You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
ārūpye viṃśatiḥ kalpasahasrāṇy adhikādhikam | 
偈曰。無色二十千。劫(25)後二二増。 
See the full verse quoted previously 
 
ākāśānantyāyatane viṃśatikalpasahasrāṇy āyuṣaḥ pramāṇam |  vijñānānantyāyatane tasmād adhikaṃ viṃśatiḥ sahasrāṇi |  ākiñcanyāyatane tasmād adhikaṃ viṃśatiḥ |  bhavāgre tasmād adhikaṃ viṃśatiḥ |  evaṃ teṣāṃ yathākramaṃ viṃśatiś catvāriṃśat ṣaṣṭir aśītiḥ kalpasahasrāṇy āyuḥpramāṇam | 
釋曰。於空無邊入。壽量二十千。  (26)劫識無邊入。更増二十千劫。  無所有入。更(27)増二十千劫。  有頂更増二十千劫。  此壽量(28)二十四十六十八十千劫。 
    NO Chinese    (27)無色四天從下如次壽量二四六八萬劫。 
         
katamo ’tra kalpo veditavyaḥ kimantarakalpo ’tha saṃvartakalpo ’tha vivarttakalpo ’tha mahākalpaḥ | 
此中應知。云何(29)爲劫。爲是別劫。爲是壞劫。爲是成劫。爲是(219b1)大劫。 
上(28)所説劫其量云何。爲壞爲成。爲中爲大。 
 
mahākalpaḥ parīttābhāt prabhṛty ardham adhas tataḥ || 3.81 || 
偈曰。從少光大劫。從此下半劫。 
See the full verse quoted previously 
 
parīttābhādeva nikāyāt prabhṛti mahākalpenāyuḥ veditavyam |  tasmād adho mahākalpasyārdha kalpīkṛtya mahābrahmādīnām āyur vyavasthāpitam |  kathaṃ kṛtvā |  yac ca loko viṃśatimantarakalpān vivartate yac ca loko viṃśatim antarakalpān vivarta āste yac ca viṃśatim antarakalpān saṃvartate ime ṣaṣṭir antarakalpā mahābrahmaṇo ’dhyardhaḥ kalpaḥ uktaḥ |  evaṃ ca kṛtvā mahākalpasyārdhaṃ catvāriṃśadantarakalpān kalpīkṛtya teṣām āyuḥ pramāṇamuktam |  uktaṃ sugatāvāyuḥ pramāṇam | 
釋曰。(2)從少光梵處。應知壽量約大劫。  從此下半大(3)劫説名劫。以分別大梵等壽量。  云何如此。  是(4)時世間二十別劫成。二十別劫成已住。二十(5)別劫散集。是六十別劫。於大梵處説名一劫(6)半。  分別如此。已是半劫。謂四十別劫。立爲(7)一劫。説彼壽量。  説善道壽量已。 
少(29)光以上大全爲劫。  自下諸天大半爲劫。  即(61c1)由此故説。  大梵王過梵輔天壽一劫半。謂(2)以成住壞各二十中劫六十中劫爲一劫半。  (3)故以大半四十中劫。爲下三天所壽劫量。  (4)已説善趣壽量短長。 
           
durgatāvidānīṃ vaktavyam | tatra tāvat 
惡道壽量今(8)當説。 
惡趣云何。 
 
kāmadevāyuṣā tulyā ahorātrā yathākramam |
saṃjīvādiṣu ṣaṭsu
 
偈曰。與欲界天壽。日夜次第等。於更(9)活等六。壽量如欲天。 
頌曰(5)等活等上六 如次以欲天
(6)壽爲一晝夜 壽量亦同彼
(7)極熱半中劫 無間中劫全
(8)傍生極一中 鬼月日五百
(9)頞部陀壽量 如一婆訶麻
(10)百年除一盡 後後倍二十 
 
yāvat ṣaṇṇāṃ kāmāvacarāṇāṃ devanikāyānām āyur uktaṃ tena tulyā ahorātrāḥ ṣaṭṣu narakeṣu yathākramaṃ veditavyāḥ |  saṃjīve kālasūtre saṃghāte raurave mahāraurave tāpane ca | 
釋曰。如所説六欲天壽(10)量。於六地獄日夜。應知次第皆等。  六者謂更(11)活黒繩聚磕叫喚大叫喚燒然。 
(11)論曰。四大王等六欲天壽。如其次第爲等(12)活等  六㮈落迦一晝一夜。 
   
