You are here: BP HOME > TLB > MSV 1,02: Poṣadhavastu > fulltext
MSV 1,02: Poṣadhavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse OptionChapter I: Niṣadyā
Click to Expand/Collapse OptionChapter II: Kriyā and Poṣadha
āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati |  ālabhyaṃ bhadanta ekayā jñaptyā ekena karmakārakeṇa ekayā karmavācanayā sāntarbahirmukhīṃ sīmām abhisaṃhartuṃ vā abhinirhartuṃ vā |  ālabhyaṃ upāliṃ | tatrāyam abhisaṃhāraḥ saṃkocaḥ | tatrāyam abhinirhāraḥ vistāraḥ | 
saṅs rgyas bcom ldan ’das la tshe (144a1) daṅ ldan pa ñe ba ’khor gyis źus pa |  btsun pa las bgyid pa gcig gis gsol ba gcig daṅ las brjod pa gcig gis mtshams kyi sgo naṅ daṅ | slad rol daṅ bcas pa bsgyuṅ ba daṅ bskyed par ruṅ ṅam |  ñe ba ’khor ruṅ ste | de la bsgyuṅ ba ni (2) ’di yin te chuṅ ṅu’o || de la bskyed pa ni ’di yin te chen po’o || 
Rules for enlarging or diminishing the sāntarbahirmukhī sīmā, as questioned by Upālin 
evaṃ ca punar baddhavyā | 
’di ltar bya ste | 
pūrvaṃ tāvan mahatī sīmā moktavyā | khuḍḍalikā sīmā moktavyā | pratiprasraṃbhitavyo maṇḍalakaḥ | 
je daṅ por mtshams chen po dgrol bar bya źiṅ mtshams bu chuṅ yaṅ dgrol bar bya ste | dkyil ’khor ba gźig par bya’o || 
evaṃ ca punar moktavyā | 
’di ltar dgrol bar bya ste | 
śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe sanniṣaṇṇe sannipatite ubhayataḥsīmāyāṃ saṃghaṃ sthāpayitvā karmakārakeṇa ' bhikṣuṇā ubhe sīme kāṣṭhena vā daṇḍena vā kiṭakena vā kiliṃjena vā avaṣṭabhya (Poṣ-v 334) jñaptiṃ kṛtvā karma kartavyaṃ | 
gnas mal bśam (3) pa byas nas gaṇḍī brduṅs te dris pa’i tshig gis dge sloṅ rnams la yaṅ dag par bsgo nas | dge ’dun thams cad ’dug ciṅ mthun par gyur pa na mtshams gñi gar dge ’dun bkod do | dge sloṅ las byed pas mtshams gñi gar śir ṅam | dbyug pa’am | (4) seg gam | re ldes mnan nas gsol ba byas te las bya’o || 
śṛṇotu bhadantāḥ saṃghaḥ |  yāvad evāsminn āvāse samagreṇa saṃghena ekapoṣadhāvāsasaṃvāsasaṃvṛtyā mahatī sīmā baddhā | khuḍḍalikā sīmā baddhā | saṃmato maṇḍalakaḥ |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃghaḥ yat saṃghaḥ mahatīṃ sīmāṃ muṃcīta {for muṃceta} | khuḍḍalikāṃ sīmāṃ muṃcīta | pratiprasraṃbheta maṇḍalakaṃ |  eṣā jñaptiḥ | 
dge ’dun btsun pa rnams gsan du gsol |  ’di lta ste gnas ’dir dge ’dun mthun pas gso sbyoṅ gcig pa’i gnas kyi sdom pas mtshams chen po bcad ciṅ mtshams bu chuṅ bcad de dkyil ’khor (5) bar blo mthun par bgyis pa las |  gal te dge ’dun gyi dus la bab ciṅ bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | dge ’dun gyis mtshams chen po gźig ciṅ mtshams bu chuṅ yaṅ gźig ste | dkyil ’khor ba dgrol bar mdzad do ||  ’di ni gsol (6) ba’o || 
