You are here: BP HOME > TLB > MSV 1,05: Carmavastu > fulltext
MSV 1,05: Carmavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCarmavastūddāna
Click to Expand/Collapse OptionKoṭikarṇa, born with a golden ring in his ear, visits the Preta world
Click to Expand/Collapse OptionWhy Koṭikarṇa was born with a golden ear-ring
Click to Expand/Collapse OptionWhy Koṭikarṇa visits Hell
Click to Expand/Collapse OptionVarious rules
Click to Expand/Collapse OptionRājagṛhanidāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionVaiśālyānidāna
Click to Expand/Collapse OptionŚrāvastyānidāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionŚrāvastyānidāna
uddānam* |
vaṃśapatrā ca śroṇaś ca anujñātā hi guptaye |
tiryagbaddhikā ca purā pārṣṇī puṭī ca | 
sdom la |
smyug ma’i lam gro bźin daṅ ||
rjes su gnaṅ daṅ bsruṅs phyir daṅ ||
de bźin bsegs (7) su bciṅ ba daṅ ||
rtse mo rtiṅ ba sbu gu can || 
攝頌曰
(3) 竹葉蒲繩履 倶胝爲護開 
(4) 曾著奪皮嚴 安帶重并儭 
Uddāna 
uktaṃ bhagavatā | na kāṣṭhapādukā dhārayitavyā iti | te vaṃśapatrapādukāṃ dhārayanti | 
bcom ldan ’das kyis dge sloṅ gis śiṅ gi mchil lham bcaṅ bar mi bya’o źes gsuṅs nas de dag smyug lo’i mchil lham ’chaṅ ba daṅ | 
(5)佛告諸苾芻。不得用木履。當取竹葉作履。諸(6)苾芻著竹葉履。 
sa evādīnavaḥ | bhagavān āha | na vaṃśapatrapādukā dhārayitavyā | 
de ñid ñes dmigs su gyur nas | bcom ldan ’das kyis bka’ stsal pa | (273a1) smyu.uga lo’i mchil lham bcaṅ bar mi bya’o || 
乃生過患。佛告諸苾芻。從今(7)已後。不得畜竹葉履。 
te muṃjapādukāṃ dhārayanti | sa evādīnavaḥ | bhagavān āha | na muṃjapādukā dhārayitavyā | 
de dag rtswa mun dza’i mchil lham ’chad ba daṅ | de ñid ñes dmigs su gyur nas | bcom ldan ’das kyis bka’ stsal pa | rtswa mun dza’i mchil lham bcaṅ bar mi bya’o || 
當著蒲履。還生過患。佛(8)告諸苾芻。不得畜蒲履。 
te rajjupādukāṃ dhārayanti | sa evādīnavaḥ | bhagavān āha | na rajjupādukā dhārayitavyā | 
de dag srad bu’i mchil (2) lham ’chaṅ ba daṅ | de ñid ñes dmigs su gyur nas | bcom ldan ’das kyis bka’ stsal pa | srad bu’i mchil lham bcaṅ bar mi bya’o || 
汝等苾芻。當著繩履。(9)還生過患。佛告諸苾芻。不得畜繩履。 
uktaṃ bhagavatā | na rajjupādukā dhārayitavyā iti bhikṣūṇāṃ vātaśoṇitaṃ bhavati | teṣāṃ pariṣekeṇa carmapādukāḥ klidyante | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | 
dge sloṅ dag dreg gis btab ste | de dag śu pa byuṅ bas ko ba’i mchil lham rlan par gyur pa’i skabs te bcom (3) ldan ’das la dge sloṅ rnams kyis gsol pa daṅ | 
時諸苾(10)芻乃患風腫。兩髀有病。苦痛所逼。1當以水 (11)淋。皮履總爛。時諸苾芻。以縁白佛。 
bhagavān āha | yasya vātaśoṇitaṃ bhavati tena rajjupādukā dhārayitavyā | 
