作此非法為法。  彼諸有情。若日暮時。若日朝時。由飢取稻每日充足。不令餘殘。  有一有情。為慵嬾故。旦起取稻。遂乃兼將暮時稻來。至其暮時。  有一同伴。喚共取稻。此人報曰。汝自取去。我旦來取稻已兼兩時糧訖。汝應自去。我不煩去。  時彼同伴。聞斯語已心便讚曰。此亦大好。我今取時亦兼二日糧稻來耳。爾時別有一伴。聞此語已復言。我取三日稻來。復有一伴。聞此語已復言。我取七日稻來。即將七日稻歸。復有一伴。來喚其人共相取稻。其人報曰。我先已取七日稻訖無煩更去。彼人聞已心復歡喜唱言。此是好便。我今日去取若半月或一月稻來。  如是漸漸倍於前數。由此貪心日增盛故。遂令稻中生諸糠穢。先初之時。朝刈暮生暮刈朝生。其實尚好。以貪愛故。一刈之後更不再生。設生之時實漸小惡。於是諸人競來收採。或有遺餘漸漸小惡。  時諸有情復集一處。更相悲歎曰。我等昔時身體光悅飛騰自在。端嚴具足歡喜充食。  後以地味為食。猶得香好。  為食地味多故。我等諸人身即堅重。光明遂滅神通便謝。因遇種種暗損之事。諸人悲泣感生日月星辰。廣如上說。  食多之者身色轉暗。食少之者身猶光悅。此二食故。遂成二種顏狀。  由此二種顏狀故。遞相輕賤曰。我是端正。汝是醜陋。因此諸人互相輕毀。展轉生不善心故。爾時地味並皆滅盡。諸人悲歎。  後生地餅。色香美味悉皆具足。  我等食之長壽而住。食多之者身光轉暗。食少之者身猶光悅。由此二種顏狀故。遂成二種好惡之類。乃至遞相輕毀。由輕毀故。展轉各生不善心故。地餅盡滅。我等悲惱。  如是緣故。復生林[艸/騰]。色香美味亦皆具足。我等食之年壽長遠。而住於世。食多之者身光損暗。食少之者身猶光悅。乃至林[艸/騰]滅故。  復生稻穀。不種自生無諸糠穢。如四指大。香味具足。  我等食之身體充盛。食此稻者年壽長遠。久住於世。  以貪心積聚故。其稻小惡糠穢轉盛。其稻無力採收不生。或有遺餘。  諸人見已更相告曰。我等分取地界。爾時封量地段疆界。各各分之。此是汝地此是我地。  因此義故。世間田地始為耕種。遂立疆畔。    又一有情。雖自有田私盜他穀。  一有情見而告之曰。汝今何故取他稻穀。此一度盜後更勿為。  然其有情盜意不息。於第二日及第三日亦復盜將。  眾人見之而復告曰。汝前三度私盜。頻勸不休。有諸有情。便行推捉往詣眾中具陳上事。1   其盜稻者告大眾曰。此有情等。為少稻穀今故摧我。對於大眾毀辱於我。  大眾復告。何以為少稻穀。捉有情摧毀。對眾辱之。後不應然。  因此盜故遞相毀辱。由此緣故大眾共集。遞相告曰。汝等具見此事。為盜他穀。對眾遞相毀辱。不知二人是誰有罪。  我等意欲眾中簡一有情顏色端正形容具足智慧通達立為地主。有過者治罰。無過者養育。  我等眾人所種之田。各各依法。六分之中與其一分。爾時眾中揀得如上具足德人。便即立為地主。  爾時眾人告地主言。眾中若有犯者。請如法治罰。若無犯者應當養育。我等眾人所種之田。各各依法。六分之中與其一分。由此因緣立為地主。  爾時地主見彼諸人。若有過者如法治罰。若無犯者如法養育。爾時眾人所種之田。各各依法。六分之中與其一分。  眾既同意。立為地主。故得太同意名。  能擁護劣弱。故得剎帝利名。  如法治國。能令一切眾生歡喜。戒行智慧。故號為大同意王。  其王立時眾人相呼。為有情大同意王。  有息名意樂。即立為王。爾時有情。號為近來意樂王。  有息名為善德。復次仁等。善德王時一切有情。號為黶子善德王。  有息名為最勝善。即立為王。彼時有情。號為雲咽最勝善王。  有息名為長淨。即立為王。彼時有情。號為多羅尚伽長淨王。  頂上有一瘡_。柔軟猶如細綿疊花。雖復增長未_痛惱。  後漸熟破出一童子。顏貌端正。具三十二大丈夫相。莊嚴其身從頂上生故。名為頂生。  時長淨王六萬夫人。爾時父王將頂生入於後宮。時六萬夫人見頂生已。各生愛念乳皆流出。  咸白王言。我養我養。由此義故。復名持養。  即立為王彼時有情咸皆思惟。互相諮議分別好惡。各習一藝。時彼有情審思量故。未努沙 (此名人)  如前六王。壽無量歲久住於世。    爾時持養王。右髀有一瘡疱。柔軟如綿疊花。雖復增長未甞痛惱。  後漸熟破生一童子。形貌端正。具三十二大丈夫相。莊嚴其身。以端正故。名為端嚴。  即立為王。有大威力。  王四大洲得大自在。  時端嚴王。左髀忽有瘡疱。其瘡柔軟如綿疊花。雖復增長未甞痛惱。  後漸熟破生一童子。形貌端嚴。有三十二大丈夫相。莊嚴其身。為近王端嚴故。名為近端嚴。  即立為王。亦有威力。王三大洲風化自在。  其近端嚴王。右足上忽生瘡疱。其瘡柔軟如綿疊花。雖日增長而不痛惱。  後漸熟破生一童子。形體端正。有三十二大丈夫相。莊嚴其身。以右足生故。名端嚴足生。  即立為王。威德自在。王二大洲。  時端嚴足王。左足上忽生瘡疱。其瘡柔軟如綿疊花。雖日增長而不痛惱。  後漸熟破生一童子。形容端正。具三十二大丈夫相。莊嚴其身。以左足生端嚴故。名極端嚴。  即立為王。威德自在。王一大洲。  此大同意王息。名意樂。意樂王息。名善德。善德王息。名最勝。最勝王息。名長淨。長淨王息。名持養。持養王息。名端嚴。端嚴王息。名近端嚴。近端嚴王息。名有端嚴。有端嚴王息。名極端嚴。極端嚴王息。名愛樂。愛樂王息。名善樂。善樂王息。名能捨。能捨王息。名為極捨。極捨王息。名為支車。支車王息。名為嚴車。嚴車王息。名為小海。小海王有息。名為中海。中海王有息。名為大海。大海王有息。名為瑞鳥。瑞鳥王息。名為大瑞鳥。大瑞鳥王有息。名香草。香草王有息。名為近香草。近香草王有息。名為大香草。大香草有息。名為善見。善見有息。名為大善見。大善見有息名為極愛。極愛有息。名為大愛。大愛有息。名為妙聲。妙聲有息。名為大妙聲。大妙聲有息。名為作光。作光有息。名為有威。有威有息。名為廣大。廣大有息。名為大彌樓。大彌樓有息。名為有彌樓。有彌樓有息。名為廣慧。廣慧有息。名為艷光。艷光有息。名為有艷。有艷有息。名為有大艷。有大艷王。  其有大艷王息孫曾孫玄孫等。於富多羅城子孫更生。至於百代。其最後王名為調怨。為能調伏諸怨敵故。名為調怨王。  調怨王於無_城中子孫更王。乃至五萬四千代。於其城中正法化世。其最後王。名為無能勝。  於波羅[病-丙’尼]斯城子孫更王。至於六萬三代於其城中正法化世。其最後王。名為難當難當王。  昔於金毘羅城中子孫更王。乃至八萬四千代。彼最後王。名為梵授。  復次諸人。梵授王於象造城中子孫更王。乃至三萬二千代正法化世。其最後王。名為象授。  象授王於削石城中子孫更王。乃至經五千代。其最後王。名為及時王。  及時王於廣肩胸城中子孫更王。經三萬二千代正法化世。其最後王。名為童勝力。  復次勝力王。於無勝城中子孫更王。乃至經三萬二千代正法化世。其最後王。名為上勝。  復次其上勝王。於妙童女城中子孫更王。乃至經一萬二千代正法化世。其最後王。名為勝軍。  復次諸仁。勝軍王於贍婆城中子孫更王。乃至經一萬八千代正法化世。其最後王。名為龍天。  復次仁等。其龍天王於末利城中子孫更王。乃至經二萬五千代正法化世。其最後王。名為人天。  復次仁等。其人天王於多摩栗坻城中子孫更王。乃至一萬二千代正法化世。其最後王。名為海天。  復次諸仁。海天王於歡喜城中子孫更王。乃至一萬八千代正法化世。其最後王。名為善惠。  復次仁等。善惠王於王舍城中子孫更王。二萬五千代正法化世。其最後王。名為除闇。  復次諸仁。除闇王_於婆羅[病-丙’尼]斯城中子孫更王。乃至一百代正法化世。其最後王。名為大帝軍。  復次諸仁。大帝軍王於俱尸那城中子孫更王。乃至八萬四千代正法化世。其最後王。名為海神。  復次諸仁。其海神王於布多羅城中子孫更正。乃至一千代王法化世。其最後主名曰修行。  復次諸仁。其修行王復於俱尸那城中子孫更王。乃至八萬四千代正法化世。其最後王。名為廣面。  復次諸仁。其廣面王。復於波羅[病-丙’尼]斯城子孫相承。乃至十萬代正法化人。其最後王。名為地主。  復次諸仁。其地主王。復於無戰城中子孫相承。乃至一千代。其最後王。名持大地。如法化人。  復次諸仁。其持地王。於彌恥羅城中子孫相承。乃至八萬四千代正法化世。其最後王。名為大天。  復次諸仁。其大天王。復於彌恥羅城中子孫相承。八萬四千代皆名大天。並得仙通及修戒行正法化人。其最後王。名為_彌。  _彌王有息。名正謝王。其王有息。名堅。次名佉努。次名近佉努。次名有佉努。次名極佉努。次名善見。次名正見。次名軍聽。次名悟了。次名大悟。次名悟軍。次名無憂。次名離憂。次名續果。次名善合。次名大聲。次名殺大聲。次名明旦。次名坊主。次名_戰。次名生怖。次名慶喜。次名鏡門。次名能生。次名普生。次名最勝。次名飲食。次名多飲食。次名難勝。次名極難勝。次名安立。次名善立。次名大力。次名勝大力。次名善慧。次名勝堅固。次名十弓。次名百弓。次名新弓。次名妙色弓。次名勝弓。次名堅弓。次名十[ *牻。次名百[*牻。次名千[*牻。次名妙色[*牻。次名牢[ *牻。  復次諸仁。牢[*牻王於善議城中子孫相承。七萬七千代彼最後王。號果仙王。  復次諸仁。果仙王有息。名龍護。龍護復於波羅[病-丙’尼]斯城子孫相承一百一代。彼最後王。名吉枳。  爾時迦葉波如來應供正遍知明行足善逝世間解無上士調御丈夫天人師佛薄伽梵。出興於世。  時彼釋迦牟尼菩薩。於迦葉佛所。發阿耨多羅三藐三菩提心。淨修梵行生_史多天。  復次諸仁。吉枳王有息。名善生。復次諸仁。善生王復於補多羅城子孫相承一百一代。彼最後王。名耳生。  復次諸仁。耳生王有二息。一名喬答摩。一名波羅墮闍。  彼喬答摩念欲出家。波羅墮闍念為國王。  喬答摩見其父王。非法為法。法為非法。治化國務。便作是念。若父王歿我當為王。法為非法非法為法。如是治國我當墮地獄。既有此難。我當云何。設何方便而得出家。得免斯苦。作是念已詣父王所。  頂禮合掌白父王言。大王當知。我欲出家趣於非家。  王告子言。若義利故。多有人捨施財物。供養天神事火苦行。求國王位。汝今已得。我捨命已。汝當紹位。何故汝今捨此而去。  喬答摩白言。我見國王非法為法法為非法。由此罪業當墮地獄。我今怖畏願求出家。  大王慈悲。從我此願。爾時彼王。知其子心畢欲出家。即便告言。我今放汝隨意而去。時彼王子。聞此語已心大歡喜。  去斯不遠有一仙人。名曰黑色。  時彼王子。拜跪父王及諸眷屬辭別而去。  詣黑色仙所。如法胡跪頂禮雙足。白仙人言。我欲出家。願仙慈悲令我出家。  時彼仙人即便聽許。時彼王子既出家已。而求_子樹皮樹根以充資養。世便號為喬答摩仙。  爾時父王便即捨命。第二王子波羅墮闍。即立為王。  爾時喬答摩仙。因_食_子及諸樹葉。遂便得病。白鄔波馱耶言。我今欲入於聚落中而乞飲食。  黑仙報曰。仙人有法。所謂守護六根遠離六境。若在山谷。或入聚落。無有所畏。汝若能持如是仙法。隨意而去。可近補多羅城造作草舍依之而住。  爾時喬答摩。頂禮親教辭別而去。詣補多羅城。於一閑林造作草舍。乞食自活。  爾時補多羅城有一婬女。名曰招賢。形貌端正眾所愛著。時有一不善人。名蜜捺羅。  由婬貪心。將諸瓔珞及以妙衣。送與彼女。須擬迎娶。時彼女人。著諸瓔珞及以妙衣。欲出往彼。  時彼門邊見有一人。持五百銀錢與彼女人。便作是言。汝來汝來。共汝遊戲。  彼女思念。我今得五百銀錢。何為不取。我若不取即不應理。即取錢已與彼遊戲。  爾時婬女。使從女人往詣蜜捺羅所。而作是言。我未莊飾少時即來。彼侍從女奉此語已。詣蜜捺羅所具陳上事。  時銀錢主。別有餘事須臾即去。爾時婬女復作是念。此人已去欲往先處。時亦不晚。  告從女曰。詣蜜捺羅所作如是言。我莊飾了。未審與我何處園林而可相見。時彼從女。奉此語已詣彼蜜捺羅所。具陳上事。  時蜜捺羅報曰。汝癡婦女人。或言未莊飾。或言莊飾了。  時彼使女。先於大家有所嫌恨。便告彼曰。我之大家非未莊飾。意欲以汝瓔珞及衣莊飾其身。別看餘婿。  時蜜捺羅聞此語已。欲心便息而生害意。  便告侍女言。汝報婬女。莊飾既了來某園林。  時彼從女。詣婬女所具陳上事。  時彼婬女。聞此語已莊飾瓔珞。往詣彼林見蜜捺羅。蜜捺羅便即嗔曰。咄哉婬女。云何持我瓔珞妙衣別看餘婿。  婬女報曰。聖子。女人常有如是過失。願恕其過。  時蜜捺羅即發忿恨。便拔利刀殺彼婬女。  時彼從女即唱是言。賊賊殺我大家。  眾人聞已皆集其所。爾時園中有喬答摩仙。於草屋坐。  時蜜捺羅見眾集已。心生怖畏無處可避。遂將血刀往仙人處。置草屋前隨眾而立。  爾時眾人見彼死女。尋逐蹤跡。於草屋前見其血刀。即捉仙人便作是言。汝是仙形。云何而作如是惡業。  時仙報曰。我有何咎。  眾人告曰。汝與女人行於非法。復殺彼命。  仙人報曰。我實不作如是惡業。  眾人不信。便即捉縛將至王所。白大王言。此人與彼婬女共行非法。便殺彼女。  王聞此言更不審問。令將其仙坐尖木上。以其赤鬘著於頭上。  令彼旃陀羅人身著青衣。各執利刀周匝圍繞。將彼仙人。擊鼓宣示巡行城內。告諸人曰。當知彼仙犯如此罪。從南門出。而擲仙人於尖木上。  時黑色仙。來覓此仙不知何在。處處求覓。乃見被擲在尖木上。情甚悲傷懊惱啼泣。問曰。汝因何事遇如此苦。  時喬答摩哽咽悲泣。白鄔波馱耶曰。此是先業孰能避脫。  鄔波馱耶告曰。善子。汝今被傷。於諸法行身心退不。  彼報師曰。我今身雖被傷心無損害。  親教告曰。我何得知。  彼報師曰。我發實語曾不妄言。若我心行實不改者。願鄔波馱耶黑顏變作金色發此語已。  而彼仙人變為金色。  四方傳告。黑仙變為金色。    其師見斯實願。心生怪喜歎為希有。  時喬答摩仙復白師曰。我今捨命當得何道。  師答曰。善子。如外道真婆羅門法。說無子者不得善道。汝有子不。  答曰。我昔於宮內。為童子時意樂修道。便捨家宅常修梵行。從何得子。  教師告曰。若如此者當念過去時事。  答曰。我今被傷極至酸痛。節節支分如被刀割。唯念捨命。如何更有而起餘想。  時彼親教師。以神通力興大風雨。  沐喬答摩身。  其所苦痛遂得蘇息。  念往昔婬慾之事。於是身中遂有兩渧精血。從身落地。以業力故。便成兩卵。如餘經中說。  有四種不思議事。一者諸佛境界不思議。二者龍不思議。三者世間心意不思議。四者一切有情業異熟力不思議。  緣彼業力遂成於卵。其卵得日光暖故。漸漸成熟。  各生一童子。  去其生處不遠有一甘蔗園。  其二童子遂遊彼園內。  以福力故顏容日盛。  其喬答摩。被日光炙遂便命終。  爾時變金色仙人於明旦時來看喬答摩。  見其命過。  復見地上卵破。尋童子跡至甘蔗園中。見其童子。  爾時仙人入定觀察。此二童子從何而來。是誰之子。  即知是彼喬答摩體胤。  便生愛念。  將二童子還其住處。每日撫養漸漸長大。  即為立名。號曰暖生。因此稱為日種。  復緣喬答摩體胤故。亦名喬答摩。  從本身生故。名身生。  復於甘蔗園中得故。亦名甘蔗種。由此四緣故。有此四號。  復於異時。婆羅墮闍王無子身死。  諸臣共議。王恐無子令誰繼嗣。  而有臣曰。其王有兄喬答摩。先已入山修道。據其族次正合繼位。  作是議已。便往變金色仙人所。  到已頂禮合掌。白言大仙。我國王兄喬答摩仙。今在何處。  金仙報曰。被汝等輩先已殺訖。  爾時臣等復白仙曰。其喬答摩自出家已來。元不曾見。如何得殺。  金仙告曰。我令汝等當自知之。喬答摩曾無過咎。枉被汝殺。  眾人復白曰。如何殺之。時彼金仙即說上事。諸人聞已咸白仙曰。我等實是罪過。作此語已。  其二童子即至金仙左右。  諸人問曰。此二童子是誰種族。  金仙答曰。此二童子是喬答摩子。  諸人復言。如何有之。名字何等。  爾時金仙即說上事。  諸人聞之皆大歡喜。  即於仙所請長童子。侍衛歸國便冊為王。其王治國未久之間。即便身死無有子息。  爾時諸臣。復於山中迎其小弟。次紹王位。眾立王號。名甘蔗王。  復次諸人。時甘蔗王。補多勒迦城(唐云幼小)子孫相承。經一百一代。其二王皆名甘蔗種。  其最後王名為軍將王。諸人當知。甘蔗軍將王亦名增長。有四大夫人。各生一男一女。  其四王子。  一名火炬面。二名大耳。三名象行。四名寶釧王。  有四夫人並皆身亡。  時甘蔗軍將王。處於宮內悲愁懊惱。  諸人入宮。見軍將王憂愁不樂。前白王言。王今何故愁憂若此。  王即報曰。國大夫人今皆殞歿。我今何得不生愁惱。  爾時諸臣共白王曰。王若由此而懷愁者。_國諸王皆有好女。王應令我冊為妃后。  王復告曰。我有四子並皆長大堪可繼嗣。由此義故。誰當以女與我為后。  諸臣白言。王但宣令臣等。為王四方推覓。于時有一國王女。甚端正堪冊為后。群臣知已即來白王。臣等今知某國王女顏貌端正堪為王后。  王曰可爾。  即發國使往彼女所。見彼國王問訊起居。王問使曰。此國幽僻如何至此。  爾時使者白彼王曰。我軍將王國大夫人。已終殞歿。聞王有女堪為國后。故遣我來諮論此事。  彼王聞已即便聽許。復告使曰。汝王若欲與我為親。應先與我立於盟信。我女有息必令紹位。  使者聞已白彼王曰。我還本國當具陳此意。  爾時使者還至本國。稽首王已具陳上事。  王曰我有長子。彼設生子豈令紹位。  時諸群臣共王議曰。王但冊取。彼或生男。或復生女。或是石女。王今如何先憂此事。願王早索共為歡樂。  王曰可爾。即令一使速往女國立先盟誓。  即依國法迎歸為后。時增長王。與其夫人在深宮內。娛樂快樂貪愛恣盛。無時暫捨因即懷胎。  十月滿足誕生一子。容儀端正人所愛念。時增長王。以八乳母共令養育。先取女時。王及諸臣共立誓言。此女生男。當立為王。名之愛樂。後時漸長。譬如蓮花出水。顏色敷盛。  時增長王為欲冊立。長息以為太子。不冊愛樂。  時后父王。聞斯語已即令使者持書。告增長王。何因今者違先立誓。若違先誓。我當興兵往罰汝國。汝當嚴兵以待於我。  時增長王。見此書已集諸群臣。而告示曰。皇后父王今附書來。具陳上事我等如何設計待彼。  群臣議曰。彼王有大威力。可立愛樂為太子。  增長王曰。我有長子。如何立彼小者以為太子。  爾時群臣復白王曰。彼之國王四兵強盛。王若不許必被相侵。今請大王。冊彼愛樂立為太子。其餘四子令出國界。  時增長王告群臣曰。我之四子先無愆過。如何棄之令出國外。  群臣白曰。我是王臣。欲為利益。我實不能於無過人輒便擯棄。有罪過人不可令住。  王聞是已默然而住。  時諸大臣總集一處共相議曰。諸仁當知。共為籌議。我等設計令王憎彼四子。  因修一園掃洒田地。散諸香花懸諸幡蓋。以為嚴飾。  時四王子因出遊戲。遙見其園心生貪愛。至於園門。  其修園官莊嚴以畢從門而出。  四子問曰。今此之園是誰所有。  其官報曰。是國王園。  四子聞已_迴即去。  臣復白曰。云何迴去不入園內。  四子報曰。是父王園。我等何敢得入。  群臣白曰。王及王子俱得遊戲。此有何過。  王子聞已即入遊戲。  群臣見已馳詣王所。而白王言。大王當知。王令修園今以嚴潔。願王親往以為遊戲。  時增長王即_曰。誰為此樂。  諸臣白言。是四王子在中娛樂。  王聞是語即大嗔怒。汝可往彼為吾殺_。  群臣咸皆跪白王曰。願王慈悲莫斷其命。王若嫌者且令出國。王聞依請。爾時群臣奉王命已。  即喚王子來至王所。告令出國。爾時四子。四輪著地合掌白王。我等四子請乞一願。所有眷屬欲隨去者。願王懷慈許其隨去。  王告子曰。隨汝所願。  時四王子。各將其妹欲出國去。時國人民亦願隨去。  於七日內。國中人眾隨去欲盡。  爾時諸臣白王。若不閉此城門。恐百姓盡。  王告臣曰。急閉城門無令盡去  爾時四王子。與諸人眾漸漸前行。至雪山下弶伽河側。近劫比羅仙人所住之處。  時四王子與諸人眾。各剪茅草以為屋舍。依此而住。爾時眾人共相採捕以自養活。  時四王子。日日三時往劫比羅仙所。親近供養。  四王子等年既長大。而無妻妾形體羸瘦。  仙人問曰。汝等何因漸加憔悴。  王子答曰。我等少年無有妻妾。日夜憂愁豈不憔悴。  時仙報曰。汝等之妹互相配適。  王子白曰。我等不知合得以不。  仙人報曰。既不同母通許此事。  爾時王子各自思惟。我等兄弟既離本國。此處無人可為婚對。仙人此教甚適我願。即大歡喜。互相嫁娶以成夫婦。  未久之間各生男女。時四王子心生喜慶。將其妻子頻至仙所。  因茲便生諠鬧。仙見是已心不得定。  告王子曰。汝當安此好住。我離斯處。  王子白曰。何故即去。  仙人報曰。汝等諠鬧亂我禪定。猶如跣_踏棘刺上。  王子白曰。願仙住此。可與我等別覓好處。我當住彼。  仙曰。可爾。  時彼仙人有神通力。隨其所樂皆得成就。  即持金瓶盛滿中水。詣餘好處洒水為界。告王子曰。汝等可於此地安止。時諸王子奉仙人教已。即築城壁止住其內。彼仙人灑水為界。因此立名。為劫比羅城  百姓漸多城先窄小。  時有天神見此事已。便指餘處其地寬廣。  即就此處別立一城。  因號此城。名為天示。  時諸王子總集籌議。為我父王娶後妻故。令我兄弟出離本國。我等諸人應共立契。自今以後唯娶一婦更不娶餘。  爾時增長王問群臣曰。我之四子今何所在。  群臣報曰。王諸子等因有過故。王令出國。并諸姊妹今者見在雪山之下天示城中。自廣營城邑。  增長王曰。我諸子等豈能如此自成就不。  群臣報曰能。  時增長王即大踊躍。端坐舉手告諸臣曰。我子大能。我子大能。  由大威德言大能大能故。得釋迦名。  後於異時。增長王崩。  愛樂太子即紹立為王。時愛樂王亦無子息。後便命終。  爾時群臣相共諮議。往天示城。冊第一王子名曰炬面。以為國主。子息便死炬面無子。後便命終。  復冊大耳以為國主。大耳無子復便命終。  復便冊象行以為國主。象行無子。  復冊寶釧以為國主。寶釧有子。名近寶釧。  後紹王位。近寶釧有子。名曰天門。  亦紹王位。復次諸仁。其天門王。於劫比羅大城子孫相繼。經五萬五千代正法治國。  其最後王。名曰十車。十車有子。名曰百車。百車有子。名曰嚴車。嚴車有子。名曰勝車。勝車有子。名曰堅車。堅車有子。名曰十弓。十弓有子。名曰百弓。百弓有子。名曰九十弓。九十弓有子。名曰最勝弓。最勝弓有子。名曰嚴弓。嚴弓有子。名曰堅弓。  復次諸仁。其堅弓王而有二子。一名師子頰。二名師子吼。  此贍部洲所有一切善射之者。師子頰王最為上首。  其師子頰王而有四子。一名淨飯。二名白飯。三名斛飯。四名甘露飯。  師子頰王復有四女。一名清淨。二名純白。三名純斛。四名甘露。  淨飯王有二子。其最大太子。即我薄伽梵是。其第二者。即具壽難陀是。  白飯王有二子。一名_星。二名賢善。  斛飯王有二子。一名大名。二名阿那律。  甘露飯王有二子。一名慶喜。二名天授。  其清淨女誕生一子。名曰善悟。  純白有子。名曰有鬘。  純斛有子。名曰勝力。  甘露有子。名曰大力。  我薄伽梵有子。名曰羅怙羅。  始從地主大王乃至羅_羅斷其繼嗣。何以故。以羅_羅證無生果。斷生死種故。為此斷其繼嗣。尊者大目健連。為諸釋種大眾說其釋迦族已。便即退坐默然而住。  爾時世尊知大目連說種族已。便從臥起端身而坐。告大目連曰。  善哉善哉。汝為諸苾芻。說我釋迦昔世以來所有種類。如法說已。  復告目連曰。若復有人。為他廣說釋迦種族。此善男子於長夜中得大利益_受安樂。  爾時世尊重復告諸大眾苾芻苾芻尼曰。汝等當知。應受我昔世以來釋迦種族所在餘方如法憶念為他廣說。  何以故。  能於汝等獲大利益。具利義故。具法義故。具梵行故。當得如上所有功德。是故汝等苾芻。應當受持讀誦為他廣說。  爾時劫比羅城中諸釋種等。聞此本族次第說已皆大歡喜。即從座起頂禮佛足各還本處。爾時世尊復告諸苾芻等。汝等諦聽。  昔時師子頰王。於劫比羅城正法化人。於其國土甚大豐熟。無有恐怖。人眾歡樂。  其善悟王。於天示城正法化人。國土安隱家給年豐。無有衰惱。  善悟王后。名曰妙勝。顏貌端正眾所樂見。一切有情_得安樂。  天示城中有一長者。名曰吉祥。甚多財寶倉庫盈溢。園林田宅其數不少。多諸眷屬。所有珍財。如薜室羅末拏等無有異。  時彼長者有一芳園。多諸花果流泉浴池。種種諸鳥出和雅聲。世所殊絕。  國王王子及諸妃后。常往遊戲。  時王夫人。見此園林即生貪愛。  白其王曰。此園甚好。可乞我來。  王即報曰。今此園者。是長者所有。我今安得輒持與汝。汝必須者。我於城內別自修造。勝於此園與汝遊戲。  爾時其王為夫人故。於王城內即造一園。倍勝前者。以此園林為妙勝夫人所造故。因名此園。號為妙勝。  師子頰王_自思念。常乞一願。若得我種之內出一金輪王。甚適我願。  其善悟王亦乞一願。願我得與師子頰王速為眷屬。甚適我願。  時善悟王最大夫人。因即懷胎。  滿足十月誕生一女。顏容端正世所希有。  由此王女甚端嚴故。王及夫人後宮眷屬一切見者。無不怪仰。共相議曰。今此王女。為是人生。為是善巧天來之所化作。  經三七日。即如國法作諸喜慶。令諸群臣遞相籌議。今與此女作何名字。  諸臣白曰。此天示城中咸相謂曰。  由此王女先業果報。得此端正。  復相議曰。今此王女非人能生。是善巧天之所化作。咸白王曰。可名此女號為幻化。  即為此女。令八乳母共相養育。至漸長大時。  占相師來白王曰。今王聖女後必生兒。具足諸相有大威德。得力輪位。王聞此語甚大歡喜。  後善悟王最大夫人。更復懷妊。十月滿足誕生一女。  其女身光明徹城內。容顏相好世所無比。  至三七日作喜慶已。即集群臣議其名字。以此小女勝幻化故。因即立名為大幻化。  復為此女。令八乳母共相養育。漸至長大時。  占相師來白王言。今王聖女後必生兒。具三十二大丈夫相。威德尊重。至轉輪王位。王聞此語倍懷歡喜。  時善悟王。即令使者持書詣師子頰王報其王曰。  我大夫人誕生二女。其最長者生誕之日。顏貌端正世所希有。相師占之。後當生子得力輪位。  其小女者身光倍勝。相師占之。後必生子得轉輪位。  我聞大王有最長子。名曰淨飯。二女之中願以一女為淨飯妃。故令使報。至彼具陳。  王聞此言甚大歡喜。令使還國報善悟王曰。王之二女皆具相好。我今總取為淨飯妃。然我先王而有要誓。不取二妃。今且取其小女生輪王者。其大女者且勿令嫁。待我集諸群臣及諸眷屬籌議此事。時善悟王聞是語已。即以國法莊嚴小女。并令五百婇女圍繞侍從。至彼國已與淨飯王為妃  爾時師子頰國王。有一輔庸之國。居山谷內。名般茶婆。忽然反叛。抄掠劫害_近諸國。時_境住人諸釋迦種。被其侵逼。互相_馳告師子頰。  我等村落。皆被某賊日夜侵害。願王興兵親往降伏。  師子頰王曰。我今年老不任_戰。  彼諸人曰。請王太子淨飯往彼捕捉。  王即報曰。汝諸人等。若許太子求一願者。我便發遣。  眾答王曰。唯然隨命。  時師子頰王。於其城中擊鼓宣令。嚴_四兵隨從太子。往彼討罰。將領四兵至彼賊所共相戰害。  以威力故。時彼賊眾。被太子軍或殺或縛。無有遺[卄/(阿-可’辛)/木]賊既除滅。淨飯太子即領其軍還歸本國。  時諸釋種既得太子平除賊已。皆大踊躍而白王言。  淨飯太子為除怨害。臣等諸人不勝喜慶。王之先言太子有願。請王為臣等說。  時師子頰王告諸釋曰。汝釋迦種。先立言誓不取二妻。  諸釋迦曰。王今豈欲解先誓耶。  王曰。不然。更須牢結。然我意者。唯為淨飯太子取其二妃。餘不應取。  諸釋迦曰。此事可爾。  時師子頰王。即令使者往善悟王所。而告之曰。我今與諸釋迦種等共相籌議。咸皆許我為淨飯太子取王長女為妃。王可與我。  王聞語已甚大歡喜。即以五百婇女為其侍從。種種珍服莊嚴女身。送劫比羅國。時師子頰王得其女至。即如國法。會諸群臣作倡伎樂。納娶其女為太子妃。  未久之間師子頰崩。  以其淨飯太子後繼父位。正法化人國土安樂。五穀豐熟無諸衰惱。其國人眾處處充滿。  於異時中。與大幻化夫人登諸樓閣。後宮婇女圍遶侍衛。奏諸女樂縱逸遊戲。  菩薩若在_史多天。常有五法觀察世間。何謂五法。一者觀察生處。二者觀察國土。三者觀察時節。四者觀察種族。五者觀察所生父母。  何故菩薩觀察生處。  在_史多天宮。常作是念。  過去菩薩何處受生便即觀見。或於淨行婆羅門家生。或於剎帝利貴種家生。  或為婆羅門師。或為剎帝利師故。  當今之時。剎利為尊。  我當往彼剎利家生。  何以故。若我於彼貧下家生者。或有來世眾生。誹謗我故。由此因緣。菩薩以自在福力。隨其所念皆得生彼。  由此義故。菩薩受生之時。先當觀察所生之處。  何故菩薩觀察國土。  菩薩在_史多天。常作是念。  過去菩薩生何國土即見彼國。  有甘蔗粳米大麥小麥黃牛水牛家家充滿。乞食易得。無有十惡多修十善。  菩薩思惟中天竺國。如是等物悉皆具足故。  我今生彼中天竺國。  何以故。若生邊地者。或時有情誹謗我故。是故菩薩以福德力。隨其所念皆得生彼。如佛所說無有虛也。  何故觀察時節。  菩薩在_史多天宮。常作是念。  過去菩薩於何時節下生人間  若見彼國眾生上壽八萬歲下壽乃至百歲。菩薩爾時來生其國。  何以故。  若人長壽八萬已上時。諸眾生無有愁苦愚癡頑鈍憍慢。著樂非正法器難受化故。  若人短壽百歲已下時。諸眾生為諸五濁昏冒重故。  云何為五。一者命濁。二者煩惱濁。三者有情濁。四者見濁。五者劫濁。  菩薩爾時作是思惟。若我惡世時出現於世。多諸外道心王誹謗。五濁增長非正法器。  猶如過去一切菩薩濁惡世時不出於世。何以故。諸佛出興所說正法。皆不虛過。  由是義故。觀察時節。  復次何故觀察種族。  菩薩在_史多天。常作是思惟。  觀察於何種族可受生者。  若見有人先世以來內外親族無能謗者。即生於彼。  菩薩爾時作是觀已。乃見釋迦清淨尊貴轉輪王種堪可出現。何以故。  菩薩若於下賤家生世間。有情或生誹謗。菩薩於無量劫來。獲自在力。所有欲念皆得隨意。凡所說法曾無虛過。  由此因緣。菩薩觀察所生種族。  復次何故觀所生母。  菩薩在_史多天宮。作是思惟。  如餘菩薩。於何等母而受胎藏。  觀彼女人七世種族。悉皆清淨無有婬污。形貌端嚴善修戒品。堪任菩薩具足十月處其胎藏而此女人。所其生業往來進止。曾無障礙。  復次大幻化夫人。曾於過去諸佛發無上願。使我來世所生之子得成種覺。  由是諸菩薩。恐諸眾生作是謗言。何故菩薩。於彼無相女人胎中。而出於世。是故菩薩。從無始已來種諸善根。皆悉成就。  由是義故。菩薩觀察所生之母  爾時菩薩。作是五種遍觀察已。即慇懃三唱告六欲天。而作是言。  我今從是_史多天下生人間。於白淨王最大夫人胎中。  為其太子。誕生之後證常住果。  汝等諸天。願欲隨我證斯果者。可於人間同我生彼。於天眾中三告是語。  爾時諸天聞此語已同聲報曰。  善哉菩薩。知不。彼贍部洲。剛強難化多諸濁亂。外道六師及隨外道六聲聞等。并諸六定外道之類。遍滿其土。深著邪見難可拔濟。  何謂六師。  一者脯剌拏。二者末揭利子。三者珊逝移毘羅胝子。四者阿市多雞舍甘婆羅。五者_拘陀迦旃延種。六者昵揭爛陀若提子。  何謂六隨外道聲聞。  一者拘達多婆羅門。二者輸那陀。三者遮彌。四者梵壽。五者蓮實。六者赤海子。  何謂六定外道。  一者_多伽囉摩子。二者囉囉哥囉摩。三者善梵志。四者最勝儒童。五者黑仙。六者優樓頻螺迦葉若胝羅(唐云有多毛)。如是等外道邪法。教化彼諸眾生。貪著邪見難可濟度。  如何菩薩今欲往彼。今我_史多宮。一一諸天聽法之座。縱廣正等十二踰膳那。當我在此說法。我等聞已深生信受。能令我等於長夜中安樂利益。彼時諸天作是語已。  菩薩爾時告諸天曰。汝等諸天。宜各隨意作諸音樂。  時彼天眾。即皆同時作諸音樂。其聲沸鬧。  爾時菩薩即吹大螺。諸音樂響普皆摧息。菩薩爾時復問天曰。  諸音樂中何聲為大。  諸天答曰。螺聲最大。  諸善男子。汝等當知。如大螺聲能令一切諸音樂聲悉皆摧息。我亦如是。下於贍部洲中。有所說法。能令六師外道六隨聲聞外道六定外道皆悉摧滅。  令一切眾生得甘露法。皆悉飽滿。吹無常螺。令諸外道假常之計皆悉摧滅。吹大空螺。令諸外道執有之見亦皆摧滅。爾時菩薩說伽他曰  師子能伏諸猛獸
金剛善摧一切堅
帝釋能伏阿蘇羅
一切光中日光勝 
爾時菩薩。說此頌已告諸天曰。汝等若欲清淨飽滿甘露之法。可生中天竺國六大城內。  爾時釋提桓因。在於座中作是思念。知釋迦菩薩必託摩耶夫人胎藏之內。  我當以神通力清淨其體。令無垢穢身力強健。以待菩薩。作是念已。即以通力淨彼摩耶夫人胎藏之內。  菩薩爾時於_史多天宮五種觀察。慇懃三唱告諸天已。即於夜中。如六牙白象形。下於天竺。降摩耶夫人清淨胎內。    爾時摩耶夫人。即於其夜見四種夢。  一者見六牙白象來處胎中。  二者見其自身飛騰虛空。  三者見上高山。  四者見多人眾頂禮圍繞。  作是夢已。向淨飯王說如上事。  時淨飯王。即召相師說其夢事。  相師答曰。如我相法。王大夫人必當生男。具足三十二丈夫之相。莊嚴其身。  若紹王位。當乘金輪伏四天下。  若出家修道。證法王位。名聞十方作眾生父  內攝頌曰 我降生時
四天守護 如明月珠
諸物纏裹 亦如寶線
智者明了 自持五戒
無諸欲念 
諸菩薩有常法。從_史天下生母胎。當爾之時。十方大地悉皆震動。  有大光明並皆周遍。六趣眾生隨業之境。日月威光所不到處。普皆明徹。  其中眾生各相告曰。今此光明得未曾有。將非我等別受生耶。    復次菩薩降母胎時。釋提桓因即遣四天王神營衛其母。而此四神一執利刀。一執罥索。一執於戟。一執弓箭。何以故。恐諸惡魔得其母便。  諸菩薩降生之時。其母胎中諸血穢等。皆悉遠離而不染著。如明月珠。雖為諸物之所纏裹。而無染污。菩薩在母胎時亦復如是。  諸菩薩常法。其母常見菩薩在其胎中。猶以青黃赤白等綿裹於淨寶。諸慧眼人見其寶綿分別曉了。母見菩薩在其胎中亦復如是。  諸菩薩常法。在母胎時。能令其母身體和悅無有疲乏。  諸菩薩在母胎時。其母自然常持五戒。不殺不盜不邪行不妄語不飲酒。  諸菩薩常法。在其母胎。其母自然不貪欲愛。  復次摩耶夫人。忽自思念。四大海水皆飲令盡。  向淨飯王說其心願。    時劫比羅城中有一外道。名曰赤眼。善諸幻術。  王令使者喚其赤眼。說如上意。  赤眼報曰。願與夫人登高樓上。既登樓已。即以幻術為四大海水。持其海水與夫人飲。既飲水已。  爾時夫人其意即息。  時摩耶夫人復更思念。一切有情被繫閉者。悉令解脫。作是思已即向王說。  王聞是語。即_獄官。所有囚閉皆令放出。爾時夫人其念即息。  摩耶夫人又復思念。意欲布施財物。作是念已即向王說。  王聞是語。即為布施種種財物。  爾時夫人其念便息。  又復思惟。欲往苑園遊行觀望。便向王說。  王聞是已。即將夫人就諸園苑觀望。  其念便息。  又復生念意。欲於父王園苑中居止。  便告王曰。王聞是語。即令使者往善悟王處報云。今摩耶夫人。意欲就彼父王藍毘尼園中居止。  王聞是語。便即差人。敷設掃洒。令摩耶夫人及諸侍從婇女詣藍毘尼園而為遊觀。  乃見一無憂樹花葉滋茂。夫人欲生太子。便手攀其樹枝。  時天帝釋。知菩薩母心懷慚恥。  多人眾中不能即誕其子。  便作方便。  發大風雨。  令諸人眾各自分散。  是時帝釋。化作老嬭立夫人前。夫人即生。  時天帝釋以仙衣擎取。  先在腹內心多煩悶。  告帝釋曰。汝放於地。時天帝釋暫少遠住。  菩薩生時大地振動。  天地光明乃至日月所不及處。皆令明徹。其中眾生皆得相見。各相謂言。非唯我身獨在此處生。亦有餘人共在此處。  一切菩薩有常法式。從胎出時。無諸濃血及餘穢惡。  其菩薩母欲產之時。不坐不臥攀樹而立。無諸苦惱後有。  菩薩常法。生已在地。無人扶侍而行七步。觀察四方便作是言。  此是東方。我是一切眾生最上。  此是南方。我堪眾生之所供養。  此是西方。我今決定不受後生。  此是北方。我今已出生死大海。  爾時諸天。手持白蓋及與白拂。萃寶嚴飾覆菩薩上。  諸龍王等。各持二種清淨香水。所謂冷暖調和。洗浴菩薩。  諸菩薩常法。誕生之處。於其母前現大池水。其母所欲澡洗。皆悉充足。  諸菩薩常法。誕生之時。諸天仙眾在虛空中。以種種天妙和香。末香塗香旃檀沈水。而散菩薩。種種諸天音樂。在虛空中自然發響。      爾時阿私陀仙。在吉悉枳迷山石窟之中。彼仙_知一切世間興衰之相。其仙有一外甥。名那羅陀。  彼那羅陀。時時而來恭敬供養。爾時仙人隨緣教示。報那羅陀曰。彼聞仙記深信不虛。喜溢身心。求請出家而作弟子。  菩薩初誕天地光明。那羅陀_瑞。即白仙曰。  親教。頗有惡世二日雙現以不。若無二日。何故此窟有是光明。  時阿私陀仙。說伽他曰
日光極熱不明淨
此光明淨及清涼
流輝晃耀於山窟
我定知是牟尼光
菩薩神通大威德
出其母胎現此光
清淨明朗真金色
遍滿世間諸大地
 