āyus tais teṣāṃ kāmadevavat || 3.82 || 
See the full verse quoted previously 
See the full verse quoted previously 
 
tairidānīṃ svairahorātraisteṣāṃ yathā ṣaṇṇāṃ kāmāvacarāṇāṃ devānām āyus tathaiva yathākramaṃ veditavyam |  kathaṃ kṛtvā |  yad dhi cāturmahārājakāyikānām āyuḥ pramāṇaṃ tatsaṃjīvane mahānarake ekaṃ rātrindivaṃ |  tena yāvat dvādaśamāsakena saṃvatsareṇa tatratyāni pañcavarṣaśatānyāyuḥ |  yattrāyastriṃśānām āyuḥ pramāṇaṃ tat kālasūtre mahānarake ekaṃ rātrindivam |  tena rātrindivena tasminvarṣasahasrāṇyāyuḥpramāṇaṃ |  evam anyeṣv api yathāyogaṃ yojyaṃ yāvat paranirmitavaśavartināmāyuḥpramāṇaṃ tattulyenāhorātreṇa tāpane ṣoḍaśa varṣasahasrāṇyāyuḥpramāṇam | 
於彼由旬日(12)夜等。六欲天壽量。應知於彼壽量。亦等六(13)天壽量。  云何如此所説。  四天王壽量。於更活(14)地獄是一日一夜。  以此日夜立月立年。以此(15)五百年爲其壽量。  三十三天壽量。於黒繩地(16)獄是一日一夜。  以此日夜於中壽量足一千(17)年。  如此於餘處次第應知。乃至他化自在天(18)壽量。於燒然地獄是一日一夜。以此日夜於(19)中壽量足十六千年。 
壽量如次亦同(13)彼天。    謂四大王壽量五百於等活地獄爲(14)一晝一夜。  乘此晝夜成月及年以如是年(15)彼壽五百。    NO Chinese  乃至他化壽萬六千於炎熱地獄(16)爲一晝一夜。乘此晝夜成月及年彼壽如(17)斯萬六千歳。 
             
ardhaṃ pratāpane 
偈曰。於大燒半劫。阿毘(20)指別劫。 
See the full verse quoted previously 
 
pratāpane mahānarake ’ntarakalpasyārdhamāyuḥ pramāṇam | 
釋曰。於大燒燃地獄。壽量半別劫。 
極熱地獄壽半中劫。 
 
avīcāvantaḥkalpaṃ 
See the previous verse 
See the full verse quoted previously 
 
tiraścāṃ tu niyamo nāsti | 
(21)於無間地獄。壽量足一別劫。 
無間地獄(18)壽一中劫。 
 
paraṃ punaḥ |
kalpaṃ tiraścāṃ
 
於畜生壽量無(22)定。偈曰。畜生極別劫。 
傍生壽量多無定限。See the also full verse quoted previously 
 
paramāyustiraścāmantarakalpaṃ tat punar nāgānāṃ nandopanandāśvatalīprabhṛtīnām |  uktaṃ hi bhagavatā “aṣṭāvime bhikṣavo nāgā mahānāgāḥ kalpasthā dharaṇidharā” iti vistaraḥ | 
釋曰。若畜生中最極(23)長壽。但一別劫。謂諸龍難陀優波難陀阿輸(24)多利等。  何以故。佛世尊説。比丘有八部龍(25)名大龍。皆一劫住持於地輪。廣説如經。 
若壽極長亦(19)一中劫。謂難陀等諸大龍王。  故世尊言。大龍(20)有八。皆住一劫能持大地。 
   
pretānāṃ māsāhnā śatapañcakam || 3.83 || 
偈(26)曰。鬼日月五百。 
See the full verse quoted previously 
 
yo manuṣyāṇāṃ māsaḥ sa pretānām ahorātraḥ |  tenāhorātreṇa pañca varṣaśatānyāyuḥ |  śītanarakeṣvāyuṣaḥ kiṃ pramāṇam | 
釋曰。人中一月。於鬼神是(27)一日夜。  以此日夜壽量五百年。  於寒地獄壽(28)量云何。 
鬼以人間一月(21)爲一日。  乘此成月歳壽五百年。  寒那落迦(22)云何壽量。 
     
vāhādvarṣaśatenaikatiloddhārakṣayāyuṣaḥ |
arvudādviṃśatiguṇaprativṛddhyāyuṣaḥ pare
|| 3.84 || 
偈曰。從婆訶百年。除麻盡爲壽。頞(29)浮陀二十。倍倍後餘壽。 
See the full verse quoted previously 
 
