You are here: BP HOME > TLB > MSV 1,02: Poṣadhavastu > fulltext
MSV 1,02: Poṣadhavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse OptionChapter I: Niṣadyā
Click to Expand/Collapse OptionChapter II: Kriyā and Poṣadha
niṣadya bhagavān bhikṣūn āmantrayate sma | tasmāt tarhi bhikṣavo ’nujānāmi bhikṣubhir ekapoṣadhāvāsasaṃvṛtyā{Or ekapoṣadhāvāsasaṃvṛttyā} mahatī sīmā baddhavyā | 
bźugs nas bcom ldan ’das kyis dge sloṅ rnams la bka’ stsal pa | dge sloṅ dag de lta bas (6) na dge sloṅ dag gis gso sbyoṅ gcig pa’i gnas kyi sṅom pas mtshams chen po gcad pa rjes su gnaṅ ṅo || 
The greater sacred area, mahatī sīmā, is defined 
uktaṃ bhagavatā ekapoṣadhāvāsasaṃvṛtyā mahatī sīmā baddhavyeti | bhikṣavo na jānate kathaṃ baddhavyeti |  bhagavān āha | pūrvaṃ tāvad āvāsikanaivāsikair bhikṣubhir mahatyāḥ sīmāyāś caturdiśaṃ sthāvaraṇimittāni saṃlakṣayitavyāni |  pūrvasyān diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā |  dakṣiṇasyāṃ paścimāyām uttarasyān diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā | 
bcom ldan ’das kyis gos sbyoṅ gcig pa’i gnas kyi sdom pas mtshams chen po gcad par bya’o źes bka’ stsal nas | dge sloṅ rnams kyis ji ltar gcad (7) par bya ba mi śes nas |  bcom ldan ’das kyis bka’ stsal pa | je daṅ por dge sloṅ gnas pa daṅ | gñug mar gnas pa rnams kyis mtshams chen po phyogs bźi’i mtshan ma brtan po  śar phyogs su ni pha boṅ gi mtshan ma’am | rtsig pa’i mtshan ma’am | ka ba’i (139a1) mtshan ma’am | śiṅ ljon pa’i mtshan ma’am | ra ba’i mtshan ma’am | bya skyibs kyi mtshan ma’am | lam po che’i mtshan ma’am | khron pa la sogs pa’i mtshan ma brtan po gzugs par bya’o ||  lho phyogs daṅ | nub phyogs daṅ | byaṅ phyogs (2) su yaṅ pha boṅ gi mtshan ma’am | rtsig pa’i mtshan ma’am | ka ba’i mtshan ma’am | śiṅ ljon pa’i mtshan ma’am | ra ba’i mtshan ma’am | bya skyibs kyi mtshan ma’am | lam po che’i mtshan ma’am | khron pa la sogs pa’i mtshan ma brtan po gzugs par bya’o || 
tataḥ paścāc chayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe sanniṣaṇṇe sannipatite āvāsikanaivāsikair bhikṣubhir mahatyāḥ sīmāyāś caturdiśaṃ sthāvarāṇi nimittāni parikīrtayitavyāni |  pūrvasyāṃ diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā | 
(3) de’i ’og tu gnas mal bśam pa byas nas gaṇḍī brduṅs te dris pa’i tshig gis dge sloṅ rnams la yaṅ dag par bsgo nas | dge ’dun thams cad ’dug ciṅ mthun par gyur pa la dge sloṅ gnas pa daṅ | gñug mar gnas pa rnams kyis mtshams chen po’i phyogs (4) bźi’i mtshan ma brtan po  śar phyogs su ni pha boṅ gi mtshan ma’am | rtsig pa’i mtshan ma’am | ka ba’i mtshan ma’am | śiṅ ljon pa’i mtshan ma’am | ra ba’i mtshan ma’am | bya skyibs kyi mtshan ma’am | lam po che’i mtshan ma’am | khron pa la sogs (5) pa’i mtshan ma brtan por brjod par bya’o || 
dakṣiṇasyān diśi paścimāyām uttarasyāṃ diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā | 