那羅陀報曰。  親教。我今隨從親教欲看菩薩。  時仙告曰。  汝今知不。彼之菩薩有大威德。天龍八部之所圍遶。  我等往彼不可得見。  若彼菩薩。入劫比羅城三號已。然後我往可見菩薩。  菩薩生時。五百宮人各生一男。謂贊鐸迦而為上首。  五百宮人各生一女。旃尼而為上首。  五百大臣各生一男。鄔陀夷而為上首。  有五百象各生一子。報灑陀子而為上首。  五百馬各生一子。馬囉呵馬子而為上首。五百寶藏自開出現。  四方諸國王等悉皆降伏。常獻種種雜物而來奉事。  爾時大臣見是相已。來白大王。  王聞此事便深思念。  我今此子。成就一切諸善事業。  因此大王號此太子。名為成就一切事。  是故菩薩初得此名。  時劫比羅城有一藥叉。名為釋迦增長。  城內若有釋迦族類。生得男女。先將向彼藥叉。而為作禮。  時彼大王。便_臣佐。  將其太子。往增長釋迦藥叉處。遣作禮拜。  臣得王教。以七寶輦輿安置太子。往詣藥叉之處。  劫比羅城諸釋種等。性懷獷烈心意兇猛。多起人我堅[革*更]惡暴。  見彼菩薩皆悉寂靜。默然而住。  時淨飯王作思念曰。  此住劫比羅城諸釋種等。性懷獷烈心意兇暴。多起人我堅[革*更]惡性。彼見太子入城。皆如牟尼默然而住。  以此緣故。可呼太子名為釋迦牟尼。  時釋迦牟尼菩薩。至藥叉廟所。  彼釋迦增長藥叉。遙見菩薩漸近廟所。  即從座起五體投地頂禮菩薩。  眾人見已甚大驚怪。即往淨飯王所白言。  大王。今藥叉神遙見太子。從廟而出頂禮雙足。  時王聞已甚大歡喜。作如是言。  若天神禮拜太子故。知是天中天。以此緣故。號為天中天。  時彼大王。即將太子還於本宮。令宮乳母依時養育。    彼乳母等甚大歡喜。即以雙手。於父王邊捧受太子。在宮閣內勤加養育。  彼乳母等。每日香湯洗浴。塗妙好香種種莊嚴。每日將向王所。王乃抱持太子安於膝上。觀看相貌甚大歡喜。  國有常法。若王宮生子。即喚梵行相師觀看相貌。王乃喚相人令占大子。既占相已而答王曰。今此太子。實是成就三十二相。  若在家者。得作金輪聖王。王四天下善法理化。具有七寶。  一者金輪寶。  二者象寶。  三者馬寶。  四者末尼寶。  五者女寶。  六者主藏臣寶。  七者兵將寶。  具足千子。勇健端嚴降伏他軍。  此大地中所有人等。無相犯者。皆悉令行勝妙善法。  若當出家得法王位。如來應正等覺。名稱普聞具三十二相。  王即問曰。何者是其三十二大丈夫相。  一者具大丈夫足善安住等案地相。  二者於雙足下現千輻輪相。  三者具大丈夫纖長指。  四者足跟趺圓長。  五者手足細軟。  六者手足網縵。  七者垂手摩膝相。  八者醫泥邪[跳-兆’專]相。  九者身不僂曲。  十者勢_藏密。  十一者身相圓滿如尼瞿陀樹相。  十二者常光一尋。  十三者身毛上靡。  十四者身諸毛孔一一毛生。如紺青色螺文右旋。  十五者身皮金色。  十六者身皮細滑塵垢不著。  十七者於其身上兩手兩足兩肩及項七處圓滿。  十八者其身上半如師子王。  十九者肩善圓滿。  二十者髆間充實。  二十一者身洪健直。  二十二者具四十齒皆悉齊平。  二十三者其齒無隙。  二十四者其齒鮮白。  二十五者頷如師子。  二十六者其舌廣薄若從口出普覆面輪至耳髮際。  二十七者於諸味中得最上味。  二十八者得大梵音言詞和雅能悅眾意。譬如羯羅頻迦之音。其聲雷震猶如天鼓。  二十九者其目紺青。  三十者睫如牛王。  三十一者其頂上現烏率膩沙。  三十二者眉間毫相。其色光白螺文右旋。    若不出家。得轉輪聖王王四大洲。  菩薩常法。其菩薩母產菩薩已。七日命終生三十三天。  菩薩常法。生已其身端嚴。超諸世間。眾所愛樂見者無厭。猶如善巧工人以閻浮檀金作諸形像。天衣覆上放大光明普遍暉耀。其菩薩身亦復如是。如彼蓮花眾人所愛。菩薩亦爾。      菩薩常法。眼_不眴。如三十三天。  由果業故。日夜常見四維上下一由旬內。  梵音深遠。如雪山鳥其聲清妙。  菩薩生已。自然具足廣大智慧。善解一切世間正化。父王國法無不明了。  爾時那羅陀仙人來白師曰。今者菩薩入劫比羅城。父王淨飯已立三號。願師共詣禮拜瞻仰。  其師謂曰。今隨汝意。  二仙相隨欲修禮謁。以菩薩力故。遂失神通。  不得如常乘空而去。便共步往劫比羅城。既入城已至王門外。  告門人曰。  汝可為我往白大王。阿私陀仙今來門外。願見大王。  時守門人即至王所。具陳上事。  王聞是已。即持香花迎彼二仙。安置宮內。既安置已善言問訊。  今者大仙。何緣遠來欲求何事。  二仙答曰。我等故來願見菩薩。  王報仙曰。我之大子今正安眠。且待須臾令與相見。  爾時二仙復白王曰。雖復未覺。我等意者暫欲觀瞻。  爾時大王。即領二仙至菩薩所。便見菩薩。  雖復寢睡其眼常開。時阿私陀仙見是事已。即說頌曰  如真飛龍馬 暫睡還復覺
如善營事人 睡蓋不能覆 
時彼嬭母。即前捧抱太子授彼二仙。  時阿私陀。便以雙手跪而承受遍體觀察。白大王曰。  大王已令諸婆羅門占。相師等相太子未。  父王答曰。已令相訖。  阿私陀仙復白王曰。彼等諸人。占此太子當有何相。  父王報曰。若紹國位。御金輪寶。聲聞十方一切國土。  時阿私陀以贊頌曰  大王今當知 相者不能測
末劫無輪王 必證菩提道
一切金輪王 相猶不炳著
我今觀太子 當取法王位 
時阿私陀仙。既知太子必成正覺。即自觀身壽命長短。我今此生。得見菩薩證菩提不。既諦觀已。  即_菩薩十九出家。  六年苦行獲甘露果。  復知己身先時殞歿不逢菩薩度人說法。便自悲傷啼泣懊惱。  時淨飯王。既見此已甚大驚愕。以頌問曰  丈夫及女人 見者皆喜躍
大仙今何故 對此獨悲泣
將非我太子 有諸不祥相
善哉大仙人 願速為我說 
時阿私陀仙。以頌答曰  設彼虛空中 忽降金剛雨
於此太子身 不能損一毛
猛風與炎火 及諸利刀劍
毒氣嚙惡蛇 亦皆不能害
一切恐怖人 太子為擁護
云何慈悲主 而有憂害者
自在諸梵天 皆來為侍衛
如是最尊勝 云何而憂懼
我今恨衰老 死時將不遠
不見轉法輪 所以自悲泣
當來世間人 遇此菩薩者
必得聞妙法 證彼寂滅果
 
時阿私陀仙。說此頌已便懷惱恨。作如是念。  由此太子威德力故。令我退失神通。  不能飛行乘空來去。我今於此步出城門。眾人見我必生輕慢作是念已白父王曰。  王曾發願。願阿私他仙出入城中。  我今步來酬王宿念。  今亦步去王應為我修理城路。  爾時父王。即令大臣_諸人眾。嚴飾街衢懸諸幡蓋。  告國人曰。阿私陀仙今步出城。汝等諸人隨意觀望。  時彼仙人內懷惱恨。與淨飯王及王臣佐長者居士婆羅門等。前後圍遶出城門外。  仙白王曰。王可還宮。我今辭去。既相別已。阿私陀仙漸次前行。至莘陀山即登彼山。  擇其勝地因以居住。時彼仙人遠行疲乏。既坐憩息遂入仙定。由入定故得本神通。  後於他時遂便染患。仙弟子眾。以諸湯藥療治不差。  眾白師曰。師今此疾藥療無痊。世間無常不可為諱。我諸弟子皆求寂靜。師既獲得常樂。豈可不留遺誨。請師示誨。令使我等有所悟入。  其師告曰。我雖出家希求甘露。然由未證愧無所傳。  今釋氏所生童子。必當獲得無上妙果。能以甘露滋益眾生。  汝諸弟子。可詣彼出家。若出家已。勿恃豪姓種類摩納薄伽。勉勵精懃常修梵行。為得法故。專精加行。若此行成當獲甘露。  作是語已說伽他曰  從此於東方 汝當往求覓
諸佛實難遇 見已可勤修 
說無常法頌曰  積聚皆銷散 崇高必墮落
會合皆別離 有命咸歸死 
時阿私陀仙。說此頌已便即命終。  爾時弟子那羅陀。以種種如法供具。隨時殯葬已。便詣波羅[病丙尼]斯城。於彼而住。  與五百摩納薄伽。為其教示婆羅門薜陀_。  其那羅陀。為是迦旃延姓。因號迦旃延。  若釋迦菩薩當成正覺。迦旃延。詣於佛所。彼佛即喚大迦旃延。而便以法教示。令彼度生死大苦海。住於最上寂靜究竟涅槃。遂以名之。為大迦旃延。後當得此名甘露。  爾時菩薩坐於嬭母膝上。於金槃中食香稻飯。極多不息。嬭母見多遂奪食器。菩薩以手捻其金槃。其嬭母不能奪此食器。乃至八嬭母奪此食器。亦皆不得。  其嬭母等。共往白王具說上事。  王及諸宮人等。共奪此器亦復不得。  王復告諸群臣。令共奪此器。其諸臣等以索及鉤。牽拽食器亦復不得。諸群臣等奪不得故。  便取五百大象。及以繩索牽拽此器。  菩薩爾時見諸人等慇懃方便種種牽器。菩薩思念。此諸人等欲試我力。菩薩遂以指鉤其器。  其象牽拽力復不如。悉皆復退。  時淨飯王。見此事已便作是念。而此菩薩一指鉤器。五百大象悉皆_退。若用兩手必敵一千。是故號之名千象力。此是菩薩第四名號。    菩薩生時。有常法式。若欲入學。以五百侍從童子令隨。菩薩學習書業時。有博士名彩光甲。明解五百種書。時淨飯王。將菩薩及諸童子。詣彩光處令遣受業。  爾時彩光博士。作一種書。示彼菩薩令遣學之。  菩薩答曰。此一種書我先已解。  次與第二般書而示菩薩令遣學之。菩薩答曰此一般書我先已解。次與第三般書而遣學之。菩薩答曰。此一般書我先已解。  其彩光先生。乃至示五百般書。  亦復如是我已解之。菩薩問博士曰。更有餘書與我學之。  博士答曰。此五百般書世間行用。我唯解此餘皆不知。  爾時菩薩。即自作一般之書。度與先生。  問先生曰。此是何字。又復何名。  先生答曰。我不識此般之字名也。  菩薩答曰。若世間中有二種出現。一者菩薩出。二者金輪王出。此般之字隨世自出。  爾時空中梵天大王。即出語曰。菩薩所說二種之現及字。必當實爾。  淨飯大王及諸群臣。聞此語已甚大歡喜。爾時菩薩。即為先生開異種新書。廣為談說。梵天大王見此之異。為證此事。必當實爾。為此異故。此書號名梵天書。  菩薩自解諸種書已。菩薩阿舅名摩那利。來將菩薩等。令教乘馬之法。  又劫比羅城有一博士。名曰同神。明解弓射戰法。  來教菩薩及餘釋迦童子。  其摩那利白博士曰。  此菩薩有大慈悲心。一切妙法願令教之。  及諸童子亦堪教之。  唯提婆達多。本自惡性無有慈心。  願請博士勿教妙殺之法。何以故。此人惡性博士教之。必殺一切眾生。無有停息。為此勿教。  博士得此語已。即教菩薩等法。皆悉總盡。其法妙者。不教提婆達多。菩薩當日習得五種弓法。  一者射諸遠物。  二者彼處有聲菩薩不見。隨其所念皆即射得。  三者所欲射處無有不著。  四者前人身上知有要穴。隨其所念若死不死。即射其穴悉皆隨意。  五者不問遠近射之極當。  菩薩明此五種等藝四方傳之。釋迦太子有如上藝  爾時薜舍離城諸人。得一好象。形貌具足。  諸人共集遞相議曰。  其淨飯王有一太子。天文占相。以後之時必為金輪聖王。  由彼威德現此寶象。  令使數人將此寶象獻此釋迦太子。  諸人當即莊嚴彼象。將向劫比羅城。漸行到彼。  至於淨飯王宮門外。  爾時惡性提婆達多王子。從於內出見彼寶象種種莊嚴。  心貪愛念。  即問使曰。此象誰許。  使人報曰。釋迦太子天文占相作金輪王。  為此因故。薜舍離城諸人。將此寶象獻上太子。  提婆達多聞此語已。甚大嗔怒即出是言。  我國太子未作金輪大王。何故汝等預將寶象來獻太子。作是語已漸近於象。嗔恚之心打象一下。其象倒地因即至死。打此象已便即_去。  當時難陀王子。次從內出。  見此死象問其人等。  此象誰許何人打死。  諸人報曰。此象獻來。提婆達多打死。  即出是言。提婆達多極是不善。難陀重思念曰。將非提婆達多自試力耶。爾時難陀執其象尾。遂即拽過三七餘步。離其大路即便過去。  爾時釋迦大子從內出來。  見此死象問眾人等。此象誰許。  諸人說如上意。  菩薩重問。此象誰人打死。  諸人報曰。提婆達多王子。打此大象一下。因即至死。  菩薩重問。本於何處打此象死諸人答白。此象死處在於中路。  菩薩重問。此象中路誰人拽來在於此處。  諸人答曰。難陀王子。一手執尾拽其大象。置於此地。  菩薩重言。打死之人甚當不善。拽令遠路極是善哉。重更思之。將非二人私試自力。我亦試之。爾時菩薩。執其象鼻遙擲城外。七里墮地其地便陷。時人號為陷象之地。  信心長者婆羅門。便於此處起大窣_波。  時諸苾芻悉來頂禮。  便說頌曰  天授搏殺大象王 難陀拽於三七步
菩薩擲出城塹外 如在虛空[打-丁’勉]瓦石 
爾時釋迦童子遞相謂曰。  我等出外。作輪刀斷樹之樂。作此語已。即出就於林中。  菩薩聞諸童子往林遊戲。即領五百童子前後圍遶。  至彼林中。諸釋童子競擲輪刀樹皆摧倒。  爾時菩薩亦擲輪刀樹林。悉斷而無倒者。以刀刃平故。  時諸童子見樹不倒。共相謂曰。  我聞菩薩威猛自在。於諸五技無不達者。  云何輪刀斷樹。一不能倒。斫樹小術尚猶如此。豈況餘技  爾時天神。見諸童子生此謗議。欲解眾疑即放猛風吹。諸林樹轟然悉倒。  諸釋童子。見斯事已皆大驚愕。方伏其妙。  時諸童子。復與菩薩_諸弓射。  以七重鐵多羅樹并七鐵鼓。其間各安鐵_。而為射垛。諸童子射不過一多羅樹。  天授童子射過一多羅樹一鼓一_。其箭便住。  難陀童子射過二多羅樹二鼓二_。其箭便住。  菩薩爾時放其一箭。  其箭直穿七樹七鼓七_。  并過地輪復入水際。  爾時龍王即拔其箭。  其箭之穴水便湧出。清香輕美。  人所飲者皆稱希有。  時有信心婆羅門居士等。於其水傍造塔供養。  菩薩爾時作此戲已。遂乘車馬與諸童子_還城內。  其城門傍有諸相者。  遙見菩薩威光殊特。競相謂曰。  今此太子。若_後十二年中不出家者。必當登彼轉輪王位。  時白淨王。聞斯相語甚大喜躍。即集群臣而告之曰。  我聞相者相我太子。_後十二年中不出家者。當得轉輪王位。  汝等諸人宜加防衛。滿十二年勿令出家。得使登彼金輪王位。  汝等諸人宜加防衛。滿十二年莫令出家。得使登彼金輪王位。當與諸君共相圍遶。飛騰虛空觀四天下。汝等應當速立宮殿簡求美女令共娛樂。  時諸臣等前白王曰。我觀太子。不樂世間聲香欲愛。云何以諸美女而可留連。  王告臣曰。我之太子縱不愛彼一切色欲。應由未見殊妙女人。自今已往汝等諸君。勤加選擇上好童女。倍數將來令太子見。任其意者必生愛樂。  群臣議曰。今此太子雖無愛染。我等諸人應造種種嚴身之具。各令童女美顏容者執其香飾之物親奉太子。復令太子各賜諸女嚴好珍飾。或有愛者。便令留住共相嬉戲。  作是議已。  即為太子造立宮殿。百寶莊嚴敷師子座。令太子坐於其座。  前積諸珍寶種種瓔珞。以成大聚。  總命諸臣及餘人眾。咸令普集所有童女。任其意願隨時莊飾。著諸瓔珞將入宮內。  菩薩性愛捨施。於諸童女普賜瓔珞。  時執仗釋種有一童女。名耶輸陀羅。容色端正世所希有。  執仗釋種。即還家中告其女曰。  今者太子。施諸童女珠寶珍奇嚴好之具。汝可往取。  其女報曰。我之家中豈無此耶。何用他物。  父告女曰。然彼太子雖施珍寶。或因愛樂便以為妃。  女曰。若因此時便為妃者。縱取餘女我必當得為其太妃。  父又告曰。必當如斯可便速去。  於是耶輸陀羅。即以種種珍飾莊嚴其身。與諸從女亦復嚴好。相隨而去。路傍諸人。皆共愛仰耶輸陀羅。不觀餘者。耶輸陀羅入菩薩宮。雅步從容端身而進。不觀左右。於太子前立。  時彼太子。先以珍寶施諸女盡。更無遺餘。獨有一金指環。  見耶輸陀羅即舉其指。然耶輸陀羅。先與菩薩從久遠來。_為因緣常相愛樂。即昇師子座上。從太子指取其指環。  群臣諸人遞相謂曰。  此耶輸陀羅。族姓尊貴顏容具足。於諸女中最為殊勝。堪為太子宮中侍衛。  群臣諸人同議斯已。向淨飯王具陳此事。時王即遣二萬婇女。圍遶耶輸陀羅。入太子宮內  復次菩薩常法。出現世界必生一樹。名曰善堅。  其初生時。一夜之中便高百肘。  其初生夜。未見日光形質柔軟。可以爪甲搯而令斷。  見日光已即便堅硬。雖加刀斧及以猛火。不能摧損。  釋迦菩薩既出世已。於劫比羅及以天示二城之間。有一大河。名盧奚多。  其河岸邊而生此樹。河水汎漲洪波鼓激。流沙圮岸土石隨散。其樹善堅根鬚盡露。  後因猛風摧倒。橫在盧多河中。便如大堰。堰水不流。  其劫比羅城漸被侵沒。天示城中又復枯涸。  天示城王見斯事已。則令使者告淨飯王曰。  今此大樹橫在水中。彼此俱弊。王之國中有諸童子皆悉勇健。願王_之令除此樹。  時淨飯王報其使曰。  我今何能處分斯事。  劫比羅國有一大臣。名曰闡陀。前白王曰。  願王令我撿校斯事。我有方便。令王子等不假王言。自除此樹。  王曰可爾。  闡陀大臣。即於河岸一叢林間。洒掃清淨堪為遊觀。  請諸王子往林嬉戲。  諸王子等各乘寶車。與諸童子前後圍遶。既至林已。各敷床座縱誕歡樂。  時有一雁飛空而度。  提婆達多。即挽其弓射之。  令落其雁。落在菩薩座前。  菩薩爾時。收捧其雁為拔其箭。以藥療之應時平復。  提婆達多。即令使者告菩薩曰。  今彼之雁我先射得。可還我來。  菩薩爾時告彼使曰。  我久發菩提心。一切有情是我先有。云何此雁是汝先有。  提婆達多。從久遠來_與菩薩結諸怨恨。聞此語已即懷瞋恚。然菩薩此身。與一切有情。怨結已盡。唯提婆達多一人。尚有餘習。今因此雁為最後之身。與提婆達多為初首_諍。  天示城王。既請淨飯王除樹不得。即自令其國內人眾共拔其樹。  爾時諸人施功用力叫聲沸_。  菩薩聞已問左右曰。彼是何聲。  闡陀大臣具陳彼樹堰水之意。  菩薩聞已即告眾人。  我當往彼為除此樹。  時彼菩薩并童子等。即共往彼。  路傍孔中出一毒蛇。  烏陀夷見此毒蛇。恐害菩薩。即拔利刀斬為兩段。  蛇吐毒氣著烏陀夷身變為黑色。  因此名為黑烏陀夷。  是時諸童子等。爭騁勇力拽善堅樹。  提婆達多。鼓氣而前盡力拽之。纔動而已。  難陀童子擎少離地。  菩薩以手擲置空中。其樹乃為兩段。  各分兩岸。  爾時菩薩告諸人曰此善堅樹。是其冷藥能除熱病。汝等各應細截斬分。若有鬼氣癰腫。將此塗之並得除差。  時諸童子並即乘車。歸劫比羅城。  至城門所遇占相師。作是言曰。  菩薩於此日中不出家者。必登轉輪王位。  時有釋迦女。名喬比迦。  住鍾聲聚落。在於高閣上遊觀。菩薩入城遙見女。  遂以_指以壓其車。車便不轉。  其女遙見菩薩念於心。  菩薩手中先有鐵杵。  以指撚之遂便微碎。  喬比迦女觀視菩薩。以_指捺樓。其閣遂穴。  諸人見已作是念言。  此之釋女。必能善得菩薩之心。  時淨飯王聞此語已。  即迎喬比迦女。并二萬婇女侍從入宮。  菩薩常法。將欲遊觀園苑。即_御者。  我之好乘汝速裝飾。我欲乘之遊觀園苑。  御者受教。嚴飾上乘至菩薩前。  白菩薩曰。  我已嚴飾上乘。唯願知時。  菩薩登車遊觀。  逢一老人。氣力羸弱形體損瘦。腰背僂曲行步倚杖。身體戰掉鬚髮變色。不如餘人。  菩薩見已告御者曰。  彼是何人。  腰背僂曲形體羸瘦憔悴若此。  御者報曰。此名老人。    此人不久要當身死。  菩薩問曰。我於後時當如是不。  御者報曰。太子之身還當如是。  菩薩聞已愁憂不樂。即告御者。可速還宮。  我至宮中思量是事。  我當云何得免斯苦。  御者依命即還宮內。既至宮已。  菩薩爾時端坐思惟。作是念言。如此老法。不久之間即至我身。我云何免。  即說頌曰  忽遇如此衰老者 形體枯瘦倚杖行
我身亦為老所縛 云何得免斯苦事 
爾時淨飯王。見菩薩_迴宮中。問御者曰。  太子出城遊觀林泉。生歡喜不。  御者對曰。我見太子無有歡喜。  王曰。何故不喜  御者答曰我與太子出城。門外見一老人。形體羸弱顏容枯悴。倚杖前行身體戰掉。  太子見已即問我曰。  彼是何人一當至此。  我即答曰。  此名為老人。    又問我曰。  我於後時當如此不。  我即答曰。  必當如此。  太子聞已命我令還思惟是事。  今者現在宮內思量是事。  時淨飯王聞此語已自私念言。  太子生時。相師皆云出家修道。  今若如此。應是斯事。我當倍諸五欲樂具以娛樂之。  作是念已。即令倍諸五欲樂具。以娛太子。  頌曰  父王既聞御者言 即自思量相師語
以諸五欲倍於前 願令菩薩不出家 
菩薩常法。將欲出城遊觀。先_御者。  速當為我嚴飾車乘。我當出城遊觀。    御者受命。即為嚴飾上妙車乘。既嚴飾已即白菩薩。  今可遊觀。  將欲出城。  逢一病人。舉身羸黃瘦瘠疲困路傍諸人皆不顧見。  菩薩見已問御者曰。  此是何人。身形瘦弱羸黃困篤。一切諸人皆不顧見。  御者報曰。此名病人。    因斯病故不久當死。  菩薩問曰。如此病法。我超過不。  御者答曰。此之病法亦未超過。  菩薩聞已愁憂不樂。即命還宮。思惟是事。  爾時御者送至宮內。既至宮已。  菩薩於是端身思惟。如此病苦。      時淨飯王問御者曰。  太子出城遊觀。歡樂以不。  御者答曰。太子不樂。  又問曰。何為不樂。  爾時御者具陳上事。  王聞是已。乃至倍加五欲娛樂太子。  頌曰  上妙色聲香 最勝諸味觸
當受五欲樂 勿棄我出家 
菩薩常法。將欲出城遊觀。先命御者  嚴飾車乘。    既嚴飾已出城遊觀。  逢一死人。以雜色車而以載之。  復有一人。手持火爐在前而行。  雜色車後。多諸男女被髮哀號。見者悲切。  菩薩見已問御者曰。  此是何人。以種種雜色嚴飾其車。載之而去。男女哀號見者悲切。  御者答曰。此名死人。  太子問曰。云何名為死人。  御者答曰。此人生氣一盡。不復得與父母兄弟妻子眷屬而重相見。  菩薩問曰。我亦爾不。  答曰亦爾。  菩薩聞已愁憂不樂。即命還宮。      時淨飯王問御者曰。  太子出城遊觀。歡樂以不。  御者答曰。我見太子愁憂不樂。  王曰何故。  答曰。今者路逢死人。父母妻子悲號相送。  太子問曰。我當如此不。  我即答曰。皆當如此。  故在宮中思惟是事。  時淨飯王復加五欲。以種種微妙音樂倡伎珠珍婇女。娛樂菩薩。  頌曰  此最勝城甚嚴飾 天中天子可久住
倍加五欲能歡樂 猶如千眼歡喜園 
爾時淨居諸天。皆共觀念菩薩先有大實因力。我等當為菩薩作大緣故。何以故。若有大因待大緣故。  即便化作一大沙門。執錫持_次行乞食。  菩薩常法。出城遊觀先命嚴駕。  既嚴駕已登車前行。  於衢路中逢一沙門。淨除鬚髮被福田衣。執持瓶_徐行乞食。  菩薩見已問御者曰。  此是何人。  御者答曰。名出家人。  菩薩問曰。云何名為出家。  報曰。此人以善心修善行。於善處住。身口意業悉皆清淨。以信心故。剃除鬚髮被如來服。捨離俗家昇涅槃路。  故名出家。  菩薩即便告御者曰。汝可將車近彼沙門。  御者奉命。即便引車至沙門所。  菩薩爾時問沙門曰。  汝是何人。何故剃除鬚髮著別色衣。手持錫_以乞自活。  沙門報曰。  我出家人也。  菩薩又曰。云何名為出家人也。  沙門報曰。常以善心_修善行。身口意業悉令清淨。捨離俗家昇涅槃路。  故名出家人也。  菩薩歎曰。善哉斯事善哉斯事。即自念言。若當如此我亦出家。  即命御者。可速還宮。我至宮中思量是事。  御者奉命。執御還宮。既至宮中寂然思念。  時淨飯王問御者曰。  今者太子出城遊觀。歡樂以不。  答曰。我見太子愁憂不樂。  王即問曰。何故不樂。  御者答曰。太子出城逢一沙門。剃除鬚髮被福田衣。手持_錫徐行乞食。  太子問我。  彼何人也。  我即答曰。名出家人。  便問我言。云何名為出家。  我即答曰。捨其俗家。昇涅槃路。  故名出家。  太子聞已。命我引車近沙門所。  問沙門曰。  汝是何人。剃除鬚髮被異色衣。手執瓶_自行乞食。  沙門報曰。  我出家人也。  太子問曰。  云何名為出家人也。  彼便報曰。  捨離俗家昇涅槃路。  太子聞已即便歎曰。  善哉斯事善哉斯事。若如此者我亦出家。  即便命我令速還宮。    今在宮中思量是事。  時淨飯王既聞此語。慘然不樂私自念曰。  太子生時相師占言。太子不登王位。必當出家。觀今相狀應出家時至。  即設方便。我今當令太子往田農所。  見彼人眾行來作務。心得歡喜忘出家事。作是念已。即往宮中告太子曰。  我有良田令人營植。汝可檢校。  太子在宮。想彼老病死人。即懷憂懼。念彼沙門復生喜戀。此心所繫無時暫捨。聞父所言不可違背。即順父言便命御者。登車即往。身雖欲往田所。心_繫念出家。  既漸前行。忽於中路。遇五百寶藏悉皆開門。  中有聲曰。  善哉太子。我等珍寶。是汝過去眷屬之藏。汝可盡取隨汝意用。  太子報曰。  此是過去眷屬愚癡資具。無時積聚莫知棄捨。我今何用汝等速去。      時彼寶藏復出聲曰。  汝若不取我今入海。  菩薩報曰。  隨汝意去。  時寶藏等便入大海。  爾時菩薩復漸前行。至犁田村見彼耕人。塵土坌身遍體流汗。手執牛杖盡皆有血。  復見其牛。皮背穿爛飢渴所逼。羸瘦困苦喘息不住。為諸虻蠅唼食膿血。諸小虫等滿其瘡食。或為犁刃傷割其_。  菩薩遊歷耕種之所。皆見如此諸苦惱事。菩薩從無量劫來。深種慈悲。遇此苦業便生憐愍。即喚耕田人等。而問之曰。  汝屬何人。  諸人報曰。  我等皆屬太子。  菩薩告曰。  今放汝等任自存活。不須繫屬於我。  耕田牛等亦便放捨。任逐水草養其軀命。  于時菩薩念此苦事。從車而下。於贍部樹間。  入第一無漏相似三昧。  左右侍從圍繞菩薩。各坐樹下瞻侍菩薩。  時淨飯王自念。  食時將至。太子何為不還宮內。即欲自往看其太子。  便命車輅登之而行。至耕田所周迴諸處。  尋覓太子於贍部樹下。見入三昧。  于時日已西傾。一切林影皆隨日轉。  唯太子所坐之樹。猶蔭太子。其陰不移。  時淨飯王。見是事已即自念言。  今我大子甚大威德。日已西傾。一切林影皆隨日轉。  唯大子所坐之樹。猶蔭大子。其陰不移。  歡喜踊躍生恭敬心。曲躬低頭前禮太子。      請從定起共登寶車。漸次還宮。  至屍林下見諸死人。或黃或淤臭穢狼藉。  太子見已重加憂念。於寶車中結跏趺坐。專心思惟。  漸至劫比羅城。時曆數者即占。太子至七日內不出家者。必登轉輪王位。  占知是事。即以其頌。奏淨飯王曰  太子不出家 盡於七日中
於彼日出時 必登金輪位
七寶自在王 太子當如此
海內無勞役 怨敵自平定
太子若出家 無畏坐林間
證彼一切智 度脫諸眾生 
爾時菩薩既至城內。有一釋迦種。名不過時有其一女。名曰鹿王。  於樓_中遙見菩薩。讚歎頌曰  安樂乳母生 安樂父能養
彼女極安樂 當與汝為妻
菩薩聞此。其心寂入涅槃聲義。唯聞言曰。汝最勝人當思惟寂靜涅槃。菩薩聞此涅槃聲。愛念歡喜。聞妙聲故。 
即脫頸上珠瓔。擲於空中。  以威力故。遂落鹿王女頸上。  諸人見此皆大歡喜。  白淨飯王具陳上事。  王聞此語。即令二萬婇女迎鹿王女。將入太子宮內。  彼時菩薩有三夫人。一名鹿王。二名喬比迦。三名耶輸陀羅。其耶輸陀羅最為上首。其三夫人各有二萬婇女。前後圍繞在於宮內。  時淨飯王。聞曆數者頌。即喚甘露等兄弟四人。集居一處。遞相議彼曆數之頌。  若七日內不許出家。登輪王位者。  我等宜應於七日內守護太子。  仍令兵眾於四城門勤加防衛。  作是議已。即於劫比羅城。築七重城塹。  皆安鐵門。  一一門上盡挂鳴鈴。  若有開閉。其鈴聲聞四面周迴各四十里。  菩薩所在樓閣之上。皆令伎女作諸音樂歌舞圍遶。  大臣猛將領四種兵。嚴更警候營守城外。  菩薩宮中諸門常閉。縱有使命須往來者。於城樓上別置梯道。令五百人擎之來去。  其內宮門開閉之時。皆出異聲令淨飯王聞。  若聞門聲。諸宮女等盡執仗刃。劫比羅城外百官吏人。亦復勤加遞相防守。    時淨飯王。自將四兵守城東門。  其斛飯王。自將四兵守城南門。  其白淨王。復將四兵守城西門。  甘露飯王。亦將四兵守城北門。  大名釋迦。領諸猛士巡行城內。  至城東門問守門人曰。  誰守此門。  淨飯王報曰。  是我知更。  大名將曰。嚴更者好。睡眠者惡。  即說頌曰  睡者如死人 此人屬魔王
智者常覺悟 是故勤防守 
大名釋迦。說此頌已。即至南門。問守門者曰。  何人守此。  斛飯王報曰。  是我知更。  大名將曰。勤加者好。睡眠者惡。  即說頌曰  睡者如死人 此人屬魔王
智者常覺悟 是故勤防守 
大名釋迦。說此頌已復至西門。問守門者曰。  是何人守。  白飯王報曰。  是我知更。  大名將曰。勤加者善。睡眠者惡。  復說頌曰  睡者如死人 此人屬魔王
智者常覺悟 是故勤防守 
說此頌已復至北門。問守門者曰。  是何人守。  甘露飯王報曰。  是我知更。  大名將曰。策勤者善。睡眠者不善。  即說頌曰  睡者如死人 此人屬魔王
智者常覺悟 是故勤防守 
說此頌已還至中營。問守營人曰。  何人知更。  營人報曰。  是某知更。  策勤者善。睡眠者不善。  即說頌曰  策勤莫違法 實語莫妄語
妄語入黑暗 是故勤防守 
大名釋迦。如此巡已即至天曉。於淨飯王所白其王曰。  七日之中一夜已過。  唯餘六日。  王便報曰。  既餘六日勤加守護。六日若過。我之太子登金輪王。  我等諸人咸皆隨從。飛騰虛空觀四天下。  如此警候乃至六日。唯餘一夜。  天帝釋有常法。觀念之時窮於下界。  即說頌曰  釋迦牟尼國王子 修六度行皆圓具
愛樂出俗處山林 以求無上真如道 
爾時菩薩。在於宮內嬉戲之處。私自念言。  我今有三夫人及六萬婇女。若不與其為俗樂者。恐諸外人云。我不是丈夫。  我今當與耶輸陀羅共為娛樂。  其耶輸陀羅因即有娠。  既懷娠已生思念曰。  我於明旦報菩薩知。  爾時菩薩。於其夜中約緣生理。而說頌曰  所共婦人同居宿 此是末後同宿時
我今從此更不然 永離女人同眠宿 
當此之夜。婇女倡伎悉皆疲倦。昏悶眠睡。或頭髮披亂。或口流涕唾。或復_語。或半身露。  菩薩見此。  雖在深宮猶如塚間見諸死人。  即自思惟。而說頌曰  如風吹倒池蓮花 手_撩亂縱橫臥
頭髮蓬亂身形露 所有愛心皆捨離
我今見此諸女眠 猶如死人身形變
何故我不早覺知 在此無智有情境
欲同彼泥箭毒火 如夢及飲鹹水等
當如龍王捨難捨 諸苦怨讎因此生 
菩薩說此頌已便即眠睡。爾時大世主夫人。於其夜中見四種夢。  一者見月被蝕。  二者見東方日出便即_沒。  三者見多有人頂禮夫人。  四者見其自身或笑或哭。  爾時耶輸陀羅復於此夜見八種夢。  一者見其母家種族皆悉破散。  二者見與菩薩同坐之床。皆自摧毀。  三者見其兩臂忽然皆折。  四者見其牙齒皆悉墮落。  五者見其髮鬢悉皆墮落。  六者見吉祥神出其宅外。  七者見月被蝕。  八者見日初出東方便即_沒。  菩薩於夜中見五種夢。  一者見其身臥大地。  頭枕須彌山。  左手入東海。  右手入西海。  雙足入南海。  二者見其心上生吉祥草高出空際。  三者見諸白鳥頭皆黑色。頂禮菩薩所欲騰空。不過菩薩膝下。  四者見於四方雜色諸鳥。至菩薩前皆同一色。  五者見雜穢山菩薩在上經行來去。  見是夢已。即從臥起歡喜思念。  我今此相不久之間。當得阿耨多羅三藐三菩提無上之智。  爾時耶輸陀羅。即從睡覺。便為菩薩說其八夢。    菩薩爾時。恐耶輸陀羅情生憂惱。方便為解此夢。令得歡悅。  見汝母家種族皆悉破壞者。  今皆見在何為破壞。  見汝與我同坐之床皆自摧毀者。  床今見好云何摧毀。  見汝兩臂忽然皆折者。  今皆無損。  見汝牙齒悉皆墮落者。  今亦見好。  見汝鬢髮亦自墮落者。  今見如故。  見吉祥神出汝宅者。  婦人吉神所謂夫婿。  我今見在。  見月被蝕者。  汝可觀之。今見圓滿。  汝見日出東方復遂沒者。  今見夜半日猶未出。  何為遂沒。  時耶輸陀羅聞是解已。默然而住。  菩薩爾時思惟是夢。如耶輸陀羅所見之相。我於今夜即合出家。  又作思念。我應方便令耶輸陀羅略知覺我。  作是念已告耶輸陀羅曰。我願出家。  耶輸陀羅曰。  大天。汝欲往者可將我去。  菩薩思念。得涅槃時即將汝去。報耶輸陀羅曰。我有去處便將汝去。爾時耶輸陀羅。聞是語已歡喜而寢  爾時菩薩發心欲出。大梵天王及帝釋等。知菩薩念應時而至。合掌恭敬而說頌曰  心如未調馬 亦如躁獼猴
能捨五欲樂 速證涅槃明
大慈者起起 捨此大地尊
當得一切智 度脫諸眾生 
菩薩報曰。天帝釋。汝不見耶。即說頌曰  如師子王在鐵檻 猛將弓刀守其傍
象馬人眾甚繁鬧 圍繞此城若為出
父王猶如猛師子 四兵鐵甲皆全具
城塹樓閣及廊屋 種種兵仗皆充滿
見彼宮門及閤門 乃至城門亦如是
安諸鳴鈴普周遍 關拒甚難不可越
種種螺鼓圍遶我 喧聒鳴聲未曾息
宮外多諸象馬兵 勤加防衛不令出 
爾時釋提桓因。即說頌曰  昔有誓願今應思 然燈如來先授記
眾生多拘苦惱中 應速捨家求正道
我今亦能作如是 及彼梵王諸天等
當令汝得無障礙 詣樹林中修正覺 
菩薩聞是頌已。其心歡喜答諸天曰。善  時天帝釋即以昏蓋覆。諸兵眾及淨飯王倡伎婇女。所有一切防衛守護劫比羅城者。皆令睡眠。心無覺悟。命夜叉大將散支迦持取踏梯。便令菩薩從梯而下至車匿所。見車匿方睡。  菩薩以手推覺。良久方悟。菩薩爾時即說頌曰  起起汝車匿 速被乾陟來
過去勝者林 我往彼寂默 
爾時車匿。若睡若覺。以頌報曰  今非遊觀時 汝先無怨敵
既無怨賊來 云何夜索馬 
菩薩以頌告曰  車匿汝昔來 不違我言教
勿於末後時 方欲違我命 
車匿報曰。  今夜半時我懷恐怖。  不能取馬。  菩薩爾時聞是語已。便自思念。  我若與此車匿言酬未已。恐傍人聞廢我前去。  不如自被馬王乾陟。  即趨馬坊至乾陟所。  時彼乾陟見菩薩來。即懷嗔怒如大猛火。跳踉來去未便受捉。  菩薩手中先有百寶輪相。一切怖畏眾生見菩薩者。菩薩即以百寶手撫慰安隱。菩薩爾時。便以輪手撫其馬頭。即說頌曰  我今末後時乘汝 速當至彼不久留
我當不久證菩提 當以法雨潤眾生 
復次一切眾生有常法。有人教者即能習學。  乾陟馬王聞此頌已。即便安住。  菩薩歡喜便被牽出。  梵王帝釋。令四天子共扶乾陟擁衛菩薩。四天子者。  一名彼岸。  二名近岸。  三名香葉。  四名勝香葉皆有威力。  詣菩薩所侍立左右。菩薩問曰。  誰能將我騰空而出。  四天子曰。  我等皆能  菩薩又曰。汝等有何神力。  彼岸報曰。  太子當知。盡大地土我猶擎得。亦復將行。  近岸復曰。  四大海水及諸江河。我今亦能荷負將行。  香葉又曰。  一切山石我能擔負將行。  勝香葉又曰。  一切林樹及諸叢草。能負將行。  菩薩聞已以_案地。  令四天子盡力擎之。  時四天子。即皆盡力共相動挽。乃至疲乏猶動不得。時四天子盡皆驚愕。白菩薩曰。  不知菩薩有大威力。  我等若知有是力者。不敢擎之。  爾時車匿。聞其菩薩與四天子遞相言說。即便趨行至菩薩所。  菩薩爾時即乘乾陟。  時四天子各扶馬足。爾時車匿一手攀鞦一手執刀。  菩薩諸天威力感故。即騰虛空。宮中善神。既見是已悉皆號哭。  淚下如雨車匿見之白菩薩曰。  此是雨不。  菩薩報曰。  此不是雨。  是宮中神見我今去。淚下如此。  車匿爾時。聞菩薩此言。哽咽歔欷默然不語。  菩薩爾時。如象旋顧望其宮中。  便自思念。  是我末後與諸女人共居一處。今一時別之。不復更爾。  復重思念。  我若不從東門與父王別。恐生嫌恨責諸兵士不加防守。  即詣東門。見其父王睡眠極重。  菩薩爾時。遶父王三匝跪禮父足。作是言曰。  我今去者非不孝敬。  但為生老病死磨滅有情。由是義故。我欲出家證菩提道救濟斯苦。作是語已即騰虛空。  時釋迦大名將軍。巡行觀察至城東門。  忽見菩薩騰在虛空。  發聲啼哭白菩薩曰。  欲何所作欲何所作。  菩薩報曰。大將當知。我欲出家。  大名將曰此是非法。  菩薩報曰。我已曾於三阿僧祇劫。常行苦行求無上菩提。於一切眾生拔諸苦難。  我今豈得在於宮中。  今當一心為法而去。  大名釋迦。聞是語已即復啼哭。哀哉哀哉。淨飯大王及諸釋種。苦哉苦哉。雖發大願欲留太子。徒加愛念。此事便發。釋迦大將即說頌曰  今日淨飯王 為子生憂惱
舉手叫蒼天 悲恨大號哭
耶輸陀羅等 及諸大宮人
今別悉達已 常為苦所逼 
大名釋迦。說此頌已悲淚懊惱。速至耶輸陀羅所。以手推耶輸陀羅。即說頌曰  悉達夫欲去 應可生留戀
勿當後時憂 為憶夫愁故
今去極難見 最後相見時
苦哉無人聞 覺去勿罪我 
大名釋迦。頻於內宮遍告眾人。了無覺者。    悲惱忙懼。復速往彼淨飯王所。覺淨飯王。即說頌曰  悉達今欲去 王當速制之
勿於彼後時 為子常憂惱 
大名釋迦再三覺之。王猶眠睡曾不暫覺。  時釋梵天等。與無量百千諸天眷屬。來詣菩薩。  至菩薩所便即圍遶。  大梵天王及色界諸天。儼然無聲在菩薩右。  釋提桓因及欲界天在菩薩左。或有執持幡蓋并奏音樂。  或於空中散諸香花供養菩薩。所謂優_羅花。波頭摩花。分陀利花。曼陀羅花。摩訶曼陀羅花。栴檀沈水香粖香和香。以散菩薩。復以種種上妙衣服散於空中。復於空中擊鼓吹螺作諸倡伎。而作頌曰  諸天在空中 悉皆大踊躍
抃舞菩薩前 歌讚於菩薩
無邊諸天眾 揶揄彼魔軍
或有作音樂 或有引前者
或復開諸門 或以花來散
或有扶馬足 瞻仰隨從行
或復左旋繞 或復居左右
多聞及梵釋 先引菩薩路
一切威德天 無不隨從者
如月在星中 往彼聖者林 
是時菩薩。出劫比羅城已。  梵釋天等皆大歡喜。白菩薩曰。  善哉仁者。汝昔長夜如是希求言。我何時獲無障礙在閑林中。汝昔有願。今悉圓滿。  汝若證得無上道時。攝受我等。  菩薩曰。如汝所願。爾時菩薩。如象王右顧觀諸天等。作是頌曰  不證無上道 了知諸佛法
不復重來歸 入此劫比城 
是時菩薩。以二更中。行十二踰膳那。從馬而下。即解瓔珞告車匿曰。  汝可將馬及我瓔飾從此迴去。  即說頌曰  此馬及瓔飾 可付我親屬
我今捨貪愛 從此被法服 
爾時車匿聞此語已。發聲號哭悲感懊惱。淚下如雨。而說頌曰  獅子虎成群 蕀林惡獸跡
獨住無眷屬 聖者如何住 
菩薩爾時。以頌報曰  生者獨自生 死者亦自死
苦者還自受 生死無有伴 
爾時車匿。復說頌曰  汝昔常乘諸象馬 手足柔軟未經苦
攢搓刃石滿斯地 如何於此堪行住 
菩薩以頌報曰  假令少小憍養育 賢善及與諸孤獨
勇猛無畏人恭敬 如斯等類咸歸死
生老病死相紛_ 速來逼迫一切人
縱有餘願不少寬 能令須臾盡磨滅
 