evaṃ ca karma kartavyaṃ |  śṛṇotu bhadantāḥ saṃghaḥ |  a. yāvad evāsminn āvāse samagreṇa saṃghena ekapoṣadhāvāsasaṃvāsasaṃvṛtyā mahatī sīmā baddhā | khuḍḍalikā sīmā baddhā | saṃmato maṇḍalakaḥ |  b. tat saṃghaḥ mahatīṃ sīmāṃ muṃcati | khuḍḍalikāṃ sīmāṃ muṃcati | pratiprasraṃbhayati maṇḍalakaṃ |  c. yeṣām āyuṣmatāṃ kṣamate mahatīṃ sīmāṃ moktuṃ | khuḍḍalikāṃ sīmāṃ moktuṃ | pratiprasrabdhuṃ maṇḍalakaṃ sa tūṣṇīṃ | na kṣamate bhāṣantāṃ |  d. iyaṃ prathamā karmavācanā dvitīyā tṛtīyā karmavācanā |  e. muktā saṃghena mahatī sīmā | muktā khuḍḍalikā sīmā | pratiprasrabdho maṇḍalakaḥ | kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi | 
las ni ’di ltar bya ste |  dge ’dun btsun pa rnams gsan du gsol |  ’di lta ste gnas ’dir dge ’dun mthun pas gso sbyoṅ gcig pa’i gnas kyi sdom pas mtshams chen po bcad ciṅ mtshams bu chuṅ yaṅ bcad de | dkyil ’khor bar blo mthun par bgyis pa  (7) de’i slad du dge ’dun gyis mtshams chen po gźig ciṅ mtshams bu chuṅ yaṅ gźig ste | dkyil ’khor ba dgrol bar mdzad na |  tshe daṅ ldan pa gaṅ dag mtshams chen po gźig ciṅ mtshams bu chuṅ yaṅ gźig ste | dkyil ’khor ba dgrol bar bzod pa de dag ni caṅ ma (144b1) gsuṅ śig | gaṅ dag mi bzod pa de dag ni gsuṅ śig |  ’di ni las brjod pa daṅ po ste | de bźin du lan gñis lan gsum du bzlas |  dge ’dun gyis bzod ciṅ gnaṅ nas dge ’dun gyis mtshams chen po gźig ciṅ mtshams bu chuṅ yaṅ bśig nas dkyil (2) ’khor ba bkrol lags te | ’di ltar caṅ mi gsuṅ bas de de bźin du ’dzin to || 
tatra yadīcchanti vistārayitavyāḥ | nocet saṃkocayitavyāḥ | 
 
tataḥ paścād āvāsikanaivāsikair bhikṣubhiḥ      khuḍḍalikāyāḥ sīmāyāś caturdiśaṃ sthāvarāṇi nimittāni saṃlakṣayitavyāni |  pūrvasyāṃ diśi kuḍyanimittaṃ vā vṛkṣanimittaṃ vā śailanimittaṃ vā prākāranimittaṃ vā prāgbhāranimittaṃ vā mārṣṭīkā vā kaḍḍhitavyā śilā vā ucchrepayitavyā kīlako vā nikhantavyaḥ |  yathā pūrvasyāṃ diśy evaṃ dakṣiṇasyāṃ paścimāyām uttarasyāṃ diśi | 
de’i ’og tu dge sloṅ gnas pa daṅ | gñug mar gnas pa rnams kyis mtshams chen po’i phyogs bźi’i mtshan ma brtan po  śar phyogs su ni pha bor gis mtshan ma’am | rtsig pa’i (3) mtshan ma’am | ka ba’i mtshan ma’am | śiṅ ljon pa’i mtshan ma’am | ra ba’i mtshan ma’am | bya skyibs kyi mtshan ma’am | lam po che’i mtshan ma’am | khron pa la sogs pa’i mtshan ma brtan po gzugs par bya’o ||  lho phyogs daṅ | nub phyogs (4) daṅ | byaṅ phyogs su yaṅ pha boṅ gi mtshan ma’am | rtsig pa’i mtshan ma’am | ka ba’i mtshan ma’am | śiṅ ljon pa’i mtshan ma’am | ra ba’i mtshan ma’am | bya skyibs kyi mtshan ma’am | lam po