You are here: BP HOME > TLB > MSV 1,02: Poṣadhavastu > fulltext
MSV 1,02: Poṣadhavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse OptionChapter I: Niṣadyā
Click to Expand/Collapse OptionChapter II: Kriyā and Poṣadha
Chapter I 
tatra bhagavān bhikṣūn āmantrayate sma | tasmād anujānāmi bhikṣubhir adyāgreṇa niṣadyā kriyā poṣadhaś ca pratijāgartavyaḥ | 
de nas bcom ldan ’das kyis dge sloṅ rnams la bka’ stsal pa | de lta bas na dge sloṅ rnams kyis deṅ phyin chad ’dug pa daṅ | bya ba daṅ | gso sbyoṅ la tro na bya bar rjes su gnaṅ ṅo || 
Ordering of niṣadyā, kriyā and poṣadha. Then the Lord spoke to the monks: “For that reason I order the the monks should take care of the the place to stay when meditating, then the legal procedures, as well as the ritual of admittance of breaking any rule of the Prātimokṣa every fourtenth day.” 
uktaṃ bhagavatā adyāgreṇa bhikṣubhir niṣadyā kriyā poṣadhaś ca pratijāgartavya iti | te na jānanti kā niṣadyā kā kriyā kaḥ poṣadha iti | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | 
bcom ldan ’das kyis dge sloṅ rnams kyis deṅ phyin (2) chad ’dug pa daṅ | bya ba daṅ | gso sbyoṅ la tro na bya bar rjes su gnaṅ ṅo źes bka’ stsal nas | de dag gis ’dug pa ci lta bu yin pa daṅ | bya ba ci lta bu yin pa daṅ | gso sbyoṅ ci lta bu yin pa mi śes pa’i skabs de bcom ldan ’das la dge sloṅ rnams (3) kyis gsol ba daṅ | 
Definition of niṣadyā 
bhagavān āha | niṣadyā ucyate yogaḥ | eta yūyaṃ bhikṣava imam eva kāyam ūrdhvaṃ pādatalād adhaḥ keśamastakāt tvakparyantaṃ yathāsthitaṃ yathāpraṇihitaṃ pūrṇaṃ nānāprakārasyāśuceḥ pratyavekṣadhvaṃ | santy asmin kāye keśā romāṇi nakhā dantā rajo malaṃ tvaṅ māṃsam asthi snāyu sirā vṛkkā hṛdayaṃ plīhā klomaka āntrāṇy antraguṇāny āmāśayaḥ pakvāśaya audaryakaṃ yakṛt purīṣam aśru svedaḥ kheṭaś śiṃghāṇako vasā lasīkā majjā medaḥ pittaṃ śleṣmā pūyaḥ śoṇitaṃ mastakaṃ ' mastakaluṅgaṃ mūtraṃ ca iti | 
bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag khyed tshur śog | ’dug pa ni rnal ’byor te | lus ’di ñid rkaṅ pa’i mthil yan chad klad pa’i skra man chad pags pa la thug gi bar du ji ltar gnas pa daṅ | ci ltar byas pa (4) bźin du mi gtsaṅ ba rnam pa sna tshogs kyis gaṅ ste | lus ’di la skra daṅ kha spu daṅ | sen mo daṅ so daṅ | rdul daṅ | dri ma daṅ | pags pa daṅ | śa daṅ | rus pa daṅ | rgyus pa daṅ | rtsa daṅ | mkhal ma daṅ | sñiṅ daṅ | mchin pa daṅ | glo ba daṅ | rgyu (5) ma daṅ | gñe ma daṅ | pho ba daṅ | loṅ ka daṅ | lgaṅ pa daṅ | mtshor pa daṅ | phyi sa daṅ | mchi ma daṅ | snabs daṅ | źag daṅ | chu ser daṅ | rkaṅ daṅ | tshil daṅ | mkhris pa daṅ | bad kan daṅ | rnag daṅ | khrag daṅ | klad pa daṅ | klad rgyas daṅ | (6) gcin ṅag yod do sñam du so sor rtogs śig | 
uktaṃ bhagavatā yogo vāhayitavya iti bhikṣavo gocarāya prasṛtā api yogaṃ vāhayanti | te bhrāntena hastinā sārdhaṃ samāgacchanti bhrāntenāśvena bhrāntena padātikena ca sārdhaṃ samāgacchanti nipatanti | aśrāddhā avasphaṇḍayanti | āryāḥ kiṃ na paśyatheti | te kathayanti | yogaṃ vāhayāmaḥ | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | na gocarāya prasṛtena yogo vāhayitavyaḥ | 
bcom ldan ’das kyis rnal ’byor bsgom par bya’o źes bka’ stsal nas | dge sloṅ dag spyod yul du źugs pa na yaṅ rnal ’byor sgom par byed pa na de dag glaṅ po che ’khrul pa daṅ | rta ’khrul pa daṅ | rkaṅ thaṅ pa ’khrul (7) ba daṅ lhan cig phrad nas ’gyel pa daṅ bub par gyur nas ma dad pa rnams ’phags pa dag mi mthoṅ ṅam ci źes co ’dri bar byed pa daṅ | de dag rnal ’byor sgom mo źes zer ba’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ |  bcom ldan ’das kyis bka’ (132b1) stsal pa | spyod yul du źugs pas rnal ’byor bsgom par mi bya’o || 
Difficulties concerning the place of meditation 
te dvārakoṣṭhake yogaṃ vāhayanti | pracālayanti ca | aśrāddhā avasphaṇḍayanti | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | na dvārakoṣṭhake yogo vāhayitavyaḥ | 