lho phyogs daṅ | nub phyogs daṅ | byaṅ phyogs su yaṅ pha boṅ gi mtshan ma’am | rtsig pa’i mtshan ma’am | ka ba’i mtshan ma’am | śiṅ ljon pa’i mtshan ma’am | ra ba’i mtshan ma’am | bya skyibs kyi mtshan ma’am | (6) lam po che’i mtshan ma’am | khron pa la sogs pa’i mtshan ma brtan por brjod par bya’o || 
tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ | 
de’i ’og tu dge sloṅ gcig gis gsol pa byas te las bya’o || 
śṛṇotu ' bhadantāḥ saṃgho |  ’sminn āvāse āvāsikanaivāsikair bhikṣubhir mahatyāḥ sīmāyāś caturdiśaṃ sthāvarāṇi nimittāni parikīrtitāni |  pūrvasyān diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā |  dakṣiṇasyāṃ paścimāyām uttarasyān diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha eṣāṃ nimittānāṃ arvāg ekapoṣadhāvāsasaṃvāsasaṃvṛttyā mahatīṃ sīmāṃ (Poṣ-v 312) badhnīyād yāvac cāraṇyaṃ yāvac ca śayanāsanaṃ sthāpayitvā grāmaṃ ca grāmopavicāraṃ ca |  eṣā jñaptiḥ | 
dge ’dun btsun pa rnams gsan du gsol |  ’di lta ste | gnas ’di na dge sloṅ gnas pa daṅ | gñug (7) mar gnas pa rnams kyis mtshams chen po’i phyogs bźi’i mtshan ma brtan po brjod pa  śar phyogs su ni pha boṅ gi mtshan ma’am | rtsig pa’i mtshan ma brtan po lags |  lho phyogs su ni ga pa’i mtshan ma’am || śiṅ ljon pa’i mtshan ma brtan po lags | nub phyogs su ni (139b1) ra ba’i mtshan ma’am | bya skyibs kyi mtshan ma brtan po lags | byaṅ phyogs su ni lam po che’i mtshan ma’am | khron pa la sogs pa’i mtshan ma brtan po lags na |  gal te dge ’dun gyi dus la bab ciṅ bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | dge ’dun (2) gyis mtshan ma ’di rnams kyi naṅ du gso sbyoṅ gcig pa’i gnas kyi sdom pas ’di lta ste | gnas bsdu ba daṅ | dge sloṅ rnams bde ba la reg par gnas par bgyi ba’i slad du dge ’dun gyis groṅ daṅ groṅ gi ñe ’khor ma gtogs par dgon pa la thug pa daṅ | gnas (3) mal la thug gi bar du mtshams chen po gcod do ||  ’di ni gsol ba’o || 
evaṃ ca karma kartavyaṃ |  śṛṇotu bhadantāḥ saṃgho |  a. ’sminn āvāse āvāsikanaivāsikair bhikṣubhir mahatyāḥ sīmāyāś caturdiśaṃ sthāvarāṇi nimittāni parikīrtitāni |  pūrvasyān diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā |  dakṣiṇasyāṃ paścimāyām uttarasyān diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā |  b. tat saṃghas teṣāṃ nimittānām arvāg ekapoṣadhāvāsasaṃvṛttyā mahatīṃ sīmāṃ badhnāti | yāvac cāraṇyaṃ yāvac ca śayanāsanaṃ sthāpayitvā grāmaṃ ca grāmopavicāraṃ ca |  c. yeṣām āyuṣmatāṃ kṣamate eṣāṃ nimittānāṃ arvāg ekapoṣadhāvāsasaṃvṛttyā saṃghasya mahatīṃ sīmāṃ baddhuṃ yāvac cāraṇyaṃ yāvac ca śayanāsanaṃ sthāpayitvā grāmaṃ ca grāmopavicāraṃ ca sa tūṣṇīṃ | na kṣamate bhāṣatāṃ |  d. baddhā saṃghena eṣāṃ nimittānāṃ arvāg ekapoṣadhāvāsasaṃvṛttyā saṃghasya mahatī sīmā yāvac cāraṇyaṃ yāvac ca śayanāsanaṃ sthāpayitvā grāmaṃ ca grāmopavicāraṃ ca | kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi | 