che’i mtshan ma’am | khron pa la sogs pa’i mtshan (5) ma brtan po gzugs par bya’o ||  mtshams bu chuṅ gi phyogs bźi’i mtshan ma brtan po  śar phyogs su ni seṅ ldeṅ gi phur pa btab pa’am | srad du bres pa’am | rdo bźag pa’am | srol btod pa la sogs pa’i mtshan ma brtan po gzugs par bya’o ||  (6) lho phyogs daṅ | nub phyogs daṅ | byaṅ phyogs su yaṅ seṅ ldeṅ gi phur pa btab pa’am | srad bu bres pa’am | rdo bźag pa’am | srol btod pa la sogs pa’i mtshan ma brtan po gzugs par bya’o || 
tataḥ paścāc chayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe sanniṣaṇṇe sannipatite āvāsikanaivāsikair bhikṣubhiḥ khuḍḍalikāyāḥ sīmāyāś caturdiśaṃ sthāvaranimittāni parikīrtayitavyāni |  pūrvavad yāvat kīlako vā nikhātaḥ | 
de’i ’og tu gnas mal bśam pa byas nas gaṇḍī brduṅs (7) te dris pa’i tshig gis dge sloṅ rnams la yaṅ dag par bsgo nas | dge ’dun thams cad ’dug ciṅ ’thun par gyur pa la dge sloṅ gnas pa daṅ | gñug mar gnas pa rnams kyis mtshams chen po’i phyogs bźi’i mtshan ma brtan po  śar phyogs su ni pha bor gi mtshan ma’am | (145a1) rtsig pa’i mtshan ma’am | ka ba’i mtshan ma’am | śiṅ ljon pa’i mtshan ma’am | ra ba’i mtshan ma’am | bya skyibs kyi mtshan ma’am | lam po che’i mtshan ma’am | khron pa la sogs pa’i mtshan ma brtan po gzugs par bya’o || 
mahatyāḥ sīmāyāś caturdiśaṃ sthāvarāṇi nimittāni parikīrtayitavyāni | pūrvavad yāvat prāgbhāranimittaṃ vā | 
lho phyogs daṅ | (2) nub phyogs daṅ | byaṅ phyogs su yaṅ pha boṅ gi mtshan ma’am | rtsig pa’i mtshan ma’am | ka ba’i mtshan ma’am | śiṅ ljon pa’i mtshan ma’am | ra ba’i mtshan ma’am | bya skyibs kyi mtshan ma’am | lam po che’i mtshan ma’am | khron pa la sogs pa’i mtshan (3) ma brtan po brjod par bya’o || 
   
mtshams bu chuṅ gi phyogs bźi’i mtshan ma brtan po śar phyogs su ni seṅ ldeṅ gi phur pa btab pa’am | srad du bres pa’am | rdo bźag pa’am | srol btod pa la sogs pa’i mtshan ma brtan po brjod par bya’o ||  lho phyogs daṅ | (4) nub phyogs daṅ | byaṅ phyogs su yaṅ seṅ ldeṅ gi phur pa btab pa’am | srad bu bres pa’am | rdo bźag pa’am | srol btoṅ ba la sogs pa’i mtshan ma brtan po brjod par bya’o || 
tataḥ paścād ubhayataḥsīmāyāṃ saṃghaṃ sthāpayitvā karmakārakeṇa bhikṣuṇā ubhe sīme kāṣṭhena vā daṇḍena vā kiṭakena vā kiliṃjena vā avaṣṭabhya jñaptiṃ kṛtvā karma kartavyaṃ | 
de’i ’og tu mtshams gñi gar dge ’dun bkod de dge sloṅ las byed pas mtshams (5) gñi gar śiṅ ṅam | dbyug ba’am | seg gam | re ldes mnan nas gsol ba byas te las bya’o || 