upamānamātreṇa teṣv āyurākhyātaṃ bhagavatā “tadyathā bhikṣavaḥ iha syād viṃśatikhārīko māgadhakastilavāhaḥ pūrṇastilānāṃ cūḍikāvaddhaḥ |  tataḥ kaścid eva varṣaśatasyātyayādekaṃ tilamapanayate kṣiprataraṃ bhikṣavaḥ saviṃśatikhārīko māgadhastilavāho ’nenopakrameṇa parikṣayaṃ paryādānaṃ gacchet |  na tv evāham arvudopapannānām āyuṣaḥ paryantaṃ vadāmi |  yathā khalu bhikṣavo viṃśatirvudā evam eko nirarvudo vistareṇa yathā khalu bhikṣavo viṃśatiḥ padyā evam eko mahāpadma” iti | 
釋曰。約譬喩佛世(219c1)尊説。寒地獄壽量如經言。比丘。譬如此中(2)二十佉梨。是摩伽陀量一。  婆訶麻遍滿高出(3)從。此有人一。百年度除一粒麻。比丘。如此(4)二十佉*梨。一婆訶麻。由此方便。我説速得(5)減盡。  我未説於頞浮陀生衆生壽量得盡。  比(6)丘。如頞浮陀壽量。更二十倍爲尼刺浮陀壽(7)量。乃至比丘。二十倍波頭摩壽量。爲分陀利(8)柯壽量。 
世尊寄喩顯彼壽言。如此人間(23)佉梨二十成摩掲陀國一麻婆訶量。有置(24)巨勝平滿其中。  設復有能百年除一。如是(25)巨勝易有盡期。  生頞部陀壽量難盡。  此二(26)十倍爲第二壽。如是後後二十倍増。是謂(27)八寒地獄壽量。 
       
evam eṣām āyuṣmatāṃ sattvānāṃ kim asty aparipūrṇāyuṣāmantarā mṛtyur āhosvin na |  sarvatrāsti 
如此等壽量。爲有未具足於中間死(9)不。  一切處有。 
此諸壽量有中夭耶。頌曰  See the next verse 
   
kurubāhyo ’ntarāmṛtyuḥ 
偈曰。除鳩婁中夭。 
(28)諸處有中夭 除北倶盧洲 
 
uttarakuruṣu niyatāyuṣaḥ sattvā avaśyaṃ kṛtsnamāyurjīvanti | anyeṣu nāvaśyam |  pudgalānāṃ tu bahūnāṃ nāsty antareṇa kālakriyayā |  tuṣitastharsyakajātibaddhasya bodhisattvasya caramabhavikasattvasya jinādiṣṭasya jinabhutasya śraddhādharmānusāriṇo bodhisattvacakravarttimātroś ca tadgarbhayor ity evamādinām | 
釋曰。於(10)北鳩婁洲。一切人壽量皆定必具壽量盡方(11)得捨命。於餘處壽命不定。  若約別人。於中(12)間多不得死。  謂住兜*帥多天。一生補處菩(13)薩。最後生菩薩。佛所記。佛所使。信行法行。(14)菩薩母。轉輪王母。正懷胎。如此等 
(29)論曰。諸處壽量皆有中夭。唯北倶盧定壽千(62a1)歳。此約處説。非別有情。  有別有情不中(2)夭故。  謂住覩史多天。一生所繋菩薩。及(3)最後有佛記佛使隨信法行菩薩輪王母懷(4)彼二胎時。此等如應皆無中夭 
     
yojanapramaṇena sthānāni śarīrāṇi cotkāni varṣapramāṇenāyur uktaṃ tayoś ca pramāṇaṃ noktam iti vaktavyaṃ nānā ca sarveṣāṃ avasthānam atas tasyāpi paryanto vaktavyaḥ |  teṣāṃ samānākhyānārtham ādiprakrama ārabhyate | 
由由旬(15)量説。處所及身量已由年量。説壽命量已。此(16)二齊量未説。如此一切用名分別。此名窮量。(17)亦應顯説。  爲説此三。是故初立方便。 
(5)説一切有部倶舍論卷第十一(6)(7)(8)(9)阿毘達磨倶舍論卷第十二(10)  尊者世親造(11) 三藏法師玄奘奉  詔譯 (12)  分別世品第三之五(13)如是已約踰繕那等辯器世間身量差別。(14)約年等辯壽量有殊。二量不同未説應説。(15)此二建立無不依名。前二及名未詳極少。  (16)今應先辯三極少量。 
   
paramāṇvakṣarakṣaṇāḥ |
rūpanāmādhvaparyantāḥ
 
偈曰。隣(18)虚字刹那。色名時最極。 
頌曰(17)極微字刹那 色名時極少 
 
rūpasyāpacīyamānasya paryantaḥ paramāṇuḥ | 
釋曰。若分分析色極(19)於隣虚。故隣虚是色極量。 
(18)論曰。分析諸色至一極微。故一極微爲色(19)極少。 
 