las ni ’di ltar bya ste |  dge ’dun btsun pa rnams gsan du gsol |  ’di lta ste | gnas ’di na dge sloṅ gnas pa daṅ gñug mar gnas pa rnams kyis mtshams chen po’i phyogs (4) bźi’i mtshan ma brtan po brjod pa  śar phyogs su ni pha boṅ gi mtshan ma’am | rtsig pa’i mtshan ma brtan po lags |  lho phyogs su ni ka ba’i mtshan ma’am | śiṅ ljon pa’i mtshan ma brtan po lags | nub phyogs su ni ra ba’i mtshan ma’am | bya skyibs kyi mtshan (5) ma brtan po lags | byaṅ phyogs su ni lam po che’i mtshan ma’am | khron pa la sogs pa’i mtshan ma brtan po lags te |  de’i slad du dge ’dun gyis mtshan ma ’di rnams kyi naṅ du gso sbyoṅ gcig pa’i gnas kyi sdom pas ’di lta ste | gnas bsdu pa daṅ | dge (6) sloṅ rnams bde ba la reg par gnas par bgyi ba’i slad du groṅ daṅ groṅ gi ñe ’khor ma gtogs par dgon pa la thug pa daṅ | gnas mal la thug pa’i bar du mtshams chen po gcod na |  tshe daṅ ldan pa gaṅ dag mtshan ma ’di rnams kyi naṅ du gso sbyoṅ gcig pa’i gnas (7) kyi sdom pas ’di lta ste | gnas bsdu pa daṅ | dge sloṅ rnams bde ba la rig par gnas par bgyi ba’i slad du groṅ daṅ groṅ gi ñe ’khor ma gtogs par dgon pa la thugs daṅ | gnas mal la thug pa’i bar du mtshams chen po gcad par bzod pa de dag ni caṅ ma (140a1) gsuṅ śig | gaṅ dag mi bzod pa de dag ni gsuṅ śig |  dge ’dun gyis bzod ciṅ gnaṅ nas dge ’dun gyis mtshan ma ’di rnams kyi naṅ du gso sbyoṅ gcig pa’i gnas kyi sdom pas ’di lta ste | gnas bsdu ba daṅ | dge sloṅ rnams bde ba la rig par (2) gnas par bgyi pa’i slad du groṅ daṅ grod gi ñe ’khor ma gtogs par dgon pa la thug pa daṅ | gnas lam la thug pa’i bar du mtshams chen po bcaṅ lags te | ’di ltaṅ caṅ mi gsuṅ bas de de bźin du ’dzin to || 
yatra saṃghena mahatī sīmā baddhā bhavati tatra bhikṣubhir niṣadya poṣadhaḥ kartavyaḥ pravāraṇā jñaptir jñaptidvitīyaṃ jñapticaturthaṃ karma kartavyaṃ | 
dge ’dun gyis gaṅ du mtshams chen po bcad pa der dge (3) sloṅ rnams kyis ’dug ste | gso sbyoṅ bya źiṅ dgag dbye daṅ | gsol ba daṅ | gsol ba daṅ gñis daṅ | gsol ba daṅ bźi’i las bya’o || 
vyagrāḥ kurvanti sātisārā bhavanti | 
mi mthun par byed na ’gal tshabs can du ’gyur ro || 
bhikṣavas tricīvaraṃ gṛhītvā divāvihāraṃ gacchanti | khedam āpadyante | etat prakaraṇaṃ bhikṣavo ārocayanti |  bhagavān āha | mahatyāḥ sīmāyā arvāk sarveṣāṃ bhikṣūṇāṃ cīvarakāṇām avipravāsasaṃvṛtir dātavyā | 
dge sloṅ rnams chos gos gsum thogs te ñin mo spyod du ’doṅ ba na skyo (4) par gyur pa’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ |  bcom ldan ’das kyis bka’ stsal pa | mtshams chen po’i naṅ du dge sloṅ thams cad kyis chos gos dag daṅ mi ’bral ba’i gnaṅ ba sbyin par bya’o || 
evaṃ ca punar dātavyā | 
’di ltar spyin par bya ste | 
śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe sanniṣaṇṇe sannipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ | 
gnas mal (5) bśam pa byas nas gaṇḍī brduṅs te dris pa’i tshig gis dge sloṅ rnams la yaṅ dag par bsgo nas | dge ’dun thams cad ’dug ciṅ mthun par gyur pa la dge sloṅ gcig gis gsol pa byas te las bya’o || 