śṛṇotu bhadantāḥ saṃghaḥ |  yāvad evāsminn āvāse āvāsikanaivāsikair bhikṣubhiḥ khuḍḍalikāyāḥ sīmāyāś caturdiśaṃ sthāvaranimittāni parikīrtitāni |  pūrvavad yāvat kīlako vā nikhātaḥ |  mahatyāḥ sīmāyāś caturdiśaṃ sthāvarāṇi nimittāni parikīrtitāni |  pūrvavad yāvat prāgbhāranimittaṃ vā |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ eṣām āghaṭanānām arvak khuḍḍalikāṃ sīmāṃ badhnīyāt saṃmanyeta maṇḍalakaṃ | teṣām āghaṭanānām arvāg ekapoṣadhāvāsasaṃvāsasaṃvṛtyā (Poṣ-v 340) mahatīṃ sīmāṃ badhnīyāt* yāvac cāraṇyaṃ yāvac ca śayanāsanaṃ sthāpayitvā grāmaṃ ca grāmopavicāraṃ ca |  eṣā jñaptiḥ | 
dge ’dun btsun pa rnams gsan du gsol |  ’di lta ste gnas ’di na dge sloṅ gnas pa daṅ | gñug mar gnas pa rnams kyis mtshams chen po’i phyogs bźi’i (6) mtshan ma brtan po brjod pa  śar phyogs su ni pha boṅ gi mtshan ma’am | rtsig pa’i mtshan ma brtan po lags |  lho phyogs su ni ka pa’i mtshan ma’am | śiṅ ljon pa’i mtshan ma brtan po lags | nub phyogs su ni ra ba’i mtshan ma’am | bya skyibs kyi mtshan ma (7) brtan po lags | byaṅ phyogs su ni lam po che’i mtshan ma’am | khron pa la sogs pa’i mtshan ma brtan po lags | mtshams bu chuṅ gi phyogs bźi’i mtshan ma brtan po brjod pa śar phyogs su ni seṅ ldaṅ gi phur pa btab pa lags | lho phyogs su ni srad bu bres pa (145b1) lags | nub phyogs su ni rdo bźags pa lags | byaṅ phyogs su ni srol btod pa brtan po lags na |  Cf. previous record  gal te dge ’dun gyi dus la bab ciṅ bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | dge ’dun gyis mtshan ma ’di rnams kyi naṅ du gso sbyoṅ gcig pa’i (2) gnas kyi stom pas ’di lta ste | gnas bsdu ba daṅ | dge sloṅ rnams bde ba la reg par gnas par bgyi ba’i slad du groṅ daṅ groṅ gi ñe ’khor ma gtogs par dgon pa la thugs daṅ | gnas mal la thug pa’i bar du mtshams chen po bcad ciṅ mtshams bu (3) chuṅ yaṅ bcad de | dkyil ’khor bar blo mthun par mdzad de |  ’di ni gsol ba’o || 
evaṃ ca karma kartavyaṃ |  śṛṇotu bhadantāḥ saṃghaḥ |  a. yāvad evāsminn āvāse āvāsikanaivāsikair bhikṣubhiḥ khuḍḍalikāyāḥ sīmāyāś caturdiśaṃ sthāvarāṇi nimittāni parikīrtitāni |  pūrvavad yāvat kīlako vā nikhātaḥ |  mahatyāḥ sīmāyāś caturdiśaṃ sthāvarāṇi nimittāni parikīrtitāni |  pūrvavad yāvat prāgbhāranimittaṃ vā |  b. tat saṃgha eṣām āghaṭanānām arvāk khuḍḍalikāṃ sīmāṃ badhnāti | saṃmanyate maṇḍalakaṃ | teṣām āghaṭanānām arvāg ekapoṣadhāvāsasaṃvāsasaṃvṛttyā mahatīṃ sīmāṃ badhnāti | yāvac cāraṇyaṃ yāvac ca śayanāsanaṃ sthāpayitvā grāmaṃ ca grāmopavicāraṃ ca |  c. yeṣām āyuṣmatāṃ kṣamate eṣām āghaṭanānām arvāk khuḍḍalikāṃ sīmāṃ baddhuṃ saṃmatuṃ maṇḍalakaṃ teṣām āghaṭanānām arvāg ekapoṣadhāvāsasaṃvāsasaṃvṛtyā mahatīṃ sīmāṃ baddhuṃ yāvac cāraṇyaṃ yāvac ca śayanāsanaṃ sthāpayitvā grāmaṃ ca grāmopavicāraṃ ca te tūṣṇīṃ | na kṣamate bhāṣantāṃ |  e. baddhā saṃghena eṣām āghaṭanānāṇ arvāk khuḍḍalikā sīmā | saṃmato maṇḍalakaḥ | baddhā teṣām āghaṭanānām arvāg ekapoṣadhāvāsasaṃvāsasaṃvṛtyā mahatī sīmā yāvac cāraṇyaṃ yāvac ca śayanāsanaṃ sthāpayitvā grāmaṃ ca grāmopavicāraṃ ca | kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi |   
