You are here: BP HOME > TLB > Vimalakīrtinirdeśa > fulltext
Vimalakīrtinirdeśa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Buddhakṣetrapariśuddhinidāna
Click to Expand/Collapse OptionChapter II: Acintyopāyakauśalyaparivarta
Click to Expand/Collapse OptionChapter III: Śrāvakabodhisatvavisarjanapraśna
Click to Expand/Collapse OptionChapter IV: Glānapratisaṃmodanāparivarta
Click to Expand/Collapse OptionChapter V: Acintyavimokṣasaṃdarśanaparivarta
Click to Expand/Collapse OptionChapter VI: Devatāparivartaḥ
Click to Expand/Collapse OptionChapter VII: Tathāgatagotraparivarta
Click to Expand/Collapse OptionChapter VIII: Advayadharmamukhapraveśaparivarta
Click to Expand/Collapse OptionChapter IX: Nirmitabhojanānayanaparivarta
Click to Expand/Collapse OptionChapter X: Kṣayākṣayo
Click to Expand/Collapse OptionChapter XI: Abhiratilokadhātvānayanākṣobhyatathāgatadarśanaparivarta
Click to Expand/Collapse OptionChapter XII: Nigamanaparīndanāparivarta
Click to Expand/Collapse OptionColophon
§21 atha te bodhisatvā ekasvareṇa vācam abhāṣanta:  vayam api bhagavan tathāgatasya parinirvṛtasyānyonyebhyo buddhakṣetrebhya āgatyemāṃ tathāgatabuddhabodhiṃ vaistārikīṃ kariṣyāmaḥ |  teṣāṃ ca kulaputrāṇām ārocayiṣyāmaḥ | 
於是一切菩薩等 俱共同出聲言  如來滅後我等在所佛土 當來於此分布佛道  示諸同學以其所樂 
於是一切菩薩合掌白佛  我等亦於如來滅後 十方國土廣宣流布阿耨多羅三藐三菩提法  復當開導諸說法者令得是經 
爾時會中所有此界及與他方諸來菩薩 一切合掌俱發聲言  世尊 我等亦於如來般涅槃後 各從他方諸別世界皆來至此 護持如來所得無上正等菩提所流大法 令不隱滅廣宣流布  若善男子或善女人 能於是經聽聞信解受持讀誦究竟通利無倒修行廣為他說 我當護持與其念力令無障難 
de nas byaṅ chub sems dpa’ de dag gis dbyaṅs gcig tu tshig ’di skad ces smras so ||   bcom ldan ’das bdag cag kyaṅ de bźin gśegs pa yoṅs su mya ṅan las ’das nas saṅs rgyas kyi źiṅ so so nas mchis te | de bźin gśegs pa’i saṅs rgyas kyi byaṅ chub ’di rgyas par bgyi’o ||   rigs kyi bu de dag kyaṅ mos par bgyi’o ||  
Then all the bodhisattvas said together in one voice,  "Lord, we also, after the ultimate liberation of the Tathāgata, will come from our various buddha-fields to spread far and wide this enlightenment of the perfect Buddha, the Tathāgata.  May all noble sons and daughters believe in that!" 
