You are here: BP HOME > TLB > MSV 1,14: Poṣadhasthāpanavastu > fulltext
MSV 1,14: Poṣadhasthāpanavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPoṣadhasthāpanavastu
(Poṣadhasthāpanavastu) uddānam*

aśuddhapoṣadhād bhikṣur maudgalyāyanena nāśitaḥ
tataḥ śāstrāṇi vigarhitvā saṃghena pṛṣṭaḥ poṣadhaḥ1 || 
(Poṣadhasthāpanavastu)
gso sbyoṅ gźag pa’i gźi’i sdom ni | ma dag gso sbyoṅ dge sloṅ daṅ |
mod gal1 gyis ni ñams pa daṅ |
de nas ston pas smad pa daṅ |
dge ’dun gyis bor gso sbyoṅ ṅo | 
eṣā uddānagāthā caṃpāyāṃ poṣadhasūtre vistareṇa  tac ca poṣadhasūtraṃ madhyamāgame saṃgītanipāte paṭhyate || 
sdom gyi tshigs su bcad pa ’di ni yul tsam par gso sbyoṅ gi mdo rgyas par gsuṅs te |  gso sbyoṅ gi mdo de yaṅ luṅ bar ma yaṅ dag par ’gro ba’i le’u las ’byuṅ ṅo || 
uddānam ||
codanāt smāraṇāc caiva avakāśo ’vacanīyatā
avavādaprasthāpanaṃ poṣadhaś ca pravāraṇā || 
sdom ni |
gleṅ daṅ dran pa ñid daṅ ni |
skabs daṅ smrar ni mi gźug daṅ |
gdams pa rab tu gźag pa daṅ |
gso sbyoṅ daṅ ni dgag dbye’o | 
uktaṃ bhagavatā saṃghasthavireṇa tv ardhamāsaṃ prātimokṣasūtroddeśa uddeṣṭavya iti | 
bcom ldan ’das kyis dge ’dun gyi gnas brtan gyis zla ba phyed kyi so sor thar pa’i mdo gdon pa gdon par bya’o źes gsuṅs pas 
upadhivārikaḥ saṃghasthavirasya purastāt* sthitvā kathayati  sthavira prātimokṣasūtroddeśa(m) uddiśeti | 
dge skos kyis dge ’dun gyi gnas brtan gyi mdun du ’dug ste smras pa |  gnas brtan so sor thar pa’i mdo gdon pa thon cig | 
sa kathayaty āyuṣman na śuddhā tāvad bhikṣuparṣaḥ  ko ’tra sthavireṇāpariśuddho dṛṣṭaḥ  tvam eva tāvat*  katham ahaṃ sthavireṇa dṛṣṭaḥ  divyena cakṣuṣā |  hantedānīṃ naṣṭā(ḥ) smā(ḥ) yatra bhikṣavo divyena cakṣuṣā dṛṣṭvā codayanti smārayaṃtīty2  
des smras pa | tshe daṅ ldan pa re źig dge sloṅ gi ’khor ma dag go |  ’di na gnas brtan gyis su źig ma dag par gzigs |  re źig khyod ñid yin no |  gnas brtan gyis bdag la ji ltar gzigs |  lha’i mig gis so |  da ’dir dge sloṅ rnams kyis lha’i mig gis mthoṅ nas gleṅ bar byed | dran par byed pa ni kyi hud bdag ma ruṅ ṅo 
etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | 
sñam pa’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ | 
bhagavān āha |  asaṃvyavahāryaṃ bhikṣavo divyaṃ cakṣuḥ  tasmān na bhikṣuṇā divyena cakṣuṣā dṛṣṭvā bhikṣuś codayitavya(ḥ) smārayitavyaḥ  bhikṣur divyena cakṣuṣā dṛṣṭvā bhikṣuṃ codayati smārayati sātisāro bhavati ||  yathā divyena cakṣuṣā evaṃ divyena śrotreṇa || 
bcom ldan ’das kyis bka’ stsal pa |  dge sloṅ dag lha’i mig ni tha sñad du bya ba ma yin te |  de lta bas na dge sloṅ gis lha’i mig gis bltas te dge sloṅ la gleṅ ba daṅ dran par mi bya’o |  dge sloṅ gis lha’i mig gis bltas te dge sloṅ la gleṅ ba daṅ dran par byed na ’gal tshabs can du ’gyur ro |  lha’i mig gis ji lta bar lha’i rna bas kyaṅ de bźin no | 
punar apy asāv upadhivārikaḥ saṃghasthavirasya purastāt 3 sthitvā kathayati  sthavira prātimokṣasūtroddeśa uddiśeti 
yaṅ dge skos des dge ’dun gyi gnas brtan gyi mdun du ’dug nas smras pa |  gnas brtan so sor thar pa’i mdo gdon pa thon cig | 
sa kathayati  āyuṣmann apariśuddhā tāvad bhikṣuparṣat*  sthavira ko ’trāpariśuddha(ḥ) tvam eva tāvat*  sthavira kathaṃ nāma tvayā saṃghamadhye mama śirasi muṣṭi nipātitā  aho batāhaṃ tvayā ekānte codita(ḥ) syām iti  sa tūṣṇīm avasthitaḥ 
des smras pa |  tshe daṅ ldan pa re źig dge sloṅ gi ’khor ma dag go |  gnas brtan ’di na ma dag pa su źig lags | re źig khyod ñid yin no |  gnas brtan khyod kyis dge ’dun gyi dbus su bdag gi mgor gtun śiṅ gis brdeg pa ji ga srid lags sam |  e ma’o kyi hud khyod kyis bdag la lkog tu gleṅ so sor chog |  de caṅ mi smra bar ’dug pa’i skabs de 
etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti 
dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ | 
bhagavān āha |  ekānte codayitavyo na saṃghamadhye  saced ekānte codyamāno na smarati smārayitavyaḥ 4   smāritaś cet kopam āpadyate  avakāśaḥ 5 kārayitavyaḥ  avakāśaṃ kāryamāṇo ’nyenānyaṃ pratisarati | 