車匿報曰。  太子。淨飯大王若不見汝。必大懊惱便當至死。  菩薩雖聞是。已為得菩提資糧久圓滿故。於車匿言曾不在念。  爾時菩薩即於車匿手中。取其所執之刀。其刀輕利。青光湛色如青蓮花葉。既拔其刀。即自割髮擲虛空中。  釋提桓因。於虛空中即便捧接。將往三十三天。每至此日。集三十三大眾旋繞供養。  其割髮之地。信心長者婆羅門等營一寶塔。名曰割髮地塔。苾芻俗人常應供養。  菩薩當割髮已告車匿曰。  汝見我不。形容已毀心復堅固。如斯之人豈有更還在人間耶。  車匿曰。不也。  車匿即自思念。  今此太子是剎帝利種。情多高慢。我雖苦言終不移改。作是念已禮菩薩足。  乾陟馬王亦禮菩薩。便吐其舌舐菩薩足。  菩薩即以百寶輪手撫其馬背。而作是言。  汝乾陟去。我證菩提常念汝恩。  告車匿曰。  汝必不應將我乾陟入於宮內。  車匿悲泣不勝哽咽。所視迷悶歸還路  時顧菩薩前。以菩薩神德力故。於二更中便至於彼。及車匿還路。經七日方至本國。既到城門。  車匿念言。  我若與馬同入城者。當為眾人之所尤怨。我之身命或可不存。  是時車匿入苑林中。且先遣馬_入城內。  是時乾陟既入城內。即便悲嘶。  時城中人及宮人等。聞此馬聲咸皆忙遽。不見菩薩。  抱乾陟項悲號懊惱。  然畜生有常法。於世間情無不解了。  況此馬王。  爾時乾陟。見諸人等號慟傷感。其氣迷絕便至於殞。  然此乾陟從昔已來。於具六種勤事婆羅門家。受其胎形。  若菩薩得無上道時。當言汝惡性馬。便得宿念。超於生死畏途中。登究竟涅槃岸。  時菩薩須袈裟。  於無比城中有一居士。財寶富盛倉庫盈溢多諸眷屬。如薜室羅末拏天王。  時彼居士。於其同類種族中取女為妻。  既得為婦共相娛樂。  俗禮和合因生一子。  如是乃至生於十子。  皆悉出家證辟支佛道。  爾時其母。與此十子_布衣服。  時彼十子共白母曰。  我今便入涅槃不須此物。  爾時十辟支佛白母言。淨飯王子釋迦牟尼。當得阿耨多羅三藐三菩提。  願母將此衣服可施與彼。  必當獲得無量果報。  作是語已。即於宮中現十八變火化而滅入無餘涅槃。  其母年老困疾將死。持其衣服囑付於女。  具說前事。  時女後時染患將卒。  復持此衣置樹空中。  告樹神曰。今此衣服為我守護。待淨飯王子出家之日。當持與之。  時天帝釋觀其下界。乃見此衣在樹空中便往取之身自被著。  作老獵師形狀。執持弓箭與菩薩相近。  菩薩告曰。  此是出家人衣。  我衣貴妙是俗人服。今欲相換可得以不。  獵師報曰。  我不相與。  何以故。我若取汝好服行於人間。或有見者便言。我殺於汝取汝此衣。  菩薩報曰。  汝獵師當知。一切世間所有人眾。咸知我有勇猛智慧無能殺者。  誰有將此能殺我者。汝不須懼。  時天帝釋。即跪持衣奉與菩薩。  爾時菩薩。得此衣已便即著之。衣窄身大不遍覆體。  作是念言。  此出家服小不堪受用。若有威力。願自寬大今覆我體。  菩薩及天力之威故。其衣即大。  菩薩爾時復自念云。  我今既被此衣具出家相。  當應救濟諸苦惱者。  即以先著細妙之衣將與帝釋天帝得已。將還三十三天恭敬供養。  換衣之所。諸婆羅門居士長者。共於此地造一制底。名為受出家衣塔。  爾時菩薩既剃頭被袈裟已。於林野中處處遊行。至婆伽婆仙人所。  見其仙人以掌支頰思惟而住。  菩薩問曰。  大仙。何故作此思惟。  仙人報曰  我之住處有多羅樹。於先之時生金花金_。忽於今時花_自落。我於今時思念此事。  菩薩報曰。  此花_主。懼諸生老病死之所逼切。出家修道。所以花_自落。  若花_主不出家者。當為園苑。  時此仙人聞是語已。即便舉目熟視菩薩。  見菩薩儀容端正。便自思念告菩薩曰。  出家人者。豈汝是耶。  答曰。  我是。  爾時仙人即大驚悅。明目直視觀_菩薩。便屈今坐以諸花_恭敬供養。  菩薩坐須臾間。問仙人曰。  今此之地至劫比羅城可有幾里  仙人報曰。  有十二踰膳那。  菩薩念曰。  此處甚近城國。諸釋種子其數不少。恐相煩亂。  我當渡弶伽河。  作是念已即渡弶伽河。漸次遊行至王舍城。  菩薩有善巧之力。具一切智。取迦囉毘囉拘那一十葉。綴作一_。威儀寂靜入城乞食。  時頻毘娑羅王在樓觀望。  遙見菩薩行步端正被如法僧伽胝衣捧持一_如法瞻視威儀庠序次第乞食。  見是事已私自念言。  我王舍城中諸出家人。  未有若此之者。  而說頌曰  我今讚出家 如是賢善者
思惟生死故 彼人要出家
在家諸苦逼 糞穢來煎迫
出家味禪悅 智者樂出家
身心俱出家 諸惡皆捨離
口業亦清淨 正命以自活
聖遊摩竭國 漸至王舍城
攝心在禪念 次第行乞食 
國主在高樓 遙見此聖者
即發歡喜心 告諸近臣曰 
汝等當觀彼 勝相皆具足
形容甚端嚴 視地如法行
智者不遙視 此非賤種生
即令使者觀 彼住在何處
使者奉王命 即隨彼人行
觀此出家人 當於何處住 
彼次第乞食 歷門至六家
_中食既滿 如法捧其_
菩薩乞食已 默然出城外
往彼般茶林 清淨自安止
使者知處已 即遣一人守
一報速還城 報彼國王曰 
天王彼苾芻 今在般茶山
坐如猛虎兒 處山如師子
王聞說是言 即登諸寶輅
群臣共圍繞 速詣彼所居
至彼般茶山 王從車輅下
步行前往詣 便即_菩薩 
恭敬相問訊 王即相對坐
見彼寂靜住 便作是言曰
汝少年苾芻 今是盛壯時
端嚴多技藝 如何自乞食
汝生何族姓 我與汝園宅
并給諸婇女 種種令具足 
菩薩聞是言 以頌而答曰
大王有一國 住在雪山傍
財食甚豐足 名曰嬌薩羅
甘蔗曰喬答 彼中住釋迦
我是剎利種 不樂世間欲
若人御大地 山林及海濱
具有諸珍寶 貪心猶未足
以薪投猛火 貪欲亦如是
怖畏嶮途中 御者常憂懼
諸苦欲為根 能覆於善法
我昔出家時 諸欲皆棄捨
譬如大雪山 風吹尚能動
我心依解脫 諸欲不能牽
世間欲驅馳 生死輪常轉
國主唯我能 解脫諸怖畏
我知欲愆過 見涅槃寂靜
我今當捨棄 往詣清淨樂 
爾時頻毘娑羅王。聞是語已問菩薩曰。  汝出家士。作此苦行欲有何願。  菩薩報曰。  願得阿耨多羅三藐三菩提。  王曰。  汝若得道者應當念我。  報曰。  依汝所願。    說此語已。菩薩即往耆闍崛山傍仙人林下。  既到彼已。  隨彼仙眾行住坐臥見彼苦行。  常翹一足至一更休。菩薩亦翹一足至二更方休。  見彼苦行。五熱炙身至一更休。菩薩亦五熱炙身至二更方休。  如是苦行皆倍於彼。仙人見已共相議曰。  此是大持行沙門。猶此緣故。名大沙門。  爾時菩薩問諸仙曰。  諸大仙等。如是苦行欲有何願。  一仙報曰。我等願得帝釋天王。  更一仙曰。我等願得大梵天王。  一仙又曰。我等願得欲界魔王。  菩薩爾時聞是語已。便自思念。  此等仙人天上人間輪迴不絕。此是耶道。非清淨道。  菩薩既見仙人行垢穢道。即便棄之。詣歌羅羅仙所。既至彼已。  合掌恭敬相對而坐。問彼仙曰。  汝師是誰。我欲共學梵行。  彼仙報曰。  仁者喬答摩。我無尊者。汝欲學者隨意無礙。  菩薩問曰。  大仙得何法果。  仙人報曰。  仁者喬答摩。我得無想定。  菩薩聞此私作是念。  羅羅信心我亦信心。  羅羅精進有念有善有智。我亦有之。  羅羅仙人見得如許多法乃至無想定。  如是之法我豈不得。  爾時菩薩默然而去。念彼諸法。未得欲得未證欲證未見欲見。菩薩爾時獨處閑林。專念此道勤加精進。  作是事已不久之間。便得證見此法。  得此法已。還乃至彼羅羅仙所。  白羅羅曰。  今汝此法乃至無想定豈自得耶。  彼仙報曰。  如是喬答摩。乃至無想定我自得之。  菩薩報曰。  仁者。此等智慧乃至無想定。我亦得之。  彼仙報曰。喬答摩。汝既得之我亦得之。  我既得之汝亦得之。  今我二人此弟子眾。可共教授此法。  義理一種得故。  此羅羅仙。即是菩薩。第一教授阿遮利耶。彼羅羅仙。以菩薩智慧故。歡喜供養親好而住。  菩薩爾時作如是念。  今此道法者。非智慧非證見。  不得阿耨多羅三藐三菩提道。是垢穢道故。菩薩知已告羅羅曰。仁者好住。我今辭去。  菩薩爾時遊行山林。見水獺端正仙子。舊云_頭藍者此誤也。  即往親近恭敬問訊。告彼仙曰。  汝師是誰。我共修學。  彼仙報曰。我無尊者。汝欲修學隨意無礙。  菩薩問曰。汝得何道。  彼仙報曰。仁者喬答摩。我得乃至非非想定。  菩薩聞此私作是念。  此水獺仙有信心。我亦有之。  有精進有念有善有智。我亦有之。  彼得如是法。乃至非非想定。  我豈不得。  默然而去。念彼諸法。未得欲得未見欲見未證欲證。即往閑林專修此道。  勤加精進不久之間。乃至證非想非非想定。  得是定已。還詣水獺仙所。  白彼仙曰。  今汝此法豈自得耶。  答曰。如是。  菩薩又曰。  大仙。此智慧乃至非想非非想定。我亦得之。  水獺報曰。汝既得之我亦得之。  我既得之汝亦得之。  今我二人可共同住教授弟子。  何以故。得法同故。    菩薩爾時作如是念。  如此之道。非智慧非正見。不得阿耨多羅三藐三菩提果。  是垢穢道。白彼仙曰。汝今好住。我辭而去。此是菩薩第二阿遮利耶。菩薩爾時遊行山林。  時淨飯王憶念菩薩。令使尋訪相望道路。在所山林悉皆知處。  既聞太子辭彼水獺無有侍者獨行山林。  即差童子三百人往侍太子。  天示城王既聞是事。  復差二百童子往侍太子。  如是五百童子圍繞菩薩。於諸山林隨意遊觀。  爾時菩薩便作是念。  我今欲於林間靜住。不可令其多人圍繞而求甘露。  然我應留侍者五人。餘者放還。  是時菩薩。於母宗親中而留兩人。  於父宗親中而留三人。  而此五人承事菩薩。餘者各令還國  爾時菩薩。與此五人圍繞。往伽耶城南。詣烏留頻螺西那耶尼聚落。四邊遊行於尼連禪河邊。  見一勝地。樹林美茂其水清冷。底有純沙岸平水滿。易可取汲。青草遍地。岸闊堤高。有雜花樹。在於岸上。滋茂殊勝。  菩薩見此殊勝之地。作如是念。  此地樹茂其水清冷。底有純沙。岸平水滿。易可取汲。青草遍地。岸闊堤高有雜花樹。在於岸上。滋茂殊勝。  若有人樂修禪慧者。可居此地。  我今欲於此地念諸寂定。此樹林中斷諸煩惱。  菩薩作是念已。便於樹下端身而坐。以舌拄_兩齒相合。善調氣息攝住其心。  令心摧伏壓捺考責。於諸毛孔皆悉流汗。  猶如猛士搦一弱人。拉摺壓捺復惱彼情。其人當即遍體流汗。  菩薩伏其身心亦復如是。  因此轉加精進。曾不暫捨。得輕安身獲無障礙。調直其心無有疑惑。  菩薩如是作極苦苦不樂苦。雖受眾苦。其心猶自不能安於正定  爾時菩薩復作是念。  我今不如閉塞諸根。不令放逸。使不喘動。寂然而住。  於是先攝其氣不令出入。  由氣不出故。氣上衝頂。菩薩因遂頂痛。  猶如力士以諸鐵嘴斲弱人頂。    菩薩爾時。轉加精進不起退心。由是得輕安身。隨順所修其心專定。無有疑惑。  如是種種自強考責忍受極苦苦及不樂苦。於其心中曾不暫捨。而猶不得入於正定。何以故。由從多生所熏習故。  菩薩復作是念。  我今應當轉加勤固。閉塞諸根令氣內擁入於禪定。  作是念已。便閉其氣不令喘息。  其氣復從頂下衝於耳根。氣滿無耳。猶如積氣聚M[橐-木’棐]袋口。受如是種種諸苦。乃至不能得入於正定。何以故。由久遠時所熏習故。菩薩復作是念。我當倍加精進。內攝其氣令其脹滿而入禪定。閉其口鼻。令氣悉斷。氣既不出。_下入腹五藏皆滿。其腹便脹如滿M[橐-木’棐]袋。復加功用輕安其身。隨順所修其心專定。無有疑惑。菩薩如是受種種苦受。其心猶不入於正定。由從多時染熏習故。菩薩復作是念。我今倍加入脹滿定。入此定已擁閉其氣。其氣覆上衝頂。其頂結痛。猶如力士以其繩索勒縛繫羸弱人。頭頂悉皆脹滿。菩薩受如是等最極苦已。乃至不能得於正定。何以故。由多時熏習故。菩薩復作是念。我今應當倍加功用入脹滿定。入其定已其氣滿脹。  其腹結痛。  如屠牛人以其利刀刺於牛腹。      菩薩受如是苦受。乃至不能獲於正定。何以故。由多時染熏習故。  菩薩復作是念。  我今應當倍加精進入脹滿定。  既入定已閉塞口鼻。其氣脹滿周遍身體。其身盛熱。  猶二力士執羸弱人內於猛火。    菩薩如是受種種苦受。乃至不得入於正定。  菩薩復作是念。  我今不如斷諸食飲。  爾時諸天觀見菩薩斷諸食飲。詣菩薩所告曰。  大士。汝今嫌人間食。我等願以甘露入菩薩毛孔。  汝應受取。  菩薩便作是念。  一切諸人已知我斷人間食。  今受甘露。便成妄語。  若於邪見一切眾生。由妄語邪見故。身亡滅後。墮落惡趣於地獄中生。  我今應當不受此事。然我今應少通人食。或小豆大豆及牽牛子。煮取其汁日常少喫。  作是念已不受天語。遂取小豆大豆及牽牛子煮汁少喫。於是菩薩。身體肢節皆悉萎瘦無肉。  如八十歲女人肢節枯憔。  菩薩羸瘦亦復如是。  爾時菩薩。由少食故。頭頂疼枯又復酸腫。  如未熟蓏子擿去其蔓見日萎憔。  菩薩頭頂亦復如是。  菩薩於是。轉加精進得輕安身。隨所念修受種種苦受。乃至心不能獲入於正定。    菩薩爾時。以少食故眼睛_入。  猶如被人挑去。如井中見星。  菩薩眼睛亦復如是。  菩薩於是。復倍精進受諸苦受。乃至不獲入於正定。  何以故由從多時所熏習故。  菩薩以少食故。兩_皮骨枯虛高下。  猶三百年草屋。  菩薩兩_亦復如是。  菩薩爾時。轉倍勤念受諸苦受。乃至心不能獲入於正定。由從多時所熏習故。  菩薩以少食故。脊骨羸屈。猶如箜篌欲起則伏欲坐仰倒欲端腰立上下不隨。菩薩困頓乃至於是。  以手摩身諸毛隨落。  菩薩復作是念。  今我所行非正智非正見。不能至無上菩提  爾時有三天人。詣菩薩所見菩薩身。遞相議曰。  其一天云。  此喬答摩是黑沙門。  其二天云。  此喬答摩黕色沙門。  第三天云。  非黑非黕是蒼色沙門。  因天議故。菩薩遂得三名。菩薩所有身上光色。皆悉變沒。  菩薩於是時中不曾聽聞。心中自生三種譬喻辯才。所言三者。  一者濕木有潤從水而出火鑽亦濕。  有人遠來求火。  以濕火鑽鑽彼濕木欲使生火。火無出法。    若有沙門婆羅門。身雖離欲心猶愛染。  耽欲耽愛著欲處欲悅欲伴欲。  有如是等常在心中。  彼諸人等。縱苦其身受諸極苦忍諸酸毒受如此受。  非正智非正見。不能得於無上正道。    二者濕木有潤在於水邊。  有人遠來求火。  以乾火鑽鑽其潤木。雖欲得火火無然法。    如是沙門婆羅門。身雖離欲心猶愛染。於諸欲中。耽欲愛欲著欲處欲悅欲伴欲。  有如是過常在身心。縱苦其身受於極苦忍諸酸毒。受如此受。  非正智非正見。不能至於無上正道。    三者朽爛之木無有津潤在於濕岸。  有人求火。  雖以火鑽鑽之火無然法。    如是沙門婆羅門。身雖離欲心猶愛染受於苦受。  非正智非正見。不能得於無上正道。  菩薩爾時悟此喻已。自作是念。  我今應當日食一麻。  雖食一麻。  常為飢火之所燒逼。  其身肢節轉更羸瘦。為飢火不息。  復日食一粳米。飢火不息。復日食一拘羅。猶還羸瘦。日食一蓽豆。猶還枯憔。復日食一甘豆。猶尚枯瘦日食一大豆。猶復困憔  爾時淨飯王。聞此苦行懊惱啼泣。及諸宮人婇女。脫身瓔珞敷草而坐。亦復日食一麻一米及一豆等。  爾時耶輸陀羅以少食故。懷娠漸損。  王聞是事作如是念。  若菩薩苦行不止。耶輸陀羅更聞斯語。必大憂惱其娠墮落。便至於死。  我今當設方便。令不知菩薩苦行。時淨飯王告諸宮人。其菩薩苦行。勿令耶輸陀羅知。  并_往來使者。菩薩苦行。無令餘人輒知此事。  淨飯王雖從使者聞菩薩苦行。以諸方便告諸宮人。菩薩今者已食。菩薩爾時所食一麻一米。  乃自念言。  今為此法。非正智非正見。不能得於無上之道。  我當別修苦行食諸穢食。  復作是念。食何穢食。  應取新生犢子未喫草者之所糞尿。  作是念已便取而食。雖食此物。仍令食力消盡。  然後復食。既而食已。  便於屍林之下。枕臥死人及諸枯骨。以右_著地蓋於兩足。內念光相如是繫念。行住坐臥曾無暫捨。  菩薩若坐。有諸村野男女。見菩薩坐寂然而定。手執草莖穿菩薩耳穴。左右而出。如是戲笑去來抽挽。  便語菩薩耳言。  看此坌土之鬼。又復重言坌土之鬼。  復以土塊瓦石擲菩薩身上。斯等雖於菩薩之身如是戲弄。  爾時菩薩。不起恚心無_惡語。菩薩如此難忍能受。是時菩薩。以發勤策不息。輕安身體未曾休廢。習續正念意無疑慮。專心於定住三摩地  爾時菩薩復作是念。  諸有欲捨苦故。勤修諸行。我所受苦無人超過。  此非正道非正智非正見。非能至於無上等覺。    菩薩復作是念。  何為正道正智正見。得至無上正等菩提。  又作是念。  我自憶知。住父釋迦淨飯宮內撿校田里贍部樹下而坐。捨諸不善離欲惡法。尋伺之中。生諸寂靜得安樂喜。便獲初禪。  此應是道預流之行。是正智正見正等覺。  我今不能善修成就。何以故。為我羸弱然。  我應為隨意喘息。  廣喫諸食飯豆酥等。  以油摩體溫湯澡浴。  是時菩薩作是念已。便開諸根隨情喘息。  飲食諸味而不禁制。  塗拭沐浴縱意而為。  于時其五侍者互相謂曰。  此沙門喬答摩。懈怠懶墮而懷多事。受用無度斷惑錯亂。今既廣喫食飲豆酥油塗拭澡浴。  今不能少許證獲。必無所得。  便捨菩薩漸次而行。  至波羅[病-丙’尼]斯仙人墮處施鹿園中同作是願。若世間有阿羅漢者。我隨出家。此五人同住同行。因名五眾。  菩薩爾時。漸加飲食身力強健。即往西那延村(唐言會軍村也)彼有村主。名為軍將。  將有二女。一名歡喜。二名歡喜力。  時此二女先聞。  雪山南傍弶伽河側。劫比羅仙住處不遠。劫比羅城釋迦種中生一太子。  端正具足眾相圓滿。一切眾生見者喜悅。相師占云。此兒若紹王位當得轉輪王。  此女聞已。於十二年中常守貞潔。人間常法。若有女人。能守貞潔滿十二年者。即合與轉輪王為妃。    故彼二女。於十二年內不犯十惡。  滿十二年訖作是思念。我今於十二年中作清淨行訖。應以十六轉乳粥供養苦行仙人。所謂十六轉者。一千牛乳飲一千牛。  復以一千飲五百。復以五百飲五百。  復以五百飲二百五十。復以二百五十飲二百五十。  復以二百五十飲一百二十五。復以一百二十五飲一百二十五。  復以一百二十五飲六十四。復以六十四飲六十四。  復以六十四飲三十二。復以三十二飲三十二。  復以三十二飲十六。復以十六飲十六。  復以十六飲八。復以八飲八。復以八飲四。作是念已。  即取此乳頗璃器中煮為粥。當煮之時。  淨居諸天。觀見菩薩食此粥已即成菩提道。  我等應當助其威力。即將上藥速得力者。置乳器中并衛護之。當時粥現種種輪相。  時有一外道。名曰近行。來見此粥有種種相。  作是念云。  食此粥者必證無上智慧。  我應乞取喫之。  念已便去。粥既熟已。時彼外道_來告二女曰。  我從遠來甚大飢乏。  今此乳粥可分施我。  二女報曰。  我不與汝。  默然而去。  時二女人。從頗梨器中。瀉其乳粥於寶_中。  天帝釋來立二女前。梵天淨居天等以此遙立。  時彼二女。既見帝釋在前而立。即捧其乳_施與帝釋。  帝釋報曰。  施勝我者。  二女問曰。今誰勝汝。  答曰。彼梵天王。  爾時二女。復持其乳施梵天王。  梵天王報曰。  施勝我者。  問曰。誰勝於汝。  答曰。彼淨居天。  時此女人。復以乳_捧淨居天。  淨居天報曰。  施勝我者。  又復問曰。誰勝於汝。  答曰。  彼菩薩今見在尼連禪河洗浴。為無力故不能得出。  彼人勝我。  汝當施與。  時二女人。即持其乳粥往尼連禪河。將施菩薩。  爾時河岸有女樹神。見菩薩虛羸不能上岸。即從樹出半身展手欲接菩薩。菩薩問曰。汝是何身。樹神答曰。我是女人。菩薩報曰。我不能觸汝。可為我低一樹枝。我欲攀出。時彼樹神即低樹枝。菩薩攀而得出。便著衣服在於河岸樹下而坐。  時二女人便持粥至。曲躬恭敬奉施菩薩。  菩薩以自他利故。便受其粥。  又便問曰。  兼此寶器總能施不。  二女答曰。  聖者。今總奉施。  菩薩爾時即喫其粥。洗其寶_擲尼連河中。  龍王便接其_入於龍宮。  釋提桓因既而見之。  化為妙翅飛入龍宮。恐嚇龍王奪_而去。  於三十三天置一_塔。以時供養。  菩薩問二女曰。  今汝施我欲有何願。  二女答曰。  聖者。有雪山南弶伽河側劫比羅城。釋迦種中誕一太子。顏容殊妙人所喜見。相師占之。當為轉輪王。  我今以此功德。願為彼妃。  菩薩報曰。  彼之太子不樂世欲今已出家。  二女報曰。  若已出家不貪世欲。以此功德當令彼人所願成就。便說頌曰  彼悉達太子 世間最勝人
若欲求所願 當令速成就 
爾時菩薩。見此二女說斯頌願已。告二女曰。依汝所願。時二女人聞菩薩此語。禮足而退。菩薩因食乳粥。氣力充盛六根滿實。  於尼連禪河岸遊行觀察。覓清淨處將欲安止。  見孤石山有雜華_莊嚴圍遶。菩薩見已即登此山。平整石上結跏趺坐。  爾時此山忽自裂碎。  菩薩起立作是疑念。  由我惡業尚不盡故。令山碎耶。  空中諸天。觀知菩薩疑念此事。即於空中告菩薩曰。  世尊。昔無惡業此是。  菩薩成道常法。  善根功德充滿身心。一切地力不能勝載。今之此地。非是菩薩成菩提處。一切大地之力。不能負載二種之人。一者善最多者。二惡最多者。菩薩善業甚多。所以此山自然摧碎。  今過尼連禪河東有金剛地。  彼處過現未來諸如來等。皆於其上得最勝智。已得現得當得。  菩薩聞已將往其地。  舉足步步皆生蓮花。  四大海水成蓮花池。  來迎菩薩足所履地。地皆振動如扣銅器。  有遮沙鳥及善瑞鹿來遶菩薩。  主風之神。調其清涼吹去塵穢。  主雨之神。微洒甘澤令囂埃不飛。  菩薩既見此相。作是念云。  今見此相。我於今日必成正覺。  尼連禪河龍。名伽陵伽。以先業緣住此河中。  兩目皆盲。若佛出世眼即得明。若佛滅後其眼還盲。  聞地震聲疑佛出世。從宮出看。  忽見菩薩具三十二相八十種好圓光一尋。如千日輝。如大寶山周遍嚴飾。  龍王見已說頌讚曰  曾見諸菩薩 成佛具威德
昔見與今見 二見無差別
我觀初行步 復_左右相
能受世間供 今成佛無疑
又瞻被衣服 入於尼連河
河水變清淨 今成佛無疑
大堅固勇猛 行步如牛王
亦如人中王 今成佛無疑
上飛遮沙鳥 下有祥瑞鹿
身相甚端正 今成佛無疑
和風甚調暢 微雨從空下
鳥讚樹低枝 今成佛無疑
清淨光嚴相 猶如閻浮金
面端如滿月 今成佛無疑
龍王爾時。讚菩薩已便入龍宮 
  爾時菩薩聞伽陵伽龍王讚已。詣金剛地作是念云。  我應須草。  于時帝釋知菩薩心。即往香山。取彼柔軟吉祥妙草。即自變身作傭力者。持吉祥草至菩薩前。  菩薩見已即從乞之。  帝釋前跪奉施菩薩。  既得草已。即詣菩提樹下欲敷草坐。  草自右旋。  菩薩見此相已。復自念云。  我於今日證覺無疑。  即昇金剛座結跏趺坐。猶如龍王。  端嚴殊勝其心專定。  口作是言。  我今於此不得盡諸漏者。不起此座。  魔王常法。有二種幢。一為喜幢。二為憂幢。  其憂幢忽動。魔王便作是念。  今者憂幢忽動。決有損害之事。  便諦觀察。乃見菩薩坐金剛座上。  復作是念。  此淨飯子坐金剛座。乃至未侵我境已來。我先為其作諸障礙。  作是念已。奮眉怒目著舍那衣。化為小使者形。詣菩薩前倉卒忙遽。告菩薩曰。  汝今云何安坐於此。  劫比城中。已被提婆達多之所控握。  宮人婇女皆被污辱。  諸釋種等已為殺戮。  是時菩薩。有三種罪不善尋思。  生一者愛欲尋。二者殺害尋。三者毀損尋。  於耶輸陀羅喬比迦彌迦遮所。生愛欲尋。  於提婆達多所。生殺害尋。  於隨從提婆達多諸釋種等。生毀損尋。  生此尋已便覺察曰。  我今何故。生此三種罪不善尋。  又便觀察。知是魔王來此惱我令我散亂  爾時菩薩即生三種善尋。  一者出離尋。二者不殺害尋。三者不毀損尋。  時天魔王復更告曰。  汝今何故。坐於菩提樹下。  菩薩答曰。  當證無上正智。  魔王復曰。  如何得證無上正智。  菩薩答曰。  罪者。汝且一度祠會。猶此緣故。得於欲界天中自在成就。  況我於無數劫中。作無量百千拘胝那庾多祠會。  為利益有情故。捨頭目手足血肉妻子男女金銀諸珍。為證無上智故。  由是義故。我何不證無上正智。我今決定證此無上正智。  菩薩作此言已。魔王復告曰。  然我一度祠會。得欲界自在天主。汝今證知。  汝於三無數劫中。作無量拘胝那庾多百千祠會。為利益有情故。捨頭目手足血肉妻子男女金銀諸珍。為求無上正智故。誰當證汝  爾時世尊。舉輪萬網縵無量福生慰喻一切恐怖。手指於大地曰。  此當證我。如於三阿僧祇劫中。作無量拘胝那庾多百千祠會。為利益有情故。捨頭目手足血肉妻子金銀諸珍實不虛者。當自證我。  是時地神從地涌出。合掌而發聲曰。  罪者。如是如是。如世尊言。實不虛也。  作是語已。時魔王罪者。內懷羞愧默然而住。顏容憔悴而失威德。  心懷懊惱作是念云。  我今作是方便。不能令淨飯子有少損壞。  今當別設異計為其障礙。念已便去。  時彼魔王先有三女。姿容妖艷皆悉殊絕。一名為貪。二名為欲。三名為愛著。  種種天衣莊嚴其身。令往菩薩所。至菩薩前。作諸諂曲擬生惑亂。  菩薩見已。化此三女皆成老母。即便還去。  魔王見此更增懊惱以手支頰諦思是事。  我復云何。令此淨飯之子生於障礙。  即遣三十六拘胝魔兵。象頭馬頭駝頭驢頭鹿頭牛頭_頭狗頭獯狐頭鼠狼頭獼猴頭野狐頭師子頭虎頭等。如是奇怪種種頭兵。或執鏘戟。或執弓箭。或執鉞斧或執輪刀。或執 [&CB00559;???]索。或執斤斲。如是種種器仗來向菩薩。魔王自執弓箭欲射菩薩。  菩薩見已作是思念。  凡所_諍皆求伴侶。我今與此欲界王諍。豈不覓伴。復更思念。我今覓除障礙方便。  時魔兵眾。即發諸刃同擊菩薩。  菩薩爾時入大慈三摩地。  時魔兵刃。皆變成青黃赤白雜色蓮花。落菩薩左右前後。  彼時魔王。復騰空中雨諸塵土。  而此塵土。變成沈檀抹香及作諸花。墮菩薩上。  魔王復於空中。放諸毒蜂雨金剛石。  淨居諸天。化為葉屋以蓋菩薩。  毒蜂石雨皆不得損。  魔王見已復作是念。  我能幾時圍遶嬈亂。凡諸聲者能破三摩地。  我今應變菩提樹葉令為頗迦。  復令風吹相鼓作聲。  彼若聞聲心不能定。  作是念已。即為此事。  時菩提樹葉相鼓作聲。  菩薩聞已不能專定。  時淨居天遙見是事念言。  我今應助菩薩。  爾時諸天。皆來至菩提樹。各把樹葉不令葉動。  時彼魔軍猶不肯散。  淨居天等復作是念。  此罪魔軍久惱菩薩。尚不退息。即以神力。擲諸魔軍鐵圍山上。  菩薩爾時住優樓頻螺聚落。  於尼連禪河菩提樹下坐。於妙覺分法中。常不斷絕修習加行而住。  於初夜分中。神境智見證通成就。  所謂一中變為無量。無量中變為一。  或隱或見牆壁及山。得無罣礙如虛空中。出沒大地如遊於水。地相如故。或趺坐虛空如居大地。或遊騰虛空如鳥飛翥。  日月有大威德。或復舉手而捫摩之。乃至來往梵天身皆自在  爾時魔王復作是念。  諸禪定中唯聲能為障礙。  我應作聲。即與三萬六千拘胝魔鬼神等。遙吼大聲。  菩薩為此聲故。為十二踰膳那迦覃婆樹林。由此林故。不聞彼聲。  菩薩復作是念。  我應修天耳智證通心。天及人聲皆悉得聞。  菩薩超過人耳以淨天耳。人非人聲若近若遠無不曉了。  菩薩念云。  魔王三萬六千拘胝眷屬中。  彼誰於我起於惡心。我何得知。  菩薩復念。  我如何證他心智。  即於夜中便得證悟。  如於有情所發尋伺。心及心心所。  欲不欲心。  嗔不瞋心。  癡不癡心。  廣不廣心。  息心攝心。  驕慢不驕慢心。  寂靜不寂靜心。  定心不定心。  散心不散心。  如實了知。  既知是已復更念云。  此魔軍中從昔已來。誰是父親誰是母親。  誰是怨害誰為親友。  如何得知。  復更念云。  我今應修宿命智方得了悟。  於夜分中精勤存念。修宿命智便得曉了。  從昔已來種種諸事。  所謂一生二生三四五生十生二十生百生千生。  乃至無量百千萬生。  一劫生二劫生。成劫生壞劫生。乃至無數劫生。  應念了知。彼人姓某名某。及已所生之處族姓種類。及有食噉苦樂等事。皆悉了悟。如是長命如是久住。壽命長短彼滅此生。  所有相貌方處種種。無量雜類靡不盡知。  菩薩作念。  念此魔軍誰墮惡趣誰墮善趣。  如何得知。  復作是念。  應以生滅智通方知是事。  菩薩於中夜分修生滅智通。  便得天眼清淨。超越人間。以此天眼見諸眾生。  死者生者。端正者醜陋者。富貴者下劣者。往善道者。往惡道者。  作善業者。作惡業者。決定明了。  復知一一眾生身口意業作諸惡事。誹謗聖者。或深著耶見。或作耶見業。由斯業故。從此沒後墮惡趣中。  或見眾生。於身口意作諸善業。恭敬賢聖行正見。由此業故。從此沒後生善趣中。皆悉明了。  菩薩復作是念。  一切有情。由彼欲漏有漏無明漏。輪轉苦海如何得免。  復更念云。  唯證無漏智通能斷此事。  菩薩爾時為是義故。菩提樹下於夜分中。常以相應修習成熟。專心於覺分法中而住。發心為證無漏智通。  即於苦諦如實了知。  集滅道諦亦復如是。  證斯道已。於欲漏有漏無明漏。心得解脫。  既得解脫。證諸漏盡智。  我生已盡梵行已立。  應作已作不受後有。  即證菩提。彼中謂見覺分菩提。世尊所作已辦。即入火界三摩地。  此時菩薩以慈器仗。降伏三十六拘胝魔軍。證無上智。  于時魔王罪者。弓從手落幢便倒地。宮殿皆動。  魔王與諸三十六拘胝眷屬。心生懊惱而懷悔恨。便自隱沒。  往劫比羅城告眾人曰。  釋迦牟尼菩薩。修諸苦行登金剛座。於草鋪上今已捨命。  時淨飯王及諸宮人群臣百寮。聞是語已。大苦惱心如火所燒。  城中人眾及喬比迦等三大夫人。念菩薩德悶絕躄地。  以水洒面良久乃蘇。悲泣哽咽不能自止。左右侍女勸喻裁抑。  如是種種歎責無量時淨信天見魔欺妄。復知如來已成妙智。心生歡喜便普告曰。  諸人當知。釋迦牟尼今不捨命。  見證無上正智。  時淨飯王及諸眷屬。并劫比羅城人眾。聞此語已不勝歡躍。  時耶輸陀羅。聞世尊菩薩證無上智。生_悅曰。誕一息。  斛飯王亦生一息。  于時月蝕。  淨飯王見此盛事。甚大歡喜慶悅充滿。  即_城中除去瓦礫。以栴檀香水遍洒于地。於四衢道中置於香鑪。然諸名香。懸綵幢蓋滿於街路。以鮮潔花周布地上。  於四城門及街衢中。立檀施處。  于時於東城門施會。沙門婆羅門外道梵志貧窮孤獨慳貪乞求。如此等類皆悉施與。  南西北門及城中街衢亦復如是。會諸群臣。  為耶輸陀羅所生之息。而立其名。  內宮侍女前白王曰。  此子生時羅怙障月。  因此應以為名羅怙羅。  時斛飯王。為其子故廣施如上。亦會親屬與子立名。  問諸人曰。此子當立何字。  親屬報曰。  此子生日。劫比羅城人眾歡喜。  可名此子為阿難陀。  時淨飯王。觀羅怙羅而作是言。此非我釋迦牟尼所生之子。  時耶輸陀羅。聞王此語深懷恐懼。  即_羅怙羅。往菩薩澡洗池邊。有一大石。先是菩薩力戲之石。以羅怙羅置此石上。合掌誓曰。  此兒若是菩薩親生子者。投於池中不至沈沒。若非菩薩親生子者。入水即沒。  作是願已。即抱其石并羅怙羅拋於池中。石便浮水。  時羅怙羅落在水中。坐於石上。如輕綿在水隨波來去。曾不沈沒。  淨飯王聞已生希有心。將諸群臣圍繞侍衛。至彼池傍見羅怙羅。在於池中坐浮石上。  歡歎喜悅。時淨飯王。自入池中抱羅怙羅。其石便沒。還於宮中倍加愛育。  初菩薩以慈器仗。降伏三萬六千拘胝魔眾已。證無上正智。于時大地震動。  普遍世界悉皆光明。所有大地黑暗之處。日月威光不能除者。蒙佛此光皆得明徹。  其中眾生忽得相見。遞相言曰。  非獨我等生於此間。更有眾生生於此處。  攝頌曰  四種觸池 父子和合
釋迦出家 護河神禮 
爾時梵界有二天子。觀見世尊坐菩提樹下。共相議曰。  今佛世尊。住嗢律尼連禪河岸菩提樹下。初成正覺入火界三摩地。經于七日今猶在定。  我等當共詣如來所香花供養。各說二頌歎佛。  作是議已。如力士屈申臂頃即至菩提樹下。在世尊前頂禮雙足。  其一天子說頌請曰  起起大慈悲 怨賊今退散
無罪大商主 應遊行世間
說善遊勝法 廣施諸實義
無量諸眾生 聞法皆受持 
第二天子復說頌請曰  起起大慈悲 怨賊今退散
一切垢已除 應遊行世間
身心既清淨 如彼圓滿月
無量諸眾生 聞法皆受持 
時二天子。說此頌已禮佛而去。  爾時世尊。從三摩地起說頌曰  欲界諸安樂 色界諸安樂
貪欲煩惱盡 此安樂最勝
我今捨重擔 永離於負重
有擔受多苦 捨擔則安樂
一切欲已捨 一切行已成
一切法已知 此人不復生 
世尊在三摩地。於七日中既斷煩惱受解脫樂。  無人供養。不飲不食無飢渴想。  爾時有二商主。一名黃_。二名村落。各有百兩車及多人眾。共為興販路由佛所。  時二商主。先有知識命過生天。顧於商人作如是念。  今佛在菩提樹下七日入定。斷諸煩惱受解脫樂。  無人供養。  我今應令此二商主為最初供養。於多世中受諸功德。今宜勸為此事。為知識故。  作是念已。於夜分中。放大光明燭五百車。現其半身在虛空中。告二商曰。  汝今當知。釋迦牟尼世尊。在寬廣尼連禪河菩提樹下初成正覺。於七日中解脫煩惱受彼安樂。  不飲不食無人供養。  汝等二人。事速供養。為最初供養。  獲大利益。  作此語已。天遂便隱。  時二商主聞此語已。共相議曰。  我等當知。世尊威德甚奇。今天為彼來告我等令使供養。  作是議已。於佛世尊深心敬仰。持諸供物酪漿_蜜往世尊所。  到已禮足在一面立。  白世尊曰。  我等二人。多持酪漿_蜜來奉世尊。願見哀慈納我微供。  爾時世尊而作是念。  我今不可同諸外道以手受食。  尋念過去諸佛。為益有情如何而受。  時清淨天空中告曰。  世尊當知。過去如來。為有情故持_而食。  世尊亦知其事如是。  于時世尊。既先無_即自邀祈。我若得_然後受食。  時四天王。知世尊心願。各持一石_而來奉佛。然此石_。清淨輕妙周遍細密。形色端嚴非人所作。  時四天王。既各持_至世尊所。  頂禮佛足在一面立白佛言。  世尊。我等各從石山持此石_來奉世尊。唯願慈悲垂哀納受。  爾時世尊作是念云。  今此四王。各持石_以施於我。我若取一餘天怨望。  乃至二三亦復如是。  我今應可總納受之。以我神通合成一_。將適眾願。  作是念已便受四_。以佛神力。重疊內之遂成一_。  便持此_。為益有情故受商主供。    既受供已。即為商主說諸_願。頌曰  所為布施者 必獲其義利
若為樂故施 後必得安樂
福能招樂果 所願皆成就
疾得圓寂處 當證涅槃樂
勤修福德人 所有諸災橫
及以天魔眾 皆不能侵惱
若發勇猛者 具聖慧能施
當盡苦海邊 必得無為樂 
爾時四天王及二商主。聞此頌已。甚生欣慶禮足而去。  爾時世尊。持此石_於尼連禪河岸。  以水泥壇如法而食。食已還菩提樹下。  收_洗足。以糗酪漿蜜性冷故爾時世尊患於風氣。  魔王見佛患冷風氣。來詣佛所頂禮佛足白佛言。  世尊。涅槃時至。何用久住於世。可早入涅槃。  世尊知為魔王所惱。告言。  汝罪魔王我未入涅槃。何以故。我未有聲聞弟子聰明智慧。若有他問如法而答。善破異論廣建正法。具足四部眾。苾芻苾芻尼鄔婆索迦鄔婆斯迦。上天下界及諸十方。廣知我法修諸梵行。悉皆了知。若未如此。我未入涅槃。  魔王聞佛此語。心生懊惱隱身而去。  釋提桓因。見佛世尊患於風氣。即往贍部樹下。遠有訶梨勒林。於其林中取色香美味具足者訶梨勒果。速詣佛所頂禮佛足。  在一面立白佛言。  我見世尊身患風氣故。取訶梨勒_。今以奉施。若食此_風氣即除。唯願世尊受我此藥  爾時世尊。便受服之所患尋愈。爾時世尊所患既差。  從菩提樹下起。往牟枝磷陀龍王池邊。  坐一樹下念三摩地。  時此池中合有七日雨下。  牟枝磷陀龍王。知七日雨下不絕。從池而出。以身繞佛七匝。引頭覆佛頭上。  何以故。恐佛世尊冷熱不調。諸蜂蠅等虫惱亂世尊。  時此龍王。過七日中見雨止已。方解其身變作天身。頂禮世尊足白佛言。  世尊。於此七日之中。頗安隱不。我身_弊應無亂惱。願見歡喜  爾時世尊即說頌曰  知足果安樂 多聞者知法
不害於眾生 人間大慈悲
能除世欲樂 諸惡皆遠離
我慢悉摧伏 斯人最安樂
佛說頌已。時彼龍王。頂禮世尊還本住處 
爾時世尊。復從池邊還菩提樹下。  於草敷上端身結跏如法而坐。  觀十二緣生循環返覆。  所謂此有彼生。  無明緣行行緣識。  識緣名色名色緣六處。  六處緣觸觸緣受。  受緣愛愛緣取。  取緣有有緣生。  生緣老死憂悲苦惱。    此滅故彼滅。  無明滅則行滅。  行滅則識滅。  識滅則名色滅。  名色滅則六處滅。  六處滅則觸滅。  觸滅則受滅。  受滅則愛滅。  愛滅則取滅。  取滅則有滅。  有滅則生滅。  生滅則老死憂悲苦惱滅    爾時世尊。於七日間入三摩地已起。而說頌曰  若此法能生 佛常在於定
若能知因法 彼義滅一切
若此法能生 佛常在於定
若能知因苦 彼義滅一切
若此法能生 佛常在於定
若能滅受盡 彼義滅一切
若此法能生 佛常在於定
若能滅緣盡 彼義滅一切
若此法能生 佛常在於定
若能滅諸漏 彼義滅一切
若此法能生 佛常在於定
普照於世間 如日在空_
若此法能生 佛常在於定
降伏諸魔軍 佛能斷鉤鎖 
爾時世尊作是念已。  我得甚深之法。難見能見難知能知。  不可思惟難可思惟。其義微妙。唯有智者能知此法。  若為他說。彼不能解。  我法虛授徒自疲勞。益我愁惱。  我今應獨於寂靜處我所見法安樂境界思惟而住  爾時世尊如上思惟。止心住已不念說法。  時娑婆世界主梵天王。知佛心念即自思惟。  此世間敗壞諸眾生等。於彼苦境不能解脫。  今時如來應正遍知出現世間。難逢難遇如烏曇_羅花。  佛今出世。樂自寂靜不念說法。  我今應往請佛。  作此念已。如大力士屈申臂頃。從梵天沒至世尊前。頂禮佛足在一面立。  即說頌曰  快哉今此摩揭陀 而現未曾淨妙法
於諸法中覺悟者 唯願當開甘露門 
世尊復以說伽他曰  我所得法甚難遇 能令有海悉無餘
少智愚人_逆流 由欲牽纏鎮漂沒 
爾時大梵天王白佛言。世尊。於此世間有諸眾生。或生或老。然其根性有上中下。  利鈍不同。形相端嚴性行調順。少諸煩惑。亦少煩惑種類。  由不聽正法故。所解狹劣。  世尊。如嗢_羅花_特摩花俱沒陀花奔茶利迦花。並於水中或生或老。其花根性有上中下。一浮出水。一與水齊。一居水下。  眾生亦爾。於世間中或生或老。然諸根性有上中下。利鈍不同。形相端嚴性行調順。少諸煩惑。亦少煩惑種類。由不聽正法故。所解狹劣。  為是人故當說正法。時彼諸人聞說法寶。並皆悟解  爾時世尊。聞是請已便作是念。  我以佛眼觀彼眾生性差別不。  作是念已。即以佛眼觀見有情。或生或老。然其根性有上中下。利鈍不同。形相端嚴性行調順少諸煩惑。亦少煩惑種類。由不聽正法故。所解狹劣。  爾時世尊。即於有情起大悲心。  而說頌曰  若有於法深樂聽 我即當開甘露門
如其譏慢自輕人 大梵我終不為說 
