You are here: BP HOME > TLB > MSV 1,11: Pāṇḍulohitakavastu > fulltext
MSV 1,11: Pāṇḍulohitakavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPratikriyāvastūddāna
Click to Expand/Collapse OptionPāṇḍulohitakavastūddāna
Click to Expand/Collapse OptionPāṇḍulohitaka: tarjanīyaṃ karma
Click to Expand/Collapse OptionŚreyaka: nigarhanīyaṃ karma
Click to Expand/Collapse OptionAśvaka & Punarvasaka: pravāsanīyaṃ karma
Click to Expand/Collapse OptionUttara: pratisaṃharanīyaṃ karma
Click to Expand/Collapse OptionChanda: 1. āpatter adarśanāyotkṣepaṇīyaṃ karma, 2. āpatter apratikarmāyotkṣepaṇīyaṃ karma
Click to Expand/Collapse OptionAriṣṭa: apratiniḥsṛṣṭe pāpake dṛṣṭigata utkṣepaṇīyaṃ karma
Click to Expand/Collapse OptionUdayin: parivāsa
Click to Expand/Collapse OptionUdayin: mūlaparivāsa
Click to Expand/Collapse OptionUdayin: mūlāpakaṛṣa
Click to Expand/Collapse OptionUdayin: mānāpya
Click to Expand/Collapse OptionUdayin: āvarhaṇa
buddho bhagavāṃ kauśāmbyāṃ viharati ghoṣilārāme |  tena khalu samayenāyuṣmāṃ chanda āpattim āpanno na paśyati |  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | kuruta yūyaṃ bhikṣavaḥ chandasya bhikṣor āpatter adarśanāyotkṣepaṇīyaṃ karma iti yo vā punar anyo ’py evaṃjātīyaḥ | 
saṅs rgyas bcom ldan ’das kau śām+bī’i gdaṅs (4) can gyi kun dga’ ra ba na bźugs so ||  de’i tshe tshe daṅ ldan pa ’dun pa ltuṅ ba byuṅ ba ma mthoṅ ṅo  źes pa’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ |  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag khyed kyis dge sloṅ ’dun pa daṅ | (5) gźan yaṅ de lta bu daṅ mthun pa su yaṅ ruṅ ba la ltuṅ ba mthoṅ bar bya ba’i phyir gnas nas dbyuṅ ba’i las byos śig | 
Chanda: 1. āpatter adarśanāyotkṣepaṇīyaṃ karma, 2. āpatter apratikarmāyotkṣepaṇīyaṃ karma, action of suspension from the saṃgha, 1. when not publicly admitting the wrongdoing, 2. when not counteracting the wrongdoing. 
paṃcabhiḥ kāraṇair āpatter adarśanād utkṣepaṇīyaṃ karma kṛtam adharmakarma ca tad avinayakarma ca saṃghaś ca tena sātisāraḥ |  katamaiḥ paṃcabhiḥ | acodayitvā kurvanti pūrvavad yāvad ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ | 
rgyu lṅas ltuṅ ba mthoṅ bar bya ba’i phyir gnas nas dbyuṅ ba’i las byas na de ni chos ma yin pa’i las daṅ | ’dul ba ma yin ba’i las yin te | (6) ṅes na dge ’dun yaṅ ’gal tshabs can du ’gyur ro ||  lṅa gaṅ źe na | gleṅ ba ma byas pa daṅ źes bya ba’i bar goṅ ma bźin du’o || dge sloṅ gcig gis gsol ba byas te las bya’o || 
śṛṇotu bhadantāḥ saṃghaḥ | ayaṃ chando bhikṣur āpattim āpanno yathādharmaṃ na pratikaroti |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaś chandasya bhikṣor āpatter adarśanāyotkṣepaṇīyaṃ karma kuryād ity eṣā jñaptiḥ | 
dge ’dun btsun pa rnams gsan du gsol | dge sloṅ ’dun pa ’di ltuṅ ba (7) byaṅ ba la ltuṅ ba ma mthoṅ ba  de’i slad du dge ’dun gyis dge sloṅ ’dun pa ltuṅ ba mthoṅ bar bgyi ba’i slad du gnas nas dbyuṅ ba’i phrin las mdzad do || ’di ni gsol ba’o || 
karma kartavyaṃ | śṛṇotu bhadantāḥ saṃghaḥ | ayaṃ chando bhikṣur āpattim āpanno yathādharmaṃ na pratikaroti | tat saṃghaś chandasya bhikṣor āpatter adarśanāyotkṣepaṇīyaṃ karma karoti |  yeṣām āyuṣmatāṃ kṣamate chandasya bhikṣor āpatter adarśanāya utkṣepaṇīyaṃ karma kartuṃ te tūṣṇīṃ na kṣamate bhāṣantām* |  iyaṃ prathamā karmavācanā pūrvavad yāvad yathā pāṇḍulohitakānāṃ | 