bcom ldan ’das kyis bka’ stsal pa | dreg gis thebs pa gaṅ yin pa des srad bu’i mchil lham bcad par bya’o || 
世尊告(12)曰。汝諸苾芻。若患兩腿風腫者。當可著繩履。(13)勿生疑也 
yadā śroṇaḥ koṭīviṃśaḥ pravrajitas tadā pādataleṣu suvarṇavarṇāni romāṇi caturaṃgulamātrāṇi ṣaḍvargikair dṛṣṭāni | 
gaṅ gi tshe gro bźin skyes bye ba ñi śu pa rab tu byuṅ ba de’i tshe de’i rkaṅ mthil la gser gyi kha dog ’dra (4) ba’i spu sor bźi tsam yod pa de drug sde dag gis mthoṅ ṅo || 
(14)爾時倶胝耳童子。身體柔濡。昔時業報成熟(15)故。乃於足下有金毛。長四指。于時六衆苾芻(16)見已。 
te dṛṣṭvā kathayanti | eṣa tāvan navanītapiṇḍaḥ ekāntaghaṭane śāsane kiṃ pravrajya kariṣyati | tena śrutam* | 
mthoṅ nas kyaṅ de dag gis smras pa | dga’ bo ñe dga’ re źig mar sar gyi goṅ bu ’dra ba ’di gcig tu brtson pas bstan pa la rab tu byuṅ nas ci źig byed ces smras pa des thos so || 
共相謂曰。此之童子。猶如生酥滿瓶。今(17)於佛教中出家。能作何物。童子聞已。心生不(18)喜。即往阿難陀所。禮足已。白言。 
tasya śrutvābhimāno jātaḥ | sa āyuṣmata ānandasya sakāśam upasaṃkrāntaḥ | upasaṃkramyāyuṣmantam ānandaṃ pṛcchati | 
des thos nas ṅa (5) rgyal skyes te tshe daṅ ldan pa kun dga’ bo’i druṅ du soṅ ste phyin nas tshe daṅ ldan pa kun dga’ bo la dris pa | 
katamo bhadantānanda ekāntaghaṭanaḥ samādhir ukto bhagavatā | caṃkramyādhigamaḥ āyuṣman śroṇa | tena śītavanaṃ śmaśānaṃ gatvā caṃkrame ’dhiṣṭhitaḥ | tasya caṃkramataḥ svarṇavarṇāni romāṇi caturaṃgulamātrāṇi śīrṇāni | 
btsun pa kun dga’ bo bcom ldan ’das kyis gcig tu brtson pas bstan pa la tiṅ ṅe ‘dzin yun riṅ du gnas par gsuṅs pa gaṅ lags | tshe daṅ ldan pa gro bźin (6) skyes ’chag pas thob pa yin no || de bsil ba’i tshal gyi dur khrod du soṅ nas ’chags bcas so || de ’chag pa na spu gser gyi kha dog ’dra ba sor bźi tsam po dag kyaṅ zad do || 
尊者。云何一(19)向勤求。行三摩地。答言。具壽。如佛所言。經行(20)最勝。即往深摩舍那。料理經行之地。於中經 (21)行。經行多故。足下四指金毛。並已脱落。 
tataḥ paścāc carma paścāc choṇitam* | sa yāvad ekasmāc caṃkramaśiraso ’paraṃ gacchati tāvat tasyaikasmin ' caṃkramaśirasi kākāḥ śoṇitaṃ pibanti dvitīye ’pi | 
de’i ’og tu pags pa rdol | de’i ’og tu khrag byuṅ ste | de ji sriṅ ’chag sa’i mgo (7) gcig nas cig śos su soṅ gi bar du de’i ’chag sa’i mgo gcig na yaṅ khwa dag khrag ’thuṅ la gñis pa na yaṅ ’thuṅ ṅo || 
雙足(22)研破。血流於地。状若屠羊。從此向彼。烏尋後(23)食。 
dharmatā khalu buddhā bhagavanto jīvantas tiṣṭhanto dhriyamāṇā yāpayantaḥ kālena kālaṃ nadīcārikāṃ caranti vistareṇa yāvad evāsmiṃs tv arthe buddho bhagavān vihāracārikāṃ caran ' yenāyuṣmataḥ śroṇasya koṭīviṃśasya vihāras tenopasaṃkrāntaḥ | adrākṣīd bhagavān śroṇasya koṭīviṃśasya caṃkramam* | 