爾時大梵天王。聞此頌已作如是念。  佛於今者欲說正法。  心生喜躍頂禮佛足。遶佛三匝勿然不現。  時佛世尊復作是念。  我於今者為誰先說。  又作念言。  有哥羅哥。往在因中曾為我師。及以種種供給。我當為彼先說正法。  爾時空中諸天白言。  世尊。其哥羅哥。命終已來經今七日。  世尊亦以佛眼。觀知命終經其七日。  復作念言。  彼哥羅哥。不聞我法失大利益。  若得聞法利益無邊。    又復念言。  我今當為嗢達羅摩子說法。  由於因中為第二師。種種供給我故為說。  空中諸天亦白佛言。  此嗢達羅摩子昨夜命過。  佛亦觀知昨夜命終。  復作是念。  彼不聞我法失大利益。  若得聞法利益無邊。  爾時世尊便作是念。  我欲先為何人說法。  復作是念。  應為彼五人先為說法。  何以故。我昔苦行之時。彼等五人信心尊重承事供養。  復作是念。  彼等五人今何所在。  爾時世尊超人天眼觀察。乃見五人在波羅[病-丙’尼]斯仙人墮處施鹿林中。  見已從菩提樹坐下而起。往詣迦施那國波羅[病-丙’尼]斯城。  乃路逢一外道。名為親近。  彼見世尊形容端嚴清淨色相善好。問曰。  具壽喬答摩。諸根端正清淨顏容皮膚細滑。  於何教師而得出家受誰法教。  爾時世尊即說頌曰  我今不從師受業 亦無比類同於我
世間所應開覺者 唯我一人善能曉
一切通達超出世 而於諸法無所著
咸皆棄捨證解脫 自然覺悟不從師
既無有人類於我 所以自然覺一切
如來天人大導師 已證一切智力具 
          爾時世尊說此頌已。詣迦施那國波羅[病-丙’尼]斯城仙人墮處施鹿林中。  是時五人在彼林中。  遙見世尊。  各相謂言。共立一制。  此沙門喬答摩。性多緩慢常為邪命斷惑數退。彼今廣_美食。所謂酥蜜酪等。  以酥油塗身香湯洗浴。  彼喬答摩來至我所。我等不應起迎頂禮。亦莫喚坐。  彼若坐時亦任遠坐。立制纔竟。  如來漸漸近五人所。時彼五人。不勝如來威德尊重。從座而起。一人為如來安座。  一人為如來取水。一人為如來安置洗足器。  二人迎接為受三衣。  善來喬答摩。可坐此座。  世尊作是念。  此愚癡人。共立章制而便自犯。  作是念已就座而坐。  五人供養。未知世尊得成正覺。心生輕慢。所有言說皆喚如來在俗名號。或喚喬答摩。或喚具壽。或喚種族。  是時世尊。見毀呰已告五人曰。  於如來處。莫喚俗姓喬答摩具壽種族名字。  若如是毀呰如來者。失大利益。生生之處於長夜中而受苦惱。  何以故。  若復有人。頻喚如來俗姓名號等。彼無智人。生生之處失大利益。常受苦惱。汝等應知。自今以去。於如來所莫喚俗姓。  五人報曰。  具壽喬答摩。汝先苦行。不得正覺智慧之法。亦復不見善安樂住。汝不可得。  何謂今日破戒棄捨苦行。心不能定。癡狂心亂廣受好食。所謂酥乳酪等。  酥油塗身香水洗浴。一無苦行。如何乃言得成正覺。  世尊報曰。汝愚癡人。不見如來前後相貌諸根差別。  五人報曰。  具壽喬答摩。如是相貌我見差別。  爾時世尊告五人曰。  出家之人不得親近二種邪師。  云何為二。  一者樂著凡夫下劣俗法及耽樂婬欲處。  二者自苦己身造諸過失。並非聖者所行之法。  此二邪法。出家之人當須遠離。我有處中之法。習行之者。當得清淨之眼及大智慧。成等正覺寂靜涅槃。  何為處中法。  所謂八聖道。  云何為八。所謂正見正思惟正語正業正命正精進正念正定。  爾時世尊。而為五人以決定心說如是教。  時五人中。二人侍佛學法。  三人晨時乞飯。  還至本處充六人食。  又於中後。三人侍佛學法。  二人入村乞食。  還至本處五人共_。  唯佛世尊不非時食。  爾時世尊告五人曰。  此苦聖諦法。我未曾聞。由如理作意精勤力故。得淨慧眼智明覺生。  此苦集聖諦法。我未曾聞。由如理作意精進力故。得淨慧眼智明覺生。  此苦滅聖諦法。我未曾聞。由如理作意精進力故。得淨慧眼智明覺生。  此苦滅道聖諦法。我未曾聞。由如理作意精進力故。得淨慧眼智明覺生。復告五人。  此苦聖諦法。我未曾知。今當應知。由如理作意精進力故。得淨慧眼智明覺生。  此苦集聖諦法。我未曾斷。今當應斷。如理作意精進力故。得淨慧眼智明覺生。  此苦滅聖諦法。我未所證。今當應證。如理作意精進力故。得淨慧眼智明覺生。  此苦滅道聖諦。我未修習今當應修。如理作意精進力故。得淨慧眼智明覺生。  此苦聖諦。我已遍知。不復更知。先未曾聞。由如理作意精進力故。得淨慧眼智明覺生。  此苦集聖諦。我已永斷。更不復斷。先未曾聞。由如理作意精進力故。得淨慧眼智明覺生。  此苦滅聖諦。我已作證。更不復證。先未所證。由如理作意精進力故。得淨慧眼智明覺生。  此苦滅道聖諦。我已修習。先未所習。由如理作意精進力故。得淨慧眼智明覺生。  汝等五人當知。我先未得此四諦三轉十二種。未生淨眼智明覺。不能超過人天乃至梵界諸沙門婆羅門一切世間天人阿蘇羅。未證解脫出離。不離顛倒。  我不證無上正智。  汝等當知。我自修習此四聖諦三轉十二種。證已即生淨眼智明。了達正覺。爾時我便超過人天魔梵界及世沙門婆羅門。於天人阿蘇羅解脫。出離心所顛倒。  我得於正智無上正覺。  世尊說此法時。具壽憍陳如。證於無垢無塵法中得法眼淨。及八萬天眾。於法中亦證法眼  爾時世尊告憍陳如曰。  汝證法已。  答曰。世尊。我已證。  佛復告曰。憍陳如。汝證法耶。  答曰。善逝已證。  佛言。具壽憍陳如。既遍證法。以是義故。號阿若憍陳如。  爾時地行藥叉眾。聞世尊語。同發聲言。  此佛世尊。於波羅[病-丙’尼]斯城仙人墮處施鹿林中。三轉十二行法輪。非諸沙門婆羅門人天魔梵之所能轉。令多人安樂故。令多人利益故。哀愍有情故。由是義故。天眾增益蘇羅損減。  爾時空行藥叉。聞地行聲已。亦同發聲。乃至四天王天三十三天。炎魔天_史天。化樂天他化自在天。  及諸梵天。皆同時同剎那同臘婆同牟呼栗多發聲。阿迦尼吒天聞是聲已亦同言曰。  仁者當知。此佛世尊。波羅[病-丙’尼]斯城仙人墮處施鹿林中。三轉十二行相法輪。非諸沙門婆羅門天人魔梵之所能轉。為令多人得安樂故。為令多人得利益故。哀愍有情故。天眾增長蘇羅損減。  世尊波羅[病-丙’尼]斯城仙人墮處施鹿林中。三轉十二行相法輪故。  因號此法經及此地。名為轉法輪處經  爾時世尊復告四人曰。  有四聖諦。  云何為四。  所謂苦聖諦集聖諦滅聖諦道聖諦。  云何苦聖諦。  所謂生苦老苦病苦死苦愛別離苦怨憎會苦求不得苦乃至五取蘊苦。  如此應知。修習八聖道。所謂正見正思惟正語正業正命正精進正念正定。  云何名集聖諦。  所謂愛欲更受後有。愛喜貪俱行愛彼彼欣樂染愛。  為捨離故。應修習八正道。  云何滅聖諦。  所謂愛欲更受後有。喜愛相應攀緣染著。為滅壞休息永沒離欲見證故。修習八正道。  云何道聖諦。  所謂八聖道。    應當修習。  世尊說此四諦法時。阿若憍陳如。證諸漏盡心得解脫。  四人於此法中。離諸塵垢證清淨眼。  爾時世間中有二應供。一是世尊。二是憍陳如  爾時世尊復告四人曰。  汝等當知。色無我。  若色有我。不應生諸疾苦。  能於色中。作如是色。不作如是色。  是故汝等。知色無我故。生諸疾苦。  不能作如是色。不作如是色。  受想行識亦復如是應知。爾時世尊復告四人曰。  於意云何。色為是常為無常耶。  答曰。大德。色是無常。  告曰。色若無常者。為苦非苦。  答曰。大德是苦。  告曰。色若無常苦者。即是變壞。若多聞弟子者執色是我。我有諸色。色屬於我。我在色中不。  答曰。不也。  世尊告曰。如是受想行識。為是常耶。為無常耶。  答曰。大德。無常也。  告曰。乃至識等無常者。為苦非苦。  答曰。是苦。大德。  告曰。識等無常苦者。即是變壞。若有多聞弟子。執色乃至識是我。我有識等。識等屬我。我在識等中不。  答曰。不也大德。  告曰。是故當知。諸所有色。若過去若未來若現在。若內若外若_若細若勝若劣若近若遠。如是諸色非我。非我所有。非屬於我。我不在色。  由如實遍知。應如是見。  乃至受想行識亦如是見。  汝等聲聞弟子。具足多聞觀五取蘊。離我我所。如是觀已。知諸世間實無可取。  無可取故不生怖畏。無怖畏故內證圓寂。  我生已盡梵行已立。所作已辦不受後有  爾時世尊說此法時。彼四人等聞此法已。心得解脫證阿羅漢果。  是時世間有六阿羅漢。佛為第一  爾時佛在波羅[病-丙’尼]斯城婆羅奈河邊。  時彼城中有長者子。名曰耶舍。  於日日中。令奏女樂受五欲樂。身心疲倦即便眠臥。  諸伎女等圍遶而睡。  爾時耶舍。中夜忽覺見諸伎女。九孔流溢種種不淨。頭髮蓬亂衣服垢穢。手足繁鬧囈言喧雜。  見此事已作是思惟。我於今夜在屍林耶。  心生驚怖起躡寶履。其履價直百千兩金。趨至門邊大聲叫喚。  諸人當知苦來逼我。諸人當知苦來逼我。悲泣雨淚。  時有非人。隱耶舍聲不令人覺。即為開門。  爾時耶舍。出至大門亦發大聲。悲泣哽噎復作是言。  諸人當知苦來逼我。  時彼非人。隱耶舍聲不令人覺。便為開門。  爾時耶舍。出至城門如前叫喚。  時彼非人亦為開門。  爾時耶舍出城門已至婆羅奈河邊。  爾時世尊河邊經行。  耶舍見水如前叫喚。  佛聞其聲。告言童子。  此處無畏。汝可渡來。  於是耶舍脫留寶履。渡詣佛所。  頂禮佛足在一面立  爾時世尊。即將耶舍至其住處。佛就本座。時彼耶舍。禮佛足已對如來坐。  爾時世尊。即為敷演妙法示教利喜。  諸佛常法。先說此法。所謂布施持戒生天之因。復說五欲所有過患。讚歎出家獨處山林。思惟觀察斷諸煩惱。演說廣大微妙之法。  開示令解。諸有聽者聞說此法。歡喜清淨無有疑惑。佛觀知已更復為說出世之法。所謂苦集滅道聖諦。  猶如浣衣先除垢穢。既清淨已色即易染。耶舍亦爾。初聞佛說心器清淨。便能了知四聖諦法。證預流果。  見法得法極通達法。究竟堅法越一切悕望。度一切疑惑不假他緣。於大師教餘不能引。於諸法中得無所畏。耶舍爾時得此法已心大歡喜。從座而起整衣服。頂禮佛足右膝著地。合掌白佛而作是言。  世尊。我今入此微妙之法獲大勝利。從今已後乃至盡形。歸佛法僧。為五戒鄔波索迦。不殺不盜不耶行不妄語不飲酒。作是語已退坐一面。  時彼耶舍出城已後。妻從睡覺不見耶舍。處處尋覓莫知所在。告父長者曰。  長者當知。今子耶舍不知所在。  長者聞已作如是念。  豈非我子被諸惡賊及以怨家將出城外作無利耶。  作是念已。即於四方令諸馬使自持火炬。與諸人等處處尋覓。遂出城門漸至河側。  見有寶履價直百千。  便作是念。  我子定非惡賊得去。既脫寶履明知渡河。  長者即便渡河而去。漸至佛所于時世尊。  遙見長者從外而來。  即以神力令彼長者雖入眾中不見其子。  時彼長者。既至佛所頂禮佛足。白言世尊。  見我耶舍以不。  佛言。長者。汝宜且坐。容於此處與子相見。    時彼長者聞佛語已。起歡喜心得未曾有。禮佛雙足在一面坐  爾時世尊。為說妙法示教利喜。  諸佛常法。凡所演說。先開布施持戒生天之因。復說五欲所有過患。讚彼出家獨處山林。  乃至令彼長者得預流果。  其子耶舍。猶著俗時種種珍寶莊嚴之具。得阿羅漢果。  爾時世尊。即攝神力而說頌曰  調伏寂靜持淨戒 常以妙法自莊嚴
於諸含識無害心 是謂沙門苾芻行 
於是時中。世間有七阿羅漢。佛為第一。  爾時長者。忽見其子在佛前坐。見已告曰。  童子汝來。共汝歸家。汝母相憶悲傷啼泣  爾時世尊告長者曰。  於意云何。頗有已得無學智見證四諦法。彼人還家_吐食不。  長者答曰。不也大德。  佛言。長者。汝今已得有學智見證四諦法不。答曰。已得。  佛告長者曰。此耶舍童子。已得無學智見證四諦法。  長者白言。我子耶舍獲大果利。得無學智見。證四聖諦理。所謂苦集滅道  爾時長者白佛言。世尊。願佛世尊至明日時。與子耶舍來我宅中受我供養。  爾時世尊默受其請。  長者知佛許已禮足而去  爾時世尊。至時著衣持_。與耶舍童子到長者宅。  耶舍母妻在中門傍。待佛世尊及其耶舍。  既見佛來。自以其手嚴飾床具敷設座已請世尊坐。  爾時世尊即就其座。  時耶舍母及妻。禮世尊足在一面坐。  爾時世尊。即為說法示教利喜。  先演布施持戒人天之因。次演修習斷諸煩惱。  乃至證預流果。  爾時其母及妻。既見法證法已。即從坐起禮佛雙足白言。  世尊。我於今日得此妙法。盡此形壽歸佛法僧。永持五戒作鄔婆斯迦。  願佛世尊。今日食時受我供養。  世尊默然而許。  時耶舍母見佛許已。即於家中。辦諸清淨上妙飲食。  於世尊前飾一香壇。奉諸香味而以供養。世尊食已洒掃清淨。重以香花周匝供養。在一面坐。  如來爾時。重為說法即便而去。                                            時波羅[病-丙’尼]斯城諸長者等。聞第一長者子耶舍剃除鬚髮被於法服隨佛世尊而作弟子。其第二長者子。名曰富樓那。其第三長者子。名曰無垢。第四長者子。名曰驕梵拔提。第五長者子。名曰妙肩。  聞耶舍出家。咸作是念。  今耶舍童子生於貴家。富有珍寶身體端嚴。_受快樂。捨其所好為佛弟子。將知如來甚大威德法亦微妙。  我等應當剃除鬚髮侍養如來學受勝法。  作是議已即共同心。從波羅[病-丙’尼]斯城至世尊所。  禮世尊足在一面立白佛言。  世尊。願與妙法。我等出家為佛弟子。依如來教奉持梵行  佛告諸長者子曰。今正是時。善來苾芻。汝便出家修諸梵行。作是語已彼長者子等鬚髮自落袈裟著身成苾芻相。如經七日曾出家者。其所悟解如百歲苾芻。爾時世尊重為說法。汝等苾芻。獨一靜處遠離喧雜。常守自心勤修苦行。今既出家應求梵行。度於彼岸證自正智。得佛神通盡於生死。梵行建立辦於所作。勿受後有。如斯修者得無生果。時四苾芻聞佛此言。即便悟解證阿羅漢果。  時此世間有十一阿羅漢。佛為第一。  波羅[病-丙’尼]斯城中有五十豪族家。聞此五長者子咸皆出家剃除鬚髮而被法服證阿羅漢果。  各作是言。  如來教法甚為深妙。  令彼五長者子各捨豪富而為出家。  我等諸人亦宜詣佛而為弟子。  作是議已咸至佛所。  頂禮佛足在一面立白佛言。  世尊。願聽我等於善法律中出家而為苾芻常修梵行。  佛言。善來苾芻。鬚髮自落袈裟著身。如經七日曾出家者。佛言。具壽。夫出家者。獨處山林遠離喧雜。常守自心勤修苦行。度於彼岸證自正智。得佛靜力盡生死際。勿受後有。如斯修者得無生果。時五十苾芻。聞佛言已心獲無礙。證阿羅漢果。  時此世間有六十一阿羅漢。佛為第一  爾時佛住波羅[病-丙’尼]斯城仙人墮處施鹿林中。  六十苾芻前後圍遶。爾時世尊告諸苾芻。  我今與汝。於一切天人繫縛之中。而得解脫。  汝等各可隨詣諸方。為諸眾生作大利益。且令汝等各各而往。  不用同行。  我亦往優樓頻螺聚落。為利益故。  爾時惡魔作是念言。  此沙門喬答摩。住於波羅[病-丙’尼]斯仙人墮處施鹿林中。  為聲聞眾如是說法云。  我於一切天人繫縛中而得解脫。  汝等苾芻。亦於一切天人繫縛中同得解脫。  汝等應往人間廣為利益。汝等應各別行。不用同往。我亦將詣優樓頻螺聚落者。  我今應當為彼作諸障礙。  爾時惡魔作是念已。化為摩納婆往詣佛所。  即於佛前而說頌曰  汝不得解脫 而作解脫想
汝在繫縛中 不能解脫我 
爾時世尊作是念言。  今者惡魔願我散亂。  世尊知已說頌答曰  人天繫縛中 我已得解脫
罪者今當知 我已摧伏汝 
爾時惡魔便作是念。  此沙門喬答摩能知我心。  作是念已便生懊惱。內懷懺悔便滅而去  爾時世尊復告諸苾芻曰。  我於天人繫縛中而得解脫。  汝等亦得解脫。  汝等應往餘方作諸利益哀愍世間。為諸天人得安樂故。汝等不得雙行。我今亦往優樓頻螺聚落。  諸苾芻等咸奉佛教。唯然而去。  爾時世尊。往波羅[病-丙’尼]斯城優樓頻螺聚落。  既到於彼詣白疊林。  在一樹下宴坐而住。  時有六十賢部在聚落外。於日日中。與諸女樂共相嬉戲。  有一女人。失眾所期棄而出去。  時六十賢部尋覓此女。漸次往詣至白疊林。  便見世尊坐一樹下顏貌端嚴。若有見者發清淨心。調伏諸根意得寂靜成就最勝。猶如金幢光明殊妙。  諸人見已。便詣佛所。  白言大德。頗見一女人不。  世尊報曰。彼女人者是汝何親。  諸人白言。我六十賢部。在聚落外於日日中。令諸女樂作於倡伎。  此一女人失我所期棄我而去。  我今覓來。  告言。諸人。於意云何。  汝今所要。為求女身是要。為求自身要耶。  諸人報曰。大德。求女身無益。  尋求自身最為第一。  世尊告曰。童子。汝等來坐。  我今為汝宣說妙法。  時六十賢部。頂禮佛足_坐一面。  佛說妙法示教利喜。  諸佛常法。先說此法。  所謂布施持戒生天之因。復說五欲所有過患。讚歎出家獨處山林思惟觀察斷諸煩惱。演說廣大微妙之法。開示令解。  諸有聽者聞說此法。歡喜清淨無有疑惑。佛觀知已。更復為說出世之法。所謂苦集滅道四聖諦理。  猶如浣衣先除_垢得清淨已色則易染。  六十賢等。初聞佛說心器清淨。便能了知四聖諦法。證預流果。  見法得法極通達法。究竟堅法越一切希望。度一切疑惑。不假他緣。於大師教餘不能引。於諸法中得無所畏。六十賢部得此法已。心大歡喜從坐而起。整衣服頂禮佛足。雙膝著地合掌向佛。而作是言。  世尊。我等入此微妙之法。獲大勝利。從今已從乃至盡形歸佛法僧。  受五學處為鄔波索迦。不殺不盜不邪行不妄語不飲酒。  作是語已禮佛而退                                                                    爾時世尊。夜既曉已於晨朝時。著衣入多軍村。  作是思惟。  於此村中我先為誰說法。  復作是念。  是時村主有其二女。一名歡喜。二名歡喜力。我先往昔欲捨苦行時。此二女人。先以乳糜及與酥蜜。供養於我。我食此故身力強健  爾時世尊作是念已。往二女家。  彼二女人遙見世尊。  為佛敷設座已奉迎世尊。頂禮佛足作如是言。  善來善來世尊。唯願世尊入就此座。  爾時世尊而就其座。  時彼女人頂禮佛足_住一面。  佛為說法示教利喜。廣說乃至於諸法中得無所畏。  爾時二女。即從座起整衣服頂禮佛足雙膝著地。合掌向佛。白言世尊。  我遇妙法獲大勝利。從今以後乃至盡形歸佛法僧。  為鄔波斯迦。  作是語已白佛言。  世尊。今日慈悲受我微供。  爾時世尊默然受請。  時彼女人見佛受已。即於佛前作其泥壇。世尊洗手足已如法而坐。時彼二女。布設種種清淨甘美飲食。自手行食。頻頻將來而為供養。世尊食已洗手收食器已。掃灑其地燒香散花。頂禮佛足_坐一面。  爾時世尊。便為說法示教利__願而去。  將欲出村便作是念。  於此摩揭陀國。誰有最尊外道及婆羅門。聞我說法生信敬心。令眾多人得入我法。  時有外道。名優樓頻螺迦攝。老年一百二十。有五百弟子。在尼連禪河邊林中住。修習苦行。時摩揭陀國一切諸人。皆生恭敬尊重供養。為勝福田如阿羅漢。  我今往彼為說妙法。令眾多人獲大勝利。  作是念已。往尼連禪河邊至迦攝所。  其優樓頻螺迦攝。遙見世尊即嚴飾床座。佛就而坐。而作是語。  善來善來大沙門。多時不見沙門來此。  共相問訊曰。大德。起居輕利不。作是語已相對而坐。  佛告迦攝。  仁是尊重於此火舍。請覓一邊寄停一宿。  迦攝波曰。我非尊重。然此石室有大毒龍。恐相損害  佛告迦攝。我請此舍龍不損我。  迦攝報曰。大沙門。若龍不損汝隨意而坐。  爾時世尊。於初夜分洗手足已。便入火室。如常敷草結跏而坐。正念不動。  時彼毒龍。遙見世尊心生嗔怒。便吐毒煙。  時佛世尊。以神通力從口出_遮彼毒_。  時彼毒龍見佛出_。嗔心猛熾遍身出火。  爾時世尊。為欲調伏彼毒龍故。入火光三昧遍身出火。於其石室猛火熾然。  時迦攝波。於中夜分從本處出。觀其星宿。遙見石室火焰熾然。  便作是念。  大沙門喬答摩顏貌端政。苦哉苦哉不用我語。今被毒龍火燒成灰。告諸弟子。汝等各各將水滅火救大沙門。  爾時世尊知迦攝意。便作是念。  為欲調伏彼毒龍故。更入三昧。出種種火光。滅毒龍火不損龍身。時彼毒龍見種種火。心生怖畏來詣佛所。便入_中盤身而住。  世尊知龍調伏。從定而起。擎_而去至迦攝所。  迦攝見已即便問曰。  大沙門汝得存邪。  世尊告曰。我得平安。  迦攝問曰。於汝_中而有何物。  世尊告曰。此是毒龍汝所畏者。我已調伏在此_中。  迦攝見已而作是念。  沙門喬答摩。雖有大威德善能如是。然我亦是阿羅漢。  爾時世尊。在優樓頻螺迦攝住處聚落林中。  時迦攝波有五百摩納婆。各各供養祭祀火壇三所。其數總有一千五百火壇。  彼五百摩納婆。於晨朝時欲祭祠火壇于時燃火並皆不著。  其摩納婆等俱怪斯事。遂往迦攝所白言。  我等今欲供養火壇。然火並皆不著。  迦攝聞此語已便作是念。  緣大沙門近我住處。有其威力燃火不著。  作此念已詣世尊所。作如是語。  沙門當知。我五百摩納婆欲祭祠火壇。燃火並皆不著。緣有斯事俱來白我。  我如是思念。為大沙門近我住處有其威力。燃火不著。  佛告迦攝曰。汝今欲得火著不。  迦攝報曰。欲得火著。  作此語已。所事火壇並皆同起咸悉熾盛。  迦攝見已而作是念。  沙門喬答摩。雖有威德善能如是。然我亦是阿羅漢。  爾時世尊。住於優樓頻螺迦攝修道所於樹林中。  其摩納婆祭祠火已。欲滅其火不能得滅。  于時摩納婆。詣迦攝所而白言。  鄔波馱耶當知。我等祭祠火已。欲滅其火而不能得。  爾時迦攝復作是念。  大沙門喬答摩近我住處。將非彼力令火不滅。  作是念已詣世尊所。而白佛言。  大沙門願知。我此摩納婆等祭祠火已。欲滅其火而不能得。  是故我作是念。大沙門於我近住。將為彼力致令如此。作是言已。  世尊告曰。汝欲得滅其火不。  迦攝白曰。大沙門。甚欲得滅。  即時以佛威力盡皆滅沒。  是時迦攝便作是念。  希有威德。大德沙門雖能如是。然我亦是大阿羅漢。  爾時世尊。住優樓頻螺迦攝修道所住林中。  迦攝異時。自欲祠火而不能著。  迦攝便作是念。  大沙門於我近住。將非彼力致如此耶。  作是念已詣世尊所。白佛言。  大沙門當知。我欲於此自祭祠火。然不能著。  是故我作是念。大沙門於我近住。將為彼力致使如此。作是言已。  世尊告曰。汝今欲得火著以不。  迦攝白言。大沙門。我欲得著。  以佛神力令火_燃熾盛炎著。  時優樓頻螺迦攝復作是念。  甚奇世尊希有如此。大威德力雖能如是。然我亦是阿羅漢  爾時世尊。住迦攝修道所止林中。  迦攝異時。祭祀火已。欲滅其火而不能得。  于時迦攝便作是念。  大沙門今近我住。將非彼力火不滅耶。  作是念已往詣佛所。而白佛言。  大沙門當知。我於此處祭祀火已。欲滅其火而不能得。  是故我作是念。大沙門於我近住。將非彼力令如此耶。作是語已。  佛告迦攝。汝今欲得滅此火耶。  迦攝白曰。大沙門。我意欲得除滅此火。  其火即時以佛神力悉皆除滅。  是時迦攝便作是念。  大沙門雖能如是有大神力。然我亦是阿羅漢。  爾時世尊。住優樓頻螺迦攝修道所止林中。  後於異時。迦攝所居精舍屋宇。四面一時其炎俱熾。  欲滅其火而不能得。是時迦攝。與其眷屬及諸大眾。同心相勵撲滅其火。亦不能得。  爾時迦攝便作是念。  此大沙門於我住處。將非彼力縱此炎耶。  作是念已。詣世尊所白佛言。  大沙門。我所居止屋宇精舍。四面_然熾炎災起。  我及眷屬與諸大眾。齊心撲滅而不能得。  是故我生是念。  大沙門於我近住。將為彼力致使如此。作是語已。  世尊告曰。汝意欲滅其火以不。  迦攝白曰。大沙門。我意願欲除滅此火。  是時炎熾以佛神力盡皆滅沒。  優樓頻螺迦攝復作是念。  甚奇世尊。雖能如是有大神力。然我亦是阿羅漢  爾時世尊。住於優樓頻螺迦攝修道林中。  時四天王。於其夜分身光照明。如四火山。來詣佛所頂禮雙足_坐一面。  是時優樓頻螺迦攝。於其夜中因觀星曆。乃見佛前有四火聚光明遠及。  便作是念。  此大沙門同我事火。是故彼邊有四火聚。  爾時優樓頻螺迦攝。至於明日詣世尊所。白言。  大沙門。如我所見不。昨夜因觀星宿。大沙門前見有火聚。  見已作念。此大沙門如我事火。  佛言。迦攝。我非事火。  昨夜為四天王來於我處聽法。所以有此光明。非餘火聚。  爾時優樓頻螺迦攝復作是念。  此大沙門雖然如是神通威德。然我亦是阿羅漢                          爾時世尊。住優樓頻螺迦攝修習林中。  時梵王帝釋。於其夜分身光暉赫。如二火聚。來詣佛所頂禮雙足退坐一面。  是時優樓頻螺迦攝。於夜分中因觀星宿。遙見佛前有二火聚光明遠及。  便作是念。  此大沙門同我事火。是故彼邊有此火聚。  至明往世尊處白言。  大沙門。如我見不。昨夜因觀星宿。大沙門前見二火聚。  即作是念。此大沙門如我事火。  佛言。迦攝。我不事火。  昨夜為梵王帝釋來於我處聽法。所以有此光明。非餘火聚。  爾時優樓頻螺迦攝復作是念。  此大沙門雖有如是神通威德。然我亦是阿羅漢果。  爾時世尊。住優樓頻螺迦攝修學林中。  摩揭陀國人有其時會。七日之中皆往優樓頻螺迦攝處興大供養。時既將至。  迦攝作念。  若摩揭陀國人來詣於此。_此沙門如是神力。必應捨我定當隨彼。  其大沙門。於七日間若不住此。斯為善事。  于時世尊知其所念。遂屏身相使令不現。  是時國人供養將畢。迦攝獲大利養。  眾既散已。迦攝復作是念。  我七日中得大所須。  今若大沙門來於此處。我當供設。  于時世尊知彼所念。即為現身。  迦攝遙見即作是念語。  大沙門。汝亦還來。  佛言。迦攝。我還至此。  迦攝問。大沙門。七日已來何故而去。  佛答迦攝。汝先豈不作如是念耶。  若摩揭陀國人來詣我處。見此沙門神力威德。人應捨我定隨彼耶。其大沙門。於七日間不住於此。斯為善事。    于時我知汝念。所以於七日中而不住此。  迦攝復言。既知我意而去。今何得還。  佛言。汝今復作是念。我已獲得所須供物。若大沙門來於此處。我當供設。復知汝念所以_來。迦攝言。大沙門。我實有此念。  便白佛言。大沙門。汝諸飲食隨意受用。  是時迦攝復作是念。  此大沙門。雖有如是大威神力不可思議。然我亦是大阿羅漢  爾時世尊。住優樓頻螺迦攝修習林中。  時迦攝來請世尊曰。  大沙門。願見住此。我等如法資設供給。  世尊默然受之。  迦攝既知世尊受請。即便自手敷辦器具而造飲食。  詣世尊所告言。  沙門。食飲辦訖。願自知時。  世尊報迦攝曰。汝當先去。我隨汝即來。  爾時世尊。迦攝去後。以神通力往贍部樹。取得其_。香美鮮色滿_盛已。來迦攝處就座而坐。  迦攝後至。  見世尊已問言。  大沙門。汝早至此耶。  答言。已至。  迦攝復問曰。大沙門。_中是何物耶。  佛言。汝向請我。汝去之後。我已定力往贍部樹。取此_來。其色香美。  汝若須食而可取之。  迦攝曰。願大沙門隨意自食。  是時優樓頻螺迦攝復作是念。  此大沙門有大神力如是威德。  然我亦是阿羅漢果。  是時世尊。將贍部樹_。乃至菴摩羅_迦畢他。及將俱盧自然粳米皆同上說。  爾時世尊。住優樓頻螺迦攝修習林中。  時迦攝自手造食了已。即往請佛。  世尊著衣持_就座而坐。  迦攝見佛坐已。即取佛_置諸妙食。自手奉佛。  世尊受已往別處食。  至彼須水。  時天帝釋知佛須水。便至佛所。以指擊地涌泉流現  時彼迦攝後時經行見此泉水涌流。  而作是念。  我住此久不見其泉。  今日何得忽有斯水。  往世尊所白言。  大沙門。我住此久不見其泉。今日何得忽現。此是誰為。  佛言。迦攝。我昨日受汝飲食。來坐於此而欲喫食。為須水用。  時天帝釋觀知我意。速來於此。以指擊地流泉涌出。所以有此泉水。  其泉號為手擊之泉。  于時迦攝復作是念。  此大沙門。有如是神力難可思議。然我亦是阿羅漢  爾時世尊。住於優樓頻螺迦攝修學林中。  時佛世尊。哺時出遊泉所。  脫諸衣服入泉沐浴。而欲出水。於其岸邊有一大樹。名遏_那。去佛甚遠。爾時世尊。舒手欲捉其樹。即便低屈。佛攀枝出  于時迦攝見此事已而作是念。  其大樹先來不屈。今誰低曲。  詣世尊所白言。  大沙門此大遏_那樹。先不低屈。今誰屈為。  佛如上說。  此樹號為手攀遏_那樹。  迦攝復作是念。  此大沙門有如是神力。然我亦是阿羅漢  爾時世尊。住於優樓頻螺迦攝修習林中。  佛得糞掃衣而欲浣濯。  念言。  用何物洗。  時天帝釋知佛所念。持一大石置於泉邊。白言。  世尊。願見受用。  爾時如來。即浣糞掃衣已。  復作念云。  用何物曬。  時天帝釋觀知佛意。往餘山中取一方石置於佛前。白言。  世尊。可於此曬。  世尊以衣覆石之上。  于時迦攝來見此石而作是念。  未曾_此二石。今何忽有。  往問世尊。  佛言。迦攝。我欲浣曬衣服。而念用何物。時天帝釋知我所念。持此二石。一用浣衣。一為曬服。  迦攝復作是念。  此大沙門有如是神力。然我亦是阿羅漢  爾時世尊。住於優樓頻螺迦攝修道林中。  時往尼連禪河渚邊經行。水忽泛漲過沒人頭。世尊在彼水。即四邊波止。如來安然經行。  迦攝遙見此事。念云。  其大沙門。有如是相好今被水漂。即共諸弟子乘小船入河。  見世尊在中。經行之處波水不及。  問言。大沙門猶得活耶。  世尊答言。迦攝。我今安壽。  迦攝曰。大沙門可上此船。    世尊以神力。忽然不見現於船上。  迦攝見是事已復作是念。  此大沙門。雖有如是大威神力。然我亦是阿羅漢。  爾時世尊。知優樓頻螺迦攝心欲所念。便作是言。  迦攝。汝非是阿羅漢果。亦不是阿羅漢向亦不知阿羅漢道。  迦攝聞是語已。便作是念。  大沙門喬答摩。知我心所念。  念已合掌向佛白言。  大沙門。唯願聽我於大沙門法律中出家受具足戒成苾芻性。  令我於大沙門法中修習梵行。  世尊告曰。若欲出家。汝弟子等知汝以不。  迦攝答曰。彼皆不知。  世尊告言。汝名稱遠聞。眾知汝善智慧具足。是故應當告汝弟子。聽汝者隨意所樂。  迦攝聞佛語已。便即往至本所住處。告諸弟子。  汝等當知。我今欲於大沙門喬答摩法中出家受具足戒。  汝等意者所欲云何。  彼眾白曰。我等所學本依鄔波馱耶。  今若去者。我當隨從修習梵行。  迦攝報曰。汝等若能隨學我者。所著鹿皮樹皮錫杖祭器。悉能棄擲尼連禪河中當隨意去。  諸弟子等聞是語已。所有衣服祭器等物。悉皆棄置尼連禪河。擲是物已還迦攝所。便作是言。  悉令棄者今皆已捨。應作何事。唯願指授。  爾時優樓頻螺迦攝及五百眷屬。往詣佛所而作是言。  大沙門。我告徒眾悉已聽許。唯願度我。於善法律中。出家受具足戒。成苾芻性。      爾時優樓頻螺迦攝。有弟二人。一名那提迦攝。二名伽耶迦攝。各有弟子二百五十人。先於尼連禪河岸勤修梵行處。修寂靜行。  那提迦攝住尼連河下流。後於一時尼連禪河中。乃見鹿皮樹皮錫杖祭器等物並被漂沒。  見是事已皆作是念。  我等同修梵行者。有何災難。如是等物被漂沒耶。為是王害。為是賊侵為是火燒。為水漂損。  然我等同梵行者。應當往彼尋問其事。  爾時那提迦攝伽耶迦攝等。往詣優樓頻螺迦攝修道所。  到已於其側近。乃見優樓頻螺迦攝被僧伽胝除棄鬚髮於大沙門所住一面坐聽受妙法。  見已向優樓頻螺迦攝作如是言。  具壽。此出家法勝舊法不。  答言。勝彼。  爾時那提迦攝伽耶迦攝作如是念。  今此大沙門有大神力。必應更有勝妙上法。若不爾者。優樓頻螺迦攝耆年宿德。過百二十。摩揭陀國人尊重瞻仰。大眾咸謂是阿羅漢。今者棄本所學依大沙門出家修道。  我等亦應隨大沙門出家學道。  如是念已。即共合掌頂禮佛足。  唯願聽我於大沙門法律中出家受具足戒成苾芻性。令我於大沙門法中修習梵行。  世尊告曰。若欲出家。汝弟子眾知汝等不。  那提迦攝伽耶迦攝答言。彼皆不知。  世尊告曰。汝等名稱遠聞眾所知識智慧具足。是故應當告汝弟子。若聽汝者隨意所樂。  那提迦攝等聞佛語已。便即往至本所住處。告諸弟子。  汝等當知。我欲於大沙門喬答摩法律中出家受具足戒。汝等意者所欲云何。  彼眾答曰。我等所學本依鄔波馱耶。  今若去者。我等大眾悉願隨從修習梵行。  迦攝報曰。汝等若能隨學我者。所著鹿皮樹皮錫杖祭器。悉能棄擲尼連禪河中者。當隨意去。諸弟子等聞是語已。所有衣服祭器等物。悉皆棄置尼連禪河中。擲是物已。還鄔波馱耶所便作是言。悉令棄者今皆已捨。應作何事。唯願指授。  爾時那提迦攝伽耶迦攝。共將弟子五百人俱往詣佛所。而作是言。  大沙門。我告弟子悉已聽許。  唯願度我。於善法律中。出家受具足戒。成苾芻性。於大沙門處修習梵行。  世尊告曰。那提迦攝伽耶迦攝。善來應修梵行。作是語已。那提迦攝等及五百弟子。皆得出家受具足戒。成苾芻性。  爾時世尊。度一千被髮外道。受具足戒。於優樓頻螺地隨意住已。漸漸遊行至伽耶山。  住其山頂窣堵波處。與舊被髮出家外道一千苾芻。而共居止。  爾時世尊。以三種神通化一千苾芻。三神通者。所謂神足通記說通教授通。  神足通者。  如來入三摩地。以心定故。即從本座忽然隱沒。現於東方。上昇虛空行住坐臥。  入火光定。  即於身內出種種光。所謂青黃赤白及以紅色。  雙現其相。  身下出火上流清水。  身下出水上發火光。  東方既爾。南西北方亦復如是。  既現相已。從彼虛空沒。還復本處而現。  此是世尊神足通。  記說通者。  所為苾芻應觀察心意識。如是應善尋伺。不應不善尋伺。此亦意念。此亦證身識。  此為世尊記說通。  教授通者。  告諸苾芻所有諸法悉皆識然。  何者一切熾然。  眼熾然色熾然。眼識熾然眼觸熾然。為因眼觸內所生受。或苦或樂非苦非樂。亦是熾然。  以何火熾然。貪火熾然瞋火熾然癡火熾然。生老病死愁歎憂悲苦惱。亦復如是火然。此皆為苦。眼既如是。耳鼻舌身意亦復如是。  此是世尊教授通。  世尊說此法時。彼千苾芻不受後有故。於諸有漏心得解脫。皆得阿羅漢果  爾時世尊。在摩揭陀國伽耶山頂窣堵波處。與千苾芻俱。先是舊被髮外道。皆證阿羅漢果。盡諸有漏。應作已作所作已辦。捨諸重擔逮得己利。斷諸有結心正解脫。  摩揭陀國大眾人民。因遊行故。聞釋迦種中生一太子。在雪山側近弶伽河岸劫比羅仙人住處。去斯不遠  有占相師。善閑方術授太子記。  若在家者。紹轉輪王位。能降四方以法化世。七寶具足。  所謂輪寶象寶馬寶珠寶女寶主藏寶主。兵寶。  千子圍繞端正勇健。摧伏他軍盡四洲界。普能王化無有怨敵。苦惱刀杖悉皆屏息。安樂而住。  若出家者。以正信心捨家趣非家。剃除鬚髮被服袈裟。證無上覺成阿羅漢。世間讚詠名稱遠聞。  彼遊行人聞是語已。往詣頻毘娑羅王所。而作是言。  大王當知。我等遊行至此人間。  聞釋迦種中生一太子。於雪山側近弶伽河岸劫比羅仙人修道之處。乃至世間讚詠名稱遠聞。悉如上說。  唯願大王。殺彼太子。    若除滅者。大王當得國祚長遠。  其王報曰。汝等諸人莫作是語。何以故。  彼釋迦太子。若得金輪王位。我當隨從。  若成正覺。當為執侍親近供養。  爾時摩揭陀主頻毘娑羅。昇樓閣上乞五種願。  願我國出大教導師。如來應正等覺明行圓滿善逝世間解無上丈夫調御士天人師佛薄伽梵。  令我於彼敬事瞻仰。所說法要令得開悟。得聞法已受持淨戒。如法而住。  于時世尊在伽耶山。遙見大王聞此語已。告諸苾芻曰。  此頻毘娑羅。見在樓上發五種願。悉如上說。  復次摩揭陀國大眾人民。因遊行故。先聞釋迦種中生一太子。在雪山側近弶伽河岸劫比羅仙人住處。去斯不遠  有占相師。善閑方術授太子記。若在家者。紹輪王位。能降四方以法化世。七寶具足所謂輪寶象寶馬寶珠寶女寶主藏寶主兵寶。千子圍繞端正勇健。摧伏他軍盡四洲界。普能王化無有怨敵。苦惱刀杖悉皆屏息。安樂而住。若出家者。以正信心捨家趣非家。剃除鬚髮被服袈裟。證無上覺成阿羅漢。世間讚詠名稱遠聞者。  彼捨輪王位而求出家。  得阿耨多羅三藐三菩提。今見在伽耶山頂窣堵波處。與千苾芻前後圍繞。並是舊被髮外道。皆證阿羅漢果。盡諸有漏。應作已作所作已辦。捨諸重擔逮得己利。斷諸有結心正解脫。  聞是語已。往頻毘娑羅王所。而作是言。  大王當知。我等遊行至此人間。先聞彼釋迦種中生一太子。乃至成無上覺。在伽耶山。與千苾芻前後圍繞。盡諸有結心正解脫。  唯願大王。親近供養彼佛世尊。若如此者。令王國土安隱豐樂。  王聞語已甚大歡喜。即命一人令往佛所。如我辭曰頂禮雙足白言。世尊。起居輕利少病少惱安樂住不。  作是言已。復稽請曰唯願世尊。與諸苾芻。來就我所住王舍城。受我一生供養四事。  使者受王如是語已。往伽耶山至世尊所。  頂禮佛足而作是言。  摩揭陀主頻毘娑羅。故遣我來稽首世尊。起居輕利少病少惱安樂住不。  佛言。王及汝等咸得安樂。  使者白言。王令稽請。  唯願世尊。與諸苾芻。來至我所居王舍城。受我四事一生供養。  世尊即時默然受請。  使者知佛默受請已。頂禮佛足辭還本處。  爾時世尊。與千苾芻圍繞前後。並是舊被髮外道。皆證阿羅漢果。乃至盡諸有結心正解脫。漸漸遊行於摩揭陀人間。至善住窣堵波竹林中住。  摩揭陀王。聞佛至此千苾芻俱圍繞而住。皆已證得阿羅漢果。盡諸有漏。應作已作所作已辦。捨諸重擔逮得己利。斷諸有結。心正解脫。  王聞是已嚴駕善輅。與無量百千眷屬圍繞。欲往佛所禮拜供養。其王善輅。輪轂入地不得前進。王作是念。我有何咎。令此輪轂不復遊履。忽聞空中天曰。王無過犯。但王獄中無量人眾。先與大王同修善業。今若放捨可得前路。王聞是語赦及囚禁並皆放已。王欲進路。行度宮門頭冠傾側。便作是念。我於昔來造作何業。致是相耶。  即聞空中天曰。  大王無辜。  然為無量眾生先與大王同修勝業。今皆散住邊遠村坊。王當召命可共見佛。  王遂宣令遣來集會。  既集會已。嚴駕車輅一萬二千。并諸兵眾馬騎雲屯十八萬眾。復有象兵一萬五千。并與無量百千萬摩揭陀人婆羅門居士等前後圍繞。出王舍城往詣佛所。  到已下車。除五勝物。所謂傘蓋頭冠寶劍寶扇寶履。捨是物已。  向佛合掌頂禮佛足。白世尊曰。  大德。我是摩揭陀國主頻毘娑羅王。如是三白。  佛告大王。如是如是。  汝是摩揭陀國主頻毘娑羅王。如是三答。  汝今可坐。  是頻毘娑羅王聞佛語已。頂禮佛足_坐一面。  其摩揭陀國婆羅門居士等。一分頂禮佛足亦坐一面。  一分合掌問訊。大沙門。少病少惱氣力安不。亦坐一面。  一分合掌而不致問。亦坐一面。  一分遠住默然而坐。  于時優樓頻螺迦攝在大眾中。  摩揭陀國婆羅門居士。見此迦攝在於眾中。便發疑念。  沙門喬答摩。在迦攝處而有修習。為當迦攝向沙門喬答摩邊而學未聞。  爾時世尊知眾所念。以妙伽他問迦攝曰  迦攝汝昔見何利 捨俗出家而事火
