You are here: BP HOME > TLB > MSV 1,02: Poṣadhavastu > fulltext
MSV 1,02: Poṣadhavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse OptionChapter I: Niṣadyā
Click to Expand/Collapse OptionChapter II: Kriyā and Poṣadha
uktaṃ bhagavatā saṃghasthavireṇānvardhamāsaṃ prātimokṣasūtroddeśa uddeṣṭavya iti | bhikṣavas tasya layanaṃ gacchanti | te tatra na māpayanti | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | na layane uddeṣṭavyaḥ | 
bcom ldan (6) ’das kyis dge ’dun gyi gnas brtan gyis zla ba phyed phyed ciṅ so sor thar pa’i mdo gdon pa gnon par bya’o źes bka’ stsal nas | dge sloṅ dag de’i gnas khaṅ du ’du bar byed pan de dag der mi śiṅ ba’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa (7) daṅ |  bcom ldan ’das kyis bka’ stsal | gnas khaṅ du gdon par mi bya’o || 
Rules for the poṣadhāmukha, the ceremony of expiation every second week 
te prāsāde uddiśanti | tatrāpi na māpayanti |  bhagavān āha | saṃghasya poṣadhāmukhaṃ saṃmantavyaṃ | 
de dag khyams su gdon par byed pa na der yaṅ mi śoṅ nas  bcom ldan ’das kyis bka’ stsal pa | dge ’dun gyis gso sbyoṅ gi gnas la blo mthun par bya’o || 
uktaṃ bhagavatā saṃghasya poṣadhāmukhaṃ saṃmantavyam iti | te na jānate kutra saṃmantavyam iti |  (300) bhagavān āha | yad vastu sarvākārapariniṣṭhitam antaḥsīmaṃ bahirvyāmopavicāraṃ saṃghasya poṣadhāmukham abhirucitaṃ tat saṃghena saṃmantavyaṃ | 
bcom ldan ’das (137a1) kyis dge ’dun gyis gso sbyoṅ gi gnas la blo mthun par bya’o źes bka’ stsal nas | de dag gis gaṅ la blo mthun par bya ba mi śes nas  bcom ldan ’das kyis bka’ stsal pa | gnas thams cad grub pa’am | byas pa’am | zin pa naṅ mtshams daṅ (2) phyi rol ñe ’khor ’dom gaṅ daṅ bcas pa dge ’dun gso sbyoṅ gi gnas su ’dod pa gaṅ yin pa de la blo mthun par bya’o || 
evaṃ ca punaḥ saṃmantavyaṃ | 
’di ltar blo mthun par bya ste | 
śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe sanniṣaṇṇe sannipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ | 
gnas mal bśams pa byas nas gaṇḍī brduṅs te dris pa’i tshig gis dge sloṅ rnams la yaṅ dag par bsgo nas | (3) dge ’dun thams cad ’dug ciṅ mthun par gyur pa la | dge sloṅ gcig gis gsol ba byas te las bya’o || 
śṛṇotu bhadantāḥ saṃghaḥ |  idaṃ vastu sarvākārapariniṣṭhitam antaḥsīmaṃ bahirvyāmopavicāraṃ saṃghasya poṣadhāmukham abhirucitaṃ |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃghaḥ yat saṃgha idaṃ vastu sarvākārapariniṣṭhitam antaḥsīmaṃ bahirvyāmopavicāraṃ saṃghasya poṣadhāmukhaṃ saṃmanyeta |  eṣā jñaptiḥ | 