de dag sgo khaṅ du rnal ’byor sgom par byed pa na yur nas ma dad pa rnams ’phags pa dag ci khyed ’du bar nal ba’i brtul źugs can yin nam źes co ’dri par byed pa’i skabs de bcom ldan ’das la dge (2) sloṅ rnams kyis gsol pa daṅ |  bcom ldan ’das kyis bka’ stsal pa | sgo khaṅ du rnal ’byor bsgom par mi bya’o || 
te prāsāde vāhayanti | sa evādīnavo bhavati |  bhagavān āha | na bhikṣuṇā prāsāde yogo vāhayitavyaḥ | 
de dag khyams su sgom par byed pa na ñes dmigs de ñid du gyur nas  bcom ldan ’das kyis bka’ stsal pa | khyams su rnal ’byor bsgom par (3) mi bya’o || 
te layane vāhayanti | dhyāyināṃ kaṇṭakaśabdena cittaikāgryaṃ na labhante | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | na layane yogo vāhayitavyaḥ | 
de dag gnas khaṅ du sgom par byed pa na bsam gtan dag gi tsher ma ni sgra yin pas sems rtse gcig pa ñid kyaṅ mi thob pa’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ |  bcom ldan ’das kyis bka’ stsal pa | gnas khaṅ du rnal (4) ’byor bsgom par mi bya’o || 
te araṇye bhāvayanti | coradhūrtasiṃhavyāghradvīpīnāṃ gamyā bhavanti | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | nāraṇye yogo bhāvayitavyaḥ | 
de dag dgon par doṅ ste sgom par byed pa na chom rkun pa rnams daṅ | g-yon can rnams daṅ | seṅ ge rnams daṅ | stag rnams daṅ | guṅ rnams daṅ | gzig rnams kyis bgrod par gyur pa’i skabs de bcom ldan ’das la dge (5) sloṅ rnams kyis gsol pa daṅ |  bcom ldan ’das kyis bka’ stsal pa | dgon par rnal ’byor bsgom par mi bya’o || 
te grāmasamīpe samāgatya bhāvayanti | aśrāddhā avasphaṇḍayanti | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | sa pradeśaḥ śākhābhir vā kiṭakair vā veṣṭayitavyaḥ | 
de dag groṅ daṅ ñe bar lhags nas sgom par byed pa nam dad pa rnams ’phags pa dag ci khyed cag ’ga’ źig śi ba daṅ ldan par ma gyur tam źes (6) co ’dri bar byed pa’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ |  bcom ldan ’das kyis bka’ stsal pa | phyogs de yal ga dag gam | seg dag daṅ | re lṅe dag gis bskor bar bya’o || 
veṣṭito bhavati | aśrāddhā avasphaṇḍayanti | āryāḥ kim iyaṃ vāṭiḥ karkaṭikāyā vā mūlasya vā bhavati | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | sa pradeśaḥ kanthābhir vā parikhābhir vā veṣṭayitavyaḥ | 
de dag gis phyogs yal ga dag gam | seg (7) dag gam | re lde dag gis bskor ba daṅ ma dad pa rnams ’phags pa dag ci ’di rgyal mo ga gon gyir ba’am | la phug gi ra ba’am źes co ’dri bar byed pa’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ |  bcom ldan ’das kyis bka’ stsal pa (133a1) phyogs de rtsig pa dag gam | ’obs dag gis bskor bar bya’o || 
veṣṭito bhavati | aśrāddhā avasphaṇḍayanti | āryāḥ kim iyaṃ vāṭir mātuluṅgasya vā dāḍimasya vā bhavati | te kathayanti yogaṃ vāhayāmaḥ | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | tasmād anujānāmi prahāṇaśālā māpayitavyā | 
de dag gis phyogs de rtsig pa dag gam | ’obs dag gis bskor ba daṅ | ma dad pa rnams ’phags pa dag ci ’di ma du luṅ ga’i ra ba’am | ’on te bal po se’u’i ra ba (2) yin | de rnams kyis smras pa | rnal ’byor sgom pa’o źes zer pa’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ |  bcom ldan ’das kyis bka’ stsal pa | de lta bas na spoṅ khaṅ brtsig par gnaṅ ṅo || 
uktaṃ bhagavatā prahāṇaśālā māpayitavyeti | te na jānanti kīdṛśā prahāṇaśālā | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  (268) bhagavān āha | dve prahāṇaśāle | khuḍḍalikā mahantikā ca | khuḍḍalikā dve layane | madhye suruṃgā | mahantikā daśalayanikā dvādaśalayanikā vā | 
bcom ldan ’das kyis spoṅ khaṅ (3) brtsig par bya’o źes bka’ stsal nas | de dag gis spoṅ khaṅ rnam pa ji lta bu yin pa mi śes pa’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ |  bcom ldan ’das kyis bka’ stsal pa | spoṅ khaṅ ni gñis te | chuṅ du daṅ | chen po’o || (4) chuṅ ṅu ni gnas khaṅ gñis kyi bar du sraṅ btod pa’o || chen po ni gnas khaṅ bcu’am | bcu gñis kyi bar du sraṅ btod pa’o || 