及持此法所獲益 汝今為我說斯義
于時迦攝亦以伽他。而答佛曰 
有一說言獲益者 端嚴美女諸妙味
見彼法中有此利 因斯捨俗而事火
世尊復以伽他。重問迦攝曰 
端嚴美女諸妙味 若由事火而得此
即有人天世間樂 汝何棄捨而不顧
迦攝亦以伽他。而答佛曰 
為_勝靜無餘句 無所有處猶不住
除此妙法更無過 情今棄彼而不顧
由我先有愚癡意 持火禁戒望解脫
於勝妙法反為顛 盲冥生死常流轉
諦觀無為最勝句 調御象師能妙說
真實益世牟尼教 獎導無倦喬答摩 
爾時世尊。以斯伽他讚迦攝曰  善來迦攝波 非有思惡處
最勝廣法中 汝今已能入 
爾時世尊告迦攝曰。汝起為諸大眾現其神變。  于時迦攝聞佛語已。即入三摩地。此心定故。即從本處忽然不現。即於東方。  上昇虛空行住坐臥。入火光定。  即於身內出種種光。  所謂青黃赤白及以紅色。  雙現其相。  身下出火上流清水。  身下出水上發火光。  東方既爾。南西北方亦復如是。  現是相已。從虛空沒還於本處地上而立。往至佛所頂禮佛足。作如是言。  世尊是我教師。我是世尊聲聞弟子。  世尊告曰。如是如是迦攝。  我是汝教師。汝是我聲聞弟子。  迦攝汝起可就本坐。  爾時優樓頻螺迦攝。頂禮佛足還至本坐。  爾時摩揭陀國婆羅門居士等。見此事已作如是念。  非沙門喬答摩在迦攝處而有修學。  但是迦攝於世尊所而學所作。  爾時世尊。告摩揭陀主頻毘娑羅言。  色有生滅。大王。  當須了知色法生滅因緣。  受想行識亦復如是。  大王。若能了知色法生滅異。即能了知色之自性。  受想行識亦復如是。  大王。若善男子知色性已。而不愛著亦不領受。亦復不持。而能於此決定。無我及以我所。  受想行識亦復如是。  若善男子了此色性。不愛著不受不持。決定知此無我我所。我說此人得涅槃解脫。  受想行識亦復如是。  世尊說此法已。摩揭陀國婆羅門居士等。作如是念。  若色無我。受想行識亦無我者。  然何等法而是其我。誰是有情。誰復是命者生者養育者。人及數取趣意生與摩納能所作及造觸受行住等。此等諸法差別悉皆無我者。  更有何物。不生不滅非三世有。  而能作受。若人於可所作及不應作。善惡之業所有果報。  誰當受之。令捨此蘊而受彼蘊。  爾時世尊。知此婆羅門居士等作如是念。即告諸苾芻曰。  無智慧人不多聞故。便作是念。執我我所。不知無我及以我所。  何以故。苾芻。從集生苦。  證滅斷苦。  從集生行。證滅行滅。  彼因緣滅彼滅。彼因緣故。能生諸有情次第流轉。  如是因緣有情生滅。如來了知畢竟無我。  復告諸苾芻曰。我得清淨天眼過於人間。  觀見有情流轉生滅。勝者劣者妙色惡色。趣善惡道。  所有作業如實我知。  如是見一有情。造身口意惡業。誹謗聖者執著邪見。行邪惡業。由此因緣。從此捨命墮於地獄。  復見有情。造三善業不謗聖者。住正信心行正命行。由此因緣。從此捨命生於天上。  如是等事我悉知見。  而不曾說。有情是我壽命與生養人及數取趣意生并摩納能所作及造觸受行住等。若人於可作及以不可作。善惡等業所有果報。  而捨於此蘊受於彼蘊等。皆不說是我。然是因緣。  所謂此有故彼有。此生故彼生。  謂無明緣行。  行緣識。  識緣名色。  名色緣六處。  六處緣觸。  觸緣受。  受緣愛。  愛緣取。  取緣有。  有緣生。  生緣老死憂悲苦惱。  如是此大五蘊聚集。  所謂此無故彼無。此滅故彼滅。  謂無明滅即行滅。  行滅即識滅。  識滅即名色滅。  名色滅即六處滅。  六處滅即觸滅。  觸滅即受滅。  受滅即愛滅。  愛滅即取滅。  取滅即有滅。  有滅即生滅。  生滅即老死憂悲苦惱滅。  如是此大五蘊聚集滅。  苾芻。如是諸行皆苦。  涅槃為樂。  因集故苦生。  因滅故苦滅。  由此相續流轉斷滅。  此即苦盡。  云何是涅槃。苦盡故為涅槃。  猶如火滅而得清涼。  是故我說此句能捨諸蘊。貪苦盡故而得圓寂。  爾時佛告摩揭陀主頻毘娑羅王曰。  於意云何。色為常耶為無常耶。  答曰。大德。色是無常。  又問。若無常者。為苦非苦。  答曰。是苦。  又問。色若無常苦者。即是變壞。若多聞弟子執色是我。我有諸色。色屬於我。我在色中不。  答曰。不也。  又問。如是受想行識。為是常耶為無常耶。  答曰。是無常也。  又問。乃至識等是無常者。為苦非苦。  答曰。是苦。  又問。識等。無常苦者。即是變壞。若有多聞弟子。執乃至識是我。我有諸識。識屬於我。我在識中。不  答曰不也。  是故當知。諸所有色。若過去未來現在。若內若外若_若細。若勝若劣若近若遠。如是諸色。非我我所。我有諸色。非屬於我。我不在色中。如實遍知應如是見。  乃至受想行識亦復如是。  大王。有聲聞弟子。具足多聞。觀五取蘊離我我所。如是觀已。  知諸世間實無可取。  無可取故不生怖畏。  無怖畏故內證圓寂。  我生已盡梵行已立。  所作已辦不受後有。  爾時世尊說此法時。摩揭陀主頻毘娑羅王。及八萬天子。無量百千萬摩揭陀國婆羅門居士等。皆悉遠塵離垢得法眼淨。亦復見法得法極通達法。究竟堅法越一切希望。度一切疑惑不假他緣。於大師教餘不能引。於諸法中得無所畏。  爾時大王及居士等。得此法已心大歡喜。從座而起整衣服。頂禮佛足右膝著地。合掌向佛而作是言。  我今入此微妙之法獲大勝利。從今日已後乃至盡形歸佛法僧。  為五戒鄔波索迦。不殺不盜不邪行不妄語不飲酒。  作是語已。便即請佛及諸苾芻。願來於我王舍城住。  令我一生供養四事。  世尊爾時默然受請。  摩揭陀王及諸人等。知佛世尊默受請已。頂禮佛足即還本所。  時諸苾芻咸皆有疑。而白佛言。  世尊。是具一切智。能斷諸疑。我等不審。大王及諸眷屬。作何因業。由此業力得清淨眼。  佛告諸苾芻。  頻毘娑羅王所作之業。汝等善聽。我為汝說彼所作業若成就時因緣合會。如暴流水。所作之業決定自受。無能替者。  汝等苾芻自所作業。不於外界地水火風成熟。然於自身當受其報善惡已熟必定不虛。而說頌曰  假令經百劫 所作業不亡
因緣會遇時 果報還自受 
汝等苾芻。過去有佛。號阿羅那鞞如來應正等覺明行圓滿善逝世間解無上丈夫調御士天人師佛薄伽梵。出現於世。  佛事周已入無餘涅槃。  如薪盡火滅。彼土人民。火滅已後收佛舍利於清淨處起大窣堵波。而作供養。  時有金輪王名吉利枳。將十八俱胝軍將圍繞於空中過。欲向人間至窣堵波處。  時有信佛天神。各以威力捉王輪寶。於空中住而不得去。  時吉利枳王。見其金輪既不得轉。即作是念。  我福德盡。令此輪寶不復前進。  諸天神等於其空中而謂王曰。  非王福盡。  然以其下有佛舍利窣堵波。  令王輪寶不復得去。  時吉利枳王聞此語已。與諸軍將十八俱胝圍繞而下。見其佛塔由故未成。  彼諸部眾各相勸勉。齊以珍寶而共莊飾。復以種種香花伎樂持以供養。胡跪合掌大眾同聲而發願言。  願我以此所種善根。於當來佛聞法得法眼淨。作是言已頂禮佛塔。  汝等苾芻勿作異念。彼時轉輪王吉利枳及餘侍從。今即頻毘娑羅王并諸眷屬是也。  是時彼王及其侍從所作供養。供世尊阿羅那鞞之窣堵波已。由此善業緣故。於無量俱胝百千劫。生人天中受勝妙樂。  王及眷屬由願力故。今於我所得清淨眼。  諸苾芻當知。黑業有純黑異熟。  白業得純白異熟。  黑白雜業得雜異熟。  是故汝等苾芻。捨黑黑業及彼雜業。應當勤修白白之業  時諸苾芻咸皆有疑。而白佛言。  世尊。是具一切智能斷諸疑。我等不審。優樓頻螺作何業故。以五百神變而能調伏。那提迦攝伽耶迦攝任運調伏  佛告諸苾芻。  彼迦攝波所集資糧業。汝等善聽。我當為說。乃至頌曰。如前。  佛告諸苾芻。往古昔時。此賢劫中人壽二萬歲。有佛世尊。號曰迦攝如來。十號具足出現於世。  在波羅[病-丙’尼]斯城仙人墮處施鹿園中。  時彼世尊佛事已畢而入涅槃。  時有國王。名吉利枳。積諸香木而用焚燒。  復以香乳灑火令滅。以四寶瓶盛其舍利。於形勝地起窣堵波。縱廣一踰繕那。高半踰繕那。  時波羅[病-丙’尼]斯城。有一長者。其家巨富。財寶豐饒多有受用。如薜室羅末拏天。  而彼長者。於同類家娶女為妻。  共相娛樂後生三子。  長者後時忽染疾病。  種種方藥不能得差。  奄就命終。  時彼子等。種種繒綵裝飾其輿。送彼寒林以火焚燒。號叫悲泣喪事已畢。  時長兄言。  所有財物吾今欲分。  時彼二弟而不隨從。  其兄數數言欲分之。  二弟報曰。  若如此者。先修福業然後聽分。  兄言作何等業。  弟曰。  於迦攝佛窣堵波處而為供養。  時兄不信。  多時致難。後始隨許。  其二弟以種種珍異。於迦攝佛窣堵波所作供養已。  便發願言。  由此善根。願我同於迦攝波佛應正等覺所。授最上記。摩納婆。汝於來世人壽百歲時。當得作佛號釋迦牟尼如來應正等覺  彼佛法中而得出家。獲殊勝果。  兄聞弟等發是願已。頂禮雙足即發善願。  而我惡性不信正法。  由此隨喜善根。亦於彼釋迦牟尼佛。與我五百神變。而見調伏令我出家。  既出家已便獲勝果。  汝等苾芻勿作異念。彼長兄急性不信正法者。是優樓頻螺迦攝。  其二弟者。即那提迦攝伽耶迦攝等。  是由願力故。以五百神變而能調伏之。其那提迦攝伽耶迦攝而易調伏。  頻毘娑羅王為太子時。王舍城中有一長者。  彼有園苑花_茂盛。  心常愛戀。  時頻毘娑羅太子出外。乃見彼園苑。  見已即便生愛樂想。告長者曰。  卿可與我此園苑。  長者心生_惜。竟不與之。  如此三返皆不隨從。太子復告曰。與汝財物園可屬我。  彼答太子曰。  乍可出國終不能與。  太子復告長者。  當念我言。  若得王位必定取之。  長者答曰。  汝得王位我必當出。  太子曰。汝可記憶。我是頻毘娑羅太子。作是語已便即迴車。  乃至後時。大蓮華王而年衰老。奄就命終。  便以太子紹王。既得王位強力奪彼園苑。  彼長者便生熱惱。而得心病。怨恨而死。  於此園中住。作一毒蛇。  其蛇常於王所伺求方便。  後於芳春之月。王與宮人及諸婇女。往詣園中除去左右。  與諸眷屬歡喜受樂。便即睡眠。  諸女愛花皆捨王去。  唯有一女。執刀而衛護王。  是時彼蛇見諸女眾皆悉遊散。從穴疾出而欲螫王。  王福力故。羯蘭鐸迦鳥圍遶其蛇而眾發聲。  彼執刀女聞眾鳥聲。復見毒蛇而來向王。即以利刀斷彼蛇命。  女為怖故便發大呼。  時王從睡驚寤而起。便問女言。  此為何事。  女報王曰。  毒蛇欲來螫王。羯蘭鐸迦鳥群聲遶蛇。我已斷訖。  王聞此事。便_太子群臣。集王舍城所有人民。  在此園苑。遠近盈滿聞亂發聲。  其王善治國境內外諸人聞已皆大悲泣。  王告諸人。  若剎帝利灌頂王。有人救命合酬何願。  群臣白王。  合酬彼人半國之賞。  王言。  羯蘭鐸迦鳥而救我命。  若如是者。宜與半國之賞。  大臣復白王曰。  羯蘭鐸迦鳥而非人類。  縱得王賞將何所用。  其此園苑。施與羯蘭鐸迦鳥。復於終身供給飲食。  王曰。  如卿所言。  時諸群臣。令其園苑周遍蒔竹。  以此緣故。號為羯蘭鐸迦竹園。    爾時世尊。遊行摩羯陀人間王舍城外。在一樹下便住其處。  時影勝王。聞佛到王舍城外在一樹下。  與諸眷屬出王舍城。來詣佛所頂禮佛足退坐一面。  爾時世尊。為說妙法示教利喜已默然而住。  時影勝王。從座而起偏袒右肩右膝著地合掌恭敬而白佛言。  唯願世尊及諸苾芻。於明晨朝受我微供。  爾時世尊默然受請。  時影勝王。知佛受請頂禮佛足還至本宮。  _諸眷屬。令辦種種微妙飲食敷設床座。於彼座前。寶瓶盛水安置會中。既敷設已便_使者。往世尊所白言時到。  爾時世尊。於晨朝時著衣持_。與苾芻眾前後圍遶。入王舍城至王宮中。  洗手足已敷座而坐。  時王見佛與諸苾芻寂然安坐。時影勝王。自手斟酌種種美食。而為供養相續不絕。皆令飽足。飯食已訖。王自行水。佛及苾芻澡漱已畢。王取寶瓶灌世尊掌。而白佛言。  我毘婆迦蘭陀園奉施世尊。唯願納受。
時佛世尊即說_願頌曰
所為布施者
必獲其義利 為利樂布施
後必得安樂
爾時世尊說此頌已。與諸苾芻即便往詣羯蘭鐸迦園。止住其中。 
以是因緣。結集尊者於經中說。佛在此羯蘭鐸迦園。乃至舍利弗目揵連出家。得阿羅漢道    爾時王舍城中有一長者。  請佛世尊及苾芻眾於家供養。  於此之時。給孤獨長者。別有緣事至王舍城。  此長者家便即止宿。  其長者於夜初分。即起呼諸家眷屬。  賢首聖者。可起取薪然火濾水造諸飲食。掃灑塗地敷妙勝座。  時給孤長者聞此語已。作如是念。  此長者家。為復嫁女。為當娶妻。  為復屈勝上客。為復請人。為復請國王家內設食。  作是念已。復問長者向所念事。  長者答曰。亦不嫁女娶妻屈客并及王等。如所敷設。  明日請佛世尊及僧伽苾芻眾。如法設食。  時給孤獨長者初聞佛名。遍身毛_心生歡喜。  問主長者曰。  是何名佛。  主即答言。有喬答摩沙門釋迦之子。從釋迦種中以正信故。剃除鬚髮被著法衣。從家趣於非家。  證得無上正等菩提。  號之為佛。  彼復問曰。何名僧伽。  主復答言。有善男子。從剎利種以正信故。歸佛出家。剃除鬚髮被著法衣。從家趣於非家。名為僧伽。  亦有善男子。從婆羅門種族。從薜舍種族。從戍達羅種族。以信心故。剃除鬚髮被著袈裟。從家趣於非家。出家修道。  名為僧伽。  我請彼佛及僧伽眾。明日於此家中以食供養。  復問長者。彼佛今在何處。  答曰。今在寒林棄尸之所毘訶羅住。  給孤獨長者又復問曰。我可得見彼佛不。  長者答曰。汝可得見然於此待。  若明日世尊至。汝必得見。  是時給孤長者繫念於佛。便即昏沈忽然驚寤而天未曙心作明想。行詣善自在城門。  其國常法。夜分初更不閉。防外使來令無障礙。於後夜分城門亦開。用防內使無有障礙。  給孤長者。見門開明隨明而出。  既出城門光明即沒。  是時天暗。  心生怖懼身毛皆_。  我今於此。恐人及非人而見損害。  作此念已即欲_迴。  時此城門所居天神即放光明。從城門外乃至寒林。於其中間而皆大明。其神復報長者曰。  汝可前行。有大饒益勿生迴想。  何以故。而說頌曰  駿馬滿百匹 紫磨金百斤
馭牝兩車輪 其數皆有百
載以種種物 而用行檀施
不如發一步 向佛之功德
如是等校量 十六分中一 
  假使象百頭 皆以金交絡
復載妙寶帳 而用行檀施
不如發一步 向佛之功德 
  復有百美女 婇媛中最勝
頸絡妙珠瓔 臂搖眾寶釧
如是行檀施 不如發一步
向佛之功德 十六分中一 
天復告曰。汝可前行。有大饒益勿生迴想。  時給孤長者而白天曰。  賢首。汝是何人。  彼天答曰。我昔是汝善友。名摩頭肩。  我於舍利弗大目揵連。甚大信心尊重禮拜。命終之後生四天王宮。  為護眾生住此善自在城門。  是汝昔友今故相告。  汝可前行有大利益。勿生退想  爾時給孤長者心作是念。  佛者。超出異生。不同餘聖。其所說法深可尊重。  是故諸天。見佛生大歡喜。  念已乘天光明即詣寒林。  爾時世尊。知給孤長者來故。即出寺門而以經行。  給孤長者前至佛所。以居士法問訊世尊。  寢膳安不。  爾時世尊。以頌答曰  離一切煩惱 心不染諸欲
得無漏解脫 常得安樂眠
斷一切結縛 心息熱煩惱
寂靜得心者 乃可安樂眠 
爾時世尊說是頌已。與給孤長者俱還精舍敷座而坐。  給孤長者頂禮佛足退坐一面。  時世尊為給孤長者。演說妙法示教利喜。  如佛常法。所謂先說布施功德持戒功德。受天果報功德。不樂諸欲過失受煩惱事。讚歎出家清淨觀察殊勝功德。宗法廣為演說。  世尊知給孤長者心生踊躍歡喜。心無障礙堪受勝法善能了知。是時世尊為說勝法。所謂苦集滅道。此四諦法廣大演說。  猶如離垢淨衣將染受鮮好色。給孤長者亦復如是。不離本座證四聖諦。所謂苦集滅道。  給孤獨長者。以見法已得法。了知法深入法。斷諸疑惑不受他教。自能了知不被他引。於師教中心無怖畏。時給孤獨長者。從座而起偏露一肩。即於佛前合掌恭敬。而白佛言。  我已入法。一心歸佛歸法及苾芻僧伽。  唯願授我鄔波索迦戒。從今盡命。永斷殺生心淨歸依。  爾時世尊。告給孤獨長者曰。  汝名字何。  長者白曰。我名蘇達多  然我資給孤獨食。  是故諸人號給孤獨。  佛告長者曰。汝何處人。  長者答曰。在此北方嬌薩羅國室羅筏城外。  有邑我住彼中。  唯願世尊。而受我請詣室羅筏城。  受我供養。乃至盡形。及苾芻僧伽四事供養。  佛告長者曰。室羅筏城中有寺以不。  長者答曰。彼城無寺。  世尊告曰。彼若有寺。僧伽應來往。彼既無寺。若為安置。  長者答曰。唯願世尊而受我請向室羅筏城。  我當造寺令苾芻眾往來安置止息思惟。  世尊默然受請。  是時長者知佛許已。即從座起頂禮佛足_還本處。  彼時長者。王舍城中事既了已。還至佛所頂禮佛足_坐一面。  而白佛言。  唯願世尊。遣一苾芻與我為伴。往室羅筏造立住處。安置世尊及苾芻僧眾。  佛作是念。  苾芻眾中誰能調伏室羅筏城人及長者眷屬。  世尊知舍利弗堪彼調伏。  世尊念已。告具壽舍利弗言。  汝應觀察給孤獨長者眷屬及室羅筏城人。應往教化造立毘訶羅。  舍利弗默然受佛_已。  頂禮佛足與長者同行。  爾時具壽舍利子。於夜分盡至明清旦。執持衣_入王舍大城次第乞食。  _還本處飯食訖。攝衣_所有臥具。襞揲一處付餘苾芻。往室羅筏城。  時給孤長者資辦道糧。漸至室羅筏城外。遊諸園苑。林泉形勝可愛樂處。  堪作寺舍。去室羅筏城不遠不近。寂靜無有雜聲。亦無大風復不大熱。亦無蚊虻蛇蠍等。有此勝地。為我世尊造立寺舍。  給孤長者遊行。至誓多太子園林中。其園去城不遠不近。晝夜寂靜乃至無有諸毒虫等。堪作寺舍。  見此園已。入室羅筏城不歸本住。便往太子誓多宮所。而白太子言。  可與我彼園。  當為世尊造立寺舍。  太子報曰。彼非是園而是苑林。  長者復白曰。無問園苑處所與我。  如是三請。  太子報曰。我實不應而捨此園。縱得布金遍地。我終不與。  長者復白曰。  汝已定價汝可取直。  其園林屬我。  太子報曰。是誰定價。  長者白曰。汝自定價。  因即爭競不定。  共詣斷事人所。  爾時四天王。聞斯事已便作是念。  今給孤長者為世尊造立寺舍。  我當資助。  作此念已。遂即各化為斷事人。於法司坐。  時誓多太子給孤長者。共到其處。  給孤長者及太子各具因緣白。  斷事人議曰。  太子。汝自定價。園屬長者。太子取金。  太子既見斷已默然而去。  是時給孤長者。還家_諸僮僕。以車象牛驢擔負筐籠。運載其金。至誓多林用布其地。  有少未遍。  于時長者心自思惟。  若取大藏金即太多。欲開小藏復恐不足。  又作是念。諸藏之中何者不多不少。而得充足  爾時太子。見長者默住思惟。即便生念。  給孤長者心應生退。為一園林。豈能捨此積集多金。  作是念已告長者曰。  汝心應退。當_收取金。  其園還我。  長者告曰。太子。我心不退。  然心中所計。欲開何藏不多不少而得充足。  太子聞此語已便作是念。  世尊威德不可思議。其法亦不可思議。  是故長者能捨積聚無量金寶。  作此念已告長者曰。  其地金未遍處。應收_還。  我為世尊而作寺門。  長者報曰。隨意可為世尊而作寺門。  爾時給孤長者。為世尊初欲造寺。諸外道眾。極生怨恨心懷熱惱。共集一處往長者所。  到已便作是言。  長者。汝不應為喬答摩沙門造立寺舍。  何以故。  我等先已分界。  彼王舍城可喬答摩居止。  此室羅筏城而我等住。是故不應造寺。  長者報曰。  汝等祇可分自國境。  不應共分我園。  我所造功德皆由自心。  諸外道等見長者堅意不移。即詣王所具陳上事。  給孤長者共對獲勝。  彼外道心生忿怒面現惡相。便作是語。  我終不從汝志。  然喬答摩沙門上首弟子。  與我等共相論議。若能勝我隨意造寺。  長者報曰。可爾。  然我且問舍利子。若見許可即來報汝。  長者即往尊者。舍利子所。頂禮雙足退坐一面。  而即白言。  大德。諸外道等皆作是語。  汝欲作寺云我制汝。  又言。喬答摩沙門上首弟子。  今現在此與我論議。若能勝我聽汝造寺。  未審尊者。如何當擬。  舍利子聞斯語已。  便即觀察此輩外道及室羅人民。頗有善根不。  既觀察已知有善根。  又復觀察。誰有善根堪調伏不。  自心觀見我能調伏。  又復觀察。  幾時應來集會。觀見根器。_後七日可能集會。  作觀察已告長者曰。  可隨汝意。  _後七日我當論議。  給孤長者歡喜踴躍。頂禮舍利子足。往外道所。  而作是言。  聖者舍利弗作如是語。_後七日應當論議。  彼外道眾聞斯語已。共相謂曰。  有二種因緣。何以為二。  一者舍利子必應逃走。  二者應覓伴侶。  以此之緣延期七日。  外道復相謂曰。我等亦可覓當宗知友。  彼皆分頭散訪達本宗者。  乃見一梵志。名曰赤眼。善能幻化。  既得見已便即告曰。  汝之與我同修道行。  我等今呼喬答摩沙門上首弟子。共為論議。  彼今已求伴侶。  汝可共相資助。  其梵志問曰。幾時當論。  報曰。_後七日。  梵志答言。可爾。  若會集時汝當報我。  諸外道等恐怖煩惱每日各更求覓伴侶。  期程將滿至第七日。  給孤長者於廣大勝地。為具壽舍利弗。敷設師子勝妙高座。  亦為外道而敷一座。諸國外道皆集其會。  及室羅筏城百千萬億一切人民。亦集其處。  其中或為看論議者。  其中亦有善根成熟。俱來集會。  爾時具壽舍利弗。與給孤長者及諸眷屬。前後圍繞而來赴會。遍觀大眾誰堪調伏。即便微笑整肅威儀。尋昇論座。  一切大眾一心合掌瞻仰舍利弗。  時舍利弗即告諸外道。  為我立宗汝破。  為汝立宗我破。  外道答曰。  我先立宗。  舍利弗作如是念。  若我先立宗。人亦不能難破。除佛世尊。  況赤眼外道。  便作是念報外道曰。  任汝立宗。我當隨破。  彼赤眼善解方術即便化作大菴沒羅樹。開花結實。  具壽舍利弗。為大風雨摧樹拔根。  須臾散滅。時解術者而不能見。  外道又化作一蓮花大池。  具壽舍利弗。化為象子踐池折花。尋復平地。  外道化為七頭龍王。  舍利弗化為大金翅鳥。從空飛下食龍而去。  外道化為起屍鬼。令前害舍利弗。  舍利弗以__之。令鬼_迴損害外道。  外道怖急下座。五體投地禮舍利弗。作如是言。  願救我命願救我命。  時舍利弗攝_力已。其鬼即滅。  為赤眼外道說法。  便發信心。從座而起頂禮雙足白言。  願聽我善法律中出家受具足戒成苾芻性。  求為弟子而修梵行。作是語已。  時舍利弗。即令剃髮受具足戒。  精勤修習不久之間。證無學果。  三明六通具八解脫。得如實智。我生已盡梵行已立。所作已辦不受後有。心無障礙如手揮空。刀割香塗愛憎不起。觀金與土等無有異。於諸名利無不棄捨。釋梵諸天悉皆供養。  是時大眾見此驚怪。各各嗟仰。於舍利子處皆發信心。作如是語。  聖者舍利子。破大論議師調伏外道。大眾一心合掌瞻仰舍利子。  是時具壽舍利子。知彼大眾意樂煩惱。六界自性了知說法。此是證四諦。  彼大眾聞已。無量百千有情得大殊勝。  有發聲聞心。  有發辟支佛心。  有發阿耨多羅三藐三菩提心。  有發三歸心受五戒。  有證須陀洹果。  有得斯陀含。  有證阿那含。  有得出家斷一切煩惱得阿羅漢果。  是時大眾。於佛法僧所深生敬心。時舍利子。說是法已_歸本處。給孤長者及諸眷屬。一切人民皆大歡喜。作禮而去。  時諸外道心生惱恨。各相謂曰。  我等不能破得舍利子。  我等須作方便殺彼舍利子。先須入此寺中傭力。作諸伺候得便之處。即須斷命。  時諸外道詣給孤長者曰。  汝今奪我諸勝利養。我先久住不忍捨離此國。唯願慈悲。於寺中許我傭力。  長者報曰。待我白舍利弗。  便即詣具壽舍利弗所。到已而白尊者言。  聖者。今諸外道作如是言。  汝斷我諸利養。唯願垂慈。許我寺中有所傭力。由我等久住於此。不能捨離其國。  舍利子聞斯語已。便即觀察。  彼外道等有善根不。  既觀察已知有善根。  復觀察。彼等誰能調伏。  觀知我能調伏。  告長者曰。可然。終不相違。  彼外道等。即於寺內起首傭力。  時舍利子。化作二執杖當諸作人。其性甚暴驅逐彼人。  舍利子知彼等調伏時至。相去不遠。於樹林下而以經行。  彼外道見經行已。  便作是念比來伺候今正便宜。  諸人一時而來圍遶。  舍利子見已。起觀察心。  彼外道等擬作何意而來我所。  乃見彼等為害我故一時來。  此時化執杖人。  即來驅迫以杖鞭撻。便即告曰。汝等應往造作。  彼即同聲告曰。舍利子願救我等。  舍利弗語執杖人。汝且去任彼止息。  彼外道便作斯念。共相謂曰。此舍利子有大威德。  我等皆發害心。  此於我所而起慈心。作是言已便生信心。  舍利子觀見彼等意樂。隨眠界行自性知已。隨其根器說四聖諦法。由聞法故。彼等皆以金剛智杵。摧破二十種薩迦耶見山已。現證預流果。  彼等見實諦已。皆白舍利子言。  大德。唯願聽我等於善教法中調伏出家受具足戒得苾芻性。  我等於舍利子所可修梵行。  時舍利子。度彼外道授具足戒。教應作事。  彼等漸次精勤修習。見此五種生死輪轉動搖。一切行趣摧滅。破壞離散之性。既了知已。斷諸煩惱證阿羅漢。  三明六通具八解脫。得如實智。我生已盡梵行已立。所作已辦不受後有。心無障礙如手揮空。刀割香塗愛憎不起。觀金與土等無有異。於諸名利無不棄捨。釋梵諸天悉皆供養。  爾時舍利弗。與給孤獨長者。以手執繩量地置寺。  具壽舍利子即便微笑。  給孤獨長者既見笑已。尋即白言。  聖者舍利子。世尊及諸弟子。無因不笑。  今者微笑。有何因緣。  舍利子答曰。如是如是長者。  世尊及諸弟子。無因不笑。  今所笑者。當爾長者執繩量地之時。彼淨居天純金宮殿早已成就。以是因緣我今微笑。  長者聞已即大歡喜。告舍利弗。  實若如是。更廣其繩大造立寺。便發弘願。  時舍利弗。隨長者意闊引其繩。  是時長者更廣發願大造其寺。  時淨居天四寶宮殿還已成就。  舍利弗見已歡喜復告長者。彼淨居天由汝願廣。過前宮殿四寶所成。  聞此語已倍加嚴飾。更多造寺滿十六所。  其置寺外。別造六十四院。  悉皆重閣。既造了已。供寺所須家具悉足。爾時給孤獨長者。往具壽舍利子所。  到已禮訖在一面立問言。  聖者。世尊出遊日行幾許。  舍利子曰。如轉輪王所行之法。  又問曰。輪王日行幾何。  報曰。輪王日行兩踰繕那半。  時給孤長者。從室羅筏城於其中間。計兩驛半置四事供養。  時非時食悉皆充足。建吉祥門立一首領。  總知事務。嚴飾幡蓋及以寶幢。栴檀香水灑散其地。布眾名花。雜寶香爐置於衢路。  作是事已告使者曰。  汝今可往詣世尊所頂禮雙足。當陳我言奉問世尊。起居輕利小病少惱安樂行不。  唯願世尊及苾芻眾。向室羅筏城。我以盡形四事供養。冀無闕乏。  使受教已即往王舍城。  詣世尊所頂禮雙足。即住一面白世尊曰。  彼給孤長者。頂禮世尊雙足而白世尊。起居輕利少病少惱安樂行不。唯願世尊及苾芻眾。向室羅筏城。盡我一生四事供養。冀無闕乏。  世尊告曰。給孤長者及汝己身。願常安樂。  使者白世尊已。復白世尊曰。  給孤長者作如是語。唯願世尊及苾芻眾。向室羅筏城來。盡我一生四事供養。  世尊爾時默然而受。  使者見世尊默然受已。作禮而去。  爾時世尊。由自調伏故。調伏圍遶。  自寂靜故。寂靜圍遶。  自解脫故。解脫圍遶。  自安隱故。安隱圍遶。  自善順故。善順圍遶。  自應供故。應供圍遶。  自離欲故。離欲圍遶。  自端嚴故。端嚴圍遶。  猶如牛王牛眾圍遶。  猶如象王小象圍遶。  如師子王師子圍遶。  猶如鵝王諸鵝圍遶。  猶如妙翅鳥王諸鳥圍遶。  如婆羅門學士學徒圍遶。  猶如大醫病者圍遶。  猶如大將眾勇圍遶。  如大導師行旅圍遶。  猶如商主眾商圍遶。  如大長者諸長者圍遶。  猶如國王諸臣圍遶。  如轉輪王千子圍遶。  猶如明月眾星圍遶。  猶如日輪千光圍遶。  猶如持國天王乾闥婆圍遶。  猶如增長天王鳩槃茶圍遶。  猶如醜目天王龍眾圍遶。  猶如多聞天王藥叉眾圍遶。  如淨妙王阿蘇羅圍遶。  如天帝釋三十三天圍遶。  如梵天王梵天圍遶。  猶如大海湛然安靜。  猶如大雲靉靆垂布。  猶如象王屏息狂醉。  調伏諸根威儀寂靜。  三十二相而為莊嚴。八十種好以自嚴身。  圓光一尋朗踰千日。  安步徐進如移寶山。  十力四無畏大悲三念住。無量功德皆悉圓滿。  諸大聲聞及無量百千萬億人眾前後圍遶。詣室羅筏。到城外已欲入城門。  纔舉一足登彼門閫。便即大地六種震動。  動極動。搖極搖。震極震。  東湧西沒。  西湧東沒。  南湧北沒。  北湧南沒。  中湧邊沒。  邊湧中沒。  於世界中出大光明。鐵圍山間幽冥之處而皆大明。  天鼓自鳴。  種種妙花霏霏亂行。種種妙香如雨而下。及天妙衣服如雨而下。  一切隘路自然寬廣。坑坎之地自然平坦。  城中象馬及傍生等。皆發音聲。  所有家具資身之物。一時自鳴。  盲者能視。  聾者能聽。  _者得語。  跛者能行。根不具者皆得具足。  醉者自醒。  遇毒者自解。  怨酬者釋結。  懷胎之婦無憂自誕。  獄囚繫閉自然解脫。  貧乏之者種種財寶自然充足  爾時世尊及諸大眾。既入城內。見是希奇種種異事。  爾時世尊。從室羅筏城中。  與苾芻眾同至寺所。敷座而坐。  時給孤獨長者。并諸眷屬前後圍遶。俱詣佛所。金瓶盛水盥世尊手。  其水不出。  長者憂惱便作是念。  我今應有宿世罪障。令水不出。  爾時世尊。知彼長者心之所念。便即告言。  汝無罪障。  此之寺地。汝曾往昔已造毘訶羅。施佛及僧伽。汝今注水。非是昔日舊立施處。所以瓶水不為汝出。  汝可移立舊施寺處。  長者受教便立舊處。其水即出。  世尊便出五種妙音廣為讚歎。  欲_願時。誓多太子心作是念。  唯願世尊。先說我名。  世尊知已。隨誓多心告諸苾芻。  此誓多林給孤獨園。施佛及四方苾芻僧伽。  是時誓多太子。聞世尊先稱己名。即大歡喜起大信心。  為佛造立寺門四寶所成。  為此因緣結集聖者蘇呾羅中說云。  佛在室羅筏城逝多林給孤獨園  爾時憍薩羅勝軍大王。聞喬答摩沙門遊憍薩羅國到室羅筏城住誓多林給孤獨園。  彼世尊喬答摩沙門說云。我得阿耨多羅三藐三菩提。  勝軍大王聞此語已。往世尊所在佛前立。  慰問世尊在一面坐。  我聞世尊得阿耨多羅三藐三菩提。  有人作如是說。喬答摩得阿耨多羅三藐三菩提。彼人豈不謗世尊耶。妄說能證。為實得耶。  為正法說。為復隨順法說。若彼人眾說如是言。世尊得如是阿耨多羅三藐三菩提。若復有擊難破。豈非恥辱。  世尊告曰。若有說我得阿耨多羅三藐三菩提。此語非證。我實證得阿耨多羅三藐三菩提。若有論難誹謗不成。  何以故。  大王。我證得阿耨多羅三藐三菩提。  勝軍王答曰。喬答摩所說。我實得阿耨多羅三藐三菩提。我今不信。  所以者何。  喬答摩所是耆老外道。  所謂晡剌拏末羯利珊逝移_拘陀昵揭爛陀等六師。  由云不證得阿耨多羅三藐三菩提。  何況喬答摩沙門。小年近始出家。如何證得阿耨多羅三藐三菩提。何人肯信。  佛告大王。  有四種小。並不應欺。  何等為四。  一者小剎帝利。  二者小毒蛇。  三者小火。  四者年小出家。  此等不可輕欺。所以者何。  小出家者得阿羅漢有大威德。  爾時世尊即說頌曰  剎利具足丈夫相 父母名稱皆清淨
見小奉敬勿輕慢 智者如是不應欺 
大王應當知 小者不可篾
後若紹王位 必能相躓害
恐後懷怨嫉 
是故應恭敬 欲得全身命
及後利益者 當須隨彼意
奉敬不應輕 
或村或野田 若見小毒蛇
不可謂其小 智者懷輕惱 
其蛇為食故 處處而求覓
後若得其便 必令人損害 
若欲全身命 及後利益者
當須遠離彼 是故不應輕 
微火廣能焚 燒過背皆黑
彼小不應篾 智者勿懷輕 
小火雖未多 薪多火自廣
炎盛損一切 城邑及村坊 
若欲全身命 及後利益者
當須速遠離 是故不應輕 
假使彼盛火 燒城及村落
雖焚一切苗 經宿還復生 
若輕具戒者 還燒自善業
子孫及財物 一時俱散失 
由如多羅樹 截苗不復生
若輕苾芻者 不久如多羅 
若欲全身命 及後利益者
當須常遠離 是故不應輕
剎利具諸相 毒蛇并小火 
苾芻具足戒 智者不應輕  若欲全身命 及後利益者
當須常遠離 是故不應欺 
爾時憍薩羅主勝軍王等。聞此頌已心生歡喜。即從座起禮佛而去  佛在室羅筏城逝多林給孤獨園。與大苾芻眾俱。  爾時憍薩羅國勝軍大王。遣使持書向劫比羅城。與淨飯王書曰。  王應欣慶。  王之太子得成正覺。獲甘露法。以微妙義普施群生。皆得充足。深助歡喜。    時淨飯王得書讀已。情甚欣悅。以手掌頰默然而住。面有憂色。    時王大臣。名烏陀夷。見王愁惱仰白王言。  大王。何故以手掌頰心生憂惱默然而住。  告鄔陀夷曰。我今云何得不憂惱。  一切義成太子修苦行時。我令使問。  彼持消息。還報於我住止之處。  今者遣使。竟無一人報我消息。  時鄔陀夷尋白王曰。  我請往彼看問太子。知其消息_來報王。  時淨飯王。_報鄔陀夷曰。  彼遣使往既至子所。見具足教便住不來。  汝今請看決定彼住。  鄔陀夷白言。我決定來。  時淨飯王。親自作書頌曰  從受胎以來 希佛樹長成
我親長養汝 心熱常憂惱
汝今得增長 弟子如枝葉
餘人獲快樂 我今唯憂苦
復說頌曰 
汝昔於萌芽 從小我長養
汝今得實果 不復報我恩
汝初誕生時 廣發諸誓願
我成無上覺 度無量眾生
斯事並證已 起大慈悲心
為我及眷屬 願來於我城 
