You are here: BP HOME > TLB > Vimalakīrtinirdeśa > fulltext
Vimalakīrtinirdeśa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Buddhakṣetrapariśuddhinidāna
Click to Expand/Collapse OptionChapter II: Acintyopāyakauśalyaparivarta
Click to Expand/Collapse OptionChapter III: Śrāvakabodhisatvavisarjanapraśna
Click to Expand/Collapse OptionChapter IV: Glānapratisaṃmodanāparivarta
Click to Expand/Collapse OptionChapter V: Acintyavimokṣasaṃdarśanaparivarta
Click to Expand/Collapse OptionChapter VI: Devatāparivartaḥ
Click to Expand/Collapse OptionChapter VII: Tathāgatagotraparivarta
Click to Expand/Collapse OptionChapter VIII: Advayadharmamukhapraveśaparivarta
Click to Expand/Collapse OptionChapter IX: Nirmitabhojanānayanaparivarta
Click to Expand/Collapse OptionChapter X: Kṣayākṣayo
Click to Expand/Collapse OptionChapter XI: Abhiratilokadhātvānayanākṣobhyatathāgatadarśanaparivarta
Click to Expand/Collapse OptionChapter XII: Nigamanaparīndanāparivarta
Click to Expand/Collapse OptionColophon
§13 api ca ratnākara āśayakṣetraṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasyāśaṭhā amāyāvinaḥ satvā buddhakṣetra upapadyante | 
願取佛國者非於空也 
願取佛國者非於空也 
復次寶性 汝等當知 ... 純意樂土 是為菩薩嚴淨佛土 菩薩證得大菩提時 所有不諂不誑有情來生其國 
| dkon mchog ’byuṅ gnas ’on kyaṅ bsam pa’i źiṅ ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ du sems can g-yo med pa daṅ | sgyu med pa rnams skye bar ’gyur ro || 
Also, O Ratnākara, the field of good intentions is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings free from hypocrisy and deceit are born in his Buddhakṣetra. 
adhyāśayakṣetraṃ kulaputra bodhisatvasya buddhakṣetram, tasya bodhiprāptasya sarvakuśalasaṃbhāropacitāḥ satvā buddhakṣetre saṃbhavanti | 
童子當知 菩薩以無求於國故 於佛國得道 
寶積 當知直心是菩薩淨土 菩薩成佛時不諂眾生來生其國 
發起住持妙善加行一切有情來生其國上意樂土 是為菩薩嚴淨佛土 菩薩證得大菩提時 具足成就善法有情來生其國 
rigs kyi bu lhag pa’i bsam pa’i źiṅ ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ du dge ba’i rtsa ba daṅ tshogs thams cad bsags pa’i sems can rnams skye bar ’gyur ro || 
Son of good family, the field of high resolve is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings who have accumulated all the stores of good roots are born in his Buddhakṣetra. 
prayogakṣetraṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasya sarvakuśaladharmopasthitāḥ satvās tatra buddhakṣetra upapadyante | 
以不言我教照人民生于佛土 菩薩以善性於國故 於佛國得道 
深心是菩薩淨土 菩薩成佛時具足功德眾生來生其國 
善加行土 是為菩薩嚴淨佛土 菩薩證得大菩提時 發起住持妙善加行一切有情來生其國 (sentence moved) 
sbyor ba’i źiṅ ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ du dge ba’i chos thams cad la gnas pa’i sems can rnams skye bar ’gyur ro || 
Son of good family, the field of effort is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings who are established in all good dharmas are born in his Buddhakṣetra. 
udāro bodhisatvasya bodhicittotpādo buddhakṣetram, tasya bodhiprāptasya mahāyānasaṃprasthitāḥ satvās tatra buddhakṣetre saṃbhavanti | 
能成眾善為人重任生于佛土 菩薩弘其道意故 於佛國得道 恒以大乘正立人民得有佛土 
菩提心是菩薩淨土 菩薩成佛時大乘眾生來生其國 
發起無上菩提心土 是為菩薩嚴淨佛土 菩薩證得大菩提時 一切發起大乘有情來生其國 (sentence moved) 
byaṅ chub sems dpa’i sems bskyed pa rgya chen po byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der theg pa chen po la yaṅ dag par źugs pa’i sems can rnams skye bar ’gyur ro || 
The production of great thought is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings who have started towards the Great Vehicle are born in his Buddhakṣetra. 
dānakṣetraṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasya sarvaparityāginaḥ satvās tatra buddhakṣetre saṃbhavanti | 
菩薩布施為國故 於佛國得道 一切布施施諸人民生于佛土 
布施是菩薩淨土 菩薩成佛時 一切能捨眾生來生其國 
修布施土 是為菩薩嚴淨佛土 菩薩證得大菩提時 一切能捨財法有情來生其國 
sbyin pa’i źiṅ ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der bdog pa thams cad yoṅs su gtoṅ ba’i sems can rnams skye bar ’gyur ro || 
The field of giving is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings who have abandoned their worldly goods are born in his Buddhakṣetra. 
śīlakṣetraṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasya sarvābhiprāyasaṃpannā daśakuśalakarmapathasaṃrakṣakāḥ satvās tatra buddhakṣetre saṃbhavanti | 
菩薩持戒為國故 於佛國得道 周滿所願以十善行 合聚人民生于佛土 
菩薩成佛時一切能捨眾生來生其國 持戒是菩薩淨土 菩薩成佛時行十善道滿願眾生來生其國 
修淨戒土 是為菩薩嚴淨佛土 菩薩證得大菩提時 是為菩薩嚴淨佛土 菩薩證得大菩提時 圓滿成就十善業道 意樂有情來生其國 
tshul khrims kyi źiṅ ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der bsam pa thams cad daṅ ldan źiṅ dge ba bcu’i las kyi lam yoṅs su sruṅ ba’i sems can rnams skye bar ’gyur ro || 
The field of morality is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings gifted with all the good intentions and who observe the ten paths of good conduct are born in his Buddhakṣetra. 
kṣāntikṣetraṃ kulaputra bodhisatvasya buddhakṣetram, tasya bodhiprāptasya dvātriṃśallakṣaṇālaṃkṛtāḥ kṣāntidamaśamathapāramiprāptāḥ satvā buddhakṣetre saṃbhavanti | 
菩薩忍辱為國故 於佛國得道 有三十二相而自嚴飾 以其忍行調正人民生于佛土 
菩薩成佛時行十善道滿願眾生來生其國 忍辱是菩薩淨土 菩薩成佛時三十二相莊嚴眾生來生其國 
修安忍土 是為菩薩嚴淨佛土 菩薩證得大菩提時 三十二相莊嚴其身堪忍柔和寂靜有情來生其國 
bzod pa’i źiṅ ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der mtshan sum cu rtsa gñis kyis brgyan ciṅ bzod pa daṅ | dul ba daṅ źi gnas dam pa’i pha rol tu phyin pa’i sems can rnams skye bar ’gyur ro || 
The field of patience is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings who are adorned with the thirty-two primary marks and who are gifted with the lovely perfections of patience, discipline and calm are born in his Buddhakṣetra. 
vīryakṣetraṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasya sarvakuśalaparyeṣṭiṣv ārabdhavīryāḥ satvā buddhakṣetre saṃbhavanti | 
菩薩精進為國故 於佛國得道 以諸德本善修勤力 合聚人民生于佛土 
精進是菩薩淨土 菩薩成佛時勤修一切功德眾生來生其國 
修精進土 是為菩薩嚴淨佛土 菩薩證得大菩提時 諸善勇猛精進有情來生其國 
brtson ’grus kyi źiṅ ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der dge ba’i chos thams cad la brtson ’grus brtsams pa’i sems can rnams skye bar ’gyur ro || 
The field of vigour is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings whyo apply their vigour are born in his Buddhakṣetra. 
dhyānakṣetraṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasya smṛtisaṃprajanyasamāhitāḥ satvā buddhakṣetre saṃbhavanti | 
菩薩禪思為國故 於佛國得道 已知所念正安人民生于佛土 
菩薩成佛時勤修一切功德眾生來生其國禪定是菩薩淨土 菩薩成佛時攝心不亂眾生來生其國 
修靜慮土 是為菩薩嚴淨佛土 菩薩證得大菩提時 具足成就正念正知正定有情來生其國 
bsam gtan gyi źiṅ ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der dran pa daṅ śes bźin gyis mñam par bźag pa’i sems can rnams skye bar ’gyur ro || 
The field of meditation is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings gifted with memory, presence of mind and concentration are born in his Buddhakṣetra. 
prajñākṣetraṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasya samyaktvaniyatāḥ satvā buddhakṣetre saṃbhavanti | 
菩薩智慧為國故 於佛國得道 能以正導成就人民生于佛土 
智慧是菩薩淨土 菩薩成佛時正定眾生來生其國 
修般若土 是為菩薩嚴淨佛土 菩薩證得大菩提時 一切已入正定有情來生其國 
śes rab kyi źiṅ ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der yaṅ dag pa ñid du ṅes pa’i sems can rnams skye bar ’gyur ro || 
The field of wisdom is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings certain to acquire the Absolute good are born in his Buddhakṣetra. 
catvāry apramāṇāni ca bodhisatvasya buddhakṣetram, tasya bodhiprāptasya maitrīkaruṇāmuditopekṣāvihāriṇaḥ satvā buddhakṣetre saṃbhavanti | 
菩薩行四等心為國故 於佛國得道 慈悲喜護護諸人民生于佛土 
四無量心是菩薩淨土 菩薩成佛時成就慈悲喜捨眾生來生其國 
四無量土 是為菩薩嚴淨佛土 菩薩證得大菩提時 常住慈悲喜捨有情來生其國 
tshad med pa bźi rnams ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der byams pa daṅ | sñiṅ rje daṅ | dga’ ba daṅ | btaṅ sñoms la gnas pa’i sems can rnams skye bar ’gyur ro || 
The field of the four infinite states is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings established in goodwill are born in his Buddhakṣetra. 
catvāri saṃgrahavastūni kulaputra bodhisatvasya buddhakṣetram, tasya bodhiprāptasya sarvavimuktisaṃgṛhītāḥ satvā buddhakṣetre saṃbhavanti | 
菩薩行四恩為國故 於佛國得道 惠施仁愛利人等利一切救濟 合聚人民生於佛土 
菩薩成佛時成就慈悲喜捨眾生來生其國 四攝法是菩薩淨土 菩薩成佛時解脫所攝眾生來生其國 
四無量土 是為菩薩嚴淨佛土 菩薩證得大菩提時 常住慈悲喜捨有情來生其國 
bsdu ba’i dṅos po bźi rnams ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der rnam par grol ba thams cad kyis yoṅs su zin pa’i sems can rnams skye bar ’gyur ro || 
The four means of conversion are the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings possessing all the liberations are born in his Buddhakṣetra. 
upāyakauśalyaṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasya sarvopāyamīmāṃsākuśalāḥ satvā buddhakṣetre saṃbhavanti | 
菩薩行善權方便故 於佛國得道 一切行權攝人為善生于佛土 
方便是菩薩淨土 菩薩成佛時於一切法方便無礙眾生來生其國 
諸有解脫所攝有情來生其國巧方便土 是為菩薩嚴淨佛土 菩薩證得大菩提時 善巧觀察諸法有情來生其國 
thabs la mkhas pa ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der thabs daṅ spyod pa thams cad la mkhas pa’i sems can rnams skye bar ’gyur ro || 
Skill in means is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings skilled in all the maens and practices of deliverance are born in his Buddhakṣetra. 
saptatriṃśadbodhipakṣā dharmā bodhisatvasya buddhakṣetram, tasya bodhiprāptasya samyaksmṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṇgamārgavidhijñāḥ satvā buddhakṣetre saṃbhavanti | 
菩薩行三十七道品之法故 於佛國得道 以根力覺意勉進人民生于佛土 
三十七道品是菩薩淨土 菩薩成佛時念處正勤神足根力覺道眾生來生其國 
善巧觀察諸法有情來生其國修三十七菩提分土 是為菩薩嚴淨佛土 菩薩證得大菩提時 通達一切念住正斷神足根力覺支道支圓滿有情來生其國 
byaṅ chub kyi phyogs sum cu rtsa bdun gyi chos rnams ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der dran pa ñe bar gźag pa daṅ | yaṅ dag par spoṅ ba daṅ | rdzu ’phrul gyi rkaṅ pa daṅ | dbaṅ po daṅ | stobs daṅ | byaṅ chub kyi yan lag daṅ | lam sgrub pa śes pa’i sems can rnams skye bar ’gyur ro || 
The thirty-seven auxiliaries of enlightenment are the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, there come to be born in his Buddhakṣetra being who understand the four applications of mindfulness, the four right efforts, the four bases of psychic power, the five dominant faculties, the five powers, the seven limbs of enlightenment and the eight limbs of the path. 
pariṇāmanācittaṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasya sarvaguṇālaṃkāraṃ buddhakṣetraṃ dṛśyate | 
菩薩分流法化故 於佛國得道 一切示現賢善之行得見佛土 
迴向心是菩薩淨土 菩薩成佛時得一切具足功德國土 
通達一切念住正斷神足根力覺支道支圓滿有情來生其國修迴向土 是為菩薩嚴淨佛土 菩薩證得大菩提時 其國具足眾德莊嚴 
yoṅs su bsṅo ba’i sems ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ du yon tan thams cad kyi rgyan rnams snaṅ bar ’gyur ro || 
The transference of merit is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, the adornments of all the virties appear in his Buddhakṣetra. 
aṣṭākṣaṇapraśamadeśanā kulaputra bodhisatvasya buddhakṣetram, tasya bodhiprāptasya savrāpāyasamucchinnam aṣṭākṣaṇavigataṃ buddhakṣetraṃ saṃbhavanti | 
菩薩說除八難故 於佛國得道 一切為斷惡道眾難而有佛土 
菩薩成佛時得一切具足功德國土 說除八難是菩薩淨土 菩薩成佛時國土無有三惡八難 
善說息除八無暇土 是為菩薩嚴淨佛土 菩薩證得大菩提時 其國永離惡趣無暇 
mi khom pa brgyad rab tu źi bar bstan pa ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ du ṅan soṅ thams cad śin tu chad ciṅ mi khom pa brgyad med par ’gyur ro || 
The teaching intended to suppress the eight unfavourable conditions for birth is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, all the wrong paths are eliminated; and there are not, in his Buddhakṣetra, any unfavourable conditions for birth. 
svayaṃ śikṣāpadeṣu vartamānā parāpattyacodanatā bodhisatvasya buddhakṣetram, tasya bodhiprāptasyāpattiśabdo ’pi buddhakṣetre na saṃbhavati | 
菩薩自覺不譏彼受故 於佛國得道 斷諸邪受而有佛土 
自守戒行不譏彼闕是菩薩淨土 菩薩成佛時國土無有犯禁之名 
自守戒行不譏彼土 是為菩薩嚴淨佛土 菩薩證得大菩提時 其國無有犯禁之名 
bdag ñid bslab pa’i gźi rnams la gnas śiṅ pha rol gyi ltuṅ ba mi gleṅ ba ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der ltuṅ ba’i sgra yaṅ mi grag par ’gyur ro || 
Observing the rules of training oneself and not blaming the faults of others is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, the word for fault is not even suggested in his Buddhakṣetra. 
daśakuśalakarmapathapariśuddhiḥ kulaputra bodhisatvasya buddhakṣetram, tasya bodhiprāptasya niyatāyuṣo mahābhogā brahmacāriṇaḥ satyānuparivartinyā vācālaṃkṛtā madhuravacanā abhinnaparṣado bhinnasaṃdhānakuśalā īrṣyāvigatā avyāpannacittāḥ samyagdṛṣṭisamanvāgatāḥ satvā buddhakṣetre saṃbhavanti | 
菩薩淨修十善之行故 於佛國得道 而不離偶大財梵行誠諦之語免于惡道 言以柔軟不別眷屬恒與善俱 無有嫉慢除忿怒意 以正見誨人生于佛土 
菩薩成佛時國土無有犯禁之名 十善是菩薩淨土 菩薩成佛時命不中夭 大富梵行所言誠諦 常以軟語眷屬不離 善和諍訟言必饒益 不嫉不恚正見眾生來生其國 
十善業道極清淨土 是為菩薩嚴淨佛土 菩薩證得大菩提時 壽量決定大富梵行 所言誠諦常以軟語眷屬不離 善宣密意離諸貪欲心無瞋恚 正見有情來生其國 
dge ba bcu’i las kyi lam yoṅs su dag pa ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der tshe ṅes pa daṅ | loṅs spyod che ba daṅ | tshaṅs par spyod pa daṅ | bden pa’i rjes su ’jug pa’i tshig gis brgyan pa daṅ | ṅag ’jam pa daṅ | ’khor mi phyed pa daṅ | bye ba sdum pa la mkhas pa daṅ | phrag dog daṅ bral ba daṅ | gnod sems kyi sems med pa daṅ | yaṅ dag par lta ba daṅ ldan pa’i sems can rnams skye bar ’gyur ro || 
Teh purity of the ten paths is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, there are born in his Buddhakṣetra beings who are gifted with long life, are very wealthy, continent, whose speach conforms with the truth, gentle, who do not break up the assembly, are skilled in reconciling adversaries, free from hypocisy, free from malicious thought and holding right views. 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login