The meditation room 
bhikṣavo layanaṃ kṛtvā dvāraṃ na yathāgrāhyaṃ muṃcanti |  bhagavān āha | dvāraṃ moktavyaṃ | 
dge sloṅ dag gis gnas khaṅ byas nas spyaṅ byed pa bźin du sgo dod par mi byed nas |  bcom ldan ’das kyis bka’ stsal pa | sgo (5) gdoṅ par bya’o || 
Placing the door 
bhikṣavo kavāṭikāṃ na dadanti |  bhagavān āha | kavāṭikā dātavyā | 
dge sloṅ dag sgo glegs mi ’dzud nas  bcom ldan ’das kyis bka’ stsal pa | sgo glegs gźug par bya’o || 
duḥkham udghāṭyate |  bhagavān āha | āyāmapaṭako dātavyaḥ | 
dbye dka’ nas  bcom ldan ’das kyis bka’ stsal pa | lag zuṅs gdags par bya’o || 
śabdaṃ karoti |  bhagavān āha | adhastāc carmakhaṇḍako dātavyaḥ | 
yaṅ mig sgra ’khrol nas  bcom ldan (6) ’das kyis bka’ stsal pa | ’og tu ko ba’i dum bu gźug par bya’o || 
duḥkhaṃ badhyate |  bhagavān āha | + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + (54r10) 
gcad dga’ nas  bcom ldan ’das kyis bka’ stsal pa | gnam gzer daṅ | ’khor gtan daṅ | phred gtan gźug par bya’o || 
andhakāro bhavati |  bhagavān āha | vātāyano moktavyaḥ | 
mun gnag par gyur nas  bcom ldan ’das kyis bka’ (7) stsal pa | skar khuṅ gdoṅ bar bya’o || 
adhastān muṃcanti | coradhūrtasiṃhavyāghrāṇāṃ gamyā bhavanti |  bhagavān āha | nādhastān moktavyaḥ | 
dma’ bar btoṅ pa na chom rkun pa daṅ | g-yon can daṅ | seṅ ge daṅ | stag daṅ | guṅ rnams kyis bgroṅ par gyur nas  bcom ldan ’das kyis bka’ stsal pa | dma’ bar gdoṅ par mi bya’o || 
Placing the window 
upariṣṭān muṃcanti | sa evādīnavo bhavati |  bhagavān āha | nopariṣṭān moktavyaḥ | dvau bhāgau chorayitavyā | chorayitvā tṛtīye ' bhāge moktavye | 
mthon po gdod pa na snaṅ (133b1) ba mi gsal nas |  bcom ldan ’das kyis bka’ stsal pa | mthon por gdod par mi bya bar sum gñis dor bar bya źiṅ sum gñis dor nas su mchar gdod par bya’o || 
ta upariṣṭād dvau bhāgau chorayitvā adhastān muṃcanti |  bhagavān āha | adhastād dvau bhāgau cchorayitvā upariṣṭāt tṛtīye bhāge moktavyaḥ | 
de dag goṅ du sum gñis por te ’og gi sum char dod nas  bcom ldan ’das kyis bka’ stsal pa | (2) ’og tu sum gñis por te goṅ du sum cha por bar gdod par bya’o || 
bhikṣavo bahirvistīrṇam antaḥsaṃvṛtaṃ kurvanti |  bhagavān āha | vātāyanaḥ sāgarākāra iva moktavyaḥ | bahiḥsaṃvṛto antarvistīrṇaḥ | 
dge sloṅ dag phyi yaṅs śiṅ naṅ rub par byed nas  bcom ldan ’das kyis bka’ stsal pa | skar khuṅ rgya mtsho’i rnam pa lta bur gdod par bya ste | phyi rub la naṅ yaṅs par bya’o || 
kākakalantakakapotāḥ praviśanti |  bhagavān āha | jālavātāyanaṃ kartavyaḥ | 
khwa daṅ | mchil (3) pa daṅ | phug ron dag ’jug nas  bcom ldan ’das kyis bka’ stsal pa | skar khuṅ dra bcan du bya’o || 
tryaṃbukatrailāṭāḥ praviśanti |  bhagavān āha | kavāṭikā dātavyā | 
sbraṅ bu tre ma bu ka daṅ | tre la ta dag ’jug nas  bcom ldan ’das kyis bka’ stsal pa | sgo glegs gźug par bya’o || 
vātenodghāṭyate |  bhagavān āha | ... dātavyāḥ | 
rluṅ gis ’byed nas  bcom ldan (4) ’das kyis bka’ stsal pa | phreṅ gtan gźug par bya’o || 
duḥkhaṃ badhyate |  bhagavān āha | ... dātavyaḥ | 
gcad dka’ nas  bcom ldan ’das kyis bka’ stsal pa | gnam gzer daṅ ’khor gtan gźug par bya’o || 
duḥkham udghāṭyate |  bhagavān āha | ajapadakadaṇḍakāṃ kṛtvā ... badhayitavyā | ajapadakadaṇḍakair udghāṭayitavyā | 
dbye dka’ nas  bcom ldan ’das kyis bka’ stsal pa | dbyug gu skam ka byas te phred (5) gtan daṅ | gnam gzer daṅ | ’khor gtan dag gis ni gcad par bya’o || dbyug gu skam kas ni dbye bar bya’o || 
tatrāsanena kāryam* |  bhagavān āha | mṛnmayāny āsanāni kartavyāni | 
der stan dgos par gyur nas  bcom ldan ’das kyis bka’ stsal pa | sa’i stegs bu dag bya’o || 
Place to sit when meditating 