śṛṇotu bhadantāḥ saṃgho |  ’sminn āvāse samagreṇa saṃghena ekapoṣadhāvāsasaṃvāsasaṃvṛtyā saṃghasya mahatī sīmā baddhā |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ mahatyāḥ sīmāyā arvāk sarveṣāṃ bhikṣūṇāṃ cīvarakāṇāṃ avipravāsasaṃvṛtiṃ dadyād iti |  eṣā jñaptiḥ | 
dge ’dun btsun pa rnams gsan du gsol |  ’di lta ste | (6) gnas ’dir dge ’dun mthun pas gso sbyoṅ gcig pa’i gnas kyi sṅom pas mtshams chen po bcaṅ pa las |  gal te dge ’dun gyi dus la bab ciṅ bzod na dge ’dun gyis gnaṅ par mdzod cig daṅ | dge ’dun gyis ’di lta ste | gnas bsdub daṅ | dge sloṅ rnams bde ba (7) la reg par gnas par bgyi ba’i slad du mtshams chen po’i naṅ du dge sloṅ thams cad kyis chos gos dag daṅ bral bar mi ’gyur ba’i gnaṅ bstsol te ||  ’di ni gsol ba’o || 
evaṃ ca karma kartavyaṃ |  śṛṇotu bhadantāḥ saṃghaḥ |  a. asminn āvāse samagreṇa saṃghenaikapoṣadhāvāsasaṃvāsasaṃvṛttyā saṃghasya mahatī sīmā baddhā |  b. tat saṃgho mahatyāḥ sīmāyāḥ arvāk sarveṣāṃ bhikṣūṇāṃ cīvarakāṇāṃ avipravāsasaṃvṛtiṃ dadāti |  c. yeṣām āyuṣmatāṃ kṣamate mahatyāḥ sīmāyāḥ arvāk sarveṣāṃ bhikṣūṇāṃ cīvarakāṇāṃ avipravāsasaṃvṛtiṃ dātuṃ te tūṣṇīṃ | na kṣamate bhāṣantām*  d. dattā saṃghena mahatyāḥ sīmāyāḥ arvāk sarveṣāṃ bhikṣūṇāṃ cīvarakāṇām avipravāsasaṃvṛtiḥ | kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi | 
las ni ’di ltar bya ste |  dge ’dun btsun pa rnams gsan du gsol |  ’di lta ste | gnas ’dir (140b1) dge ’dun mthun pas gso sbyoṅ gcig ba’i gnas kyi sṅoms pas mtshams chen po baca de |  de’i slad du dge ’dun gyis ’di lta ste | gnas bsdu ba daṅ | dge sloṅ rnams pa de ba la reg par gnas par bgyi ba’i spyad du mtshams chen po’i naṅ du dge sloṅ thams cad gyi chos (2) gos dag daṅ ’bral bar mi ’gyur ba’i gnaṅ ba stsol na |  tshe daṅ ldan pa gaṅ dag ’di lta ste | gnas bsdu ba daṅ | dge sloṅ rnams la bde ba la reg par gnas par bgyi ba’i slad du mtshams chen po’i naṅ du dge sloṅ thams cad kyi chos gos dag daṅ ’bral bar mi ’gyur (3) ba’i gnaṅ ba stsal bar bzod pa de dag ni caṅ ma gsuṅ śig | gaṅ dag mi bzod pa de dag ni gsuṅ śig |  dge ’dun gyis bzod ciṅ gnaṅ nas dge ’dun gyis mtshams chen po’i naṅ du dge sloṅ thams cad kyi chos gos dag daṅ ’bral bar mi ’gyur ba’i gnaṅ ba stsal (4) lags te | ’di ltar caṅ mi gsuṅ bas de de bźin du ’dzin to || 
yatra saṃghena mahatyāḥ sīmāyā arvāg bhikṣūṇāṃ cīvarakāṇāṃ avipravāsasaṃvṛttir dattā bhavati | tatra bhikṣūṇāṃ sāntarottareṇa gantavyaṃ | nātra kaukṛtyaṃ karaṇīyaṃ | 
dge ’dun gyis gaṅ du mtshams chen po’i naṅ du dge sloṅ rnams kyi chos gos dge daṅ ’bral bar mi ’gyur ba’i gnaṅ ba byin pa der dge sloṅ rnams stod g-yogs daṅ smad g-yogs daṅ bcas pas (5) ’dod bar bya ste | ’di la ’gyod par mi bya’o || 
bhikṣūṇāṃ caturvargakaraṇīyāni karmāṇi bhavanti | paṃcavargakaraṇīyāṇi daśavargakaraṇīyāni karmāṇi bhavanti | 
dge sloṅ dag la bźi’i tshogs kyis las bya ba dag byuṅ źiṅ lṅa’i tshogs kyis las bya ba dag daṅ | bcu’i tshogs kyis las bya ba dag byuṅ nas | 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login