kālasya paryantaḥ kṣaṇo nāmnaḥ paryanto ’kṣaraṃ tadyathā gauriti |  kṣaṇasya punaḥ kiṃ pramāṇam |  samagreṣu pratyayeṣu yāvat ā dharmasyātmalābhaḥ gacchanvā dharmo yāvat ā paramāṇoḥ paramāṇvantaraṃ gacchati |  balavatpuruṣāddhaṭmātreṇa pañcaṣaṣṭiḥ kṣaṇā atikrāmantīty ābhidhārmikāḥ | 
時量亦爾。極於刹(20)那。名量亦爾。極於輕字如伊短音。  復次刹(21)那者何量。  若因縁已具足。隨時法得一生。是(22)時名刹那。復次是法若行度一隣虚。是時名(23)刹那。  復次若有強力丈夫一彈指頃。經六十(24)五刹那。阿毘達磨師説如此。於此中 
如是分析諸名及時至一字刹那。爲(20)名時極少。一字名者。如説瞿名。  何等名爲(21)一刹那量。  衆縁和合法得自體頃。或有動(22)法行度一極微。  對法諸師説。如壯士一疾(23)彈指頃六十五刹那。如是名爲一刹那量。(24)已知三極少。前二量云何。今且辯前踰繕那(25)等。 
       
paramāṇuraṇustathā || 3.85 ||
lohāpaśaśāvigocchidrarajolikṣās tadudbhavāḥ |
yavastathāṅgulīparva jñeyaṃ saptaguṇottaram
|| 3.86 || 
偈曰。七(25)隣虚阿羺塵鐵塵水兎羊。牛隙塵蟣虱。麥指(26)節應知。後後七倍増。 
頌曰(26)極微微金水 兎羊牛隙塵
(27)蟻虱麥指節 後後増七倍
(28)二十四指肘 四肘爲弓量
(29)五百倶盧舍 此八踰繕那 
 
etatparamāṇvādikaṃ saptaguṇottaraṃ veditavyam | sapta paramāṇavo ’ṇuḥ |  saptāṇavo loharajaḥ |  tāni saptāvrajastāni sapta dāśarajastāni saptaiḍakarajaḥ |  tāni sapta gorajaḥ tāni sapta vātāyanacchidrarajaḥ |  tāni sapta likṣāstadudbhavā yūketyarthaḥ |  sapta yūkā yavaḥ |  sapta yavā aṅgulīparva trīṇi parvāṇy aṅgurīti prasiddham eveti noktam |  pārśvākṛtāstu | 
釋曰。以隣虚爲初。應(27)知後後皆七倍増。七隣虚爲一阿羺。  七阿羺(28)爲一鐵塵。  七鐵塵爲一水塵。七水塵爲一兎(29)塵。七兎塵爲一羊塵。  七羊塵爲一牛塵。七牛(220a1)塵爲一隙光中塵。  七隙光中塵爲一蟣。七蟣(2)爲一虱。  七虱爲一麥。  七麥爲指一節。三節爲(3)一指。是世間所解故。偈中不説。  若横並指。 
(62b1)論曰。極微爲初。指節爲後。應知後後皆七(2)倍増。謂七極微爲一微量。  積微至七爲一(3)金塵。  積七金塵爲水塵量。水塵積至七爲(4)一兎毛塵。積七兎毛塵爲羊毛塵量。  積羊(5)毛塵七爲一牛毛塵。積七牛毛塵爲隙遊(6)塵量。  隙塵七爲蟣。七蟣爲一虱。  七虱爲穬(7)麥。  七麥爲指節。三節爲一指。世所極成。是(8)故於頌中不別分別。  二十四指横布爲肘。 
               
caturviṃśatiraṅgulyo hasto hastacatuṣṭayam |
dhanuḥ
 
(4)偈曰。二十四指量一肘。四肘一弓。五百弓(5)倶盧舍。此名阿練若。釋曰。十二指爲一&MT01701;(6)手。二十四指爲一肘。四肘名一尋。亦名一(7)弓。 
See the full verse quoted previously 
 
vyāsenetyarthaḥ | 
 
(9)竪積四肘爲弓。謂尋。 
 
pañcaśatānyeṣāṃ krośo raṇyaṃ ca tanmatam || 3.87 || 
See the full verse quoted previously 
See the full verse quoted previously 
 
manuṣāṃ pañca śatāni krośaḥ | krośamātraṃ ca grāmādi raṇyamiṣṭam | 
五百弓爲一倶盧舍。亦名村亦名阿練(8)若。 
竪積五百弓爲一倶(10)盧舍。一倶盧舍許是從村至阿練若中間(11)道量。 
 
te ’ṣṭau yojanam ity āhuḥ | 
偈曰。此八一由旬。釋曰。此八倶盧舍爲(9)一由旬。 
説八倶盧舍爲一踰繕那。See the also full verse quoted previously 
 