時淨飯王。既作書已付鄔陀夷。鄔陀夷既受得已。向室羅筏城。行經三日。  詣誓多林給孤獨園。到世尊所頂禮雙足。  以書奉佛白言。  世尊。淨飯大王。令我持書奉與世尊。  爾時世尊。開書讀已攝在一處。  鄔陀夷從座而起白佛言。  世尊。可往劫比羅城不。  世尊告曰。我今當往。  鄔陀夷於前世時已為善友故發此言。  世尊若不去者。我今強將世尊往劫比羅。  時世尊見此語已。以頌答曰  (頌如餘處)  鄔陀夷聞此頌已而不能報。作如是語。  世尊。我今往淨飯王所報言。世尊欲來向劫比羅城。  世尊報曰。鄔陀夷。如來使者不應如汝。  鄔陀夷答曰。世尊使者如何。  佛告曰。出家是如來使。  鄔陀夷答曰。我昔於淨飯王所。已作誠言。我今往彼定將信來。  佛告曰。如汝誠言不須違信。  汝可出家然後_還。  為如來往昔過去無量生行菩薩行時。於父母教師鄔波馱耶及尊者處。不敢違命。是故鄔陀夷聞佛教不敢違背。  時鄔陀夷聞佛教已。唯然信受。我今出家。  佛言。善來苾芻。而成出家具足梵行  佛復告曰。汝可_還。  不可如舊輒入王宮。  於門外住使人往通。門外有釋迦苾芻。  若命入者可即隨入。  入已若問更有餘釋迦苾芻不。  可答言有。  若問悉達太子形容服飾如汝不。  可答言如我無異。  若令汝於宮內止宿。必不得止宿。  若問悉達太子不住於宮內。  汝可答言不止宮內。  若問何處安住。  汝可答言於阿蘭若處。    若問悉達來不。  汝可答曰來。  若問幾時當來。  汝可言七日外可來。  時鄔陀夷既聞斯語。頂禮世尊雙足而白言。我今當往。  世尊告曰。汝今可去。    以如來神力加持。即日到劫比羅城王宮門外。    時鄔陀夷在王門外。告門官曰。  汝可通王。門外有一釋迦苾芻。    王言。可入苾芻。  入已淨飯王見鄔陀夷。即識問曰。  汝得出家耶。  答言。大王。我已出家。    王言。更有釋迦苾芻不。答言有。  王復問。悉達太子形狀與汝相似不。  答言。無異。  王聞此語迷悶擗地。以水洒面良久醒悟。又問鄔陀夷。  悉達太子幾時當來。  答言。應來。  王又復問。限幾時到來。  答曰。_後七日應來。  王即_諸臣佐。  可修理宮閣。  悉達欲來。  鄔陀夷答曰。大王。世尊不住宮閣。  王又問曰。若來何處而住。  鄔陀夷答曰。阿蘭若處住。    王_大臣。  可修園苑。如彼誓多林一種無異。彼諸臣佐問鄔陀夷。其誓多林寺舍院宇。可有幾何。鄔陀夷曰。大院一十六所。其諸小者總六十四。諸院之中皆有重閤。諸臣聞已。即令巧工七日之中造諸院宇。如誓多林等無有異。  爾時世尊告具壽大目揵連。  汝可告諸苾芻。  世尊欲往劫比羅城父子相見。汝可著衣持_。若有樂見者。當共汝去。  大目揵連。聞佛語已告諸苾芻。  世尊欲往劫比羅城父子相見。有樂見者。可持衣_當共汝去。  爾時乃至世尊。到盧醯多河邊。及諸大眾。  時淨飯王。聞悉達太子到盧醯多河邊。  王_諸臣。裝飾城郭香水灑地。散種種花燒諸妙香。  從尼拘陀園。至盧醯多河。其間道路皆悉裝飾。又於園中敷師子座。及諸徒眾所坐之座。  城中諸人聞太子還悉來集會。  於大眾中或有先因緣。而來赴會。  亦有故來看。太子先禮父王。為是父王先禮太子。有如是因皆來赴會。  至第八日旦。諸苾芻澡手漱口洗浴來詣佛所。  爾時世尊作如是念。  我若步行入劫比羅城。諸釋迦種皆是高心。若見步行必當恥笑作如是語。  此悉達太子出家之時。無量諸天圍繞騰空而去。多時苦行得甘露味。成等正覺。今步行入城。  作此念已即入三摩地。沒即現東方。上昇虛空高七多羅樹。諸苾芻高六多羅樹。從空而行近劫比羅。世尊漸下至六多羅。諸苾芻漸下至五多羅。佛漸至五多羅。苾芻至四多羅。佛至四多羅。苾芻至三多羅。世尊三多羅。苾芻二多羅。世尊二多羅。苾芻一多羅。世尊一多羅。苾芻六仞。世尊六仞。苾芻五仞。世尊五仞。苾芻四仞。世尊四仞。苾芻三仞。世尊三仞。苾芻二仞。世尊二仞。苾芻一仞。世尊一仞。苾芻步涉。  時淨飯王見神變已。而苾芻多。不知何者是世尊。  時王呼鄔陀夷。                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                          乃至擊鼓鳴搥。  宣王教令。普使投劫比羅城內家家一子隨佛出家。  時斛飯王有其二子。一名無滅。二名大名。  其大名常令檢校家務。  無滅常樓閣中坐。婇女圍繞歡娛受樂。  于時其母告大名曰。  汝今知不。王有教令。於釋種中。家別一人令其捨俗。    大名白母。  我不出家。  母言。何故。  大名曰。母所愛子坐樓閣中。不遣出家。令我棄俗。  母言。小子。無滅在家有大福德。  汝今不應於彼生_。  大名報曰。母於無滅生愛戀心。偏意供承非其福德。  母但莫送飲食。  試福德不。  母答云好。令汝現見。  其母將籠盛空食器。對其小兒以帛覆之。而密封閉。命執事女送與無滅。  復教女曰。若問是何物。  應即報言。空無一物。  使者執籠而行。  于時帝釋觀見下方。  _是事已便作是念。  無滅往昔。曾以飲食供養烏波利瑟吒辟支佛。  如何頓絕其食。  我今應可與其飲食。  帝釋以種種飲食。令其籠中器具悉滿。  時執事女持其食籠。依前封印至無滅邊。  尋問其女。此中何物。  女即答報童子曰。此中無物。  既聞語已便作是念。  其母憐我。  豈肯空遣使者來於我所。  此籠之中決定此食。名為無物。  即便開看。  乃見住處種種資具。於其器中香美飲食悉皆充滿。  香氣芬馥心生希奇。得未曾有。  無滅孝養。  便取好食_奉其母。  令其使者諮白母曰。唯願每日當令送此無物飲食。  母得其食心生極怪。  便視大名。  母即告曰。子見此食不。  大名報曰。我今已見。  母報大名。我已先報汝。無滅有大福德。  汝今不應而生嫉_。  大名報曰。母今於無滅。若有福德及無福德。  我亦不能出家。  母見大名。種種勸語不肯出家。往無滅處作如是語報言長子。  汝今知不。王有教令。  於釋種中。家別一人令其捨俗。  汝今意者。為復在家為復出家。  無滅報曰。今者在家。有何過失有何利益。  今若出家有何利益。  母報子曰。  若如法出家依持聖教。得勝涅槃。  若不能具足出家。即得人天身。  如法在家無諸過失。應感人天生。  若非法住家墮三惡道。  無滅聞已尋白母曰。出家造過由勝在家精勤功德。  願母放我當自出家。  母即報言。放汝出家。  無滅先與賢釋種王素相親近。  即詣王所行至門首。  時王在樓閣上撫琴作妓。  琴絃忽斷歌聲遂錯。  無滅善琴。  在其門外知琴絃斷所以聲錯。      門家白王。  無滅立在門首欲見大王。  誰為障礙。尋命入來。  既相見已撫柏而坐。  王問無滅。至此門首經幾許時。  無滅報言。  琴絃斷時到其門外。當爾無滅以手撫王褥上白。當報王曰。織此師當織之時身患熱病。王今何故向此石上而臥。王即怪之。遂揭褥看。便見底下一褥垢膩多污。賢釋種王見已。極生怪愕。呼彼織者來問言。此汝當織時患熱病不。答言。實爾。賢釋種王告無滅言。童子。汝何故得知。答言。觸時覺熱。是故我知。彼極生怪。  王又問言。  何故至此。  白言。  大王。淨飯有教。  欲往出家故來辭別王言住此一宿當共籌量。無滅住彼一宿。                                                                      王言。  童子。我若隨汝出家。天授當為釋種王與諸釋種極為大患。  可共相勸天授同共出家。  即喚天授來至彼所。時王告言。  天授。我等今者悉欲出家。  汝何所為。  聞已即心念言。  我報言不出家者。賢釋種王亦不出家。  我設方便應當誑彼。  又復念言。當時世尊。於尼拘陀林中。以幻示現神變令諸大眾悉皆信伏。彼時我已設此計。  念已告言。  大王。王既出家我亦不住。  即心念言。  此為誑者當今大眾咸悉聞知。  時王宣_告諸人民。  我及無滅并天授等釋種五百人同共出家。  汝等知聞應當歡喜。  是時天授聞此語已心生苦惱。  即心念言。我若定知賢王出家。我不應說同共出家。  今者若不出家。是妄語人不得為王。  當且出家然後為王。  時王淨飯作如是念。  為諸釋種設大供養。  淨諸衢路除去瓦礫。以檀水灑地建立幢幡。懸諸繒蓋。燒諸名香。散雜妙花。  時王與諸釋種及諸眷屬。百千萬億前後圍繞。詣師子座坐已。  諸釋種女於諸_牖。皆欲看此出家釋種威儀尊貴及供養具。  諸方遠來。於巷陌中悉皆盈滿。住立瞻仰。  王又召諸相師令占釋種。  誰欲出家如法住誰不如法。  時諸釋種各辭別父母。自以種種嚴具莊飾其身。各乘車輅賢王引前。  相師見已白言。  樂為承事。  無滅及假和合亦復如是。  天授次至。  有_飛來撥髻珠將。  相師見已白言。  如此徵祥。決定於世尊身起害。當墮地獄。  次瞿迦離褰那沓婆(此云缺財)羯吒牟羅底沙海授等從城出時。聞有驢鳴。  相師見已白言。  此等皆緣惡口惱亂眾僧當墮地獄。  次鄔波難陀乘象出來。四面迴顧珠瓔尋斷。  相師見已記言。  此由多貪當墮地獄。  乃至如是五百釋種。悉皆出來如往園苑。各各自現尊豪嚴麗。往詣佛所到已。  世尊念言。  彼五百釋種。我不得總言善來出家。何以故。其中或有得羅漢者。有不得者故。  我今白四羯磨令彼出家。  作此念已。佛告諸苾芻言。  此五百釋種汝等苾芻。應作白四羯磨令彼出家授與具戒。  諸苾芻言。唯然世尊。  爾時父王_鄔波離。汝往尼拘陀園。為彼釋種賢王等五百人剃除鬚髮。  時賢王等如法洗頭以次而坐。時鄔波離。欲剃賢王髮時。悲淚啼泣數數傷歎。而為剃髮。  賢王見已問鄔波難。  汝今何因數數啼泣。  時鄔波離胡跪悲淚答賢王言。  我從昔來。於贍部洲常事賢王。王今出家無所依怙。轉事惡王寧死不生。  賢王語鄔波離言。  我今知汝實是誠心。不須悲傷。  我今令汝不事惡王。  時鄔波離心生歡喜。從跪而起即剃王頭。剃王頭已。王遣使者鋪一白。賢王起立普告五百釋種。  汝等諦聽。此鄔波離昔來事我。  無有資財。汝等釋種。宜可各各脫上衣及莊嚴具。隨是一物置於上。何以故。我既出家。所有俗衣及諸瓔珞。不應更用。與鄔波離  爾時賢王作是語已。五百釋種所有衣服及諸瓔珞。皆投白與鄔波離。  時鄔波離。次第剃髮如法洗浴。即著僧衣從此而去  時鄔波離即便思惟。  五百釋種尊貴如是。尚捨國城妻子珍寶衣服剃髮出家。  況我種姓卑族昔來供事。於此衣服而生貪著。  又復右手拓頰作是念言。我若不是卑族。亦合出家得阿羅漢果。  爾時佛有常法。日夜六時觀諸有情。  阿羅漢等亦復如是。  具壽舍利子。知鄔波離心之憂惱既知見已詣鄔波離所。  到已語鄔波離言。  何故拓頰而懷憂惱。  時鄔波離白舍利子言。  大德。我今云何不生憂惱。今見賢王及五百釋子。悉捨王位國城妻子。無量無邊珍寶衣服。今皆棄捨出家修道。  我今貪著必墮惡道。  大德。我若不生卑族之中。於佛所說毘奈耶中。必得出家勤加精進證羅漢果。  時舍利子語鄔波離言。  佛正法中不簡卑族及少聞等。  但依佛教修持淨戒威儀無缺。便得出家。是佛正法。  汝欲出家。於佛正法毘奈耶中。受具足戒成苾芻性。汝應與我往世尊所。  如來必定令汝出家。  時鄔波離聞此語已。心生歡喜。所有珍寶上妙衣服。悉皆棄捨如棄涕唾。  時舍利子。與鄔波離俱往佛所。  到已頂禮世尊雙足。時舍利子白言。  世尊。此鄔波離。於佛正法毘奈耶中。堪得出家受具足戒成苾芻性。  世尊慈悲令得出家。  爾時世尊告言。善來應修梵行。  爾時世尊作是語已。時鄔波離。鬚髮自落法服著身。如出家已經七日者。執持應器具清淨戒。威儀圓滿如一百臘苾芻。既出家已_住一面。  爾時舍利子即說頌曰  世尊告彼言善來 衣變迦胝鬚髮落
諸根寂靜怡然住 以佛力故具威儀 
爾時五百賢王釋種。依佛正法白四羯磨。既出家已。還歸佛所禮世尊足。如是次第禮諸苾芻。  至鄔波離所。是時賢王見鄔波離足。既見識已。  端身瞻視告世尊曰。此鄔波離。  是我給侍。合頂禮不。  世尊答曰。  汝善男子。出家之法。應當降伏我慢之心。以是義故。聽鄔波離於先出家。是故汝等應當頂禮。  爾時賢王受佛教已。摧伏我慢禮鄔波離足。  既禮足已地六種震動。  如其次第禮餘四百九十九人。  爾時天授。至鄔波離所便不頂禮。  爾時世尊告天授曰。  汝善男子。應當降伏我慢之心。應合禮拜鄔波離足。  爾時天授白言。  世尊。遣我禮拜鄔波離足。有何損益。我不應禮。  爾時天授作是語已。第一先起破佛之意。  時諸苾芻。見賢王等禮鄔波離足地六震動。心懷猶豫白世尊言。  何故賢王禮鄔波離足。地六震動。  佛告諸苾芻。  非獨今時賢王禮足地六震動。先世禮足震動亦然。  汝等諦聽。我當為說。  往昔之時波羅_斯大城中。有王名曰梵授。  以法化世國無飢饉。人民熾盛安隱豐樂。  時彼城中有一婬女。名曰賢壽。形貌端正。共餘丈夫歡愛。每共男子經一宿時。得金錢五百。  城中有一摩納婆。名曰端正。  往婬女家語賢壽言。  我欲共宿。  女言。汝有五百金錢不。  端正答曰。我家貧無。  其女報曰。可取五百銀錢迦利沙波拏將來。  端正雖無財物。愛樂彼女。  時摘採種種花_以贈彼女。  其女頻得花_。心生染著。  時彼城中至一節日。  一切婦人皆著妙服及諸瓔珞。    各共夫婿於本家中共受歡樂。是時婬女於其節日。獨無人來共為戲樂。  時彼婬女作是思惟。  今此節日。城中諸有婦人。皆著衣服瓔珞。各共其夫於自家中作諸歡樂。  若摩納婆今來相就。不亦樂乎。  作此念已。  時摩納婆忽至其家。  婬女見已。便記昔時花_相贈。發歡喜心作如是言。  端正。汝去採花明朝可來共作歡樂。  是時端正聞此語已心大歡悅。如囚得脫即歸本處。  心念此女顏容端正進止威儀。從夜初分及至後夜。思念不息垂欲天明。便即昏睡都無所覺。至於晨時方始驚悟。  即覓好花。是時人民採花都盡。  諸處求花竟無所得。  唯有一處得夜合花。即將此花到彼女家。]  其女見已即說頌曰  乖鈍披皮愛欲者 好色黠慧半摩沙
此時好花處處有 今將少許夜合來 
說此頌已報言。  速去更別覓好花來。  彼人為貪欲故。而忘艱辛。時屬極熱景當正中。從城而出往遠阿蘭若。而採好花既不辭勞。行歌自悅。  時梵壽王遊獵而還。  倦途暑熱詣林止息。  聞彼歌聲。王既聞已即漸前行。而說頌曰  頭上赫日炙 足下熱沙蒸
賢壽喜行歌 如何不怖熱 
時摩納婆。以頌答王曰  不怖日炙我 思欲能燒我
世欲有熱苦 日不能炙人 
時梵授王聞說偈已。作如是念。  當知此摩納婆。善說涼話故。時日中採花不知熱。  王即下乘坐一樹下。而命摩納婆。  可說涼話。我當聽之。  摩納婆聞王語已。作如是念。  必知王今遇熱至甚要須涼話。  作此念已。即於是時。說種種涼事。王聞此語。即時身體而得大涼。  心生歡悅告諸臣曰。  若有人能救灌頂王命者。當與何賞。  其臣答曰。當分半國而贈彼人。  時王告摩納婆曰。  卿可與我宮內同宿。  明朝賜卿半國之賞時摩納婆與王同宿。  王即具設種種淨饌上妙衣服資身臥具。令其寢息。更無伴侶。便作是念。  若得半國為半國王。後宮婇女悉當屬我。隨意自在當受快樂。  復作是念。  半國之賞豈足在言。  何如殺王而取全位。  復作是念。  凡尊勝位人皆共貪。我今何須半國及以全位。何以故。由貪國位欲害國王。  作是念已即說頌曰  未得財時起貪愛 求不得時生苦惱
設得財物貪不息 故知財利招無利 
念此頌已便即睡著。中宵覺後心生悔恨。從床而起。取舊鹿皮敷地而臥。  時梵授王。於晨朝時告使者曰。  喚摩納婆來。我今當賜半國之位。  使者奉教詣摩納婆所。白言。  大王。我觀彼人威儀所作。無堪半國之位。  王問其故。  答言。大王。我向親觀棄妙床褥委身在地寢臥鹿皮。斯下之人豈當王位。  王曰。彼是智人。非無緣故。當去喚來。  使人復往報言。王喚。既至王所。  王告之曰。何棄床褥臥鹿皮耶。  彼便次第具以事答。  重前啟曰。  王若許者我欲出家。願王放許。  王曰。先共立契我當放去。  若出家後有所證悟。復來報者我當聽去。  彼白王言。不敢違王命。  遂便辭拜往靜林中。無親教師及軌範者。便自策勵證獨覺菩提。  既證悟已復作是念。  我昔與王共立言契。  我今宜去滿彼宿心。  _至王所上昇虛空。放大火光現諸神變。  王便頭面跪禮彼尊。而說頌曰  見此少修證大果 得大差別殊勝位
摩納婆今獲善利 出家至此更何求 
是時尊者。令梵授王生敬信已。捨之而去時梵授王有剃髮者。名天河護。  令持此頌。報曰。  汝於時時可說此頌。令我憶持。  時天河護善能除髮。為王剃時王便睡著。剃髮將已彈指警王。  睡既覺已甚大歡喜。告天河護曰。  汝今有何所求。當隨汝請。  白言。願王。容臣少思方即啟白。  時天河護既誦伽他已。常在王前時為宣說。王聞歡喜。於諸五欲生厭離心。  婇女現前都不觀視。清歌美詠耳不用聞。何況於中而生愛著。  時諸婇女既失王恩心生憂惱。共相謂曰。我等失寵緣天河護。誦彼伽他轉我王心不生染愛。可共設計令速驅逐。作是計已。時一婇女往天河護所白言。  阿舅。王若歡喜問舅所須。即應請王解所誦偈。  後於異時。其天河護。復為王誦先所伽他。王聞歡喜還問所須。便即啟王。別無所欲。唯願為我解釋伽他。王即依請廣為開釋。  天河護聞已厭離心生。便白王言。  承事大王為日已久。願流慈造放我出家。  王曰。我今共汝先當立契。若出家後有所證悟。_來報我。即放汝去。若不爾者不從汝請。  天河護白言。不違王命。便放出家。  時天河護。即詣山林就仙人處。  勤加修習遂證五通。  便作是念。  我昔與王共立言契。  我今宜去滿彼宿心。  念已即至王所。  上昇虛空放大火光現諸神變。  王便頭面頂禮作如是語。  賢者。汝得如此功能仙人答言。大王。仙人尋即作禮。  而說頌曰  於此菴羅園 梵授王從者
捨彼剃刀具 出家得五通 
時梵授王聞此頌已。以頌答曰  莫言天河護 出家默然住
彼苦行難作 苦作得大智
苦行能摧諸惡法 苦行能超於世間
苦行能淨諸垢穢 苦行願母莫惡說 
時天河護仙人心生歡喜。便即而去。  佛告諸苾芻。彼梵授王者。今賢首釋迦王是。  彼天河護仙人者。今此鄔波離是。  今者賢首釋迦王。昔為梵授王。往日禮天河護。地皆震動。  今賢首釋迦王。禮鄔波離苾芻。地還六種震動。汝等苾芻。應當知之 
maṅ pos bkur daṅ lhag g-yos daṅ ||
ba gam rñiṅs daṅ bzaṅ po daṅ ||
’khor daṅ koondina rdzu ’phrul daṅ ||
koo śi ka zos daṅ ba daṅ ||
mnar med lhag gyur phyi ma’o | || 
| sdom ni |
maṅ pos bkur daṅ seṅ ge’i ’gram || legs par rab saṅ de bźin du || 
| dga’ ldan ’dod pa’i ris daṅ ni |’dun pas ’dug daṅ gźoṅ pa daṅ | srin bu go cha bzaṅ len daṅ | lhar bcas pa daṅ de bcu’o |
| yaṅs pa can du bstan pa daṅ | rab sbyin daṅ ni grags ’dzin daṅ | daṅ ba daṅ ni mkhas pa daṅ | sa ’tsho ma ni bstan pa daṅ |
|’dzam bu ri dags naṅ skyes daṅ | rigs bdun ṅan spoṅ bu daṅ ni | rgyal po’i khab daṅ dka’ thub daṅ | riṅ ’phur dka’ spyod dga’ bo daṅ |
|nag po bkra śis de bźin du | bdud gźom pa ni byas pa daṅ | ’khor ni mdo ru bsdus pa’o || 
gru ’dzin du dgra ’dul daṅ brgya tham pa’o || dmag gis mi tshugs su ma rgyal ba las rgyal daṅ lṅa khri bźi stoṅ ṅo |
| bā rā na sīr bzod dka’ daṅ drug khri sum stoṅ ṅo || kim pi lar tshaṅs sbyin daṅ brgyad khri bźi stoṅ ṅo |
| glaṅ po che’i groṅ du glaṅ pos sbyin daṅ sum khri ñis stoṅ ṅo || rdo ’jog tu bal bu can daṅ lṅa stoṅ ṅo |
| braṅ gis ñal du tshan po che ’dul daṅ sum khri ñis stoṅ ṅo || ma rgyal ba las rgyal du rgyal byin daṅ sum khri ñis stoṅ ṅo |
| ka nya kub dzar rgyal sde daṅ sum khri ñis stoṅ ṅo || tsam par klu’i lha daṅ khri brgyad stoṅ ṅo |
|ta la’i phreṅ du mi’i lha daṅ ñi khri lṅa stoṅ ṅo || ta ma lir rgya mtsho’i lha daṅ khri ñis stoṅ ṅo |
| ba so’i groṅ du blo gros bzaṅ po daṅ khri brgyad stoṅ ṅo || rgyal po’i khab tu mun sel daṅ ñi khri lṅa stoṅ ṅo |
| bā rā na sīr dbaṅ phyug chen po’i sde daṅ brgya tham pa’o || rtsva can du rgya mtsho’i sde daṅ brgyad khri bźi stoṅ ṅo |
| gru ’dzin du dka’ thub spyod daṅ stoṅ ṅo || rtsva can du sa’i gdoṅ daṅ brgyad khri bźi stoṅ ṅo |
| bā rā na sīr sa’i bdag po daṅ ’bum mo || dmag gis mi tshugs par sa ’dzin daṅ ’bum mo |
| mi thi lar lha chen po daṅ brgyad khri bźi stoṅ ṅo || yaṅ mi thi lar lha chen po nas bzuṅ ste mu khyud nas śiṅ rta sra ba’i bar brgyad khri bźi stoṅ ṅo |
| kun du snaṅ bar nam mkha’i bdag po daṅ || klu mñam skyoṅ daṅ bdun khri bdun stoṅ ṅo |
| bā rā na sīr kri k’i daṅ legs skyes daṅ brgya tham pa’o || gru ’dzin du rna ba can daṅ bu ram śiṅ pa daṅ brgya tham pa’o |
| gru ’dzin du ’phags skyes po daṅ bu ram śiṅ pa la sogs pas khyim gyi bar brgya tham pa’o || ser skya’i gźir śiṅ rta bcu pa nas bzuṅ ste lṅa khri lṅa stoṅ byuṅ ba la seṅ ge’i ’gram las bźi ste |
| bźi po de rnams las gñis gñis so || 
saṅs rgyas bcom ldan ’das yul ser skya’i gźi nya gro dha’i kun dga’ ra ba na bźugs so ||  de nas ser skya’i gźi na gnas pa’i śākya rab tu maṅ po ’dun khaṅ du tshogs śiṅ ’dus nas bar skabs kyi gtam ’di lta bu dag gleṅ bar byed de |  śes ldan dag śākya rnams ni gaṅ las skyes | thog ma ni gaṅ yin | rgyu ni ci źig yin | śākya rnams kyi sṅon gyi rigs rgyud ni gaṅ yin |  gal te bdag cag gi druṅ du ’ga’ źig ’oṅs nas ’di skad ’dri ste | śes ldan dag śākya rnams ni gaṅ las skyes | thog ma ni gaṅ yin | rgyu ni ci źig yin, śākya rnams kyi sṅon gyi rigs rgyud ni gaṅ yin źes  de skad du ’dri na bdag cag gis ni śākya rnams gaṅ las skyes pa daṅ, thog ma gaṅ yin pa daṅ | rgyu ni ci źig yin pa daṅ | śākya rnams kyi sṅon gyi rigs rgyud gaṅ yin pa yaṅ mi śes na ji skad du luṅ bstan |  tshur bdag cag bcom ldan ’das gaṅ na ba der doṅ la lhags pa daṅ | bcom ldan ’das la don ’di ñid źus nas bcom ldan ’das kyis bdag cag la ji skad du luṅ bstan pa de bźin du gzuṅ bar bya’o ||  de nas ser skya’i gźi na gnas pa’i śākya rab tu maṅ po bcom ldan ’das gaṅ na ba der doṅ ste lhags nas, bcom ldan ’das kyi źabs gñis la mgo bos phyag byas te phyogs gcig tu ’dug go; | phyogs gcig tu ’dug nas bcom ldan ’das la ser skya’i gźi’i śākya rnams kyis ’di skad ces gsol to ||  btsun pa ’dir bdag cag ser skya’i gźi’i śākya rab tu maṅ po ’dun khaṅ du tshogs śiṅ ’dus nas bar skabs kyi bka’ mchid ’di lta bu dag gleṅ ste |  śākya rnams ni gaṅ las skyes | thog ma ni gaṅ yin | rgyu ni ci źig yin, śākya rnams kyi sṅon gyi rigs rgyud ni gaṅ yin | gal te bdag cag gi druṅ du ’ga’ źig ’oṅs nas ’di skad ces ’dri ste | śes ldan dag śākya rnams ni gaṅ las skyes | thog ma ni gaṅ yin, rgyu ni ci źig yin; śākya rnams kyi sṅon gyi rigs rgyud ni gaṅ yin źes de skad ’dri na | bdag cag gis ni śākya rnams ni gaṅ las skyes, thog ma ni gaṅ yin | rgyu ni ci źig yin | śākya rnams kyi sṅon gyi rigs rgyud ni gaṅ yin pa yaṅ mi śes na ji skad du luṅ bstan |  tshur bdag cag bcom ldan ’das gaṅ na ba der doṅ la lhags pa daṅ | bcom ldan ’das la don de ñid źus te | bcom ldan ’das kyis bdag cag la ji skad du luṅ bstan pa de bźin du gzuṅ bar bgyi’o sñam nas | de’i slad du bcom ldan ’das la bdag cag don ’di ñid źu lags na; bcom ldan ’das śākya rnams ni gaṅ las skyes lags | thog ma ni gaṅ lags | rgyu ni ci źig lags | śākya rnams kyi sṅon gyi rigs rgyud ni gaṅ lags |  de nas bcom ldan ’das ’di sñam du dgoṅs te | gal te ṅas śākya rnams kyi sṅon gyi rigs rgyud las brtsams te chos kyi gtam gleṅs na mu stegs can daṅ kun du rgyu gźan dag ’di skad ces dge sbyoṅ goo ta ma ni ci ’dod pa de lta bu ston pas bdag ñid la stod par byed do źes smra ba gaṅ yin pa’i gnas ’di yod pas  ṅa’i ñan thos las śākya rnams kyi sṅon gyi rigs rgyud las brtsams nas chos kyi gtam gleṅ bar nus pa su yod sñam mo || de’i tshe tshe daṅ ldan pa maud gal gyi bu chen po ’khor de ñid du ’dus śiṅ ’dug par gyur to ||  de nas bcom ldan ’das kyis tshe daṅ ldan pa maud gal gyi bu chen po la bka’ stsal pa | maud gal gyi bu ṅa rgyab bsñuṅ bas re źig de bsal gyis | khyod kyis śākya rnams kyi sṅon gyi rigs rgyud las brtsams nas dge sloṅ rnams la chos kyi gtam bya bar spobs par gyis śig | tshe daṅ ldan pa maud gal gyi bu chen pos bcom ldan ’das la caṅ mi smra bas khas blaṅs so ||  de nas bcom ldan ’das kyis tshe daṅ ldan pa maud gal gyi bu chen pos caṅ mi smra bas khas blaṅs par thugs su chud nas | snam sbyar bltab ste sṅas phaṅs su bcug nas glo g-yas pa phab ste | źabs kyi steṅ du źabs bźag nas snaṅ ba’i ’du śes daṅ | dran pa daṅ | śes bźin daṅ ldaṅ ba’i ’du śes kho na yid la mdzad pas mnal to ||  de nas tshe daṅ ldan pa maud gal gyi bu chen po ’di sñam du sems te | ma la bdag gis sems ji ltar mñam par gźag na śākya rnams kyi sṅon gyi rigs rgyud śākya rnams gaṅ las skyes pa daṅ | thog ma gaṅ yin pa daṅ | rgyu ni ci źig yin pa daṅ | śākya rnams kyi sṅon gyi rigs rgyud gaṅ yin pa mthoṅ bar ’gyur ba de lta bu’i tiṅ ṅe ’dzin la sñoms par ’jug par bya’o || sñam nas |  de nas tshe daṅ ldan pa mood gal gyi bu chen pos sems ji ltar mñam par gźag na śākya rnams kyi sṅon gyi rigs rgyud mthoṅ bar ’gyur ba de lta bu’i tiṅ ṅe ’dzin la sñoms par źugs pa daṅ |  tshe daṅ ldan pa mood gal gyi bu chen pos śākya rnams kyi sṅon gyi rigs rgyud śākya rnams gaṅ las skyes pa daṅ | thog ma gaṅ yin pa daṅ | rgyu ni ci źig yin pa daṅ | śākya rnams kyi sṅon gyi rigs rgyud ni gaṅ yin pa mthoṅ ṅo ||  mthoṅ nas tiṅ ṅe ’dzin de las laṅs te | dge sloṅ gi dge ’dun gyi guṅ la stan bśams pa ñid la ’dug go ||  ’dug nas tshe daṅ ldan pa mood gal gyi (257b) bu chen pos ser skya’i gźi’i śākya rnams la smras pa |  goo ta ma dag ’jig rten ’di ’jig ciṅ  ’jig rten źig na sems can phal cher ’od gsal gyi lha’i ris su skye bar ’gyur te |  de rnams de na yid las byuṅ ba’i gzugs phun sum tshogs pa dbaṅ po ma ñams śiṅ ma tshaṅ ba med pa | yan lag daṅ ñiṅ lag thams cad daṅ ldan pa | kha dog bzaṅ pos gnas pa | raṅ gi ’od can | nam mkha’ la ’gro ba | dga’ ba za źiṅ dga’ ba’i zas kyis tshe riṅ źiṅ yun riṅ du gnas so ||  de’i tshe sa chen po ’di chu ’ba’ źig tu ’gyur źiṅ mtsho gcig tu ’gyur ro ||  sa chen po ’di chu ’ba’ źig gi mtsho gcig tu gyur ba’i steṅ du rluṅ gis pris ma chags pa daṅ, mkhregs pa daṅ | khebs par byed do ||  dper na ’o ma bskol ba graṅs par gyur pa’i steṅ du rluṅ gis pris ma chags pa daṅ | mkhregs pa daṅ | khebs pa  de bźin du | sa chen po ’di chu ’ba’ źig gi mtsho gcig tu gyur pa’i steṅ du rluṅ gis pris ma chags pa daṅ, mkhregs pa daṅ | khebs par byed do ||  sa’i bcud de ni kha dog phun sum tshogs pa | dri phun sum tshogs pa daṅ | ro phun sum tshogs pa yin źiṅ  kha dog phun sum tshogs pa ni ’di lta bu yin te | dper na mar sar lta bu’o ||  ro ni ’di lta bu yin te | dper na sbraṅ ma’i sbraṅ rtsi btsir ba lta bu’i dus gaṅ yin pa de yod do ||  goo ta ma dag ’jig rten gaṅ yin pa de ’chags śiṅ ’jig rten chags na de na sems can kha cig tshe zad | las zad | bsod nams zad nas ’od gsal gyi lha’i ris nas śi ’phos nas ’di lta bur mi rnams daṅ | skal ba mñam par ’oṅ źiṅ  de rnams ’di na yid las byuṅ ba’i gzugs phun sum tshogs pa dbaṅ po ma ñams śiṅ ma tshaṅ ba med pa | yan lag daṅ ñiṅ lag thams cad daṅ ldan źiṅ kha dog bzaṅ pos gnas pa | raṅ gi ’od can | nam mkhar la ’gro ba | dga’ ba za źiṅ dga’ ba’i zas kyis tshe riṅ źiṅ yun riṅ du gnas par ’gyur ro ||  de’i tshe ñi ma daṅ zla ba yaṅ ’jig rten du mi ’byuṅ ste | rgyu skar rnams kyaṅ med | skad cig daṅ | thaṅ cig daṅ | yud tsam yaṅ med, mtshan mo daṅ ñin mo yaṅ med | zla ba daṅ | zla ba phyed daṅ, dus tshigs daṅ | lo rnams kyaṅ ’jig rten du ’byuṅ ba med do ||  skyes pa daṅ bud med du mṅon pa yaṅ med kyi | gźan du na sems can sems can źes bya ba’i graṅs su ’gro’o ||  de nas sems can brkam chags kyi raṅ bźin can źig gis mdzub mo’i rtse mos sa’i bcud myoṅ bar byed do ||  ji lta ji ltar myaṅs pa de lta de ltar sred do || ji lta ji ltar sred pa de lta de ltar kham gyi zas rim gyis za’o ||  sems can gźan dag gis kyaṅ sems can de mdzub mo’i rtse mos sa’i bcud myoṅ bar byed de | ji lta ji ltar myaṅs pa de lta de ltar sred la | ji lta ji ltar sred pa de lta de ltar kham gyi zas rim gyis za ba mthoṅ ṅo ||  mthoṅ nas de rnams kyis kyaṅ mdzub mo’i rtse mos sa’i bcud myoṅ bar rtsom ste | ji lta ji ltar myaṅs pa de lta de ltar sred do || ji lta ji ltar sred pa de lta de ltar kham gyi zas rim gyis za’o || gaṅ gi tshe sems can de rnams kyis sa’i bcud la kham gyi