las bya ba ni dge ’dun btsun pa rnams gsan du gsol | dge sloṅ ’dun pa ’di ltuṅ ba byuṅ (152a1) bal ltuṅ ba ma mthoṅ ba de’i slad du dge ’dun gyis dge sloṅ ’dun pa ’di ltuṅ ba mthoṅ bar bgyi ba’i slad du gnas nas dbyuṅ ba’i phrin las mdzad na |  tshe daṅ ldan pa gaṅ dag dge sloṅ ’dun pa ltuṅ ba mthoṅ bar bgyi ba’i slad du gnas nas dbyuṅ ba’i phrin las mdzad (2) bar ṅa zod pa de dag ni caṅ ma gsuṅ śig | gaṅ dag mi bzod pa de dag ni gsuṅ śig |  ’di ni las brjod pa daṅ po yin te źes bya ba’i bar goṅ ma bźin du ste | ji ltar dmar ser can rnams kyi bźin no || 
etad eva nidānam* |  āyuṣmāṃ chando āpattim āpanno yathādharmaṃ na pratikaroti | sa sabrahmacāribhir arthakāmaiḥ pūrvavad yathā vibhaṃge |  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | kuruta yūyaṃ bhikṣavaḥ chandasya bhikṣor āpatter apratikarmāyotkṣepaṇīyaṃ karma iti yo vā punar anyo ’py evaṃjātīyaḥ | 
gleṅ gźi ni de ñid na ste |  tshe daṅ ldan pa ’dun pa lduṅ ba byuṅ (3) ba chos bźin du phyir mi byed pa de la tshaṅs pa ma tshuṅs par spyod pa phan par ’dod pa rnams kyis źes bya ba’i bar goṅ ma bźin du ste |  ji ltar rnam par ’byed pa las ’byuṅ ba lta bu’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ |  bcom ldan ’das (4) kyis bka’ stsal pa | dge sloṅ dag khyed kyis dge sloṅ ’dun pa ltuṅ ba byuṅ ba slar mi byed pa daṅ gźan yaṅ de lta bu daṅ mthun pa su yaṅ ruṅ ba la gnas nas dbyuṅ ba’i las byos śig | 
paṃcabhiḥ kāraṇair āpatter apratikarmāyotkṣepaṇīyaṃ karma kṛtam adharmakarma ca tad avinayakarma ca saṃghaś ca tena sātisāraḥ |  katamaiḥ paṃcabhiḥ | acodayitvā kurvanti pūrvavad yāvad ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam* | 
rgyu lṅas ba byuṅ ba slar mi ’chos pa gnas nas dbyuṅ ba’i las byas na de ni chos (5) ma yin pa’i las daṅ ’dul ba ma yin pa’i las yin te | des na dge ’dun yaṅ ’gal tshabs can du ’gyur ro ||  lṅa gaṅ źen | gleṅ ba ma byas pa dag źes bya ba’i bar goṅ ma bźin du ste | dge sloṅ gcig gis gsol ba byas te las bya’o || 
śṛṇotu bhadantāḥ saṃghaḥ | ayaṃ chando bhikṣur āpattim āpanno (294v1 = GBM 901) yathādharmaṃ na pratikaroti |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaś chandasya bhikṣor āpatter apratikarmāyotkṣepaṇīyaṃ karma kuryād ity eṣā jñaptiḥ | 
dge ’dun btsun pa rnams (6) gsan du gsol | dge sloṅ ’dun pa ’di ltuṅ ba byuṅ ba chos bźin du slar mi bgyid kyis |  gal te dge ’dun gyi dus la bab ciṅ bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | dge ’dun gyis dge sloṅ ’dun pa ltuṅ ba byuṅ ba phyir mi bgyid pa gnas nas dbyuṅ ba’i (7) phrin las mdzad do || ’di ni gsol ba’o || 
karma kartavyaṃ | śṛṇotu bhadantāḥ saṃghaḥ | ayaṃ chando bhikṣur āpattim āpanno yathādharmaṃ na pratikaroti |  tat saṃghaś chandasya bhikṣor āpatter apratikarmāyotkṣepaṇīyaṃ karma karoti |  yeṣām āyuṣmatāṃ kṣamate chandasya bhikṣor āpatter apratikarmāyotkṣepaṇīyaṃ karma kartuṃ te tūṣṇīṃ na kṣamate bhāṣantām* |  iyaṃ prathamā karmavācanā pūrvavad yāvat pāṇḍulohitakānām* || || 
las bya ba ni dge ’dun btsun pa rnams gsan du gsol | dge sloṅ ’dun pa ’di ltuṅ pa byuṅ ba chos bźin du phyir mi bgyid pas  de’i slad du dge ’dun gyis dge sloṅ ’dun pa ltuṅ ba byuṅ ba phyir mi bgyid pa gnas nas dbyuṅ ba’i (152b1) phrin las mdzad na |  tshe daṅ ldan pa gaṅ dag dge sloṅ ’dun pa ltuṅ ba byuṅ ba phyir mi bgyid pa gnas nas dbyuṅ ba’i phrin las mdzad par bzod pa de dag ni caṅ ma gsuṅ śig |  gaṅ dag mi bzod pa de dag ni gsuṅ śig | ’di ni las brjod pa daṅ po yin te źes bya ba’i bar (2) goṅ ma bźin du ste | dmar ser can rnams kyi bźin no || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login