bcom ldan ‘das kyis bka’ stsal pa |  lkog tu gleṅ bar bya ste dge ’dun gyi dbus su ni ma yin no |  gal te lkog tu gleṅs2 na mi dran źes zer na dran par bya’o |  dran par byas pa las gal te khro bar byed na  skabs ’byed du gźug go |  skabs ’byed du bcug pa las gźan nas gźan nas gźan du sgyur bar byed nas 
bhagavān āha |  avacanīyar6 kartavyaḥ  avacanīyar 7 kṛtaḥ  tathāpy anyenānyaṃ pratisarati | 
bcom ldan ’das kyis bka’ stsal pa |  smrar mi gźug go |  smrar ma bcug  kyaṅ de bźin du gźan nas gźan du bsgyur nas 
bhagavān āha |  avavādo ’sya sthā(payi)tavyaḥ poṣadhaḥ pravāraṇā ca || 
bcom ldan ’das kyis bka’ stsal pa |  ’di gdams ṅag daṅ | gso sbyoṅ daṅ | dgag dbye gźag par bya’o | 
ekam adhārmikaṃ poṣadhasthāpanam ekaṃ dhārmikaṃ |  dve adhārmike (dve dhārmike)  trīṇy adhārmikāṇi trīṇi dhārmikāṇi  catvāry adhārmikāṇi catvāri dhārmikāṇi8   pañcādhārmikāṇi pañca dhārmikāṇi  ṣaḍ adhārmikāṇi ṣaḍ dhārmikāṇi  saptādhārmikāṇi sapta dhārmikāṇi |  aṣṭāv adhārmikāṇi aṣṭau dhārmikāṇi  navādhārmikāṇi nava dhārmikāṇi  daśādhārmikāṇi daśa dhārmikāṇi poṣadhasthāpanāni 
chos ma yin pa gcig daṅ chos kyi gcig gi gso sbyoṅ gźag pa daṅ |  chos ma yin pa’i gñis daṅ chos kyi gñis daṅ  chos ma yin pa’i gsum daṅ chos kyi gsum daṅ |  chos ma yin pa’i bźi daṅ chos kyi bźi daṅ |  chos ma yin pa’i lṅa daṅ chos kyi lṅa daṅ |  chos ma yin pa’i drug daṅ chos kyi drug daṅ |  chos ma yin pa’i bdun daṅ chos kyi bdun daṅ |  chos ma yin pa’i brgyad daṅ chos kyi brgyad daṅ |  chos ma yin pa’i dgu daṅ chos kyi dgu daṅ |  chos ma yin pa’i bcu daṅ chos kyi bcu’i gso sbyoṅ gźag pa’o | 
ekam adhārmikaṃ poṣadhasthāpanam 9 ekaṃ dhārmika(m) adhārmikaṃ katarat*  amūlakena kṛtena poṣadhaṃ sthāpayati adhārmikaṃ poṣadhasthāpanam* ||  dhārmikaṃ poṣadhasthāpanaṃ (katarat)  samūlakena kṛtena poṣadhaṃ sthāpayati dhārmikaṃ poṣadhasthāpanam* ||  idam ekam adhārmikaṃ poṣadhasthāpanam ekaṃ dhārmikam* || 
chos ma yin pa’i gcig daṅ chos kyi gcig gi gso sbyoṅ gźag pa gaṅ źe na |  gźi med pa’i byas pas gso sbyoṅ gźag pa ni chos ma yin pa’i gso sbyoṅ gźag pa yin no |    gźi daṅ bcas pa’i byas pas gso sbyoṅ gźag pa ni chos kyi gso sbyoṅ gźag pa yin te |  ’di ni chos ma yin pa’i gso sbyoṅ gcig daṅ | chos kyi gso sbyoṅ gźag pa gcig yin no | 
dve adhārmike poṣadhasthāpane dve dhārmike katame |  amūlakenākṛtena amūlakena kṛtena poṣadhaṃ sthāpayaty adhārmikaṃ poṣadhasthāpanam*  samūlakenākṛtena samūlakena kṛte poṣadhaṃ sthāpayati dhārmikaṃ poṣadhasthāpanam*  ime dve adhārmike poṣadhasthāpane dve dhārmike || 
chos ma yin pa’i gñis daṅ chos kyi gñis kyi gso sbyoṅ gźag pa gaṅ źe na |  gźi med pa’i byas pa daṅ gźi med pa’i ma byas pas gso sbyoṅ gźag pa ni chos ma yin pa’i gso sbyoṅ gźag pa yin no |  gźi daṅ bcas pa’i byas pa daṅ gźi daṅ bcas pa’i ma byas pas gso sbyoṅ gźag pa ni chos kyi gso sbyoṅ gzahg pa yin te |  ’di ni chos ma yin pa’i gñis daṅ chos kyi gñis kyi gso sbyoṅ gźag pa yin no | 
trīṇy adhārmikāṇi trīṇi dhārmikāṇi poṣadhasthāpanāni katamāni |  amūlakena kṛtena amūlakenākṛtena amūlakena kṛtākṛtena poṣadhaṃ sthāpayati adhārmikaṃ poṣadhasthāpanam*  samūlakena kṛtena samūlakenākṛtena samūlakena kṛtākṛtena poṣadhaṃ sthāpayati dhārmikaṃ poṣadhasthāpanaṃ  imāni trīṇy adhārmikāṇi poṣadhasthāpanāni 10 trīṇi dhārmikāṇi 
chos ma yin pa’i gsum daṅ chos kyi gsum gyi gso sbyoṅ gźag pa gaṅ źe na |  gźi med pa’i byas pa daṅ | gźi med pa’i ma byas pa daṅ | gźi med pa’i byas pa daṅ | ma byas pas gso sbyoṅ gźag pa ni chos ma yin pa’i gso sbyoṅ gźag pa yin no |  gźi daṅ bcas pa’i byas pa daṅ | gźi daṅ bcas pa’i ma byas pa daṅ | gźi daṅ bcas pa’i byas pa daṅ ma byas pas gso sbyoṅ gźag pa ni chos kyi gso sbyoṅ gźag pa yin te |  ’di ni chos ma yin pa’i 3 gsum daṅ chos kyi gsum gyi gso sbyoṅ gźag pa yin no | 
catvāry adhārmikāṇi catvāri dhārmikāṇi poṣadhasthāpanāni katamāni11 amūlikayā12 śīlavipattyā13 dṛṣṭivipattyā ācāravipattyā ājīvavipattyā poṣadha‹ṃ› sthāpayaty adhārmikaṃ poṣadhasthāpanaṃ  samūlikayā śīlavipattyā dṛṣṭivipattyā ācāravipattyā ājīvavipattyā poṣadhaṃ sthāpayati dhārmikaṃ poṣadhasthāpanaṃ  i[māni] catvāry adhārmikāṇi [poṣadha]sthāpa[nāni] catvāri dhārmikāṇi 