§22 atha catvāro mahārājāno bhagavantam etad avocan:  yatra yatra bhagavan grāmanagaranigamarāṣṭrarājadhānīṣv ima evaṃrūpā dharmaparyāyāḥ pracariṣyanti deśayiṣyanti prakāśayiṣyanti,  tatra tatra vayaṃ bhagavan catvāro mahārājāḥ sabalāḥ savāhanāḥ saparivārā dharmaśravaṇāyopasaṃkramiṣyāmaḥ |  tasya ca dharmabhāṇakasya samantato yojanaśataṃ rakṣāṃ saṃvidhāṣyāmaḥ,  yathā tasya dharmabhāṇakasya na kaścid avatāraprekṣy avatāragaveṣy avatāraṃ lapsyate | 
爾時四天王白佛言  在所世尊 墟聚國邑有行如是深經法者  吾當率諸官屬詣講法所  為護講法 百由延內  令無伺求得其便者 
爾時四天王白佛言  世尊 在在處處城邑聚落山林曠野 有是經卷讀誦解說者  我當率諸官屬為聽法故往詣其所  擁護其人 面百由旬  令無伺求得其便者 
時此眾中四大天王 亦皆合掌同聲白佛  世尊 若有村城聚落國邑王都如是法門所流行處  我等皆當與其眷屬并大力將率諸軍眾 為聞法故往詣其所  護持如是所說法門及能宣說受持讀誦此法門者 於四方面百踰繕那  皆令安隱無諸障難 無有伺求得其便者 
de nas bcom ldan ’das la rgyal po chen po bźis kyaṅ ’di skad ces gsol to ||  bcom ldan ’das | groṅ daṅ | groṅ khyer daṅ | groṅ rdal daṅ | yul ’khor daṅ | rgyal po’i pho braṅ ’khor gaṅ daṅ | gaṅ na chos kyi rnam graṅs ’di lta bu spyod pa daṅ | ’chad pa daṅ | yaṅ dag par ston pa de daṅ |  de dag tu bcom ldan ’das bdag cag rgyal po bźi’aṅ dpuṅ daṅ bcas pa daṅ | bźon pa daṅ bcas pa ’khor daṅ bcas te | der chos nyan pa’i slad du mchi’o ||   chos smra ba de’i dpag tshad khor yug tu ci nas kyaṅ chos smra ba de la glags lta ba daṅ |  klan ka tshol ba gaṅ gis kyaṅ glags mi rnyed bar bsruṅ bar bgyi’o ||  
Then the four Mahārājas, the great kings of the quarters, said to the Buddha,  "Lord, in all the towns, villages, cities, kingdoms, and palaces, wherever this discourse of the Dharma will be practised, upheld, and correctly taught,  we, the four great kings, will go there with our armies, our young warriors, and our retinues, to hear the Dharma.  And we will protect the teachers of this Dharma for a radius of one league  so that no one who plots injury or disruption against these teachers will have any opportunity to do them harm." 
§23 tatra bhagavān āyuṣmantam ānandam āmantrayate sma:  udgṛhāṇa tvam ānanda imaṃ dharmaparyāyaṃ dhāraya vācaya pareṣāṃ ca vistareṇa saṃprakāśaya | 
彼時佛告賢者阿難  取是經法奉持誦說以布現人 
是時佛告阿難  受持是經廣宣流布 
爾時世尊復告具壽阿難陀曰  汝應受持如是法門廣為他說令其流布 
de nas bcom ldan ’das kyis tshe daṅ ldan pa kun dga’ bo la ’di skad ces bka’ stsal to ||   kun dga’ bo khyod kyis chos kyi rnam graṅs ’di zuṅs śig | choṅs śig | gźan dag la yaṅ rgya cher yaṅ dag par ston cig | 
Then the Buddha said to the venerable Ānanda,  "Receive then, Ānanda, this expression of the teaching of the Dharma. Remember it, and teach it widely and correctly to others!" 
āha: udgṛhīto me bhagavan ayaṃ dharmaparyāyaḥ |  kiṃ bhagavan asya dharmaparyāyasya nāmadheyam |  kathaṃ cainaṃ dhārayāmi | 
阿難言唯 當受是經布現眾人要者  世尊 當何名斯經  亦當以何奉持之 
阿難言唯然 我已受持要者  世尊 當何名斯經   
阿難陀曰 我已受持如是法門  世尊如是所說法門 其名何等  我云何持 
gsol pa | bdag gis chos kyi rnam graṅs ’di bzuṅ ba lags na |   bcom ldan ’das chos kyi rnam graṅs ’di’i miṅ ci lags |  ’di ji ltar gzuṅ bar bgyi | 
Ānanda replied, "I have memorized, Lord, this expression of the teaching of the Dharma.  But what is the name of this teaching,  and how should I remember it?" 