uktaṃ yojanasya pramāṇam | varṣasyedānīmucyate | 
説由旬量已。年量今當説。 
如是已説(12)踰繕那等。今當辯後年等量別。 
 
viṃśaṃ kṣaṇaśataṃ punaḥ |
tatkṣaṇaḥ
 
偈曰。百二(10)十刹那。怛刹那。 
頌曰(13)百二十刹那 爲怛刹那量
(14)臘縛此六十 此三十須臾
(15)此三十晝夜 三十晝夜月
(16)十二月爲年 於中半減夜 
 
kṣaṇānāṃ viṃśaṃ śatamekastatkṣaṇaḥ | 
釋曰。一百二十刹那。爲一(11)怛刹那。 
(17)論曰。刹那百二十爲一怛刹那。 
 
te punaḥ ṣaṣṭir lavaḥ | 
偈曰。六十説名一羅婆。 
See the full verse quoted previously 
 
tatkṣaṇāḥ ṣaṣṭirlava ity ucyate | 
釋曰。六十(12)怛刹那。説名一羅婆。 
六十怛刹那(18)爲一臘縛。 
 
triṃśadguṇottarāḥ || 3.88 ||
trayo muhūrttāhorātramāsāḥ 
偈曰。後三三十増。是(13)一牟休多。及一日夜月。 
See the full verse quoted previously 
 
triṃśallavā muhūrttastriśanmuhūrttā ahorātraḥ |  kadācittu rātriradhikā bhavati kadācid ūnā kadācitsamā |  tridaśāhorātrā māsaḥ | 
釋曰。三十羅婆。爲(14)一牟休多。三十牟休多。爲一日夜夜。  有時長(15)有時短有時等。  三十日夜爲一月。 
三十臘縛爲一牟呼栗多。三十牟(19)呼栗多爲一晝夜。  此晝夜有時増有時減有(20)時等。  三十晝夜爲一月。 
     
dvādaśamāsakaḥ |
saṃvatsaraḥ sonarātraḥ
 
偈曰。十二(16)月一年。一年共減夜。 
See the full verse quoted previously 
 
catvāro māsā hemantānāṃ catvāro grīṣmāṇāṃ catvāro varṣāṇām ity ete dvādaśa māsā saṃvatsaraḥ sārdhamūnarātraiḥ |  saṃvatsareṇa hi ṣaḍūnarātrā nipātyante | kathaṃ kṛtvā | 
釋曰。寒際有四月。熱(17)際有四月。雨際有四月。如此十二月。立爲一(18)年共減夜。  何以故。有六減夜入一年中。云何(19)如此 
總十二月爲一年。(21)於一年中分爲三際。謂寒熱雨各有四月。  (22)十二月中六月減夜。以一年内夜總減六。(23)云何如是。故有頌言 
   
“hemantagrīṣmavarṣāṇām adhyardhe māsi nirgate |
śeṣe ’rdhamāse vidvadbhir ūnarātro nipātyate ||” 
(20)寒熱雨三際 中月半已度
(21)於餘半月中 智人知減夜 
(24)寒熱雨際中 一月半已度
(25)於所餘半月 智者知夜減 
 
uktaṃ varṣapramāṇam | 
(22)説年量已。 
(26)如是已辯刹那至年。 
 
kalpasyedānīṃ vaktavyam | 
劫量今當説。 
劫量不同今次當辯。 
 
kalpo bahuvidhaḥ smṛtaḥ || 3.89 || 
偈曰。説劫有多種。 
(27)頌曰(28)應知有四劫 謂壞成中大
(29)壞從獄不生 至外器都盡
(62c1)成劫從風起 至地獄初生
(2)中劫從無量 減至壽唯十
(3)次増減十八 後増至八萬
(4)如是成已住 名中二十劫
(5)成壞壞已空 時皆等住劫
(6)八十中大劫 大劫三無數 
 
antarakalpo saṃvarttakalpo vivartakalpo mahākalpaśceti | tatra tāvat 
(23)釋曰。別劫壞劫成劫大劫。此中 
See the full verse quoted previously 
 
saṃvarttakalpo narakāsaṃbhavāt bhājanakṣayaḥ | 
偈曰。壞劫地(24)獄盡。乃至器世滅。 
See the full verse quoted previously 
 