chos ma yin pa’i bźi daṅ chos kyi bźi’i gso sbyoṅ gźag pa gaṅ źe na |  gźi med pa’i tshul khrims ñams pa daṅ | lta ba ñams pa daṅ | spyod pa ñams pa daṅ | ’tsho ba ñams bas gso sbyoṅ gźag pa ni chos ma yin pa’i gso sbyoṅ gźag pa yin no |  gźi daṅ bcas pa’i tshul khrims ñams pa daṅ | lta ba ñams pa daṅ | spyod pa ñams pa daṅ | ’tsho ba ñams pas gso sbyoṅ gźag pa ni chos kyi gso sbyoṅ gźag pa yin te |  ’di ni chos ma yin pa bźi daṅ | chos kyi bźi’i gso sbyoṅ gźag pa yin no | 
paṃca14 _adhārmikāṇi paṃca dhārmikāṇi poṣadhasthāpanāni katamāni |  amūlikayā pārājikayā saṃghāvaśeṣayā15 pāyantikayā pratideśanikayā duṣkṛtayā poṣadhaṃ sthāpayaty adhārmikaṃ poṣadhasthāpanaṃ  samūlikayā pārājikayā saṃghāvaśeṣayā pāyantikayā pratideśanikayā duṣkṛtayā poṣadhaṃ sthāpa[yati dhārmikaṃ poṣadhasthāpa]na(m) 16   imāni paṃcādhārmikāṇi poṣadha[sthāpa]nāni paṃca dhārmikāṇi | 
chos ma yin pa lṅa daṅ chos kyi lṅa’i gso sbyoṅ gźag pa gaṅ źe na |  gźi med pa’i phas pham pa daṅ | dge ’dun lhag ma daṅ | ltuṅ byed daṅ | so sor bśags pa daṅ | ñes byas kyis gso sbyoṅ gźag pa ni chos ma yin pa’i gso sbyoṅ gźag pa yin no |  gźi daṅ bcas pa’i phas pham pa daṅ | dge ’dun lhag ma daṅ | ltuṅ byed daṅ | so sor bśags pa daṅ | ñes byas kyis gso sbyoṅ gźag pa ni chos kyis gso sbyoṅ gźag pa yin te |  ’di ni chos ma yin pa’i lṅa daṅ chos kyi lṅa’i gso sbyoṅ gźag pa yin no | 
ṣaḍ adhārmikāṇi17 poṣadhasthāpanāni ṣaḍ dhārmikāṇi poṣadhasthāpanāni katamāni  amūlakena kṛtena amūlakenākṛtena amūlakena kṛtākṛtena amūlakena kṛtena sāvaśeṣeṇa amūlakenākṛtena sāvaśeṣeṇa amūlakena kṛtākṛtena sāvaśeṣeṇa poṣadhaṃ sthāpayaty adhārmikaṃ poṣadhasthāpanaṃ  samūlakena kṛtena samūlakenākṛtena (samūlakena) kṛtākṛtena samūlakena kṛtena sāvaśeṣeṇa samūlakenākṛtena sāvaśeṣeṇa samūlakena kṛtākṛtena sāvaśeṣeṇa poṣadhaṃ sthāpayati dhārmika{ṃ} poṣadhasthāpanaṃ  imāni ṣaḍ adhārmikāṇi18 poṣadhasthāpanāni ṣaḍ dhārmikāṇi || 
chos ma yin pa’i drug daṅ chos kyi drug gi gso sbyoṅ gźag pa gaṅ źe na |  gźi med pa’i byas pa daṅ | gźi med pa’i ma byas pa daṅ | gźi med pa’i byas pa daṅ | ma byas pa daṅ | gźi med pa’i lhag ma daṅ bcas pa byas pa daṅ | gźi med pa’i lhag ma daṅ bcas pa ma byas pa daṅ | gźi med pa’i lhag ma daṅ bcas pa byas pa daṅ ma byas pas gso syoṅ gźag pa ni chos ma yin pa’i gso sbyoṅ gźag pa yin no |  gźi daṅ bcas pa’i byas pa daṅ | gźi daṅ bcas pa’i ma byas pa daṅ | gźi daṅ bcas pa’i byas pa daṅ | ma byas pa daṅ | gźi daṅ bcas pa’i lhag ma daṅ bcas pa byas pa daṅ | gźi daṅ bcas pa’i lhag ma daṅ bcas pa ma byas pa daṅ | gźi daṅ bcas pa’i lhag ma daṅ bcas pa byas pa daṅ | ma byas pas gso sbyoṅ gźag pa ni chos kyi gso sbyoṅ gźag pa ste |  ’di dag ni chos ma yin pa’i drug daṅ chos kyi drug gi gso sbyoṅ gźag pa yin no | 
sapta adhārmikāṇi poṣadhasthāpanāni sapta dhārmikāṇi poṣadhasthāpanāni katamāni  amūlikayā śīlavipattyā 19 dṛṣṭivipattyā ācāravipattyā ājīvavipattyā (amūlakena) dṛṣṭena śrutena pariśaṃkitena poṣadhaṃ sthāpayaty adhārmikaṃ poṣadhasthāpanaṃ |  samūlikayā śīlavipattyā dṛṣṭivipattyā ācāravipattyā ājīvavipattyā samūlakena20 dṛṣṭena śrutena pariśaṃkitena poṣadhaṃ sthāpayati dhārmikaṃ poṣadhasthāpanaṃ  itīmāni saptādhārmikāṇi sapta dhārmikāṇi poṣadhasthāpanāni || 
chos ma yin pa’i bdun daṅ chos kyi bdun gyi gso sbyoṅ gźag pa gaṅ źe na |  gźi med pa’i tshul khrims ñams pa daṅ | lta ba ñams pa daṅ | spyod pa ñams pa daṅ | ’tsho ba ñams pa daṅ | gźi med pa’i mthoṅ ba daṅ | thos pa daṅ | dogs pas gso sbyoṅ gźag pa ni | chos ma yin pa’i gso sbyoṅ gźag pa yin no |  gźi daṅ bcas pa’i tshul khrims ñams pa daṅ | lta ñams pa daṅ | spyod pa ñams pa daṅ | ’tsho ba ñams pa daṅ | gźi daṅ bcas pa’i mthoṅ ba daṅ | thos pa daṅ | dogs pas gso sbyoṅ gźag pa ni chos kyi gso sbyoṅ gźag pa yin te |  ’di dag ni chos ma yin pa’i bdun daṅ chos kyi bdun gyi gso sbyoṅ gźag pa yin no | 