khakkhaṭā bhavanti |  bhagavān āha | pīṭhikā kartavyā | 
mkhraṅ bar gyur nas  bcom ldan (6) ’das kyis bka’ stsal pa | khri’u bya’o || 
uktaṃ bhagavatā pīṭhikā kartavyeti | te na jānanti kīdṛśā pīṭhiketi |  bhagavān āha | + + + + + + + + + + + + + + + kā kartavyā | tataḥ paścād vānair dātavyā | 
bcom ldan ’das kyis khri’u bya’o źes bka’ stsal nas | de dag gis khri’u ci ’dra ba mi śes nas  bcom ldan ’das kyis bka’ stsal pa | khor khor yug tu khru bźis ’khor ba’i khri’u bya źiṅ de thags mas bla bar (7) bya’o || 
te na jānate kati vāṇa iti |  bhagavān āha | paṃca vāṇāḥ | muṃjaśāṇavālvajo paṭaḥ sūkṣṃo vetraḥ | 
de dag gis thags ma du yod mi śes nas  bcom lṅan ’das kyis bka’ stsal pa | thags ma ni lṅa ste | mun dza’i daṅ | śa na’i daṅ | gres ma’i daṅ | ras ma’i daṅ | spa phra mo’i ’o || 
khakkhaṭā bhavanti |  bhagavān āha | tūlikāḥ prāstārayitavyāḥ | 
de dag mkhraṅ bar gyur nas  bcom ldan ’das kyis bka’ stsal pa (134a1) stan naṅ tshaṅs can gdiṅ bar bya’o || 
uktaṃ bhagavatā tulikāḥ prāstārayitavyāḥ | te na jānate kīdṛśā tūliketi |  bhagavān āha | dairghe catvāro hastāḥ tiryag dve | dvipuṭāṃ kṛtvā sīvayitavyāḥ | tataḥ paścāt tūlikena pūrayitavyāḥ | 
bcom ldan ’das kyis stan naṅ tshaṅs can dag gdiṅ bar bya’o źes bka’ stsal nas | de dag gis stan ṅa tshaṅs can ci ’dra ba mi śes nas  bcom ldan ’das kyis bka’ stsal pa | srid du khru bźi pa źeṅ (2) du khru do yod pa ñis ltab tu byas te drub par bya’o || de’i naṅ du śiṅ bal gyis dgaṅ bar bya’o || 
te na jānate kati tūlikānīti |  bhagavān āha | paṃca tūlikāni | arkakāśikairakābakaśālmalītūlikāni | aparāṇy api paṃca tūlāni | ūrṇā śanaḥ karpāso nantakāni pāṃsutūlāni | 
de dag gis śiṅ bal du yod mi śes nas  bcom ldan ’das kyis bka’ stsal pa | śiṅ bal dag ni lṅa ste | arga’i śiṅ bal daṅ | ka śika’i śiṅ bal daṅ | er (3) ka’i śiṅ bal daṅ | spra ba’i śiṅ bal daṅ | śal ma li’i śiṅ bal dag yin no || gźan yaṅ lṅa ste | bal daṅ | śa na’i śiṅ bal daṅ | ras bal daṅ | ras ma daṅ | 
pūritā bhavanti | sarvan tat tūlam ekaṃ pradeśaṃ gacchati |  bhagavān āha | sūtreṇāntarā kākapadakā dātavyā | {Cf. SHT VIII (Erg.) 1033r1: sūtreṇāntarā kākapadakā dātavyā} 
lo ma’i tshogs dag gis bkaṅ pa dag yin no || śiṅ bal thams cad phyogs (4) gcig tu ’chugs nas  bcom ldan ’das kyis bka’ stsal pa | mdo mdor skud pas bya rog rkaṅ gi gzuṅs gdab par bya’o || 
niṣadya pracālayanti |  bhagavān āha | ghaṭir {Cf. SHT VIII (Erg.) 1033r1} dhārayitavyā | 
’khod pa na yur nas  bcom ldan ’das kyis bka’ stsal pa | gdos bu gdags par bya’o || 
Not falling asleep during meditation 
sā patati |  bhagavān āha | sūtrake baddhvā karṇe paribadhya dhārayitavyā | 
ji ltar gdags mi śes nas  bcom ldan (5) ’das kyis bka’ stsal pa | skud pa btags te rna ba la gdags par bya’o || 
tathāpi pracālayanti |  bhagavān āha | yaṣṭiḥ sārayitavyā | 
’on kyaṅ yur nas  bcom ldan ’das kyis bka’ stsal pa | dbyug gu gzugs par bya’o || 
bhikṣavaḥ kalamacchedyā kurvanti | vraṇaṃ karoti |  bhagavān āha | + + chedyā kartavyā | 
dge sloṅ dag dbyug gu smyig gu’i bcad ’phro lta bus ’dzugs pa na rma byuṅ nas  bcom ldan ’das (6) kyis bka’ stsal pa | bre’i bcad ’phro lta bur bya’o || 
tathāpi hanti |  bhagavān āha | nantakair veṣṭitvā mandaṃ sārayitavyaṃ | 
’on kyaṅ snad nas  bcom ldan ’das kyis bka’ stsal pa | ras ma dag gis dkris nas dal bus khaṅ kyis khaṅ kyis gzugs par bya’o || 
tathāpi pracālayanti |  bhagavān āha | kandusakaḥ kṣeptavyaḥ | 
’on kyaṅ yur nas  bcom ldan ’das kyis bka’ stsal pa | pho loṅ (7) ’phaṅ par bya’o || 
bhikṣavo ’ndhakāre kṣipanti | sa na paśyati |  bhagavān āha | sūtrakair baddhvā kṣeptavyaḥ tato ’pi pratikarṣitavyaḥ 1
dge sloṅ dag gis mun khuṅ du ’phaṅs pa na de ’khyams nas  bcom ldan ’das kyis bka’ stsal pa | thag gus btags te ’phaṅ par bya źiṅ de nas yaṅ phyir draṅ bar bya’o || 