chos ñid kyis saṅs rgyas bcom ldan ’das rnams bźugs śiṅ ’tsho la gźes pa ni dus dus su chu bor rgyu ba spyod do || źes bya ba’i bar du rgyas (273b1) par bya ste | skabs ’dir ni saṅs rgyas bcom ldan ’das gtsug lag khaṅ du rgyu źiṅ gśegs pa yin pas tshe daṅ ldan pa gro bźin skyes bye ba ñi śu pa’i gtsug lag khaṅ gaṅ na ba der gśegs pa daṅ | bcom ldan ’das kyis gro bźin skyes bye ba ñi śu pa’i ’chags gzigs (2) so || 
諸佛常法。未入涅槃。時時往詣河邊遊行。(24)如2見所説。是故世尊遊行此處。乃至億耳住(25)處。世尊見億耳經行之處。皆有血流。 
dṛṣṭvā ca punar jānakāḥ pṛcchakā buddhā bhagavanto jānantaḥ pṛcchanti | pṛcchati buddho bhagavān āyuṣmantam ānandam ekāntaghaṭakasya bhikṣoś caṃkramam* | śroṇasya bhadanta koṭīviṃśasya | 
gzigs nas kyaṅ saṅs rgyas bcom ldan ’das rnams ni mkhyen bźin du rmed pa yin pas mkhyen bźin du rmed de | saṅs rgyas bcom ldan ’das kyis tshe daṅ ldan pa kun dga’ bo la rmas pa | kun dga’ bo gcig tu brtson pa’i ’chags ’di dge sloṅ gaṅ gi yin (3) gro bźin skyes bye ba ñi śu pa’i lags so || 
知而故(26)問阿難陀曰。是何苾芻。一向勤求勝三摩地。(27)時具壽阿難陀白佛言。此是億耳經行之處。 
tasmād ānanda anujānāmi śroṇena koṭīviṃśena ekapalāśikā upānahā dhārayitavyā na dvipuṭī na tripuṭī | sā cet kṣayadharmiṇī bhavati argalakaṃ datvā dhārayitavyā | 
kun dga’ bo de lta bas na rjes su gnaṅ ste | gro bźin skyes bye ba ñi śu pas rim pa gcig pa’i mchil lham bcaṅ bar bya’o || rim gñis pa ma yin | rim gsum pa ma yin no || gal te rdol bar gyur na lhan pas btab ste (4) bcaṅ bar bya’o || 
(28)佛言。阿難陀。我今許億耳著一重底革屣。不(29)得著兩重。三重若底破當補。 
athāyuṣmān ānando yenāyuṣmān śroṇakoṭīviṃśas tenopasaṃkrāntaḥ | upasaṃkramya śroṇaṃ koṭīviṃśam idam avocat* | 
de nas tshe daṅ ldan pa kun dga’ bo tshe daṅ ldan bgro bźin skyes bye ba ñi śu pa gaṅ na ba der soṅ ste son nas | tshe daṅ ldan pa gro bźin skyes bye ba ñi śu pa la ’di skad ces smras so || 
爾時具壽阿難(1056a1)陀即詣億耳處。告言。 
yat khalv āyuṣman śroṇa jānīthāḥ śāstrā te ekapalāśikopānahā anujñātā na dvipuṭīti vistaraḥ | 
tshe daṅ ldan pa śes par gyis śig ston pas khyod la mchil lham rim gcig (5) pa rjes su gnaṅ ste | rim gñis pa ma yin | rim gsum pa ma yin no źes bya ba rgyas par gyur par sbyar ro || 
具壽。佛許著一重革屣。 (2)不得著兩重三重。底若穿破。當須補著。爲著(3)安穩。修行福徳。白言。聖者。世尊。總許諸苾芻(4)著。爲復獨令我著耶。時阿難陀告曰。世尊。見(5)汝經行時。脚下流血。獨令汝著。億耳白言。具(6)壽。誰敢違佛所教。然且獨令我著。自餘梵行(7)見者説言。我棄捨家主。及諸眷屬。多財珍寶(8)宮殿。一切悉捨。而爲出家。獨許著革屣。若世(9)尊許諸苾芻僧伽總著者。我亦依教著。如其(10)不然。獨不敢著。阿難往詣佛所。具以事白。佛 (11)告阿難陀。從今已去。許諸苾芻僧伽。總著一(12)重革屣。不得著兩重三重。若破者。當補著。時(13)具壽阿難陀。集諸苾芻僧伽。白言。佛許諸苾(14)芻。著一重皮屣。不得著兩重三重。若破當補(15)著。其中有一摩訶羅出家人。著屣向經行處。(16)世尊告曰。離我面前。説是語已。即集諸苾芻(17)僧伽。告曰。我若在俗間。得著革屣見我。若獨(18)在餘處。苾芻聲聞衆中。不得著革屣。而來見(19)我。如佛所説。別有苾芻。欲洗足時。其水瓶(20)破。遂於淨盆中洗足已。復以口滿含水。猶如 (21)蠍行。 