aṣṭāv adhārmikāṇi aṣṭau dhārmikāṇi poṣadhasthāpanāni katamāni |  amūlikayā pārājikayā saṃghāvaśeṣayā pāyantikayā pratideśanikayā duṣkṛtayā amūlakena dṛṣṭena śrutena pariśaṃkitena poṣadhaṃ sthāpayaty adhārmikaṃ poṣadhasthāpanaṃ  samūlikayā pārājikayā saṃghāvaśeṣayā pāyantikayā pratideśanikayā duṣkṛtayā samūlakena dṛṣṭena śrutena pariśaṃkitena poṣadhaṃ sthāpayati dhārmikaṃ poṣadhasthāpanaṃ iti_  imāny aṣṭāv adhārmikāṇi poṣadhasthāpanāni aṣṭau dhārmikāṇi || 
chos ma yin pa’i brgyad daṅ | chos kyi brgyad kyi gso sbyoṅ gźag pa gaṅ źe na |  gźi med pa’i phas pham pa daṅ | dge ’dun lhag ma daṅ | ltuṅ byed daṅ | so sor bśags pa daṅ | ñes byas daṅ | gźi med pa’i mthoṅ ba daṅ | thos pa daṅ | dogs pas gso sbyoṅ gźag pa ni chos ma yin pa’i gso sbyoṅ gźag pa yin no |  gźi daṅ bcas pa’i phas pham pa daṅ | dge ’dun lhag ma daṅ | ltuṅ byed daṅ | so sor bśags pa daṅ | ñes byas daṅ | gźi daṅ bcas pa’i mthoṅ ba daṅ | thos pa daṅ | dogs pas gso sbyoṅ gźag pa 4 ni chos kyi gso sbyoṅ gźag pa (S247A3), Lhasa is most likely to agree with Stog but the script is unreadable here (L276a1) yin te |  ’di dag ni chos ma yin pa’i brgyad daṅ | chos kyi brgyad kyi gso sbyoṅ gźag pa yin no | 
4. D om. 
navādhārmikāṇi nava dhārmikāṇi poṣadhasthāpanāni katamāni  amūlakena kṛtena amūlakenākṛtena amūlakena kṛtākṛtena amūlakena kṛtena sāvaśeṣeṇa amūlakenākṛtena sāvaśeṣeṇa amūlakena kṛtākṛtena sāvaśeṣeṇa | amūlakena kṛtena niravaśeṣeṇa amūlakenākṛtena niravaśeṣeṇa amūlakena kṛtākṛtena niravaśeṣeṇa poṣadhaṃ sthāpayaty adhārmikaṃ poṣadhasthāpanaṃ |  samūlakena kṛtena samūlakenākṛtena samūlakena kṛtākṛtena samūlakena kṛtena sāvaśeṣeṇa samūlakenākṛtena sāvaśeṣeṇa samūlakena kṛtākṛtena sāvaśeṣeṇa samūlakena kṛtena niravaśeṣeṇa (samūlakenākṛtena niravaśeṣeṇa) samūlakena kṛtākṛtena niravaśeṣeṇa poṣadhaṃ sthāpayati dhārmikaṃ 21 poṣadhasthāpanam*  imāni navādhārmikāṇi poṣadhasthāpanāni nava dhārmikāṇi || 
chos ma yin pa’i dgu daṅ chos kyi dgu’i gso sbyoṅ gźag pa gaṅ źe na |  gźi med pa’i byas pa daṅ | gźi med pa’i ma byas pa daṅ | gźi med pa’i byas pa daṅ ma byas pa daṅ | gźi med pa’i lhag ma daṅ bcas pa byas pa daṅ | gźi med pa’i lhag ma daṅ bcas pa ma byas pa daṅ gźi med pa’i lhag ma daṅ bcas pa byas pa daṅ ma 4 byas pa daṅ | gźi med pa’i lhag ma med pa byas pa daṅ | gźi med pa’i lhag ma med pa ma byas pa daṅ | gźi med pa’i lhag ma med pa byas pa daṅ ma byas pas gso sbyoṅ gźag pa ni chos ma yin pa’i gso sbyoṅ gźag pa yin no |  gźi daṅ bcas pa’i byas pa daṅ | gźi daṅ bcas pa’i ma byas pa daṅ | gźi daṅ bcas pa’i byas pa daṅ ma byas pa daṅ | gźi daṅ bcas pa’i lhag ma daṅ bcas pa byas pa daṅ | gźi daṅ bcas pa’i lhag ma daṅ bcas pa ma byas pa daṅ | gźi daṅ bcas pa’i lhag ma daṅ bcas pa byas pa daṅ ma byas pa daṅ | 6 gźi daṅ bcas pa’i lhag ma43 med pa byas pa daṅ | gźi daṅ bcas pa’i lhag ma med pa ma byas pa daṅ | gźi daṅ bcas pa’i lhag ma med pa byas pa daṅ ma byas pas gso sbyoṅ gźag pa ni chos kyi gso sbyoṅ gźag pa yin te |  ’di dag ni chos ma yin pa’i dgu daṅ chos kyi dgu’i gso sbyoṅ gźag pa yin no | 
daśādhārmikāṇi daśa dhārmikāṇi poṣadhasthāpanāni katamāni  pārājiko na bhavati  pārājikakathā na viprakṛtā bhavati  śikṣā na pratyākhyātā bhavati  śikṣāpratyākhyānakathā na viprakṛtā bhavati  saṃgho na pratyākhyāto bhavati  saṃghapratyākhyānakathā na viprakṛtā bhavati  śīlavipanno (na) bhavati na dṛṣṭivipannaḥ nācāravipanno nājīvavipannaḥ  katham22 pārājiko na bhavati  yair ākārair yair liṃgair yair nimittaiḥ pārājikā(m āpa)ttim āpadyate taṃ ca bhikṣuḥ paśyati na tair ākārair na tair liṃgair na tair nimittaiḥ pārājikām āpattim āpadyamānam sa cādṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayaty  adhārmikaṃ poṣadhasthāpanaṃ  evaṃ pārājiko na bhavati 