bhagavān āha:  tasmāt tarhi tvam ānanda imaṃ dharmaparyāyaṃ vimalakīrtinirdeśaṃ yamakapuṭavyatyastanihāram acintyadharmavimokṣaparivartam ity api dhārayemaṃ dharmaparyāyam   
佛告  阿難是名為維摩詰所說 亦名為不可思議法門之稱  當奉持之 
佛言  阿難 是經名為維摩詰所說 亦名不可思議解脫法門  如是受持 
世尊告曰  如是名為說無垢稱不可思議自在神變解脫法門  應如是持 
bcom ldan ’das kyis bka’ stsal pa |  kun dga’ bo de’i phyir | chos kyi rnam graṅs ’di dri ma med par grags pas bstan pa daṅ | phrugs su sbyar ba snrel źir mṅon par bsgrubs pa daṅ | bsam gyis mi khyab pa’i rnam par thar pa’i le’u źes kyaṅ bya ba’i chos kyi rnam graṅs ’di |  kun dga’ bo khyod kyis zuṅs śig | 
The Buddha said,  "Ānanda, this exposition of the Dharma is called ’The Teaching of Vimalakīrti,’ or ’The Reconciliation of Dichotomies,’ or even ’Section of the Inconceivable Liberation.’  Remember it thus!" 
idam avocad bhagavān | āttamanā vimalakīrtir licchavir mañjuśrīś ca kumārabhūta āyuṣmāṃś cānandas te ca mahāśrāvakāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandann iti 
佛說是已莫不勸受 尊者維摩詰文殊師利為上首 眾菩薩大弟子一切魔眾 聞佛所說皆大歡喜 
佛說是經已 長者維摩詰.文殊師利.舍利弗.阿難等 及諸天人阿修羅一切大眾 聞佛所說皆大歡喜 
時薄伽梵說是經已 無垢稱菩薩 妙吉祥菩薩 具壽阿難陀及餘菩薩大聲聞眾并諸天人阿素洛等 聞佛所說 皆大歡喜 信受奉行 
bcom ldan ’das kyis de skad ces bka’ stsal nas | li tsa bī dri ma med par grags pa daṅ | ’jam dpal gźon nur gyur pa daṅ | tshe daṅ ldan pa kun dga’ bo daṅ | byaṅ chub sems dpa’ de dag daṅ | nyan thos chen po de dag daṅ | thams cad daṅ ldan pa’i ’khor de dag daṅ | lha daṅ | mi daṅ | lha ma yin daṅ | dri zar bcas pa’i ’jig rten yi raṅs te | bcom ldan ’das kyis gsuṅs pa la mṅon par bstod do ||  
Thus spoke the Buddha. And the Licchavi Vimalakīrti, the crown prince Mañjuśrī, the venerable Ānanda, the bodhisattvas, the great disciples, the entire multitude, and the whole universe with its gods, men, asuras and gandharvas, rejoiced exceedingly. All heartily praised these declarations by the Lord. 
nigamanaparīndanāparivarto nāma dvādaśaḥ 
 
 
 
sṅon gyi sbyor ba daṅ | dam pa’i chos gtad pa’i le’u źes bya ste bcu gnyis pa’o | || | 
 
  || ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hy avadat |
teṣāṃ ca yo nirodha evamvādī mahāśramaṇaḥ ||
deyadharmo yaṃ pravaramahāyānayāyinaḥ bhikṣuśīladhvajasya yad atra puṇyaṃ tad bhavatv ācāryopādhyāyamātāpitṛpūrvaṅgamaṃ kṛtvā śakalasarātvarāśer anuttarajñānaphalāvāptaya iti ||
śrīmadgopāladevarājye samvat 12 bhādradine 29 likhiteyaṃ upasthāyakacāṇḍokasyeti || 
維摩詰經卷下   
維摩詰經卷下   
說無垢稱經卷第六   
’phags pa dri ma med par grags pas bstan pa źes bya ba theg pa chen po’i mdo rdzogs so | || |  śu lo ka stong brgyad brgya ste bam po drug go || | lo tsh’a ba ban de chos ñid tshul khrims kyis bsgyur cing źus te gtan la phab pa | | 
END OF THE VIMALAKīRTINIRDEŚASŪTRA   
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login