narakeṣu hi sattvāsaṃbhavāt prabhṛti yāvat bhājanasaṃkṣayaḥ | dve hi saṃvarttanyau |  gatisaṃvartanī dhātusaṃvartanī ca |  punar dve saṃvartanyau | sattvasaṃvartanī bhājanasaṃvartanī ca |  bhavati sa kālo yannarakeṣu sattvāścyavante nopapadyante | sa ārambhaḥ saṃvartakalpasya |  yadayaṃ loko viṃśatyantarakalpān vivṛtto ’sthāt tanniryātaṃ vaktavyam |  yadviṃśatimantarakalpān saṃvartiṣyate tat pratipannaṃ vaktavyam |  yadā narakeṣvekasattvo nāvaśiṣṭo bhavati iyatā ’yaṃ lokaḥ saṃvṛtto bhavati |  yaduta narakasaṃvarttanyā yasya tadānīṃ niyataṃ narakavedanīyaṃ karma ghriyate sa lokadhātvantaranarakeṣu kṣipyate |  evaṃ tiryaksaṃvarttanī pretasaṃvarttanī ca vaktavyā |  mahāsamudragatāstiryañcaḥ pūrvaṃ saṃvartante |  manuṣyasahacariṣṇavastu tair eva sārdhaṃ bhavanti |  sa kālo yanmanuṣyeṣv anyatamaḥ sattvaḥ svayamanācāryakaṃ dharmatāprātilambhikaṃ prathamaṃ dhyānaṃ samāpadyate sa tasmāt vyutthāya vācaṃ bhāṣate sukhaṃ vata vivekajaṃ prītisukhaṃ śāntaṃ vata vivekajaṃ prītisukham iti |  taṃ ca śabdaṃ śrutvā anye ’pi sattvāḥ samāpadyante |  kālaṃ kṛtvā brahmaloka upapadyante |  yadā jambūdvīpa ekasattvo ’pi nāvaśiṣṭo bhavati iyatā ’yaṃ lokaḥ saṃvṛtto bhavati yaduta jambūdvīpasaṃvartanyā |  evaṃ pūrvavidehagodānīyottarakurusaṃvartanyo vaktavyāḥ |  yadā manuṣyeṣvekasattvo ’pi nāvaśiṣṭo bhavati iyatā ’yaṃ lokaḥ saṃvṛtto bhavati yaduta manuṣyagatisaṃvarttanyā |  auttarakauravāstu kālaṃ kṛtvā kāmāvacareṣu deveṣūpapadyante |  tatra vairāgyābhāvāt |  evaṃ cāturmahārājakāyikeṣv api deveṣu prathamaṃ dhyānaṃ samāpadya brahmaloka upapadyante |  yadā tatraikasattvo ’pi nāvaśiṣṭo bhavati iyatā ’yaṃ lokaḥ saṃvṛtto bhavati yaduta cāturmahārājakāyikasaṃvartanyā |  evaṃ yāvat paranirmitavaśavartisaṃvarttnyo vaktavyāḥ |  yadaikasattvo ’pi kāmāvacareṣu deveṣu nāvaśiṣṭo bhavati iyatā ’yaṃ lokaḥ saṃvṛtto bhavati yaduta kāmadhātusaṃvartanyā |  brahmaloke ’pyanyatamaḥ sattvo dharmatāprātilambhikaṃ dvitīyaṃ dhyānaṃ samāpadyotthāya vācaṃ bhāṣate sukhaṃ vata samādhijaṃ prītisukhaṃ śāntaṃ vata samādhijaṃ prītisukham iti |  taṃ śabdaṃ śrutvā ’nye ’pi sattvāḥ samāpadyante kālaṃ ca kṛtvā ābhāsvareṣu deveṣūpapadyante |  yadā brahmaloka ekasattvo ’pi nāvaśiṣṭo bhavati iyatā ’yaṃ lokaḥ saṃvṛtto bhavati yaduta sattvasaṃvartanyā |  tataḥ śūnye bhājane ita eva sāmantakāt sattvānāṃ tadākṣepake karmaṇi parikṣīṇe sapta sūryāḥ prādurbhūya krameṇa yāvat pṛthivīṃ sumeruṃ ca niḥśeṣaṃ dahanti |  tasmād evaṃ prajvalitādarcirvāyunā kṣiptaṃ śūnyaṃ brāhmaṃ vimānaṃ nirdahat paraiti |  tacca tadbhūmikamevārcirveditavyam |  na hi visabhāgā apakṣālāḥ kramante |  tatsaṃbaddhasaṃbhūtatvāt tasmāt tadity uktam |  kāmāvacaro hy agnī rūpāvacaramagniṃ saṃbadhnātīti |  evam anyasyām api saṃvartanyāṃ yathāyogaṃ veditavyam iti |  narakeṣu sattvānāṃ cyutyanutpādāt prabhṛti yāvat bhājanānāṃ saṃkṣaya eṣa kālaḥ | 
釋曰。於諸地獄中。從無(25)復衆生。乃至器世界滅。是名壞劫。何以故。壞(26)有二種。  一道壞。二界壞。  復有二種壞。一衆(27)生壞。二器世界壞。  有如此時。於此時中地(28)獄衆生。但死無復受生。此時是壞劫之初。  是(29)時世間二十別劫。成已住。此住劫應知已度。  (220b1)更二十別劫。世間應壞。是壞此時應知次第(2)復至。  若是時於地獄中無一衆生爲餘。由此(3)時量世間已壞。  由地獄壞故。於此時中。若衆(4)生有定業。必應於地獄受報。未盡業引此衆(5)生。於餘世界地獄受報。  畜生壞劫。鬼神壞(6)劫。亦應作如此説。  住大海畜生先壞。  共人(7)行畜生後壞。  復有如此時。於人道中隨有一(8)人。自然無師法爾。所得修入初定。此人從初(9)定出。説如此言。善人從離生喜樂最美妙。善(10)友從離生喜樂微細寂靜。  餘人聞此言。復各(11)修學此定。  如此等人捨命後皆生梵處。  若是(12)時於剡浮洲。無一衆生爲餘。由此時量世間(13)已壞。由剡浮洲壞敗。  如此東毘提訶。西瞿(14)陀尼。北鳩婁壞。亦應作如此説。  若是時於人(15)道。無一人爲餘。由此時量。世間已壞。由人(16)道壞故。  北鳩婁人捨命生欲界天。  於自地中(17)無離欲故。  如此於四大王天。修習初定已生(18)於梵處。  若是時於四大王天。無一天爲餘。由(19)此時量。世間已壞。由四大王天壞故。  如此乃(20)至他化自在天壞。亦應作如此説。  若是時於(21)欲界天。無一天爲餘。由此時量世間已壞。由(22)欲界壞故。  於梵處隨一衆生法爾所得修入(23)第二定。從此定出説如此言。此樂最美妙。(24)謂定生喜樂。此樂最寂諍。謂定生喜樂。  餘人(25)聞此言。復各修學此定。如此等天。捨命後(26)皆生遍光天處。  若是時於梵處無一衆生爲(27)餘。由此時量世。間已壞由衆生壞故  是時器(28)世界皆空。從此時初定道所起。能感器世界(29)業。悉已謝滅。七日次第出。乃至燒大地及(220c1)諸須彌婁山無復餘。  從此猛火風吹光焔上(2)燒梵處。  如此光焔。應知是初定地同類。  何以(3)故。若災非同類則不能壞。  由相應發故。故説(4)此火能燒。  何以故。是欲界火能接色界火故。  (5)此義於餘災。如理應知亦爾。  從地獄中。由衆(6)生死不更生。乃至器世界盡。經如此時説名(7)壞劫。 
(7)論曰。言壞劫者。謂從地獄有情不復生至(8)外器都盡。壞有二種。  一趣壞。二界壞。  復有(9)二種。一有情壞。二外器壞。  謂此世間過於二(10)十中劫住已。從此復有等住二十壞劫便(11)至。若時地獄有情命終無復新生。爲壞劫(12)始。  See the previous record  See the previous record  乃至地獄無一有情。爾時名爲地獄已壞。  (13)諸有地獄定受業者。業力引置他方獄中。  (14)由此准知傍生鬼趣。    然各先壞本處住者。(15)人天雜居者與人天同壞。  若時人趣此洲一(16)人無師法然得初靜慮。從靜慮起唱如是(17)言。離生喜樂甚樂甚靜。  餘人聞已皆入靜慮。  (18)命終並得生梵世中。  乃至此洲有情都盡。是(19)名已壞贍部洲人。  東西二洲例此應説。  北(20)洲命盡生欲界天。由彼無能入定離欲。乃(21)至人趣無一有情。爾時名爲人趣已壞。  See the previous record  See the previous record  若時(22)天趣四大王天隨一法然得初靜慮。乃至並(23)得生梵世中。  爾時彼天有情都盡。是名已(24)壞大王衆天。  餘五欲天例同此説。  乃至欲界(25)無一有情。名欲界中有情已壞。  若時梵世隨(26)一有情無師法然得二靜慮。從彼定起唱(27)如是言。定生喜樂甚樂甚靜。  餘天聞已皆入(28)彼靜慮。命終並得生極光淨天。  乃至梵世中(29)有情都盡。如是名已壞有情世間。  唯器世(63a1)間空曠而住。餘十方界一切有情感此三千(2)世界業盡。於此漸有七日輪現。諸海乾竭(3)衆山洞然。洲渚三輪並從焚燎。  風吹猛焔(4)燒上天宮。乃至梵宮無遺灰燼。  自地火焔(5)燒自地宮。  非他地災能壞他地。  由相引起(6)故作是言。下火風飄梵燒上地。  謂欲界火猛(7)焔上昇爲縁引生色界火焔。  餘災亦爾。如(8)應當知。  如是始從地獄漸減乃至器盡總(9)名壞劫。 
                                                                   