chos ma yin pa’i bcu daṅ chos kyi bcu’i gso sbyoṅ gźag pa gaṅ źe na |  phas pham pa ma yin |  phas pham pa’i gtam gyi gleṅ gźi ma yin |  bslab pa spoṅ ba ma yin |  bslab pa spoṅ ba’i gtam gyi gleṅ gźi ma yin |  dge ’dun spoṅ pa ma yin |  dge ’dun spoṅ ba’i gtam gyi gleṅ gźi ma yin |  tshul khrims ñams pa ma yin | lta ba ñams pa ma yin | spyod pa ñams pa ma yin | ’tsho ba ñams pa ma yin no |  phas pham pa ma yin pa ji lta bu źe na |  dge sloṅ gis rnam pa gaṅ dag daṅ | rtags gaṅ dag daṅ | mtshan ma gaṅ dag gis phas pham pa’i ltuṅ ba ’byuṅ bar ’gyur ba’i rnam pa de dag gis de la phas pham pa’i ltuṅ ba byuṅ bar ma mthoṅ źiṅ | rtags de dag gis ma yin | mtshan ma de dag gis ma yin la | des ma mthoṅ ba daṅ | ma thos pa daṅ | mi dogs 3 pas50 gso sbyoṅ gźag pa ni |  chos ma yin pa’i gso sbyoṅ gźag pa yin te |  de lta bu ni phas pham pa ma yin pa’o | 
kathaṃ pārājikakathā na viprakṛtā bhavati  yathāpi [tat saṃ]bahulā23 bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitā(ḥ)  sā ca kathā na tajjā bhavati na tanmayā na viprakṛtā  te ca bhikṣava utthāyāsanebhyo nānā viprakrāmanti 
phas pham ba’i gtam gyi gleṅ gźi ma yin ba ji lta bu źe na |  ’di lta ste dge sloṅ rab tu maṅ po tshogs śiṅ ’dus la  gtam smra pa de yaṅ de las byuṅ ba ma yin | de gleṅ ba’i skabs la bab pa ma yin źiṅ  dge sloṅ de rnams kyaṅ stan las laṅs nas so sor doṅ ba daṅ | 
sa cādṛṣṭvā aśrutvā apariśaṃkya ca poṣadhaṃ sthāpayaty  adhārmikaṃ poṣadhasthāpanaṃ |  evaṃ na pārājikakathā [vi]prakṛtā bhavati | 
des ma mthoṅ ba daṅ | ma thos pa daṅ | mi dogs pas gso sbyoṅ gźag pa ni  chos ma yin pa’i gso sbyoṅ gźag ba yin te |  de lta bu ni phas pham pa’i gtam gyi gleṅ gźi ma yin pa’o | 
kathaṃ śikṣā na pratyākhyātā bhavati  yair ākārair yair liṃgair yair nimittaiś śikṣāpratyākhyānaṃ kriyate taṃ ca bhikṣuḥ paśyati na tair ākārair na tair liṃgair na tair nimittaiḥ śikṣāpratyākhyānaṃ kurvāṇaṃ sa cādṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayaty  adhārmikaṃ poṣadhasthāpanaṃ  evaṃ śikṣā pratyākhyātā na bhavati | 
bslab pa spoṅ ba ma yin pa ji lta bu źe na |  dge sloṅ gis rnam pa gaṅ dag daṅ | rtags gaṅ dag daṅ | mtshan ma gaṅ dag gis bslab pa spoṅ bar byed pa’i rnam pa de dag gis de bslab pa spoṅ bar ma mthoṅ źiṅ rtags de dag gis ma yin | mtshan ma de dag gis ma yin la | des ma mthoṅ ba daṅ | ma thos pa daṅ | mi dogs pas gso sbyoṅ gźag pa ni  chos ma yin ba’i gso sbyoṅ gźag pa yin te |  de lta bu ni bslab pa spoṅ ba ma yin pa’o | 
katha(ṃ) śikṣāpratyākhyānakathā na viprakṛtā bhavati |  yathāpi tat saṃbahulā bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitā(ḥ)  sā ca kathā na tajjā bhavati na tanmayā na viprakṛtā bhavati  te ca bhikṣavaḥ utthāyāsanebhyo nānā viprakrāmanti  sa cādṛṣṭvā aśrutvā apariśa(ṃ)kya poṣadhaṃ sthāpayaty  adhārmikaṃ poṣadhasthāpanaṃ  evaṃ śikṣāpratyākhyānakathā na viprakṛtā bhavati 
bslab pa spoṅ ba’i gtam gyi gleṅ gźi ma yin pa ji lta bu źe na |  ’di lta ste dge sloṅ rab tu maṅ po tshogs śiṅ ’dus la  gtam smra ba de yaṅ de las byuṅ ba ma yin | de gleṅ ba’i skabs la bab ba ma yin źiṅ  dge sloṅ de rnams kyaṅ stan las laṅs nas so sor doṅ ba daṅ |  des ma mthoṅ ba daṅ | ma thos pa daṅ | mi dogs par gso sbyoṅ gźag pa ni  chos ma yin pa’i gso sbyoṅ gźag pa yin te |  de lta bu ni bslab pa spoṅ ba’i gtam gyi gleṅ gźi ma yin pa’o | 
kathaṃ saṃgho na pratyākhyāto bhavati  yair ākārair yair liṅgair yair nimittaiḥ saṃghaḥ 24 pratyākhyāyate taṃ ca bhikṣuḥ paśyati na tair ākārair na tair li(ṃ)gair na tair nimittaiḥ saṃghapratyākhyānaṃ kurvantaṃ sa cādṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayaty  adhārmikaṃ poṣadhasthāpanaṃ  evaṃ saṃgho na pratyākhyāto bhavati 
dge ’dun spoṅ ba ma yin pa ji lta bu źe na |  dge sloṅ gis rnam pa gaṅ dag daṅ | rtags gaṅ dag daṅ | mtshan ma gaṅ dag gis dge ’dun spoṅ bar byed pa’i rnam pa de dag gis dge ’dun spoṅ bar byed par60 ma mthoṅ źiṅ | rtags de dag gis ma yin | mtshan ma de dag gis ma yin la | des ma mthoṅ ba daṅ | ma thos pa daṅ | mi dogs pas61 gso sbyoṅ gźag pa ni  chos ma yin pa’i gso sbyoṅ gźag pa yin te |  de lta bu ni dge ’dun spoṅ ba ma yin pa’o | 
kathaṃ saṃghapratyākhyānakathā na viprakṛtā bhavati  yathāpi tat saṃbahulā bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitā(ḥ)  sā ca kathā na tajjā bhavati na tanmayā na viprakṛtā bhavati  [te ca] (bhikṣavaḥ) utthāyāsanebhyo nā(nā) viprakrāmanti  sa cādṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayati  adhārmikaṃ poṣadhasthāpanaṃ  evaṃ saṃghapratyākhyānakathā na viprakṛtā bhavati 