las ni ’di ltar bya ste |  dge ’dun btsun pa rnams gsan du gsol |  ’di lta ste gnas ’di na dge sloṅ gnas pa daṅ | gñug mar gnas pa rnams kyis mtshams (4) chen po’i phyogs bźi’i mtshan ma brtan po brjod pa śar phyogs su ni pha boṅ gi mtshan ma’am || rtsig pa’i mtshan ma brtan po lags | lho phyogs su ni ka pa’i mtshan ma’am | śiṅ ljon pa’i mtshan ma brtan po lags | nub phyogs su ni ra ba’i mtshan ma’am | (5) bya skyibs kyi mtshan ma brtan po lags | byaṅ phyogs su ni lam po che’i mtshan ma’am | khron pa la sogs pa’i mtshan ma brtan po lags | mtshams bu chuṅ gi phyogs bźi’i mtshan ma brtan po brjod pa śar phyogs su ni seṅ ldaṅ gi phur pa btab pa lags |  lho phyogs (6) su ni srad bu bres pa lags | nub phyogs su ni rdo bźags pa lags | byaṅ phyogs su ni srol btod pa brtan po lags te |  Cf. previous record  Cf. previous record  de’i slad du dge ’dun gyis mtshan ma ’di rnams kyi naṅ du gso sbyoṅ gcig pa’i gnas kyi sdom pas ’di lta ste | gnas bsdu ba daṅ | dge sloṅ (7) rnams bde ba la reg par gnas par bgyi ba’i slad du groṅ daṅ groṅ gi ñe ’khor ma gtogs par dgon pa la thugs daṅ | gnas mal la thug pa’i bar du mtshams chen po bcad ciṅ mtshams bu chuṅ yaṅ bcad de dkyil ’khor bar blo mthun par mdzad na  tshe daṅ ldan pa (146a1) gaṅ dag mtshan ma ’di rnams kyi naṅ du gso sbyoṅ gcig pa’i gnas kyi sdom pas ’di lta ste | gnas bsdu ba daṅ | dge sloṅ rnams bde ba la reg par gnas par bgyi ba’i slad du groṅ daṅ groṅ gi ñe ’khor ma gtogs par dgon pa la thugs daṅ | gnas (2) mal la thug pa’i bar du mtshams chen po bcad ciṅ mtshams bu chuṅ yaṅ bcad de | dkyil ’khor bar blo mthun par mdzad par bzod pa de dag ni caṅ gsuṅ śig | gaṅ dag mi bzod pa de dag ni gsuṅ śig |  dge ’dun gyis bzod ciṅ gnaṅ nas dge ’dun gyis mtshan (3) ma ’di rnams kyi naṅ du gso sbyoṅ gcig pa’i gnas kyi sdom pas ’di lta ste | gnas bsdu ba daṅ | dge sloṅ rnams bde ba la reg par gnas par bgyi ba’i slad du groṅ daṅ groṅ gi ñe ’khor ma gtogs par dgon pa la thugs daṅ | gnas mal la thug pa’i bar du mtshams (4) chen po bcad ciṅ mtshams bu chuṅ yaṅ bcad de dkyil ’khor bar blo mthun par mdzad lags te | ’di ltar caṅ mi gsuṅ bsad de de bźin du ’dzin to ||  dge ’dun gyis gaṅ du mtshams chen po daṅ mtshams bu chuṅ bcad de dkyil ’khor bar blo mthun par byas pa der (5) dge sloṅ rnams kyis ’dug ste gso sbyoṅ bya źiṅ dgag dbye daṅ | gsol ba daṅ | gsol ba daṅ gñis daṅ | gsol ba daṅ bźi’i las bya’o || 
 
