You are here: BP HOME > TLB > MSV 1,11: Pāṇḍulohitakavastu > fulltext
MSV 1,11: Pāṇḍulohitakavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPratikriyāvastūddāna
Click to Expand/Collapse OptionPāṇḍulohitakavastūddāna
Click to Expand/Collapse OptionPāṇḍulohitaka: tarjanīyaṃ karma
Click to Expand/Collapse OptionŚreyaka: nigarhanīyaṃ karma
Click to Expand/Collapse OptionAśvaka & Punarvasaka: pravāsanīyaṃ karma
Click to Expand/Collapse OptionUttara: pratisaṃharanīyaṃ karma
Click to Expand/Collapse OptionChanda: 1. āpatter adarśanāyotkṣepaṇīyaṃ karma, 2. āpatter apratikarmāyotkṣepaṇīyaṃ karma
Click to Expand/Collapse OptionAriṣṭa: apratiniḥsṛṣṭe pāpake dṛṣṭigata utkṣepaṇīyaṃ karma
Click to Expand/Collapse OptionUdayin: parivāsa
Click to Expand/Collapse OptionUdayin: mūlaparivāsa
Click to Expand/Collapse OptionUdayin: mūlāpakaṛṣa
Click to Expand/Collapse OptionUdayin: mānāpya
Click to Expand/Collapse OptionUdayin: āvarhaṇa
sa pārivāsika eva san* saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ | sa etat prakaraṇaṃ bhikṣūṇām ārocayati |  āyuṣmanta udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā (296r1 = GBM 904) ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’haṃ pārivāsika eva saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ | kiṃ mayā karaṇīyam ity |  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | dadata yūyaṃ bhikṣava udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsam iti | yo vā punar anyo ’py evaṃjātīyaḥ | 
’dul ba gźi | bam po (5) bdun bcu gcig pa |
de spo ba byed bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i skabs de des dge sloṅ rnams la smras pa | 
tshe daṅ ldan pa dag bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ pa las gyur pa’i dge (6) ’dun lhag ma’i ltuṅ ba byuṅ ba byuṅ bzla ba phyed bcabs pa  dge ’dun las zla ba phyed kyi spo ba gsol te |  dge ’dun gyis bdag dge sloṅ ’char kas ched (7) du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa las zla ba phyed kyi spo ba stsal te |  bdag spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs na bdag gis ji ltar bgyi  źes (155a1) pa’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ |  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag khyed kyi dge sloṅ ’char kas dge ’dun lhag ma’i ltuṅ ba sṅa ma dag ’dra ba byuṅ ba bcabs pa daṅ | gźan yaṅ de lta bu (2) daṅ mthun pa su yaṅ ruṅ ba la gzi nas spo ba byin cig | 
Udayin: mūlaparivāsa, probation starting over from the beginning because the original offence was repeated while parivāsa was in force. 
evaṃ ca punar dātavyaḥ | śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite udāyinā bhikṣuṇā vṛddhānte utkuṭukena sthitvā aṃjaliṃ pragṛhya idaṃ syād vacanīyam* | 
sbyin pa ni ’di ltar bya ste | gnas mal bśams la gaṇḍī brduṅs te | dris pa’i tshig gis dge sloṅ rnams la yaṅ dag par bsgo la | dge ’dun thams cad tshogs śiṅ mthun par gyur ba daṅ | dge sloṅ ’char kas (3) rgan pa’i mtha’ nas tsog tsog por ’dug la thal mo sbyar ba btud de tshig ’di skad ces | 
śṛṇotu bhadantāḥ saṃghaḥ | aham udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’haṃ pārivāsika eva saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  so ’ham udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāsaṃ yāce |  dadātu me bhadantāḥ saṃghaḥ mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsam anukaṃpako ’nukaṃpām upādāya | evaṃ dvir api trir api || 
dge ’dun btsun pa rnams gsan du gsol | bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs te |  bdag dge (4) sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun ltag ma’i ltuṅ ba zla ba phyed bcabs pa dge ’dun las zla ba phyed kyi spo ba gsol te |  dge ’dun gyis bdag dge sloṅ ’char ka la ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba (5) phyed bcabs pa la zla ba phyed kyi spo ba stsal te |  bdag spo ba bgyid bźin ba las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs te |  bdag dge sloṅ ’char kas dge ’dun ltag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs (6) pa la dge ’dun las gźi nas spo ba gsol na |  dge dun btsun pa thugs brtse ba can thugs brtse ba ñe bar bzuṅ ste | bdag dge sloṅ ’char kas dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa mdaṅ ’dra ba byuṅ ba bcabs pa la gzi nas spo ba stsal du gsol źes de (7) skad lan gñis lan gsum du brjod par bya’o || 
tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ | śṛṇotu bhadantāḥ saṃghaḥ |  ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  dattaḥ saṃghena asyodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’yaṃ pārivāsika eva saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  so ’yam udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā (296v1 = GBM 905) āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāsaṃ yācate |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsam dadyād ity eṣā jñaptiḥ | 
de’i ’og tu dge sloṅ gcig gis gsol ba byas te las bya’o || dge dun btsun pa rnams gsan du gsol |  dge sloṅ ’char ka ’dis ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba (155b1) phyed bcabs te  dge sloṅ ’char ka ’dis ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa dge ’dun las zla ba phyed kyi spo ba gsol te |  dge ’dun gyis dge sloṅ ’char ka ’di ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun (2) lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa la zla ba phyed kyi spo ba stsal te |  ’di spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs te |  dge sloṅ ’char ka ’di dge ’dun lhag ma’i ltug ba ltuṅ ba ba ra ma ltuṅ bsṅa ma daṅ ’dra ba (3) byuṅ ba bcabs pa la dge ’dun las gzi nas spo ba gsol na |  gal te dge ’dun gyi dus la bab ciṅ bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | dge ’dun gyis dge sloṅ ’char kas dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma dag ’dra ba byuṅ ba bcabs pa (4) la gźi nas spo ba stsol bar mdzad do || ’di ni gsol ba’o || 
karma kartavyaṃ | śṛṇotu bhadantaḥ saṃghaḥ | ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  dattaḥ saṃghenāsya udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’yaṃ pārivāsika eva saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  so ’yam udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāsaṃ yācate |  tat saṃgha udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsam dadāti |  yeṣām āyuṣmatāṃ kṣamate udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsam dātuṃ te tūṣṇīṃ na kṣamate bhāṣantām* |  iyaṃ prathamā karmavācanā evaṃ dvitīyā tṛtīyā karmavācanā vaktavyā ||  dattaḥ saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi || || 
las bya ba ni | dge ’dun btsun pa rnams gsan du gsol | dge sloṅ ’char ka ’di ched du bsams te khub phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs te |  dge sloṅ ’char ka (5) ’dis ched du bsams te khu ba phyuṅ ba las gyur ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa dge ’dun las zla ba phyed kyi spo ba gsol te |  dge ’dun gyis dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ bzla (6) ba phyed bcabs ba la zla ba phyed kyi spo ba stsal te |  ’di spo ba bgyid bźin la sal dge ’dun lhag pa’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs te |  dge sloṅ ’char ka ’di dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs bdag (7) ’dun las bźin sa spo ba gsol te |  dge ’dun gyis dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa la gźi nas spo ba stsol bar mdzad na |  tshe daṅ ldan pa gaṅ dag dge sloṅ ’char kas dge ’dun lhag ma’i ltuṅ ba (156a1) ltuṅ ba bar ma ltuṅ ba sṅam daṅ ’dra ba byuṅ ba bcabs pa las gźi nas spo ba stsol bar mdzad par bzod pa de dag ni caṅ ma gsuṅ śig | gaṅ dag mi bzod pa de dag ni gsuṅ śig |  ’di ni las brjod ba daṅ po yin te | de bźin du las brjod pa gñis pa daṅ | (2) gsum gyi bar du brjod par bya’o ||  dge ’dun gyis bzod ciṅ gnaṅ nas dge ’dun gyis dge sloṅ ’char ka ’di dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa la gźi nas spo ba stsal lags te |  ’di ltar cad mi gsuṅ bas de de bźin du ’dzin to || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login