zas rim gyis zos pa de’i tshe de rnams kyi lus la mkhraṅ ba daṅ lci ba źugs par gyur to ||  de rnams kyi kha dog bzaṅ po gsal ba gaṅ yin pa de yaṅ nub par gyur pas ’jig rten du mun pa byuṅ bar gyur to ||  goo ta ma dag chos ñid kyis ’jig rten du mun pa byuṅ na ñi ma daṅ zla ba gñis ’jig rten du ’byuṅ bar ’gyur ro || rgyu skar daṅ | skad cig daṅ | thaṅ cig daṅ | yud tsam daṅ | mtshan mo daṅ | ñin mo daṅ | zla ba daṅ | zla ba phyed daṅ | dus tshigs daṅ | lo ’jig rten du ’byuṅ bar ’gyur ro ||  de rnams de za źiṅ zas su za ba la tshe riṅ źiṅ yun riṅ du gnas so ||  de rnams las kha zas la ches ñuṅ zad du za ba gaṅ yin pa de ni kha dog daṅ ldan bar ’gyur ro || kha zas la ches maṅ du za ba gaṅ yin pa de ni kha dog ṅan par ’gyur te, kha zas kyi tshad gñis la brten nas kha dog rnam pa gñis mṅon te |  kha dog rnam pa gñis yod pas | kye sems can kho bo ni kha dog daṅ ldan no || khyod ni kha dog ṅan ba can yin no źes sems can gyis sems can la khyad du gsod par byed do || kha dog gi mṅon pa’i ṅa rgyal can de rnams sdig pa mi dge ba’i chos de dag ñid blaṅs pa’i rgyus sa’i bcud de nub par gyur to ||  goo ta ma dag sa’i bcud de nub pa na sems can de rnams tshogs śiṅ ’dus nas ’di skad ces kyi hud bro ba kyi hud bro ba źes smra źiṅ smre sṅags ’don la mya ṅan daṅ sdug bsṅal bar gyur to ||  dper na da ltar gyi mi rnams kyis zas źim po cuṅ zad cig zos nas sṅon gyi yi ge daṅ | tshig daṅ | tshig ’bru de ñid rjes su dran nas ’di skad ces kyi hud bro ba kyi hud bro ba źes smra ba  de bźin du sems can de rnams sa’i bcud de nub pa na tshogs śiṅ ’dus nas ’di skad ces kyi hud bro ba kyi hud bro ba źes smra źiṅ smre sṅags ’don la mya ṅan daṅ sdug bsṅal bar gyur kyaṅ  smras pa ’di’i don ni ’di yin | smas pa ’di’i don ni ’di yin no źes de’i don ni mi śes so ||  goo ta ma dag sems can de rnams kyi sa’i bcud de nub pa na sa źag kha dog phun sum tshogs pa | dri phun sum tshogs pa | ro phun sum tshogs pa ’byuṅ bar ’gyur te | kha dog ni ’di lta bu yin te | dper na doṅ ka’i me tog lta bu’o || ro ni ’di lta bu yin te | dper na sbraṅ ma’i sbraṅ rtsi btsir ba lta bu’o ||  de rnams de za źiṅ zas su za ba la tshe riṅ źiṅ yun riṅ du gnas so ||  de rnams las kha zas la ches ñuṅ du za ba gaṅ yin pa de ni kha dog daṅ ldan par gyur to || kha zas la ches maṅ du za ba gaṅ yin pa de ni kha dog ṅan par gyur to || zas kyi tshad gñis la brten nas kha dog rnam pa gñis mṅon te |  kha dog rnam pa gñis yod pas kye sems can kho bo ni kha dog daṅ ldan la | khyod ni kha dog ṅan pa yin no źes sems can gyis sems can la khyad du gsod par byed do || kha dog gi mṅon pa’i ṅa rgyal can de rnams sdig pa mi dge ba’i chos de dag ñid blaṅs pa’i rgyus sa źag nub par gyur to ||  goo ta ma dag sa źag de nub par gyur pa na sems can de rnams tshogs śiṅ ’dus nas ’di skad ces kyi hud bro ba kyi hud bro ba źes smra źiṅ smre sṅags ’don la mya ṅan gyis sdug bsṅal bar byed do ||  dper na da ltar mi rnams sdug bsṅal ba daṅ | yid mi bde ba ’ga’ źig gis reg pa na sṅon gyi yi ge daṅ | tshig daṅ, tshig ’bru de ñid rjes su dran nas ’di skad ces e ma’o kyi hud e ma’o kyi hud ces smra ba de bźin du | sems can de rnams sa źag de nub pa na tshogs śiṅ ’dus nas ’di skad ces kyi hud bro ba kyi hud bro ba źes smra źiṅ smre sṅags ’don la mya ṅan daṅ sdug bsṅal bar gyur kyaṅ smras pa’i ’di’i don ’di yin | smras pa ’di’i don ni ’di yin no źes bya bar de’i don ni mi śes so |  goo ta ma dag sems can de rnams kyi sa źag de nub pa na myu gu’i tshal kha dog phun sum tshogs pa | dri phun sum tshogs pa | ro phun sum tshogs pa ’byuṅ bar ’gyur źiṅ kha dog ni ’di lta bu yin te | dper na śiṅ ka dam pa ka’i me tog lta bu’o || ro ni ’di lta bu yin te | dper na sbraṅ ma’i sbraṅ rtsi btsir ba lta bu’o ||  de rnams de za źiṅ de zas su za ba las tshe riṅ źiṅ yun riṅ du gnas so ||  de rnams las kha zas la ches ñuṅ bar za ba gaṅ yin pa de ni kha dog daṅ ldan par gyur to || kha zas la ches maṅ du za ba gaṅ yin pa de ni kha dog ṅan par gyur to || zas kyi tshad gñis la brten nas kha dog rnam pa gñis yin no ||  kha dog rnam pa gñis yod pas kye sems can kho bo ni kha dog daṅ ldan la | khyod ni kha dog ṅan pa yin no źes sems can gyis sems can la khyad du gsod par byed do || kha dog gi mṅon pa’i ṅa rgyal can de rnams sdig pa mi dge ba’i chos de dag ñid blaṅs pa’i rgyus myu gu’i tshal de nub par gyur to ||  goo ta ma dag myu gu’i tshal de nub par gyur pa na sems can de rnams tshogs śiṅ ’dus nas ’di skad ces | mdun nas phar soṅ mdun nas par soṅ źes (b1) smra źiṅ smre sṅags ’don la mya ṅan daṅ sdug bsṅal bar gyur to ||  dper na da ltar mi rnams ’ga’ źig la tshig drag po’i tshar gcad pas tshar gcad par ’dod pa na sṅon gyi yi ge daṅ | tshig daṅ | tshig ’bru de dag ñid rjes su bzlas śiṅ ’di skad ces | mdun nas phar soṅ mdun nas phar soṅ źes smra ba de bźin du sems can de rnams myu gu’i tshal nub pa daṅ tshogs śiṅ ’dus nas ’di skad ces | mdun nas phar soṅ mdun nas phar soṅ źes smra źiṅ smre sṅags ’don la mya ṅan daṅ sdug bsṅal bar gyur kyaṅ smras pa’i ’di’i don ni ’di yin | smras pa ’di’i don ni ’di yin no źes bya bar de’i don ni mi śes so ||  goo ta ma dag sems can de rnams kyi myu gu’i tshal nub nas ma rmos ma btab pa’i ’bras sā lu’i ’bras bu tshon bźi pa phub ma med pa sbun ma med pa śun pa med pa dag pa gtsaṅ ma skyes te |  de nub brṅas na naṅ skye źiṅ smin par ’gyur | naṅ brṅas na nub skye źiṅ smin par ’gyur bas brṅas śiṅ brṅas kyaṅ slar skyes pas brṅas par yaṅ mi mṅon no ||  de rnams de za źiṅ de zas su za ba la tshe riṅ źiṅ yun riṅ du gnas so |  gaṅ nas sems can de dag rnams kyis ma rmos ma btab pa’i ’bras sā lu’i ’bras bu la kham gyi zas su rim gyis zos pa de nas de rnams kyis (?) dbaṅ po tha dad pa byuṅ bar gyur to ||  kha cig la ni skyes pa’i dbaṅ po’o || kha cig la ni bud med kyi dbaṅ po’o ||  de na bud med kyi dbaṅ po can gaṅ yin pa rnams daṅ | skyes pa’i dbaṅ po can gaṅ yin pa rnams gcig la gcig mig gis mig tshugs su lta’o ||  ji lta ji ltar gcig la gcig mig gis mig tshugs su lta ba de lta de ltar kun du chags so || ji lta ji ltar kun du chags pa de lta de ltar źen to || ji lta ji ltar źen pa de lta de ltar log par źugs so ||  sems can gźan dag gis kyaṅ sems can gyis sems can la log par źugs pa mthoṅ ṅo || mthoṅ nas kyaṅ sa daṅ | boṅ ba daṅ | gseg ma daṅ | gyo mos gtor nas  ’di skad ces sems can (260a1) || ṅan pa tha chad rnams ni bya ba ma yin pa byed do || sems can ṅan pa tha chad rnams ni bya ba ma yin pa byed pa yin gyis | kva’i sems can khyod kyis da ji ltar sems can sun dbyuṅ źes smra’o ||  dper na da ltar mi rnams bag ma blaṅs pa na phye ma daṅ | dri daṅ | phreṅ ba daṅ | gos daṅ | ’bras yos kyis gtor nas ’di skad ces bag ma bde bar gyur cig ces zer ba  de bźin du sems can rnams kyis sems can gyis sems can la log par źugs pa mthoṅ nas sas gtor źiṅ boṅ ba daṅ | gseg ma daṅ | gyo mo (3) rnams kyis kyaṅ gtor nas ’di skad ces sems can ṅan pa tha chad rnams ni bya ba ma yin pa byed do || sems can ṅan pa tha chad rnams ni bya ba ma yin pa byed pa yin gyis | kva’i sems can khyod kyis da ji ltar sems can sun dbyuṅ źes smra ba’i dus gaṅ yin pa de yod do ||  goo ta ma dag de ltar na sṅon chos ma yin par ’dod pa gaṅ yin pa daṅ | sṅon gyi ’dul ba ma yin par ’dod pa gaṅ yin pa de ni da ltar chos su ’dod | ’dul bar ’dod do || sṅon smad par bya bar ’dod pa gaṅ yin pa de ni da ltar bsṅags par bya bar ’dod do ||  de rnams kyis de źag gcig spaṅs pa nas źag gñis daṅ | gsum daṅ | bdun du yaṅ spaṅs so ||  gaṅ nas sems can de rnams sdig pa can dam pa ma yin pa’i chos de la lhag par sdig pa can gyi brtul źugs spyod pa de nas de rnams khaṅ pa rtsig pa la brtson par byed de | ’dir bdag cag bya ba ma yin pa spyad do || ’dir bdag cag bya ba ma yin pa spyad do źes zer bas khyim khyim źes bya bar grags te |  goo ta ma dag ’di ni ’jig rten du khaṅ pa’i las kyi mtha’ rnams byuṅ ba’i rtsom pa daṅ po yin no ||  de rnams nub bza’ ba don du gñer ba yaṅ dgoṅs ka sā lu’i ched du ’dod bar byed do || naṅ bza’ ba don du gñer ba yaṅ naṅ bar (260b1) sā lu’i ched du ’doṅ bar byed do ||  de nas sems can sñom las kyi raṅ bźin can źig gis naṅ par gyi sā lu nub mo blaṅs so ||  de nas sems can źig gis sems can de la ’di skad ces smras so || kye sems can khyod tshur sā lu’i phyir ’doṅ | de nas sems (2) can des sems can de la ’di skad ces smras so || kye sems can khyod raṅ gi sā lu la soms śig | kho pos ni naṅ par gyi sā lu do nub blaṅs so ||  de nas sems can de ’di sñam du sems te, kye ma de ni legs so || kye ma de ni śin tu legs kyis | ma la (3) bdag gis źag gñis kyi daṅ | źag gsum gyi daṅ | źag bdun gyi bar gyi sā lu blaṅ ṅo sñam du sems nas | des źag gñis kyi daṅ | źag gsum gyi daṅ | źag bdun gyi bar gyi sā lu blaṅs so || de nas sems can źig gis sems can de la ’di skad (4) ces smras so || kye sems can khyod tshur sā lu’i phyir ’doṅ | de nas sems can des sems can de la ’di skad ces smras so || kye sems can khyod raṅ gi sā lu la soms śig | kho bos ni źag gñis kyi daṅ | gsum gyi daṅ | źag bdun gyi bar gyi sā lu (5) blaṅs zin no || de nas sems can de ’di sñam du sems te | kye ma de ni legs so || kye ma de ni śin tu legs kyis | ma la bdag gis zla ba phyed daṅ | zla ba gcig gi sā lu blaṅ ṅo sñam nas, des zla ba phyed daṅ | zla ba gcig gi sā lu blaṅs so ||  gaṅ (6) nas sems can de rnams kyis ma rmos ma btab pa’i ’bras sā lu’i ’bru sogs ’jog gi yoṅs su loṅs spyad pas zos pa de nas sā lu de’i ’bras bu phub ma daṅ | sbun pa daṅ | śun pas yog par gyur to || brṅas śiṅ brṅas na yaṅ phyir mi skye bas brṅas par (7) yaṅ mṅon la | sā lu yaṅ sbubs sam yal ga’i sbubs la yod par gyur to ||  de nas sems can de rnams tshogs śiṅ ’dus nas śes ldan dag bdag cag sṅon yid las byuṅ ba’i gzugs phun sum tshogs pa | dbaṅ po ma ñams śiṅ ma tshaṅ ba med pa | yan (261a1) lag daṅ ñiṅ lag thams cad daṅ ldan pa | kha dog bzaṅ pos gnas pa | raṅ gi ’od daṅ ldan pa | nam mkha’ la ’gro źiṅ dga’ ba za źiṅ dga’ ba’i zas kyis tshe riṅ źiṅ yun riṅ du gnas la |  bdag cag sa’i bcud kha dog phun sum tshogs (2) pa; dri phun sum tshogs pa | ro phun sum tshogs pa byuṅ bar gyur to ||  bdag cag sa’i bcud la kham gyi zas kyi rim gyis zos te, gaṅ gi tshe bdag gis sa’i bcud la kham gyi zas kyi rim gyis zos pa de’i tshe bdag cag gi lus la rtsub pa ñid daṅ lci ba ñid dag (3) źugs par gyur te | kha dog bzaṅ po’i gsal ba gaṅ yin pa de nub par gyur pas ’jig rten du mun pa byuṅ bar gyur to ||  bdag cag de za źiṅ zas su za ba la tshe riṅ źiṅ yun riṅ du gnas par gyur to || bdag cag las kha zas ches ñuṅ du za ba gaṅ yin pa de ni kha (4) dog bzaṅ por gyur | kha zas ches maṅ du za ba gaṅ yin pa de ni kha dog ṅan par gyur te | kha zas kyi tshad gñis la brten nas kha dog rnam pa gñis mṅon te |  kha dog rnam pa gñis yod pas kva’i sems can kho bo ni kha dog daṅ ldan la | khyod ni kha dog (5) ṅan pa yin no źes sems can gyis sems can la khyad du gsod par byed do || bdag cag kha dog gi mṅon pa’i ṅa rgyal can rnams sdig pa mi dge ba’i chos de dag ñid blaṅs pa’i rgyus sa’i bcud de nub par gyur to ||  sa’i bcud de nub pa na sa źag kha dog (6) phun sum tshogs pa | dri phun sum tshogs pa | ro phun sum tshogs pa byuṅ bar gyur te |  bdag cag de za źiṅ de zas su za ba la tshe riṅ źiṅ yun riṅ du gnas so || bdag cag las kha zas ches ñuṅ du za ba gaṅ yin pa de ni kha dog daṅ ldan par gyur | kha zas ches maṅ (7) du za ba gaṅ yin pa de ni kha dog ṅan par gyur te | zas kyi tshaṅ gñis la brten nas kha dog gi rnam pa gñis mgon no || kha dog rma pa gñis yod pas kā’i sems can kho bo ni kha dog daṅ ldan la | khyod ni kha dog ṅan pa yin no źes sems can gyis sems can (261b1) la khyad du gsod par byed do || bdag cag kha dog gi mgon pa’i ṅa rgyal can rnams sdig pa mi dge ba’i chos de dag nid blaṅs pa’i rgyus sa źag de nub par gyur to ||  sa źag de nub pa na myu gu’i tshal kha dog phun sum tshogs pa | dri phun sum tshogs pa | ro (2) phun sum tshogs ba byuṅ bar gyur te | bdag cag de za źiṅ de zas su za ba la tshe rig źiṅ yun riṅ du gnas so || bdag cag rnams las kha zas ches ñuṅ du za ba gaṅ yin ba de ni kha dog daṅ ldan par gyur | kha zas ches maṅ du za ba gaṅ yin pa de ni kha dog ṅan par gyur te | (3) zas kyi tshad gñis la brten sa kha dog rnam pa gñis mṅon no || kha dog rnam pa gñis yod pas kwa’i sems can kho bo ni kha dog daṅ ldan la | khyod ni kha dog ṅan pa yin no źes sems can gyis sems can la khyad du gsod par byed do || bdag cag kha dog gi mṅon (4) ba’i ṅa rgyal can rnams sdig pa mi dge ba’i chos de dag ñid blaṅs pa’i rgyus myu gu’i tsha de nub par gyur to ||  myu gu’i tsha de nub pa na ma rmos ma btab pa’i ’bras sā lu’i ’bru tshon bźi pa phub ma med pa | sbun pa med pa | śun pa med pa | dag pa | gtsaṅ ma skyes (5) te |  de nub brṅas na naṅ skye źiṅ smin par ’gyur | naṅ brṅas na nub skye źiṅ smin par ’gyur bas brṅas śiṅ brṅas kyaṅ slar yaṅ skye bas brṅas bar yaṅ mi mṅon te | bdag cag de za źiṅ zas su za ba la tshe riṅ źiṅ yun riṅ du gnas so ||  gaṅ nas bdag cag gis (6) ma rmos ma btab pa’i ’bras sā lu’i ’bru sog ’jog gis yoṅs su loṅs spyad pas zos pa de nas sā lu de’i ’bras bu phub ma daṅ | sbun pa daṅ | śun pas yog par gyur to || brṅas śiṅ brṅas ba yaṅ slar mi skye bas brṅas par yaṅ mṅon la | sā lu yaṅ sbubs (7) sam yal ga’i sbubs la yod par gyur pas  ma la bdag cag tshogs śiṅ ’dus la źiṅ gźal te mtshams bcad la ’di ni kyed kyi’o || ’di ni ṅa’i ’o źes mu thug bre bar bya’o źes   de rnams tshogs śiṅ ’dus nas źiṅ dgoṅ de mtshams bcad mu thug bres so ||   gau ta (262a1) ma dag ’di ni ’jig rten du mu thug bre ba’i las kyi mtha’ rnams byuṅ ba’i rtsom pa daṅ po yin no | de yaṅ chos kyis yin gyi chos ma yin pas ma yin te | de la rgyal ba’i dbaṅ po’i chos la ’di ni chos kyi gtso bo yin no ||  de nas sems can źig gis (2) raṅ gi sā lu yod bźin du gźan gyi sā lu ma byin par blaṅs so |  sems can gźan źig gis sems can des raṅ gi sā lu yod bźin du gźan gyi sā lu lam byin par blaṅs pa mthoṅ ṅo | mthoṅ nas sems can de la ’di skad ces smras so | kwa’i sems can (3) khyod raṅ gi sā lu yod bźin du gźan gyi sā lu la ma byin bar ci’i phyir blaṅ | kwa’i sems can soṅ la khyod phyin cad de ltar ma byed cig |  sems can des lan gñis lan gsum du yaṅ raṅ gi sā lu yod bźin du gźan gyi sā lu la ma byin par blaṅs so | sems can (4) des sems can de lan gñis lan gsum du yaṅ raṅ gi sā lu yod bźin du gźan gyi sā lu la ma byin par len pa mthoṅ ṅo | mthoṅ nas sems can de la ’di skad ces smras so | kwa’i sems can khyod raṅ gi swa lu la ma byin par ci’i phyir (5) blaṅ źes  des de phar draṅs tshur draṅs nas | ci tsam na ’khor gyi naṅ du yaṅ khrid de | śes ldan dag sems can ’di raṅ gi sā lu yod bźin du lan gñis sam gsum gyi bar du gźan gyi sā lu lam byin par len to źes spyos so |  de nas sems can des sems can de rnams la ’di skad ces smras so | (7) śes ldan dag sems can ’dis bdag la sā lu’i phyir phar draṅs tshur draṅs te | ji tsam na ’khor gyi naṅ du yaṅ byuṅ nas spyos so |   de nas sems can de rnams kyis sems can de la ’di skad ces smras so | kwa’i sems can khyod kyis sems can la sā lu’i phyir phar draṅs (262b1) tshur draṅs nas | ji tsam na ’khor gyi naṅ du yaṅ byuṅ nas ci’i phyir spyo | kwa’i sems can khyod soṅ la phyin chad de ltar ma byed cig |   de nas sems can de rnams ’di sñam du sems te | śes ldan dag sā lu’i phyir phar ’dren tshur ’dren źiṅ ji tsam na ’khor gyi naṅ du (2) spyo pa yaṅ snaṅ bas |  ma la bdag cag tshogs śiṅ ’dus la bdag cag gi naṅ na sems can lhag par gzugs bzaṅ ba | lhag par ba lta na sdug pa | lhag par mdzes pa | lhag par bsod nams che bar grags pa gaṅ yin pa de bdag cag gi źiṅ rnams kyi (3) bdag por bskos daṅ | des bdag cag chad pas gcad par bya ba rnams la ni chad pas gcod par ’gyur | phan gdags par bya ba rnams la ni phan ’dogs par ’gyur te |  bdag cag gi źiṅ dag las ’khruṅs pa gaṅ yin bde la chos bźin du thog śas sbyin (4) par bya’o sñam nas | de rnams tshogs śiṅ ’dus te de rnams kyi