kiṃ bhadantānanda sarvasaṃghasya āhosvin mamaivaikasya | tavaivaikasya | 
btsun pa kun dga’ bo ci dge ’dun thams cad la’am | ’on te bdag ’ba’ źig la | khyod ’ba’ źig la’o || 
akopyā bhadantānanda śāstur ājñā | saced ahaṃ dhārayiṣyāmi syān me atonidānaṃ sabrahmacāriṇo vaktāraḥ | prabhūtaṃ tatra śroṇakoṭīviṃśena pravrajyāvāptaṃ 
btsun pa kun dga’ bo ston pa’i bka’ ni mi (6) gcog na | gal te bdag gis bcaṅs na gźi des bdag la tshaṅs pa mtshuṅs par spyod pa dag e ma’o gro bźin skyes bye ba ñi śu pa rab tu byuṅ nas ltog po źig rñed do || 
yaś campām asādhāraṇāṃ saptahastikāṃ cānīkam apahāya pravrajitaḥ sa idānīm upānahakalpamātre saktaḥ | 
gaṅ yaṅ yul tsam pa thun moṅ ma yin pa daṅ glaṅ po che bdun gyi tshogs spaṅs te rab tu byuṅ la | deṅ (7) mchil lham the gi btsam la chags pa lta źes gleṅ bar ’gyur te | 
api tu yadi bhagavān ' samāgamya sarvasaṃghasyānujānīyād evam ahaṃ dhārayeyam* | etat prakaraṇam āyuṣmān ānando bhagavato vistareṇārocayati | 
de lta mdo kyi gal te bcom ldan ’das kyis bdag la bltos te dge ’dun thams cad la rjes su gnaṅ na bdag gis de bźin du bcaṅ bar bya’o źes ba’i skabs te bcom ldan ’das la tshe daṅ ldan pa kun dga’ bos rgyas (274a1) par gsol pa daṅ | 
bhagavān āha | tasmād anujānāmi śroṇaṃ koṭīviṃśam āgamya sarvasaṃghenaikapalāśikopānahā dhārayitavyā na dvipuṭīti vistaraḥ | anyatamo mahallo bhagavataḥ purastāt sopānatkaś caṃkramati | 
bcom ldan ’das kyis bka’ stsal pa | de ltabs na rjes su gnaṅ ste | gro bźin skyes bye ba ñi śu pa la bltos nas dge ’dun thams cad kyis rim gcig pa’i mchil lham bcaṅ bar bya ste | rim gñis pa ma yin źes rgyas par sbyar (2) ro|| bcom ldan ’das kyi spyan sṅa na rgan źugs mchil lham can gźan źig ’chag par byed pa daṅ | 
atha bhagavāṃs taṃ bhikṣum idam avocat* | apehi bhikṣo mā me puratas tiṣṭha | tatra bhagavān bhikṣūn āmantrayate sma | yas tāvad asau bhikṣavaḥ śāstā sarvalokāmiṣasaṃmṛṣṭo bhavati tasya tāvac chāstuḥ śrāvakā naiva laghu laghv eva pātakavratam āpadyante | kutaḥ punaḥ sarvalokāmiṣavisaṃyukto viharāmi | 
de nas bcom ldan ’das kyis dge sloṅ de la ’di skad ces bka’ stsal to || dge sloṅ phar soṅ ṅa’i spyan sṅa na ma ’dug cig | de nas bcom ldan ’das kyis dge (3) sloṅ rnams la bka’ stsal pa | dge sloṅ dag re źig ’jig rten thams cad kyi zaṅ ziṅ daṅ ’dres pa’i ston pa gaṅ yin pa | ston pa de’i ñan thos rnams kyaṅ ’di ltar myur ba myur bar ltuṅ bar ’gyur ba’i brtul źugs mi spyod na | ṅa ’jig rten thams cad kyi zaṅ ziṅ daṅ bral (4) bar gnas pa’i lta smos kyaṅ ci dgos | 