vivartakalpaḥ prāgvāyoryāvannarakasaṃbhavaḥ || 3.90 || 
偈曰。成劫先於風。乃至地獄有。 
See the full verse quoted previously 
 
prathamādvāyoḥ prabhṛti yāvannarakeṣu sattvasambhavaḥ eṣa kālo vivartakalpa ity ucyate |  tathā saṃvṛte hi loka ākāśamātrāvaśeṣaścira kālaṃ tiṣṭhati yāvat punar api sattvānāṃ karmādhipatyena bhājanānāṃ pūrvanimittabhūtā ākāśe mandamandā vāyavaḥ syandante |  tadā yadayaṃ loko viṃśatimantarakalpān saṃvṛtto ’sthāttanniryātaṃ vaktavyam |  yadviṃśatimantarakalpān vivarttiṣyate tadupayātaṃ vaktavyam |  tataste vāyavo vardhamānā yathoktaṃ vāyumaṇḍalaṃ jāyate |  tataḥ śanairyathoktakramavidhānaṃ sarvaṃ jāyate apmaṇḍalaṃ kāñcanamayī mahāpṛthivī dvīpāḥ sumervādayaś ca |  prathamaṃ tu brāhma vimānamutpadyate |  tato yāvat yāmīyaṃ tato vāyumaṇḍalādīni |  iyatā ’yaṃ loko vivṛtto bhavati yaduta bhājanavivartanyā |  athānyataraḥ sattva ābhāsvarebhyaścyutvā śūnye brāhme vimāna utpadyate |  anye ’pi sattvāstataścyutvā brahmapurohiteṣūpapadyante |  tato brahmakāyikeṣu paranirmitavaśavartiṣu |  krameṇa yāvad uttarakurau godānīye pūrvavidehe jambūdvīpe preteṣu tiryakṣu narakeṣūpapadyante |  dharmatā hy eṣā yat paścāt saṃvartate tat pūrvaṃ vivarttate |  yadā narakeṣvekaḥ sattvo ’pi prādurbhūto bhavati tadā yadayaṃ loko viṃśatimantarakalpān vivartate tanniryātaṃ bhavati |  yadviṃśatimantaralpān vivarttaḥ sthāsyati tadupayātaṃ bhavati | 
釋曰。(8)從初風起。乃至於地獄有衆生。是名成劫。  何(9)以故。世間如此已壞。唯空爲餘。於長時住。(10)乃至後衆生業増上故諸世界器先相初(11)起。謂於空中有微細風。漸漸而動。  是時世(12)間二十別劫壞已住。此壞劫應知已度。  更二(13)十別劫。世間應成。此成是時應知。  次第復(14)至。從是時諸風漸漸増大。乃至成就如前所(15)説風輪。  如前所説次第事。一切皆成。謂水輪(16)及大地金輪地輪。乃至諸洲。須彌婁山等。  (17)初成大梵天宮殿。  次第乃至成夜摩天宮殿。(18)從此後風輪起。  由此時量應知世間已成。由(19)器世界成故。  是時隨有衆生。應作大梵王。從(20)遍光天墮於大梵宮殿受生。  餘諸衆生從彼(21)次第墮。有生梵先行處。  有生梵衆處。有生他(22)化自在處。  如此次第。乃至於北鳩婁。西瞿陀(23)尼。東毘提訶。剡浮洲。鬼神道。畜生道。地獄(24)道處受生。  此是法爾。謂後世間壞。先世間(25)成。  是時若一衆生。於地獄處受生。由此時(26)量。世間二十別劫已成。此成劫應知已度。  更(27)二十別劫。世間應住。此住是時應知次第復(28)至。 
所言成劫。謂從風起乃至地獄始(10)有情生。  謂此世間災所壞已。二十中劫唯有(11)虚空。過此長時次應復有等住二十成劫(12)便至。一切有情業増上力。空中漸有微細風(13)生。是器世間將成前相。  See the previous record  See the previous record  風漸増盛成立如(14)前所説風輪  水金輪等。  然初成立大梵王(15)宮  乃至夜摩宮。後起風輪等。  是謂成立外(16)器世間。  初一有情極光淨歿生大梵處爲(17)大梵王。  後諸有情亦從彼歿有生梵輔。  有(18)生梵衆。有生他化自在天宮。  漸漸下生(19)乃至人趣倶盧牛貨勝身贍部。後生餓鬼(20)傍生地獄。  法爾後壞必最初成。  若初一有(21)情生無間獄二十中成劫應知已滿。  此後(22)復有二十中劫名成已住。次第而起。 
                               
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login