tathāpi pracālayanti |  bhagavān āha | puro dīpaḥ sthāpayitavyaḥ | 
’on kyaṅ yur nas  bcom ldan ’das kyis bka’ stsal pa | mdun du (134b1) mar me gźag par bya’o || 
tathāpi pracālayanti |  bhagavān āha | ekapādo ’vatārayitavyaḥ | 
’on kyaṅ yur nas  bcom ldan ’das kyis bka’ stsal pa | rkaṅ pa gcig brkyaṅ bar bya’o || 
tathāpi pracālayanti |  bhagavān āha | dvitīyaḥ pādo ’vatārayitavyaḥ | 
’on kyaṅ yur nas  bcom ldan ’das kyis bka’ stsal pa | rkaṅ pa ya gcig kyaṅ brkyaṅ bar bya’o || 
tathāpi pracālayanti |  bhagavān āha | utthāya caṃkramitavyaṃ | 
’on kyaṅ yur nas  bcom ldan ’das (2) kyis bka’ stsal pa | laṅs te bcag par bya’o || 
bhikṣavaś ... |{Cf. SHT VIII (Erg.) 1033v1: bhikṣavaḥ caṃkramanti + + + + + kān dhārikāṃ baddhavy.}  bhagavān āha | ... | 
dge sloṅ dag ’chag pa na ’thom nas  bcom ldan ’das kyis bka’ stsal pa | phred dag la ’ju bar bya’o || 
Rules for meditating monks 
hastena dhārayanti |  bhagavān āha | ... dhārayantaś caṃkramitavyaṃ | 
lag pas chaṅ rgyud byed nas  bcom ldan ’das kyis bka’ stsal pa | sbu bu bskon la skud pas (3) btags pa la ’jus te bcag par bya’o || 
sopānatkāś caṃkramante | śabdaṃ kurvanti |  bhagavān āha | na sopānatkena caṃkramitavyaṃ | 
mchil lham daṅ bcas pas ’chag par byed pa na sgra byuṅ nas  bcom ldan ’das kyis bka’ stsal pa | mchil lha ma can gyis bcag par mi bya’o || 
pāṃsunā pādau naśyete |  bhagavān āha | kālakuthaḥ prāstārayitavyaḥ | 
rdul gyis rkaṅ pa gñis ma ruṅ nas  bcom ldan ’das kyis bka’ stsal (4) pa | bar thaṅ gdiṅ bar bya’o || 
snigdhaṃ bhavati |  bhagavān āha | prāhāṇikasyāhaṃ bhikṣavo bhikṣor āsamudācārikāṃ dharmāṃ prajñapayiṣyāmi | prāhāṇikena ' bhikṣuṇā tṛtīye tṛtīye divase pādau prakṣālayitavyau |  prāhāṇiko bhikṣuḥ yathāprajñaptān āsamudācārikāṃ dharmāṃ na samādāya vartate | sātisāro bhavati | 
snums par gyur nas  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag ṅas spoṅ ba pa’i kun du spyod pa’i chos dag bca’ bar bya ste | dge sloṅ spoṅ pa pas źag gsum źiṅ gsum źiṅ rkaṅ pa gñis bsku par bya’o ||  dge sloṅ (5) spoṅ ba pas kun du spyod pa’i chos ji ltar bcas pa dag yaṅ dag par blaṅs te ’jug par mi byed na ’gal tshabs can du ’gyur ro || 
te tatra na māpayanti |  bhagavān āha | upariṣṭād dvitīyaṃ puraṃ kartavyaṃ | 
de dag der mi śoṅ nas  bcom ldan ’das kyis bka’ stsal pa | steṅ du rim khaṅ gñis pa bya’o || 
Building more meditation rooms and rules for that 
duḥkhaṃ abhirūhyate |  bhagavān āha | sopānapaṅktayaḥ kartavyāḥ | 
’dzeg dka’ nas  bcom ldan ’das (6) kyis bga’ stsal pa | them skas bya’o || 
prapātaṃ bhavati |  bhagavān āha | vedikā parikṣeptavyā | 
ltuṅ bar gyur nas  bcom ldan ’das kyis bka’ stsas pa | kha khyer gyis bskor par bya’o || 
tat kaṃpate |  bhagavān āha | lohakaṇṭakaiḥ kīlayitavyā | 
de ’khrul nas  bcom ldan ’das kyis bka’ stsal pa | lcags kyi gzer bu dag gis gdab par bya’o || 
tathāpi na māpayanti |  bhagavān āha | bahir vā layanapaṅktiḥ kartavyā | 
’on kyaṅ mi śoṅ (7) nas  bcom ldan ’das kyis bka’ stsal pa | phyi rol du spoṅ khaṅ chen po bya’o || 
te ’pi siddhāni dvārāṇi kurvanti | te parasparam abhilokayanti |  bhagavān āha | vyastāni dvārāṇi kartavyāni | 
de dag sgo sprod dag tu byed pa na de dag phan tshun dag tu byed pa na de dag phan tshun dag tu snaṅ nas  bcom ldan ’das kyis bka’ stsal pa | sgo snol mar gdoṅ par bya’o || sgo khaṅ bya’o || phug kyaṅ bya’o || 
te tatra pracālayanti |  bhagavān āha | dvāramūle paṭikāṃ vā paṭakaṃ vālaṃbayitvā śayitavyam* nātra kaukṛtyaṃ karaṇīyaṃ | 
de dag de na yur (135a1) nas  bcom ldan ’das kyis bka’ stsal pa | sgo druṅ du snam su ’am ras dbyaṅs te ñal bar bya źiṅ ’di la ’gyod par mi bya’o || 
Resting while meditating 
te tato gatā bhavanti | na punar āgacchanti |  bhagavān āha | prahāṇapratijāgrako bhikṣus saṃmantavyaḥ | 