bhagavān saṃlakṣayati | yaḥ kaścid ādīnavo bhikṣavaḥ upānahau dhārayanti tasmān na bhikṣuṇā upānahā dhārayitavyā iti | 
bcom ldan ’das kyis dgoṅs pa ñes dmigs gaṅ ci byuṅ ba de ni dge sloṅ dag mchil lham ’chaṅ pa yin te | de lta bas na dge sloṅ gis mchil lham bcaṅ bar mi bya’o || 
anyatamaś śobhitaḥ pravrajita iti | tasyodakasthānakaṃ bhagnam* | sa pādadhāvanikāyāṃ pādau prakṣālya pānīyenāsyaṃ1 pūrayitvā mayūragatyā saṃprasthitaḥ | 
bcom ldan ’das kyis dge sloṅ gis mchil lham (5) bcaṅ bar mi bya’o źes gsuṅs pa daṅ | gar mkhan gźan źig rab tu byuṅ ba de’i chu snod chag nas de rkaṅ pa bkru ba’i gnas su rkaṅ pa bkrus nas kha’i naṅ chus bkaṅ ste | rma bya’i ’gros su soṅ ba 
sa ṣaḍvargikair dṛṣṭaḥ | te kathayanti | āyuṣmanto vinā vāditreṇa bhikṣur nṛtyati | vāditraṃ vādayateti | te mukhavāditraṃ vādayitum ārabdhāḥ | 
de drug sde rnams kyis mthoṅ nas de rnams kyis smras pa | tshe daṅ ldan ba (6) dag rol mo’i sgra med par dge sloṅ gar byed kyis rol mo’i sgra bya’o źes de rnams kyis khas rol mo’i sgra bya bar brtsams so || 
時六衆苾芻見。作如是言。不聞音聲。而(22)作舞耶。六衆苾芻便即口和音聲。有餘苾芻(23)作是言。汝等何故作掉戲耶。六衆答曰。汝豈(24)不見此苾芻無別音聲。而作舞耶。時諸苾芻。(25)以縁白佛。世尊知而故問。乃至佛告摩訶羅(26)苾芻。汝作何思念。而作是事。苾芻白言。爲欲(27)免汚臥具故。 
te bhikṣubhir bhartsyante | kim auddhatyaṃ kuruta | 
de rnams la dge sloṅ dag gis smras pa | tshe daṅ ldan pa dag cim graṅs pa byed dam | 
te kathayanti | kim atrauddhatyam* | na paśyata yūyaṃ bhikṣuṃ vinā vāditreṇa nṛtyantam* | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | 
de rnams kyis smras pa | ’di la ma graṅs su ci (7) źig yod khyed kyis rol mo’i sgra med par dge sloṅ gar byed pa mthoṅ ṅam źes bya ba’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ | 
jānakā pṛcchakā buddhā bhagavanto jānantaḥ pṛcchanti | pṛcchati buddho bhagavāṃs taṃ bhikṣuṃ kim abhiprāyeṇa bhikṣo evaṃ kṛtam* | 
bcom ldan ’das rnams ni mkhyen du rmed pa yin pas mkhyen bźin du rmed de | saṅs rgyas bcom ldan ’das (274b1) kyis dge sloṅ de la rmas pa | dge sloṅ khyod kyis bsam pa ci źig gis de lta bu byas | btsun pa gnas mal bsruṅ ba’i slad du’o || 
śayanāsanaguptyarthaṃ bhadanta | anāpattir asya bhikṣoḥ ' śayanāsanaguptyartham eva kurvataḥ | tasmād anujānāmi śayanāsaguptyartham ekapalāśikopānahā dhārayitavyā | na dvipuṭī na tripuṭī | sā cet kṣayadharmiṇī bhavaty argalakaṃ datvā dhārayitavyā | 
dge sloṅ ’di gnas mal bsruṅ pa’i phyir de lta bu byed pa la ltuṅ ba med de | de lta bas na rjes su gnaṅ ste | gnas mal bsruṅ (2) ba’i phyir rim gcig pa’i mchil lham bcaṅ bar bya’o || rim gñis pa ma yin | rim gsum pa ma yin | gal te rdol bar gyur na lhan pas btab ste bcaṅ bar bya’o || 