dge ’dun btsun pa rnams gsan du gsol |  gnas thams cad grub pa’am | bgyis pa’am | lags pa naṅ mtshams daṅ phyi rol ñe ’khor ’dom gaṅ (4) daṅ bcas pa ’di dge ’dun gyis gso sbyoṅ gi gnas su bźed na |  gal te dge ’dun gyis dus la bab ciṅ bzod na dge ’dun gyis gnaṅ par mdzod cig daṅ | dge ’dun gyis gnas thams cad grub pa’am | bgyis pa’am | lags pa naṅ mtshams daṅ phyi rol ñe (5) ’khor ’dom gaṅ daṅ bcas pa ’di la | dge ’dun gyi gso sbyoṅ gi gnas su blo mthun par bgyi’o ||  ’di ni gsol ba’o || 
evaṃ ca karma kartavyaṃ |  śṛṇotu bhadantāḥ saṃghaḥ |  a. idaṃ vastu sarvākārapariniṣṭhitam antaḥsīmaṃ bahirvyāmopavicāraṃ saṃghasya poṣadhāmukham abhirucitaṃ |  b. tat saṃgha idaṃ vastu sarvākārapariniṣṭhitam antaḥsīmaṃ bahirvyāmopavicāraṃ saṃghasya poṣadhāmukhaṃ saṃmanyate |  c. yeṣām āyuṣmatāṃ kṣamate idaṃ vastu sarvākārapariniṣṭhitam antaḥsīmaṃ bahirvyāmopavicāraṃ saṃghasya poṣadhāmukhaṃ saṃmantuṃ sa tūṣṇīṃ | na kṣamate bhāṣatāṃ |  d. saṃmataḥ saṃghena idaṃ vastu sarvākārapariniṣṭhitam antaḥsīmaṃ bahirvyāmopavicāraṃ saṃghasya poṣadhāmukhaṃ | kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi | 
las ni ’di ltar bya ste |  dge ’dun btsun pa rnams gsan du gsol |  gnas thams cad grub pa’am | bgyis pa’am | lags pa naṅ (6) mtshams daṅ phyi rol ñe ’khor ’dom gaṅ daṅ bcas pa ’di dge ’dun gyi gso sbyoṅ gi gnas su bźed de |  de’i slad du dge ’dun gyis gnas thams cad grub pa’am | bgyis pa’am | lags pa naṅ mtshams daṅ phyi rol ñe ’khor ’dom gaṅ daṅ bcas pa ’di la dge ’dun (7) gyi gso spyoṅ gi gnas su blo mthun par bgyin |  tshe daṅ ldan pa gaṅ dag gnas thams cad grub pa’am | bgyis pa’am | lags pa naṅ mtshams daṅ phyi rol ñe ’khor ’dom gaṅ daṅ bcas pa ’di la dge ’dun gyi gso sbyoṅ gi gnas su blo mthun par bgyi bar bzod pa (137b1) de dag ni caṅ ma gsuṅ śig | gaṅ dag mi bzod pa de dag ni gsuṅ śig |  dge ’dun gyis bzod ciṅ gnaṅ nas | dge ’dun gyi gnas thams cad grub pa’am | bgyis pa’am | lags pa naṅ mtshams daṅ phyi rol ñe ’khor ’dom gaṅ daṅ bcas pa ’di la dge (2) ’dun gyi gso sbyoṅ gi gnas su blo mthun par bgyis lags te | ’di ltar caṅ mi gsuṅ bas de de bźin du ’dzin to || 
yatra saṃghena poṣadhāmukhaṃ saṃmataṃ bhavati tatra bhikṣubhir niṣadya poṣadhaḥ kartavyaḥ pravāraṇā jñaptir jñaptidvitīyaṃ jñapticaturthaṃ karma kartavyaṃ | 
gaṅ du dge ’dun gyi gso sbyoṅ gi gnas su blo mthun par byas pa der dge sloṅ rnams kyis ’dug la gso spyod daṅ | dgag dbye daṅ | gsol ba daṅ (3) gsol ba daṅ gñis daṅ | gsol ba daṅ bźi’i las bya’o || 
vyagrāḥ kurvanti sātisārā bhavanti || || 
mi mthun par byed na ’gal tshabs can du ’gyur ro || || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login