de dag de nas soṅ źiṅ yaṅ phyis ’oṅs nas  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ spoṅ pa’i źal ta byed pa bsko (2) bar bya’o || 
prahāṇapratijāgraka: Inspector of meditation 
paṃcabhir dharmaiḥ samanvāgataḥ prahāṇapratijāgrako bhikṣuḥ asaṃmato na saṃmantavyaḥ | saṃmataś cāvakāśayitavyaḥ |  katamaiḥ paṃcabhiḥ | chandād gacchati dveṣān mohād bhayād gacchati | jāgṛtām ajāgṛtāṃ prahāṇaṃ na jānāti |  ebhiḥ paṃcabhir dharmais samanvāgataḥ prahāṇapratijāgrako bhikṣur asaṃmato na saṃmantavyaḥ | saṃmataś cāvakāśayitavyaḥ | 
dge sloṅ spoṅ ba’i źal ta byed pa chos lṅa daṅ ldan pa ni ma bskos pa yaṅ bsko bar mi bya la | bskos pa yaṅ dbyuṅ bar bya ste |  lṅa gaṅ źe na | ’dun pas ’gro ba daṅ | źe sṅaṅ gis ’gro ba daṅ | gti mug gis ’gro ba daṅ | ’jigs pas ’gro ba daṅ | spoṅ ba (3) la tron byas pa daṅ ma byas pa mi śes pa ste |  dge sloṅ spoṅ ba’i źal ta byed pa chos lṅa po dag daṅ ldan pa ni ma bskos pa yaṅ bsko bar mi bya la | bskos pa yaṅ dbyuṅ bar bya’o || 
Qualities of the prahāṇapratijāgraka 
paṃcabhir dharmais samanvāgataḥ prahāṇapratijāgrako bhikṣuḥ asaṃmatas saṃmantavyaḥ | saṃmataś ca nāvakāśayitavyaḥ |  katamaiḥ paṃcabhiḥ | na cchandād gacchati na dveṣān na mohān na bhayād gacchati | pratijāgṛtām apratijāgṛtāñ ca prahāṇaṃ jānāti |  ebhiḥ paṃcabhir dharmaiḥ samanvāgataḥ prahāṇapratijāgrako bhikṣur asaṃmataḥ saṃmantavyaḥ | saṃmataś ca nāvakāśayitavyaḥ | 
dge sloṅ spod pa’i źal ta byed pa chos lṅa daṅ ldan pa ni ma bskos pa yaṅ bsko bar bya la | bskos (4) pa yaṅ dbyuṅ bar mi bya ste |  lṅa gaṅ źen | ’dun pas mi ’gro ba daṅ | źe sṅaṅ gis mi ’gro ba daṅ | gti mug gis mi ’gro ba daṅ | ’jigs pas mi ’gro ba daṅ | spoṅ ba la tron byas pa daṅ ma byas pa śes pa ste |  dge sloṅ spoṅ pa’i źal ta byed pa chos lṅa po dag daṅ | (5) ldan pa ni ma bskos pa yaṅ bsko bar bya la | bskos pa yaṅ dbyuṅ bar mi bya’o || 
evaṃ ca punaḥ saṃmantavyaḥ | 
’di ltar bsko bar bya ste | 
Choice of the prahāṇapratijāgraka 
   
je daṅ por sgro bar bya ste | miṅ ’di źes bya ba khyod dge ’dun gyi spoṅ ba’i źal ta byed par spro ’am źes dri bar bya’o ||  gal te sprod des spro źes brjod par bya’o || 
śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūṃ samanuyujya sarvasaṃghe sanniṣaṇṇe sannipatita ekena bhikṣuṇā pṛṣṭavyaṃ |  utsahasi tvam evaṃnāmā saṃghasya prahāṇaṃ pratijāgartuṃ |  tena vaktavyam utsahe | 
de’i (6) ’og tu des gnas mal bśams pa byas nas gaṇḍī brduṅs te dris pa’i tshig gis dge sloṅ rnams la yaṅ dag par bsgo nas | dge ’dun thams cad ’dug ciṅ mthun par gyur pa la     
tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ | 
dge sloṅ gcig gis gsol ba byas te las bya’o || 
śṛṇotu bhadantāḥ saṃghaḥ |  ayam evaṃnāmā prahāṇapratijāgrako bhikṣuḥ utsahate saṃghasya prahāṇaṃ pratijāgartuṃ |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha evaṃnāmānaṃ prahāṇapratijāgrakaṃ saṃmanyeta | evaṃnāmā prahāṇapratijāgrako bhikṣuḥ saṃghasya prahāṇaṃ pratijāgariṣyati |  eṣā jñaptiḥ | 
dge ’dun btsun pa rnams gsan du (7) gsol |  dge sloṅ miṅ ’di źes bgyi ba ’di dge ’dun gyi spoṅ ba’i źal ta bgyid par spro na |  gal te dge ’dun gyi dus la bab ciṅ bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | dge ’dun gyis dge sloṅ miṅ ’di źes bgyi ba ’di dge ’dun gyi spoṅ ba’i źal ta bgyid par bsko te | (135b1) dge spoṅ miṅ ’di źes bgyi ba ’di dge ’dun gyi spoṅ ba’i źal ta bgyid do ||  ’di ni gsol ba’o || 
evaṃ ca karma kartavyaṃ |  śṛṇotu bhadantāḥ saṃghaḥ |  a. evaṃnāmā prahāṇapratijāgrako bhikṣur utsahate saṃghasya prahāṇaṃ pratijāgartuṃ |  b. tat saṃgha evaṃnāmānaṃ prahāṇapratijāgrakaṃ bhikṣuṃ saṃmanyeta | ayam evaṃnāmā prahāṇapratijāgrako bhikṣuḥ saṃghasya prahāṇaṃ pratijāgariṣyati |  c. yeṣām āyuṣmatāṃ kṣamate evaṃnāmānaṃ prahāṇapratijāgrakaṃ bhikṣuṃ saṃmantuṃ yad evaṃnāmā prahāṇapratijāgrako bhikṣuḥ saṃghasya prahāṇaṃ pratijāgariṣyati sa tūṣṇīṃ | na kṣamate bhāṣatāṃ |  d. saṃmataḥ saṃghena evaṃnāmā prahāṇapratijāgrako bhikṣuḥ | ayam evaṃnāmā prahāṇapratijāgrako bhikṣuḥ saṃghasya prahāṇaṃ pratijāgariṣyati | kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam ' etad dhārayāmi | 