爾時世尊。告諸苾芻曰。若爲護(28)臥具故。作如是者。而無過咎。我今聽諸苾芻。(29)爲護臥具故。應著一重革屣。不著兩重三重。(1056b1)若穿穴應補 
uktaṃ bhagavatā | ekapalāśikopānahā dhārayitavyā iti | 
bcom ldan ’das kyis rim gcig pa’i mchil lham bcaṅ bar bya’o zes gsuṅs pa daṅ | 
anyatamasya piṇḍapātikasya ' gṛhapatir abhiprasannaḥ | so ’nupānahakaḥ śrāvastīṃ piṇḍāya praviṣṭaḥ | sa tena gṛhapatinā anupānahako dṛṣṭaḥ | 
(3) bsod sñams pa gźan źig la khyim bdag cig dad par gyur to || de naṅ par sṅar laṅs te mchil lham med par mñan yod du bsod sñoms la źugs so || de mchil lham med pa khyim bdag des mthoṅ ṅo || 
(2)縁在室羅筏城。時有一乞食苾芻。別有長者。(3)於斯苾芻。深生敬信。于時苾芻跣足。1辰時(4)著衣持鉢。入室羅筏城乞食。既不著革屣。長(5)者見其脚有劈裂。 
dṛṣṭvā ca kathayati | āryasya nāsty upānahaḥ | āgaccha carmakārasakāśaṃ gacchāmaḥ | upānahau dāpayiṣyāmi | sa carmakārasakāśaṃ gataḥ | tena carmakāra uktaḥ | āryasyopānahāv anuprayacchety uktvā prakrāntaḥ | 
mthoṅ nas smras pa | ’phags pa la mchil lham (4) ma mchis sam | tshur spyon lham mkhan gyi druṅ du bźud | mchil lham cig ’bul du stsal to || de lham mkhan gyi druṅ du soṅ nas des lham mkhan la smras pa | kye naṅ rje ’phags pa ’di la mchil lham cig phul cig ces bsgo nas soṅ ṅo || 
白言。聖者。可無革屣著耶。(6)答言。賢首我無革屣。復白言。聖者。共往皮作(7)家。量脚大小。爲作革屣。然此苾芻。即共往至(8)皮作之家。報曰。賢首。可量度此出家人脚。裁(9)一2量革屣奉上。其皮作人即量脚已。便作是(10)念。此沙門釋子。以言科税。我若爲作。須共遠 (11)期。不得即索價直。 
tena khalu samayena dvayor ekapalāśikā upānahāḥ kriyante bhikṣūṇām uparatakānāṃ ca | 
de’i tshe dge sloṅ rnams (5) daṅ | śi ba rnams daṅ gñis kyi phyir mchil lham rim gcig pa dag byas so || 
爾時諸苾芻。皆作一重皮(12)革屣著。其乞食苾芻。頻往皮作家。索不得。(13)3更不能去。於後彼信心長者。見乞食苾芻。(14)猶故不著革屣。問言。何故不著革屣。答曰。未(15)得。是時長者即共苾芻。往皮作家。索革屣。彼(16)人答曰。無一重革屣。有多重者。任意將去其(17)乞食苾芻報言。佛不許著多重皮革屣。長者(18)白言。但且將往住處。坼留一重。彼即受將。至(19)於住處。纔坐欲坼。于時世尊來見。諸佛常法。(20)知而故問。乃至告言。汝作何事。彼便具答。佛 (21)言。莫作如是。 
sa bhikṣur bhūyo bhūyaś carmakārasakāśam upasaṃkrāmati | sa nānuprayacchati | 
dge sloṅ de yaṅ yaṅ du lham mkhan gyi druṅ du soṅ yaṅ ma byin no || 
apareṇa samayena bhūyas tena gṛhapatinā sa bhikṣur dṛṣṭo ’nupānatkaḥ | 
dus gźan źig na khyim bdag des yaṅ dge sloṅ mchil lham med pa mthoṅ ṅo || 
dṛṣṭvā kathayati | ārya na tena śilpinā upānahā dattā | gṛhapate na śrutaṃ tvayā durlabhaḥ śilpī satyajalpaka iti | bhūyo bhūya upasaṃkramāmi nānuprayacchati | 
mthoṅ nas kyaṅ smras pa | ’phags (6) pa khyod la lham mkhan gyis mchil lham ma phul lam | khyim bdag lham mkhan la bden par smra ba dkon par khyod kyis ma thos sam | yaṅ daṅ yaṅ soṅ yaṅ ma byin no || 