dge ’dun spoṅ ba’i gtam gyi gleṅ gźi ma yin ba ji lta bu źe na |  ’di lta ste dge sloṅ rab tu maṅ po tshogs śiṅ ’dus la  gtam smra ba de yan de las byuṅ ba ma yin te | de gleṅ ba’i skabs la bab pa ma yin źiṅ  dge sloṅ de rnams kyaṅ stan las laṅs nas so sor doṅ ba daṅ |  des ma mthoṅ ba daṅ | ma thos pa daṅ | mi dogs pas gso sbyoṅ gźag pa ni  chos ma yin pa’i gso sbyoṅ gźag pa yin te |  de lta bu ni dge ’dun spoṅ ba’i gtam gyi gleṅ gźi ma yin pa’o | 
kathaṃ na śīlavipanno bhavati  caturṇāṃ pārājikānām anyatamām āpattim āpanno bhavati  tasya ca bhikṣur adṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayaty  adhārmikaṃ poṣadhasthāpanaṃ  evaṃ na śīlavipanno bhavati 
tshul khrims ñams pa ma yin pa ji lta bu źe na |  phas pham pa bźi rnams las gaṅ yaṅ ruṅ ba’i ltuṅ ba ma byuṅ bar  dge sloṅ de la ma mthoṅ ba daṅ | ma thos pa daṅ | mi dogs par gso sbyoṅ gźag pa ni  chos ma yin pa’i gso sbyoṅ gźag pa yin te |  de lta bu ni tshul khrims ñams pa ma yin pa’o | 
kathaṃ na dṛṣṭivipanno bhavati  dvāṣaṣṭer dṛṣṭigatānām anyatarānyatarāṃ dṛṣṭim anabhiniviṣṭo bhavati  tasya ca bhikṣur adṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayaty  adhārmikaṃ poṣadhasthāpanaṃ  evaṃ na dṛṣṭivipanno bhavati 
lta ba ñams pa ma yin pa ji lta bu źe na |  lta ba’i rnam pa drug bcu rtsa gñis las gaṅ yaṅ ruṅ ba’i lta bar mṅon par ma źen par  dge sloṅ de la ma mthoṅ ba daṅ | ma thos ba daṅ | mi dogs par gso sbyoṅ gźag pa ni  chos ma yin pa’i gso sbyoṅ gźag pa yin te |  de lta bu ni lta ba ñams pa ma yin pa’o | 
katham nācāravipanno bhavati  ānulomikaiḥ śikṣānukūlair vacanapathair ucyamānaḥ samyak pratipadyate  tasya ca bhikṣur adṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayaty  adhārmikaṃ poṣadhasthāpanaṃ  evaṃ nācāravipanno bhavati 
spyoṅ pa ñams pa ma yin pa ji lta bu źe na |  bslab pa’i gźi rjes su mthun źiṅ ’tsham pa’i tshig gi lam dag gis smras na yaṅ dag par sgrub pa  de la dge sloṅ gis ma mthoṅ ba daṅ | ma thos pa daṅ | mi dogs par gso sbyoṅ gźag pa ni  chos ma yin pa’i gso sbyoṅ gźag pa yin te |  de lta bu ni sbyod pa ñams pa ma yin pa’o | 
katham nājīvavipanno bhavati  ājīvo ’sya pariśuddho bhavati  tasya ca bhikṣur adṛṣṭvā aśrutvā apariśaṃkya poṣadhaṃ sthāpayaty  adhārmikaṃ poṣadhasthāpanaṃ  evaṃ nājīvavipanno bhavati  śuklapakṣe pārājiko bhavati  pārājikakathā viprakṛtā bhavati  śikṣā pratyākhyātā bhavati  śikṣāpratyākhyānakathā viprakṛtā bhavati  saṃghapratyākhyāto bhavati  saṃghapratyākhyānakathā viprakṛtā bhavati  śīlavipanno bhavati dṛṣṭivipanno ācāravipanna ājīvavipannaś ca 
’tsho ba ñams pa ma yin pa ji lta bu źe na |  de’i ’tsho ba yoṅs su dag pa yin na |  de la dge sloṅ gis ma mthoṅ ba daṅ | ma thos pa daṅ | mi dogs par gso sbyoṅ gźag pa ni  chos ma yin pa’i gso sbyoṅ gźag pa yin te |  de lta bu ni ’tsho ba ñams pa ma yin pa’o |  dkar po’i phyogs la phas pham pa yin pa daṅ |  phas pham pa’i gtam gyi gleṅ gźi yin pa daṅ |  bslab pa spoṅ ba yin pa daṅ |  bslab pa spoṅ ba’i gtam gyi gleṅ gźi yin pa daṅ |  dge ’dun spoṅ ba yin pa daṅ |  dge ’dun spoṅ ba’i gtam gyi gleṅ gźi yin pa daṅ |  tshul khrims ñams pa yin pa daṅ | lta ba ñams pa yin pa daṅ | spyod pa ñams pa yin pa daṅ | ’tsho ba ñams pa yin no | 
kathaṃ pārājiko bhavati  yair ākārair yair liṃgair yair nimittaiḥ pārājikām āpattim āpadyate taṃ ca bhikṣuḥ paśyati tair ākārais tair liṃgais tair nimittaiḥ pārājikām āpattim āpadyamānaṃ sa dṛṣṭvā [śru]tvā pariśaṃkya poṣadhaṃ sthāpayati  dhārmikaṃ poṣadhasthāpanaṃ  evaṃ pārājiko bhavati 
phas pham pa yin pa ji lta bu źe na |  dge sloṅ gis rnam pa gaṅ dag daṅ | rtags gaṅ dag daṅ | mtshan ma gaṅ dag gis phas pham pa’i ltuṅ ba byuṅ ba’i rnam pa de dag daṅ | rtags de dag daṅ | mtshan ma de dag gis de phas pham pa’i ltuṅ ba byuṅ bar mthoṅ la | des mthoṅ ba daṅ | thos ba76 daṅ | 5 dogs pas gso sbyoṅ gźag pa ni  chos kyi gso sbyoṅ gźag pa yin te |  de lta bu ni phas pham pa yin no | 