las ni ’di ltar bya ste |  dge ’dun btsun pa rnams gsan du gsol |  dge sloṅ miṅ ’di źes bgyi ba ’di dge ’dun gyi spoṅ ba’i źal ta bgyid par spro ste |  de’i slad du dge sloṅ (2) miṅ ’di źes bgyi ba ’di dge ’dun gyi spoṅ ba’i źal ta bgyid par bsko źiṅ dge sloṅ miṅ ’di źes bgyi ba ’di dge ’dun gyi spoṅ ba’i źal ta bgyid na |  tshe daṅ ldan pa gaṅ dag dge sloṅ miṅ ’di źes bgyi ba ’di dge ’dun gyi spoṅ ba’i źal ta bgyid par bsko źiṅ | dge sloṅ miṅ ’di (3) źes bgyi ba ’di dge ’dun gyi spoṅ ba’i źal ta bgyid par bzod pa de dag ni caṅ ma gsuṅ śig | gaṅ dag mi bzod pa de dag ni gzuṅ śig |  dge ’dun gyis bzod ciṅ gnaṅ nas | dge ’dun gyis dge sloṅ miṅ ’di źes bgyi pa dge ’dun gyi spoṅ ba’i źal ta bgyid par bskos (4) śiṅ | dge sloṅ miṅ ’di źes bgyi ba ’di dge ’dun gyi spoṅ ba’i źal ta bgyid te | ’di ltar caṅ mi gsuṅ bas de de bźin du ’dzin to || 
prahāṇapratijāgrakasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayiṣyāmi |  prahāṇapratijāgrakena bhikṣuṇā prahāṇaśālā sektavyā |  saṃmārjitavyā |  sukumārī gomayakārṣī anupradātavyā |  varcakuṭī prasāvakuṭī ca saṃskarayitavyā sektavyā saṃmārjitavyā |  sukumārī gomayakārṣī (Poṣ-v 290) anupradātavyā | patravaibhaṅgukā sthāpayitavyā | mṛttikāpānīyaṃ sthāpayitavyaṃ | 
dge sloṅ dag ṅas dge sloṅ sproṅ ba’i źal ta byed pa’i kun tu spyod pa’i chos rnams bca’ bar bya ste |  dge sloṅ spoṅ ba’i źal ta byed pas (5) spoṅ khaṅ du chag chag gdab par bya’o ||  phyag dar bya’o ||  lci ba sar pa’i byug pas bsku bar bya’o || stan bśam par bya’o ||  bśaṅ ba’i sa daṅ gci ba’i sa byi dor bya’o || chag chag gdab par bya’o || phyag dar bya’o ||  lci ba sar pa’i phyug pas bsku par bya’o || lo ma’i (6) chaṅ bu gźag par bya’o || bod rdog daṅ || sa daṅ | chu gźag par bya’o || 
Duties of the prahāṇapratijāgraka 
sa teṣām ekaikaṃ gatvā śabdāpayati |  bhagavān āha | naikaikaḥ śabdāpayitavyaḥ | gaṇḍī ākoṭayitavyā | 
de dag re re’i gan du soṅ ste ’bod par byed nas  bcom ldan ’das kyis bka’ stsal pa | re re nas boṅ par mi bya bar gaṇḍī rgya cher brduṅ bar bya’o || 
Use of the gong and its types 
tena vistareṇa gaṇḍī dattā | yāvad + + + + + + + + + + + + + + + + + + sannahyāgatāḥ | āryāḥ kiṃ corāḥ patitāḥ |  te kathayanti | bhavanto na caurāḥ patitā api tu prahāṇaṃ pratijāgarīma |  te kathayanti | āryā viheṭhaṃ pratijāgṛtha | kuto ’tra prahāṇam*  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | gaṇḍī na vistareṇa dātavyā | 
des gaṇḍī rgya cher brduṅs pa daṅ ji tsam na spyod yul gyi groṅ mi rnams chom rkun pa ma (7) ’oṅs sam źes sdaṅs nas | de rnams go bgos te lhags nas ’phags pa dag ci chom rkun pa dag mchis sam |  de rnams kyis smras pa | śes ldan dag chom rkun pa dag ma lhags te | ’di ltar spoṅ ba la tron byed do ||  de rnams kyis smras pa | ’phags pa dag rnam par ’tshe ba la (136a1) tron mdzad kyi | ’din spoṅ ba ga la mchis źes  zer ba’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ |  bcom ldan ’das kyis bka’ stsal pa | gaṇḍī rgya che rab rduṅ bar mi bya ste | 
evam atra paṃca gaṇḍyaḥ | sārvasaṃghikā | karmagaṇḍī | aṃsagaṇḍī | prahāṇagaṇḍī | āpadgaṇḍī ca |  tatra sārvasaṃghikā tidroghumāḥ tisraḥ prahārāḥ | karmagaṇḍī tidroghumā dve prahāre | aṃsagaṇḍī muṇḍikā | prahāṇagaṇḍī khakkharaṃ | āpadgaṇḍī yāvat tuṣṭaṃ | 
’di ltar gaṇḍī de ni lṅa ste | dge ’dun bsdu ba’i gaṇḍī daṅ (2) las kyi gaṇḍī daṅ | śi ba’i gaṇḍī daṅ | spoṅ ba’i gaṇḍī daṅ | gnod pa byuṅ ba’i gaṇḍī’o ||  de la dge ’dun bsdu ba’i gaṇḍī de ni rgyud gsum daṅ tog gsum mo || las kyi gaṇḍī de ni rgyu dag cig daṅ tog gsum mo || śi ba’i gaṇḍī de ni byi bo’o || sṅoṅ pa’i gaṇḍī de ni khar (3) sil lo || gnod pa byuṅ ba’i gaṇḍī de ni ji tsam gyis chog pa’o || 