mi mthun par byed na ’gal tshabs can du ’gyur ro || ’di ltar gal te ’don na bskyed par yaṅ bya’o || gal te mi ’dod (6) na bskyuṅ bar bar bya’o || 
tataḥ paścāt khuḍḍalikāyāḥ sīmāyā nirgatya mahatyāḥ sīmāyāḥ śayanāsanaprajñaptiṃ kṛtvā bhikṣūṇāṃ cīvarakāṇām avipravāsasaṃvṛtir dātavyā |  pūrvavad yāvat* 
de’i ’og tu mtshams chen po’i naṅ du dge sloṅ thams cad kyi chos gos dag daṅ mi ’bral ba’i gnaṅ ba sbyin par bya’o ||  ’di ltar sbyin par bya ste | mtshams bu chuṅ gi naṅ nas phyir byuṅ ste mtshams chen por gnas mal bśam par byas nas gaṇḍī (7) brduṅs ste dris pa’i tshig gis dge sloṅ rnams la yaṅ dag par bsgo nas | dge ’dun thams cad ’dug ciṅ mthun par gyur pa la dge sloṅ gcig gis gsol ba byas te las bya’o ||  dge ’dun btsun pa rnams gsan du gsol | ’di lta ste gnas ’dir dge ’dun (146b1) mthun pas gso sbyoṅ gcig pa’i gnas kyi sṅom pas mtshams chen po bcad pa las | gal te dge ’dun gyi dus la bab ciṅ bzod na dge ’dun gyis gnaṅ bar mdzod ciṅ daṅ | dge ’dun gyis ’di lta ste | gnas bsdu ba daṅ | dge sloṅ rnams bde ba la reg (2) par gnas par bgyi pa’i slad du mtshams chen po’i naṅ du dge sloṅ thams cad kyi chos gos dag daṅ ’bral bar mi ’gyur ba’i gnaṅ ba stsol lo ||  ’di ni gsol ba’o || 
las ni ’di ltar bya ste |  dge ’dun btsun pa rnams gsan du gsol | ’di lta ste gnas ’dir (3) dge ’dun mthun pas gso sbyoṅ gcig pa’i gnas kyi sdom pas mtshams chen po bcad te |  de’i slad du dge ’dun gyis ’di lta ste | gnas bsdu ba daṅ | dge sloṅ rnams bde ba la reg par gnas par bgyi pa’i slad du mtshams chen po’i naṅ du dge sloṅ thams cad kyi (4) chos gos dag daṅ ’bral bar mi ’gyur ba’i gnaṅ ba stsol na | tshe daṅ ldan pa gaṅ dag ’di lta ste | gnas bsdu ba daṅ | dge sloṅ rnams bde ba la reg par gnas par bgyi ba’i slad du mtshams chen po’i naṅ du dge sloṅ thams cad kyi chos gos dag daṅ ’bral bar mi ’gyur (5) ba’i gnaṅ ba stsal bar bzod pa de dag ni caṅ ma gsuṅ śig | gaṅ dag mi bzod pa de dag ni gsuṅ śig | dge ’dun gyis bzod ciṅ gnas nas mtshams chen po’i naṅ du dge sloṅ thams cad kyi chos gos dag daṅ ’bral bar mi ’gyur ba’i gnaṅ ba stsal (6) lags te | ’di ltar caṅ mi gsuṅ bas de de bźin du ’dzin to ||  dge ’dun gyis gaṅ du mtshams chen po’i naṅ du dge sloṅ thams cad kyi chos gos dag daṅ ’bral bar mi ’gyur ba’i gnaṅ ba byin pa der dge sloṅ rnams stod g-yogs daṅ smad g-yogs daṅ bcas pas ’doṅ (7) bar bya ste | ’di la ’gyod par mi bya’o || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login