世尊復作是念。此信心婆羅門(22)長者居士等。於我聲聞弟子。4多施重皮革(23)屣。我應開著。作是念已。集諸苾芻僧伽。告(24)言。今有長者。施苾芻多重革屣。彼苾芻欲坼(25)作一重。我因此事。今許苾芻。若有長者。多重(26)革苾。曾已著來。施苾芻者。受取而著。時具壽(27)優波離白佛言。大徳。如佛所説。聽取居士曾(28)著多重革屣。不知云何名居士曾受用者。佛(29)言。若居士曾著經行。七歩八歩者。是名曾受(1056c1)用革屣。 
sa kathayati | āryāgaccha gṛhaṃ gacchāmaḥ | sa tena gṛhaṃ nītvā praṇītenāhāreṇa santarpya bahupuṭī upānahā dattā | 
des smras pa | ’phags pa tshur spyon khyim du bźud | des khyim du khrid nas kha zas bsod (7) pas tshim par byas te rim pa maṅ po can gyi mchil lham źig byin no || 
bhikṣuḥ kathayati | gṛhapate bhagavatā nānujñātam* | 
dge sloṅ gis smras pa | khyim bdag bcom ldan ’das kyis rjes su ma gnaṅ ṅo || 
sa kathayati | ārya gaccha ekapuṭīṃ kṛtvā dhārayiṣyasi | sa tāṃ gṛhītvā vihāraṃ gataḥ | sa tām ādāya śastrakaṃ ca vṛkṣamūlaṃ gatvā utpāṭayitum ārabdhaḥ | 
des ’phags pa snoms te bźud la rim gcig pa’i mchil lham mdzod la gsol cig | des de khyer te gnas (275a1) khaṅ du son nas des de daṅ gri blaṅs te śiṅ druṅ du ’du gnas dral bar brtsams so || 
MSV IV 206) bhagavāṃś ca taṃ pradeśam anuprāptaḥ | bhikṣo kiṃ kriyate | bhagavatā bahupuṭī upānahā pratikṣiptā | mama ca bahupuṭī eva saṃpannā ekapuṭīṃ kṛtvā dhārayiṣyāmi | 
bcom ldan ’das kyaṅ phyogs der byon nas dge sloṅ ci byed | bcom ldan ’das kyis rim pa maṅ po can gyi mchil lham bkag na bdag la rim ba maṅ po can ’di (2) lta bu grub ste | rim pa gcig par bgyis la bcaṅ bar bgyi’o || 
atha bhagavata etad abhavat* | dāsyanti batāmī śrāddhā gṛhapatayaḥ śrāvakāṇāṃ bahupuṭī upānahā tasmād anujānāmi bahupuṭī upānahā āgārikavinirmuktena kṛtvā dhārayitavyā | 
de nas bcom ldan ’das ’di sñam du e ma’o ṅa’i ñan thos rnams la bram ze daṅ | khyim bdag dad pa can cag gis rim pa maṅ po’i mchil lham ster ba lta sñam du dgoṅs nas | de ltabs na rjes (3) su gnaṅ ste | mchil lham rim pa maṅ po can khyim pa’i dman ma yin phan chad bcaṅ bar bya’o || 
āyuṣmān upālī yāvat pṛcchati | yad uktaṃ bhadanta bhagavatā bahupuṭī upānahā āgārikavinirmuktebhiḥ kṛtvā dhārayitavyā | kiyatā bhadanta āgārikavinirmuktā vaktavyā | antata upālin sapta vāṣṭa vā padāni parimuktāni bhavanti | 
tshe daṅ ldan pa ñe ba ’khor gyis źus te źes bya ba’i bar du ste | btsun pa bcom ldan ’das kyis mchil lham rim pa maṅ po can gyim pa’i dman ma yin phan chad bcaṅ (4) bar bya’o źes gsuṅs na | btsun pa ji tsam gyis na khyim pa’i dman ma lags par brjod par bgyi | ñe ba ’khor tha na gom pa bdun nam brgyad bgos par gyur na yaṅ yin no || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login