kathaṃ pārājikakathā viprakṛtā bhavati  yathāpi tat saṃbahulā bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitāḥ  sā ca kathā tajjā bhavati tanmayā viprakṛtā  te ca bhikṣavaḥ tathā sanniṣaṇṇā eva  sa ca dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati  dhārmikaṃ poṣadhasthāpanaṃ  evaṃ pārājikakathā viprakṛtā bhavati 
phas pham pa’i gtam gyi gleṅ gźi yin pa ji lta bu źe na |  ’di lta ste dge sloṅ rab tu maṅ po tshogs śiṅ ’dus la  gtam smra ba de yaṅ de las byuṅ ba yin | de gleṅ ba’i skabs la bab pa yin źiṅ  dge sloṅ de rnams kyaṅ de bźin du ’dug pa bźin la |  des mthoṅ ba daṅ | thos pa daṅ | dogs pas gso sbyoṅ gźag pa ni  chos kyi gso sbyoṅ gźag pa yin te |  de lta bu ni phas pham pa’i gtam gyi gleṅ gźi yin no | 
kathaṃ śikṣā pratyākhyātā bhavati  yair ākārair yair liṃgair yair nimittaiḥ śikṣāpratyākhyānaṃ kriyate taṃ ca bhikṣuḥ paśyati tair ākārais tair liṃgais tair nimittaiḥ śikṣāpratyākhyānaṃ kurvāṇaṃ sa ca dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati  dhārmikaṃ poṣadhasthāpanaṃ  evaṃ śikṣā pratyākhyātā bhavati 
bslab pa spoṅ ba yin ba ji lta bu źe na |  dge sloṅ gis rnam pa gaṅ dag daṅ | rtags gad dag daṅ | mtshan ma gaṅ dag gis bslab pa spoṅ bar byed pa’i rnam pa de dag daṅ | rtags de dag daṅ | mtshan ma de dag gis de bslab ba spoṅ bar byed par mthoṅ la | des mthong ba daṅ | thos pa daṅ | dogs pas gso sbyoṅ gźag pa ni  chos kyi gso sbyoṅ gźag ba yin te |  de lta bu ni bslab pa spoṅ ba yin no | 
kathaṃ śikṣāpratyākhyānakathā viprakṛtā bhavati  yathāpi tat saṃbahulā bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitā(ḥ)  sā ca kathā (tajjā)25 bhavati tanmayā viprakṛtā (bhavati)  te ca bhikṣavaḥ tathā sanniṣaṇṇā eva  sa ca dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati  dhārmikaṃ poṣadhasthāpanaṃ  evaṃ śikṣāpratyākhyānakathā viprakṛtā bhavati 
bslab pa spoṅ ba’i gtam gyi gleṅ gźi yin ba ji lta bu źe na |  ’di lta ste dge sloṅ rab tu maṅ po tshogs śiṅ ’dus la  gtam smra ba de yaṅ de las byuṅ ba yin te | de gleṅ ba’i skabs yin źiṅ |  dge sloṅ de rnams kyaṅ de bźin du ’dug bźin la |  des mthoṅ ba daṅ | thos pa daṅ | dogs pas gso sbyoṅ gźag pa ni  chos kyi gso sbyoṅ gźag pa yin te |  de lta bu ni bslab pa spoṅ ba’i gtam gyi gleṅ gźi yin no | 
kathaṃ saṃgho pratyākhyāto bhavati  yair ākārair yair liṃgair yair nimittaiḥ saṃgha(ḥ) pratyākhyāyate taṃ ca bhikṣuḥ paśyati tair ākārais tair liṃgais tair nimittaiḥ saṃghapratyākhyānaṃ kurvāṇaṃ sa ca dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati  dhārmikaṃ poṣadhasthāpanaṃ  evaṃ saṃghapratyākhyāto bhavati 
dge ’dun spoṅ ba yin pa ji lta bu źe na |  dge sloṅ gis rnam pa gaṅ dag daṅ | rtags gaṅ dag daṅ | mtshan ma gaṅ dag gi dge ’dun spoṅ bar byed pa’i rnam pa de dag daṅ | rtags de dag daṅ | mtshan ma de dag gis dge ’dun spoṅ bar byed par mthoṅ la | des mthoṅ ba daṅ | thos pa daṅ | dogs pas gso sbyoṅ gźag pa ni  chos kyi gso sbyoṅ gźag pa yin te |  de lta bu ni dge ’dun spoṅ ba yin no | 
kathaṃ saṃghapratyākhyānakathā viprakṛtā bhavati  yathāpi tat saṃbahulā bhikṣavaḥ sanniṣaṇṇā bhavanti sannipatitā(ḥ)  sā ca kathā tajjā bhavati tanmayā viprakṛtā  te ca bhikṣavas tathā (san)niṣaṇṇā eva  sa ca dṛṣṭvā (śrutvā) pariśaṃkya poṣadhaṃ sthāpayati  dhārmikaṃ poṣadhasthāpanaṃ  evaṃ saṃghapratyākhyānakathā viprakṛtā bhavati 
dge ’dun spoṅ ba’i gtam gyi gleṅ gźi yin pa ji lta bu źe na |  ’di lta ste dge sloṅ rab tu maṅ po tshogs śiṅ ’dus la  gtam smra ba de yaṅ de las byuṅ ba yin | de gleṅ ba’i skabs la bab pa yin źiṅ |  dge sloṅ de rnams kyaṅ de bźin du ’dug bźin la |  des mthoṅ ba daṅ | thos pa daṅ | dogs pas gso sbyoṅ gźag pa ni  chos kyi gso sbyoṅ gźag pa yin te |  de lta bu ni dge ’dun spoṅ ba’i gtam gyi gleṅ gźi yin no | 
kathaṃ śīlavipanno bhavati |  caturṇāṃ pārājikānām anyatamānyatamām āpattim āpanno bhavati  tasya bhikṣur dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati  dhārmikaṃ poṣadhasthāpanaṃ  evaṃ śīlavipanno bhavati | 