te ’vaśiṣṭāyāṃ velāyāṃ yathāsukhaṃ kurvanti |  bhagavān āha | kālaṃ jñātvā yathāsukhaṃ kartavyam* ye saṃghalābhinas te snātvā saṃghe ’vatariṣyaṃti | ye piṇḍapātikās te hastapādau prakṣālya grāmaṃ piṇḍāya pravekṣyanti | 
de dag dus rtiṅ la thug pa na ci bder byed nas  bcom ldan ’das kyis bka’ stsal pa | rtiṅ la thug na ci bder mi bya bar dus śes par byas nas ci bder byas te | dge ’dun las ’tshal ma thob pa gaṅ dag yin (4) pa de dag kyaṅ khrus byas nas dge ’dun gyi naṅ du ’du khom pa daṅ | bsod sñoms pa gaṅ dag yin pa de dag kyaṅ rkaṅ lag gñis bkrus nas groṅ du bsod sñoms la ’jug khom par bya’o || 
Rules for what to do after meditation, mendicancy 
ta evam eva yathāsukhaṃ kurvanti |  bhagavān āha | evam eva yathāsukhaṃ na kartavyaṃ | tṛdaṇḍako bhāṣitavyaḥ | 
de dag de kho na bźin du ci bder byed nas  bcom ldan ’das kyis bka’ stsal pa | de (5) kho na bźin du ci bder mi bya par rgyud chags gsum pa gdon par bya’o || 
tṛdaṇḍaka: Reading the three kinds of sacred texts 
atimahāntaṃ bhāṣante |  bhagavān āha | nātimahān bhāṣitavyaḥ | 
de dag ha caṅ maṅ du ’don par byed nas  bcom ldan ’das kyis bka’ stsal pa | ha caṅ maṅ du gdon par mi bya’o || 
te tv alpaṃ bhāṣante |  bhagavān āha | nātyalpo bhāṣitavyaḥ | api tu parimaṇḍalo bhāṣitavyaḥ | 
de dag ha caṅ ñuṅ dur ’don par byed nas  bcom ldan ’das kyis bka’ stsal pa | ha (6) caṅ ñuṅ dur gdon par mi bya ste | ’di ltar ran par gdon par bya’o || 
dakṣiṇān nādiśanti |  bhagavān āha | dakṣinādeṣṭavyā | 
de dag yon bśad par mi byed nas  bcom ldan ’das kyis bka’ stsal pa | yon bśad par bya’o || 
dakṣiṇā: good actions by giving 
uktaṃ bhagavatā dakṣiṇādeṣṭavyeti | te na jānate kenādeṣṭavyeti |  bhagavān āha | saṃghasthavireṇa bhikṣuṇā ādeṣṭavyeti | 
bcom ldan ’das kyis yon bśad par bya’o źes bka’ stsal nas | de dag gis sus yon bśad (7) par bya ba mi śes nas  bcom ldan ’das kyis bka’ stsal pa | dge ’dun gyi gnas brtan gyis yon bśad par bya’o || 
te mahatīn dakṣiṇām ādiśanti |  bhagavān āha | na mahatī dakṣiṇā ādeṣṭavyā | 
de dag yon bśad pa ha caṅ maṅ du byed nas  bcom ldan ’das kyis bka’ stsal pa | yon bśad pa ha caṅ maṅ du mi bya’o || 
atyalpām ādiśanti |  bhagavān āha | nātyalpā dakṣiṇādeṣṭavyā | api tu parimaṇḍalā dakṣiṇā ādeṣṭavyeti | 
de dag yon bśad pa ha caṅ (136b1) ñuṅ dur byed nas  bcom ldan ’das kyis bka’ stsal pa | yon bśad pa ha caṅ ñuṅ dur mi bya ste | ’di ltar yon bśad par ran par bya’o || 
prahāṇapratijāgrako bhikṣuḥ sarvapṛṣṭhata āgacchati | sarvāgrato gacchati |  bhagavān āha | prahāṇapratijāgrakena bhikṣuṇā sarvapṛṣṭhato gantavyaṃ | sarvāgrata āgantavyaṃ | 
dge sloṅ spoṅ ba’i źal ta byed pa thams cad kyi mjug tu ’du źiṅ thams cad kyi mdun du dgyes par byed nas  bcom ldan ’das kyis bka’ (2) stsal pa | dge sloṅ spoṅ ba’i źal ta byed pa thams cad kyi mjug tu dgyes par bya źiṅ thams cad kyi mdun du ’du bar bya’o || 
How the prahāṇapratijāgraka, the Inspector of meditation, should relate to normal and particular situations 
sacet tadrūpaḥ pratyayo bhavati tena rahogate pradeśe ’pāvaraṇīṃ gopayitvā vaktavyaṃ |  āyuṣmān amuṣmin pradeśe mayā apāvaraṇī gopitā | udghāṭya pravekṣyase | 
gal te rkyen de lta bu byuṅ na des phyogs dben par lde mig spas te |  tshe daṅ ldan pa kho bos phyogs ga ge mo źig tu lde mig spas kyis phye la źugs śig (3) ces brjod par bya’o || 
prahāṇapratijāgrako bhikṣur yathāprajñaptān āsamudācārikān dharmān asamādāya vartate sātisāro bhavati | 
dge sloṅ spoṅ ba’i źal ta byed pas kun du spyad pa’i chos ji ltar bcas pa dag yaṅ dag par blaṅs te mi ’jug na ’gal tshabs can du ’gyur ro || 
iyam ucyate niṣadyā | 
de ni ’dug pa źes bya’o || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login