naṅ nas sems can lhag par gzugs bzaṅ ba | lhag par ba lta na sdug pa | lhag par mdzes pa | lhag par bsod nams che bar grags pa gaṅ yin pa de źiṅ rnams kyi bdag por bskos te  ’di skad (5) ces kye sems can khyod tshur śog | kho bo cag la chad pas gcad par bya ba rnams la ni chad pas chod cig | phan gdags par bya ba rnams la ni phan thogs śig | kho bo cag gi źiṅ dag las ’khruṅs pa gaṅ yin pa de las khyod la kho bo cag gis chos bźin (6) zog śas sbyin no |  de de rnams la chad pas gcad par bya ba rnams la ni chad pas gcod | phan gdags par bya ba rnams la phan ’dogs par byed ciṅ | de la de rnams kyi źiṅ dag las ’khruṅs pa gaṅ yin pa de las chos bźin du thog śas ’bul te |  skye bo’i tshogs (7) chen pos bkur ciṅ maṅ pos bkur bas maṅ pos bkur ba maṅ pos bkur ba źes grags so |  źiṅ rnams kyi bdag por gyur ba na ñams pa las skyob par byed pas rgyal rigs rgyal rigs źes bya bar grags so |  chos kyis skye dgu mgu bar byed ciṅ tshul (263a1) khrims ñams su blaṅs te gnas | śes rab ñams su blaṅs te gnas pas rgyal po źes bya bar grags so |  gau ta ma dag rgyal po maṅ pos bkur gyi tshe mi rnams kyi miṅ sems can sems can źes bya bar gyur to |  gau ta ma dag rgyal po maṅ (2) pos bkur ba’i bu ’od mdzes źes bya ste | gau ta ma dag rgyal po ’od mdzes kyi tshe mi rnams kyi miṅ tshur śog tshur śog ces bya bar gyur to |  ’od mdzes kyi bu dge bźes bya ste | gau ta ma dag rgyal po dge ba’i tshe mi rnams kyi miṅ sme ba can sme ba can źes bya bar gyur to |  gau ta (3) ma dag rgyal po dge ba’i bu dge mchog ces bya ste | gau ta ma dag rgyal po dge mchog gi tshe mi rnams kyi miṅ sprin mgrin sprin mgrin źes bya bar gyur to |  dge mchog gi bu gso sbyoṅ ’phags źes bya ste | gau ta ma dag rgyal po gso sbyoṅ ’phags kyi tshe mi rnams kyi miṅ ta la’i rkaṅ ta la’i (4) rkaṅ źes bya bar gyur to |  rgyal po gso sbyoṅ ’phags kyi spyi bor śa rmen źig skyes pa ’jam źiṅ śin tu mñen te | dper na śiṅ bal gyi ’dab ma’am | ras bal gyi ’dab ma bźin du cuṅ zad kyaṅ gnod pa mi skyed do |  de smin nas brtol ba daṅ khye’u gzugs bzaṅ (5) ba | bltan sdug pa | mdzes pa | skyes bu chen po’i mtshan sum bcu rtsa gñis kyis kun nas brgyan pa źig byuṅ ste | spyi bo las skyes pas spyi bo skyes spyi bo skyes źes bya bar gyur to |  gźon nu byuṅ ma thag tu rgyal po gso sbyoṅ ’phags kyi btsun mo drug khri’i naṅ du bkri ba daṅ | (6) de thams cad kyi nu ma las ’o ma zags nas  re re saṅs sa ṅa las nu ṅa las nu źes smras bas ṅa las nu ṅa las nu źes bya bar grags so |  gau ta ma dag rgyal poṅ las nu gaṅ gi tshe rgyal srid byed pa de’i tshe mi rnams sems par byed | ’jal bar byed | ñe bar rtog par byed do | (7) de rnams bsams | gźal | ñe bar brtags nas bzo’i gnas daṅ las kyi gnas tha dad pa dag byed du ’jug pas des na | de rnams yid las skyes yid las skyes źes bya bar grags so  gau ta ma dag rgyal po drug po ’di dag ni tshe tshad med tsiṅ tshe dpag tu med (263b1) ba yin no |  bar sdom la |
sems can tshur śog sme ba can ||
sprin mgrin daṅ ni de bźin du ||
ta la’i rkaṅ daṅ yid las skyes ||
sṅon gyi de drug bsdus pa yin || 
gau ta ma dag rgyal po ṅa las nu’i brla g-yas par śa rmen źig skyes pa ’jam źiṅ śin (2) tu mñen te | dper na śiṅ bal gyi ’dab ma’am | ras bal gyi ’dab ma bźin du cuṅ zad kyaṅ gnod pa mi skyed do |  de smin nas brtol ba daṅ khye’u gzugs bzaṅ źiṅ blta na sdug pa mdzes pa | skyes bu chen po’i mtshan sum bcu rtsa gñis kyis kun du brgyan pa źig byuṅ (3) ste | brla g-yas pa las skyes pas miṅ mdzes pa mdzes pa źes bya bar gyur to |  gźon nu de rdzu ’phrul tshe źiṅ mthu tshe ba yin pas  da duṅ yaṅ gliṅ bźi la rgyal srid kyi dbaṅ phyug la dbaṅ byed du ’jug go |  gau ta ma dag rgyal po mdzes pa’i brla g-yon par śa rmen (4) cig skyes pa ’jam źiṅ śin tu mñen te | dper na śiṅ bal gyi ’dab ma’am | ras bal gyi ’dab ma bźin du cuṅ zad kyaṅ gnod pa mi skyed do |  de smin nas brtol ba daṅ khye’u gzugs bzaṅ źiṅ blta na sdug pa mdzes pa | skyes bu chen po’i mtshan sum bcu rtsa (263b5) gñis kyis kun nas brgyan pa źig byuṅ ste | brla g-yon pa las skyes pas miṅ ñe mdzes ñe mdzes źes bya bar gyur to |  gźon nu de rdzu ’phrul che źiṅ mthu che ba yin pas da duṅ yaṅ gliṅ gsum la rgyal srid kyi dbaṅ phyug la dbaṅ byed du ’jug go |  gau ta ma dag (6) rgyal po ñe mdzes kyi rkaṅ ba g-yas par śa rmen źig skyes pa ’jam źiṅ śin tu mñen te | dper na śiṅ bal gyi ’dab ma’am | ras bal gyi ’dab ma bźin du cuṅ zad kyaṅ gnod pa mi skyed do |  de smin nas brtol ba daṅ khye’u gzugs bzaṅ ba | blta na sdug pa | (7) mdzes pa | skyes bu chen po’i mtshan sum bcu rtsa gñis kyis kun nas brgyan pa źig byuṅ ste | rkaṅ pa g-yas pa las skyes pas miṅ mdzes ldan mdzes ldan źes bya bar gyur to |  gźon nu de rdzu ’phrul che źiṅ mthu che ba yin pas da duṅ yaṅ gliṅ gñis la rgyal srid kyi (264a1) dbaṅ phyug la dbaṅ byed du ’jug go |  gau ta ma dag rgyal po mdzes ldan gyi rkaṅ pa g-yon par śa rmen źig skyes pa ’jam źiṅ śin tu mñen te | dper na śiṅ bal gyi ’dab ma’am | ras bal gyi ’dab ma bźin du cuṅ zad kyaṅ gnod pa mi skyed do |  (2) de smin nas brtol ba daṅ | khye’u gzugs bzaṅ ba | bltan sdug pa | mdzes pa | skyes bu chen po’i mtshan sum bcu rtsa gñis kyis kun nas brgyan pa źig byuṅ ste | rkaṅ pa g-yon pa las skyes pas miṅ ñe mdzes ldan ñe mdzes ldan źes bya bar gyur to |  gźon nu (3) de rdzu ’phrul che źiṅ mthu che ba yin bas da duṅ yaṅ gliṅ gcig la rgyal srid kyi dbaṅ phyug la dbaṅ byed du ’jug go |  gau ta mdag de ltar na rgyal po maṅ pos bkur ba’i bu ’od mdzes so | ’od mdzes kyi dge ba’o | dge ba’i dge mchog go | dge mchog gi gso (4) spyoṅ ’phags so | gso sbyoṅ ’phags kyi ṅa las nu’o | ṅa las nu’i mdzes pa’o | mdzes pa’i ñe mdzes so | ñe mdes kyi mdzes ldan daṅ | mdzes ldan kyi ñe mdzes ldan daṅ | bzaṅ po daṅ | legs bzaṅ daṅ | btaṅ ba daṅ | btaṅ bzuṅ daṅ | (5) yan lag daṅ | yan lag śiṅ rta daṅ | ṅan spoṅ daṅ | skal ldan śiṅ rta daṅ rgya mtsho daṅ | rgya mtsho’i bu daṅ | rgya mtsho chen po daṅ | śa ku ni daṅ | śa ku ni chen po daṅ | ku śa daṅ | ñe ba’i ku śa daṅ | ku śa chen po daṅ | legs mthoṅ daṅ | legs (6) mthoṅ chen po daṅ | rab thob daṅ | rab thob chen po daṅ | rab tu sgra bsgrags daṅ | rab tu sgra bsgrags chen po daṅ | ’od byed pa daṅ | ’od byed pa daṅ | rtul phod daṅ | ltun po ldan daṅ | lhun po ldan daṅ | lhun po yod daṅ | lhun po yod daṅ | ’od zer daṅ | ’od zer ldan daṅ | ’od zer yod daṅ | (7) kun nas ’od zer ro |  gau ta ma dag kun nas ’od zer gyi bu daṅ | tsha bo daṅ | yaṅ tsha daṅ | sum tsha’i rgyud rgyal bo brgya tham pa yul gru ’dzin du byuṅ ste | de rnams kyi tha ma ni rgyal po dgra ’dul źes bya ba byuṅ ste | dgra ’dul bar byed pas dgra ’dul dgra ’dul (264b1) źes bya bar gyur to |  gau ta ma dag rgyal po dgra ’dul gyi bu daṅ | tsha bo daṅ | yaṅ tsha daṅ | sum tsha’i rgyud rgyal po lṅa khri bźi stoṅ yul dmag gis mi tshugs bar byuṅ ṅo | de rnams kyi tha ma ni rgyal po ma rgyal ba las rgyal ba źes bya ba byuṅ ste | ma rgyal (2) ba las rgyal bar byed pas na ma rgyal ba las rgyal ba las rgyal ba źes bya bar grags so |  gau ta ma dag rgyal po ma rgyal ba las rgyal ba’i bu daṅ | tsha bo daṅ | yaṅ tsha daṅ | sum tsha’i rgyud rgyal po drug khri sum stoṅ yul bā rā ṇa sīra byuṅ ste | de rnams kyi (3) tha ma ni rgyal po bzod dka’ źes bya ba byuṅ ṅo |  gau ta ma dag rgyal po bzod dka’i bu daṅ | tsha bo dag | yaṅ tsha daṅ | sum tsha’i rgyud rgyal bo brgyad khri bźi stoṅ ki ma bi la’i groṅ khyer du byuṅ ste | de rnams kyi tha ma ni rgyal po tshaṅs byin źes bya ba byuṅ ṅo |  gau ta (4) ma dag rgyal bo tshaṅs byin gyi bu daṅ | tsha bo daṅ | yaṅ tsha daṅ | sum tsha’i rgyud rgyal po sum khri ñis stoṅ glaṅ po che’i groṅ khyer du byuṅ ste | de rnams kyi tha ma ni rgyal po glaṅ pos sbyin źes bya ba byuṅ ṅo |  gau ta ma dag rgyal po glaṅ pos sbyin gyi bu daṅ | tsha bo daṅ | (5) yaṅ tsha daṅ | sum tsha’i rgyud rgyal po lṅa stoṅ yul rdo ’jog tu byuṅ ste | de rnams kyi tha ma ni rgyal po bal bu can źes bya ba byuṅ ṅo |  gau ta ma dag rgyal po bal bu can gyi bu daṅ | tsha bo daṅ | yaṅ tsha daṅ | sum tsha’i rgyud rgyal po sum khri ñis stoṅ groṅ khyer (6) braṅ gis ñal du byuṅ ste | de rnams kyi tha ma ni rgyal po tshan po che ’dul źes bya ba byuṅ ṅo |  gau ta ma dag rgyal po tshan po che ’dul gyi bu daṅ | tsha bo daṅ | yaṅ tsha daṅ | sum tsha’i rgyud rgyal po sum khri ñis stoṅ groṅ khyer ma rgyal ba las rgyal bar byuṅ ste | de (7) rnams kyi tha ma ni rgyal po rgyal byin źes bya ba byuṅ ṅo |  gau ta ma dag rgyal po rgyal byin gyi bu daṅ | tsha bo daṅ | yaṅ tsha daṅ | sum tsha’i rgyud rgyal po sum khri ñis stoṅ groṅ khyer ku nya ku ba dzar byuṅ ste | de rnams kyi tha ma ni rgyal po rgyal sde źes bya ba byuṅ ṅo |  (265a1) gau ta ma dag rgyal po rgyal sde’i bu daṅ | tsha bo daṅ | yaṅ tsha daṅ | sum tsha’i rgyud rgyal po khri brgyad stoṅ groṅ khyer tsham par byuṅ ste | de rnams kyi tha ma ni rgyal po klu’i lha źes bya ba byuṅ ṅo |  gau ta ma dag rgyal po klu’i lha’i bu daṅ | tsha bo daṅ | yaṅ tsha daṅ | (2) sum tsha’i rgyud rgyal po ñi khri lṅa stoṅ groṅ khyer ta la’i phreṅ du byuṅ ste | de rnams kyi tha ma ni rgyal po mi’i lha źes bya ba byuṅ ṅo |  gau ta ma dag rgyal po mi’i lta’i bu daṅ | tsha bo daṅ | yaṅ tsha daṅ | sum tsha’i rgyud rgyal po khri ñis stoṅ groṅ khyer ta ma lir byuṅ ste | de (3) rnams kyi tha ma ni rgyal po rgya mtsho’i lha źes bya ba byuṅ ṅo |  gau ta ma dag rgyal po rgya mtsho’i lha’i bu daṅ | tsha bo daṅ | yaṅ tsha daṅ | sum tsha’i rgyud rgyal po khri brgyad stoṅ groṅ khyer ba so’i groṅ du byuṅ ste | de rnams kyi tha ma ni rgyal po blo gros bzaṅ po źes bya ba byuṅ ṅo |  gau ta (4) ma dag rgyal po blo gros bzaṅ po’i bu daṅ | tsha bo daṅ | yaṅ tsha daṅ | sum tsha’i rgyud rgyal po ñi khri lṅa stoṅ groṅ khyer rgyal po’i khab tu byuṅ ste | de rnams kyi tha ma ni rgyal po mun sel źes bya ba byuṅ ṅo |  gau ta ma dag rgyal po mun sel gyi bu daṅ | tsha bo daṅ | yaṅ tsha (5) daṅ | sum tsha’i rgyud rgyal po brgya tham pa yaṅ groṅ khyer bā rā ṇa sīra byuṅ ste | de rnams kyi tha ma ni rgyal po dbaṅ phyug chen po’i sde źes bya ba byuṅ ṅo |  gau ta ma dag rgyal po dbaṅ phyug chen po’i sde’i bu daṅ | tsa bo daṅ | yaṅ tsha daṅ | sum tsha’i rgyud rgyal po brgyad (6) khri bzi stoṅ groṅ khyer rtswa can du byuṅ ste | de rnams kyi tha ma ni rgyal po rgya mtsho’i sde źes bya ba byuṅ ṅo |  gau ta ma dag rgyal po rgya mtsho’i sde’i bu daṅ | tsa bo daṅ | yag tsha daṅ | sum tsha’i rgyud rgyal po stoṅ yaṅ groṅ khyer gru ’dzin du byuṅ ste | de rnams kyi tha ma ni (7) rgyal po dka’ thub spyod ces bya ba byuṅ ṅo |  gau ta ma dag rgyal po dka’ thub spyod kyi bu daṅ | tsa bo daṅ | yaṅ tsha daṅ | sum tsha’i rgyud rgyal po brgyad khri bźi stoṅ yaṅ groṅ khyer rtswa can du byuṅ ste | de rnams kyi tha ma ni rgyal po sa’i gdoṅ źes bya ba byuṅ ṅo |  gau ta (265b1) ma dag rgyal po sa’i gdoṅ gi bu daṅ | tsha bo daṅ | yaṅ tsha daṅ | sum tsha’i rgyud rgyal po ’bum yaṅ groṅ khyer bā rā ṇa sīra byuṅ ste | de rnams kyi tha ma ni rgyal po sa’i bdag po źes bya ba byuṅ ṅo |  gau ta ma dag rgyal po sa’i bdag po’i bu daṅ | tsha bo daṅ | yaṅ (2) tsha daṅ | sum tsha’i rgyud rgyal po ’bum yaṅ groṅ khyer dmag gis mi tshugs par byuṅ ste | de rnams kyi tha ma ni rgyal po sa ’dzin źes bya ba byuṅ ṅo |  gau ta ma dag rgyal po sa ’dzin gyi bu daṅ | tsha bo daṅ | yaṅ tsha daṅ | sum tsha’i rgyud rgyal po brgyad khri bźi stoṅ (3) groṅ khyer mi thi lar byuṅ ste | de rnams kyi tha ma ni rgyal po lha chen po źes bya ba byuṅ ṅo |  gau ta ma dag rgyal po lha chen po’i bu daṅ | tsha bo daṅ | yaṅ tsha daṅ | sum tsha’i rgyud rgyal po brgyad khri bźi stoṅ yaṅ groṅ khyer mi thi lar draṅ sroṅ gi tshaṅs par spyod pa la spyad (4) de | de rnams kyi tha ma ni rgyal po bu khyud ces bya ba byuṅ ṅo |  mu khyud las ’byiṅ ba daṅ | sra ba’i mu khyud daṅ | rko ba daṅ | ñe bar rko ba daṅ | rko ba yod ba daṅ | kun nas rko daṅ | gya no ma snaṅ daṅ | thos pa’i sde daṅ | chos kyi (5) sde daṅ | rtogs pa daṅ | rtogs pa chen po daṅ | rtogs pa’i sde daṅ | mya ṅan med daṅ | mya ṅan bral daṅ | brtan pa’i sde daṅ | dga’ bas sbyar daṅ | glen gsal daṅ | skya reṅ daṅ | phyogs kyi bdag po daṅ | rdul can daṅ | bde byed daṅ | (6) kun dga’ daṅ | me loṅ gdoṅ daṅ | skyed pa daṅ | kun nas skyed ba daṅ | skye bo’i khyu mchog daṅ | bza’ btuṅ can daṅ | bza’ btuṅ maṅ po can daṅ | mi thub pa daṅ | gźan gyis mi thub pa daṅ | gnas pa daṅ | śin tu gnas pa daṅ | (7) stobs chen daṅ | stobs chen źon daṅ | legs pa’i blo gros daṅ | brtan pa źon daṅ | gźu bcu pa daṅ | gźu brgya pa daṅ | gźu dgu bcu pa daṅ | gźu rgyal daṅ | gźu bkra daṅ | gźu sra daṅ | śiṅ ta bcu pa daṅ | śiṅ rta brgya pa [(ga266a1)] daṅ | śiṅ rta dgu bcu pa daṅ | śiṅ rta khra bo daṅ | śiṅ rta rgyal daṅ | śiṅ rta sra ba’o |  gau ta ma dag rgyal po śiṅ rta sra ba’i bu daṅ | tsha bo daṅ | yaṅ tsha daṅ | sum tsha’i rgyud rgyal po bdun khri bdun stoṅ groṅ khyer kun du snaṅ bar byuṅ ste | (2) de rnams kyi tha ma ni rgyal ṅo mkha’i bdag po źes bya ba byuṅ ṅo |  gau ta ma dag rgyal po nam mkha’i bdag po’i gu klu mñam skyoṅ ṅo | gau ta ma dag rgyal po klu mñam skyoṅ gi bu daṅ | tsha bo daṅ | yaṅ tsha daṅ | sum tsha’i rgyud rgyal po brgya tham pa yaṅ groṅ khyer bā (3) rā ṇa sīra byuṅ ste | de rnams kyi tha ma ni rgyal po kr-i kī źes bya ba byuṅ ṅo |  de’i tshe ston pa de bźin gśegs pa dag bcom pa yaṅ dag par rdzogs pa’i saṅs rgyas rig pa daṅ źabs su ldan pa | bde bar gśegs pa | ’jig rten mkhyen pa | skyes bu ’dul (4) ba’i kha lo sgyur ba | bla na med pa | mi rnams kyi ston pa | saṅs rgyas bcom ldan ’das ’od sruṅ źes bya ba ’jig rten du byuṅ ste |  de’i spyan sṅar bcom ldan ’das byaṅ chub sems dpas ma ’oṅs pa na byaṅ chub par bya ba’i phyir sṅon smon lam btab nas (5) tshaṅs par spyod pa spyad de | dga’ ldan gyi lha’i ris su skyes so |  gau ta ma dag rgyal po legs skyes kyi bu daṅ | tsha bo daṅ | sum tsha’i rgyud rgyal po brgya tham pa yaṅ groṅ khyer gru ’dzin na du byuṅ (6) ste | de rnams kyi tha ma ni rgyal po rna ba can źes bya ba byuṅ ṅo |  gau ta ma dag rgyal po rna ba can la bu gñis te | gau ta ma daṅ | ba ra dwa dza’o |  de gñis las gau ta ma ni mṅon par ’byuṅ bar dga’o | bar dwa dza ni rgyal srid la mṅon par dga’o |  des (7) pa chos daṅ chos ma yin pas rgyal srid byed pa mthoṅ nas | des bsams pa | bdag yab ’das nas rgyal por gyur te | bdag gis kyaṅ chos daṅ chos ma yin pas rgyal srid byas nas sems can dmyal bar gźol bar ’gyur bas ’dir ci’i dus (266b1) la bab ce na | khyim nas khyim med par rab tu ’byuṅ bar bya’o sñam du bsams nas | rgyal po rna ba can gaṅ na ba der soṅ ste  phyin pa daṅ rkaṅ pa gñis la gtugs te gsol ba btab pa | yab mkhyen par mdzod cig | bdag ni dad pas khyim nas khyim ma (2) mchis par rab tu ’byuṅ ṅo |  des smas pa | bu gaṅ gi phyir mchod sbyin mchod par byed pa daṅ | sbyin sreg sreg par byed pa daṅ | dka’ thub spyod pa de dag ni ’di’i ched yin te | ṅa ’das na rgyal srid lag mthil du ’oṅs te rgyal po byed par ’gyur na ci’i phyir rab tu (3) ’byuṅ |  des smras pa | yab bdag gis chos daṅ chos ma yin pas rgyal srid bgyid rdo mi thog go | de lta bas na mkhyen par mdzod cig rab tu ’byuṅ ṅo |  de nas rgyal pos gal gyis gcu bar śes nas gnaṅ ṅo |  de’i tshe bsti gnas źig na draṅ sroṅ mdog gnag (4) ces bya ba gnas so |  de nas gźon nu gau ta ma rgyal pos gnaṅ nas dga’ źiṅ mgu la dga’ ba rgya chen po daṅ yid bde ba skyes nas draṅ sroṅ mdog gnag gaṅ na ba der soṅ ste  phyin ba daṅ spyod lam dul khas rkaṅ ba gñis la phyag byas nas smras pa | draṅ sroṅ chen po bdag rab (5) tu ’byuṅ par ’dod kyis bdag rab tu phyuṅ śig |                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                          :::   des ni ’di ltar khus btab kyaṅ | ’di ltar lha rnams byin rlabs kyis | dgon par ’o dod pos pa bźin ’ga’ yaṅ sad par ma gyur to |                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                           
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login