tshul khrims ñams pa yin pa ji lta bu źe na |  phas pham pa bźi las gaṅ yaṅ ruṅ ba’i ltuṅ ba byung bar gyur la |  de la dge sloṅ gis mthoṅ ba daṅ | thos pa daṅ | dogs pas gso sbyoṅ gźag pa ni  chos kyi gso sbyoṅ gźag pa yin te |  de lta bu ni tshul khrims ñams pa yin no | 
kathaṃ dṛṣṭivipanno bhavati  dvāṣaṣṭer dṛṣṭigatānām anyatarānyatarāṃ dṛṣṭim abhiniviṣṭo bhavati  tasya bhikṣur dṛṣṭvā śrutvā pariśaṃkya poṣadhaṃ sthāpayati  dhārmikaṃ poṣadhasthāpanaṃ  evaṃ dṛṣṭivipanno bhavati 
lta ba ñams pa yin pa ji lta bu źe na |  lta ba’i rnam pa drug cu rtsa gñis las gaṅ yaṅ ruṅ ba’i lta bar mṅon par źen par gyur la |  de la dge sloṅ gis mthoṅ ba daṅ | thos pa daṅ | dogs pas gso sbyoṅ gźag pa ni  chos kyi gso sbyoṅ gźag pa yin te |  de lta bu ni lta ba ñams pa yin no | 
katham ācāravipanno bhavati  ānulomikaiḥ śikṣānukūlair vacanapathair ucyamāno na samyak pratipadyate |  tasya bhikṣur dṛṣṭvā śrutvā pariśa(ṃ)kya poṣadhaṃ sthāpayati  dhārmikaṃ poṣadhasthāpanaṃ  evam ācāravipanno bhavati 
spyod pa ñams pa yin pa ji lta bu yin źe na |  bslab pa’i rjes su mthun źiṅ ’tsham pa’i tshig gi lam dag gis smras na yaṅ dag pa mi sgub pa  de la dge sloṅ gis mthoṅ ba daṅ | thos pa daṅ | dogs pas gso sbyoṅ gźag pa ni  chos kyi gso sbyoṅ gźag pa yin te |  de lta bu ni spyod pa ñams pa yin no | 
katham ājīvavipanno bhavati  ājīvo ’syāpariśuddho bhavati  tasya ca bhikṣur dṛṣṭvā śrutvā pariśa(ṃ)kya poṣadhaṃ sthāpayati  dhārmikaṃ poṣadhasthāpanaṃ  evam ājīvavipanno bhavati  imāni daśādhārmikāṇi daśa dhārmikāṇi poṣadhasthāpanāni || 
’tsho ba ñams pa yin pa ji lta bu źe na |  de’i ’tsho ba ma dag par gyur la |  de la dge sloṅ gis mthoṅ ba daṅ | thos pa daṅ | dogs pas gso sbyoṅ gźag pa ni  chos kyi gso sbyoṅ gźag pa yin te |  de lta bu ni ’tsho ba ñams pa yin te |  ’di dag ni chos ma yin pa’i bcu daṅ chos kyi bcu’i gso sbyoṅ gźag pa yin no | 
yathā poṣadhasthāpanam evaṃ pravāraṇāsthāpanam* || 
gso sbyoṅ gźag pa ji lta ba bźin du dgag dbye gźag pa yaṅ de bźin no | 
paṃceme bhikṣavaḥ saṃghāḥ26   katame paṃca |  alajjisaṃghaḥ eḍa(mū)kasaṃghaḥ gaṇasaṃghaḥ saṃvṛtasaṃghaḥ paramārthasaṃghaś ca || 
dge sloṅ dag dge ’dun ni lṅa po ’di dag yin te |  lṅa gaṅ źe na |  ṅo tsha med pa’i dge ’dun daṅ | lug ltar lkugs pa’i dge ’dun daṅ | tshogs kyi dge ’dun daṅ | kun rjob kyi dge ’dun daṅ | don dam pa’i dge ’dun no | 
alajjisaṃghaḥ 27 katamaḥ  yatra sarve bhikṣavo du(ḥ)śīlāḥ pāpadharmāṇaḥ 
ṅo tsha med pa’i dge ’dun gaṅ źe na |  gaṅ na dge sloṅ thams cad tshul khrims ’chal źiṅ sdig pa’i chos daṅ ldan pa’o | 
eḍamūkasaṃghaḥ28 katamaḥ  yatra na sūtradharo na vinayadharo na mātṛkādharaḥ 
lug ltar lkugs pa’i dge ’dun gaṅ źe na |  gaṅ na mdo sde ’dzin pa ma yin | ’dul ba ’dzin pa ma yin | ma mo ’zhin pa ma yin pa’o | 
gaṇasaṃghaḥ29 katamaḥ  yatra gaṇasaṃbandhena karmāṇi kriyante 
tshogs kyi dge ’dun gaṅ źe na |  gaṅ na tshogs daṅ ’brel5 bas las rnams byed pa’o | 
saṃvṛtisaṃghaḥ30 katamaḥ  sarve pṛthagjanakalyāṇakāḥ 
kun rdzob kyi dge ’dun gaṅ źe na |  so so’i skye bo dge ba daṅ ldan pa thams cad do | 
paramārthasaṃghaḥ31 katamaḥ  śaikṣāśaikṣā aṣṭau mahāpuruṣapudgalāḥ 
don dam pa’i dge ’dun gaṅ źe na |  slob pa daṅ mi slob pa’i skyes bu gaṅ zag brgyad do | 
tatra ye pūrvakās trayaḥ saṃghāḥ alajjinaḥ saṃghaḥ eḍamūkaḥ saṃghaḥ gaṇasaṃghaś ca labhyam ebhir adharmeṇa karmaṇā kartuṃ 
de la dge ’dun goṅ ma gsum po ṅo tsha med pa’i dge ’dun daṅ | lug ltar lkugs pa’i dge ’dun daṅ | tshogs kyi dge ’dun gaṅ dag yin pa ’di dag gis ni chos ma yin pa’i las byed pa ’thob bo | 
yo 'yaṃ saṃvṛtisaṃghaḥ labhyam anena dharmasaṃjñinā adharmeṇa karmaṇā kartuṃ 
kun rdzob kyi dge ’dun gaṅ yin pa ’dis ni chos kyi las daṅ chos ma yin pa’i las byed pa ’thob bo | 
yas tv ayaṃ paramārthasaṃgha na labhyam anena adharmeṇa karmaṇā kartum* || 
don dam pa’i dge ’dun gaṅ yin pa ’dis ni chos ma yin pa’i las byed pa mi ’thob bo | 
poṣadhasthāpanavastu samāptaḥ || 
gso sbyoṅ gźag pa’i gźi rdzogs sto || || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login