You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
vibhavecchā 
偈(29)曰。非有愛聖人不起。 
See the full verse quoted previously 
 
vibhavatṛṣṇā ’pi bhāvanāheyā | vibhavo nāma ka eṣa dharmaḥ | traidhātukī anityatā |  tatra prarthanā vibhavatṛṣṇā | tathāśabdena bhavatṛṣṇāyāḥ pradeśo gṛhyate |  “aho vatāhamairāvaṇaḥ syāṃ nāgarāja” ity evam ādi |  mānavidhā api bhāvanāprahātavyāḥ santītyuktamasmimamānaś ca | 
釋曰。非有貪愛亦修道(30)所滅。此非有是何法。謂於三界不有。  於中(255b1)起愛樂名非有愛。如言顯有愛一分。  謂彼(2)願我生成伊羅槃那象王等。偈曰。慢類等。  (3)釋曰。九慢類中。有慢類修道所破。我慢亦(4)爾。 
    已説慢(15)類等。有是脩所斷。何縁聖者未斷不起。(16)頌曰(17)慢類等我慢 惡作中不善
(18)聖者而不起 見疑所増故 
(19)論曰。等言爲顯殺等諸纒無有愛全有愛一(20)分。此慢類等我慢惡悔。 
       
na cāryasya saṃbhavanti vidhādayaḥ |
nāsmitā
 
如此等於聖人不現前起。九慢類非我(5)慢。 
See the full verse quoted previously 
 
ādigrahaṇena yāvad vibhavatṛṣṇāyā grahaṇam |  kiṃ kāraṇam aprahīṇā apy ete na samudācaranti | 
由等言乃至攝非有愛。  何因如此等法(6)未滅。非現前起。 
See the previous record [two records back]   
   
dṛṣṭipuṣṭatvāt 
偈曰。無見所圓故。 
是見及疑親所増(21)長。[See also the full verse quoted previously] 
 
satkāyadṛṣṭipuṣṭā hi mānavidhā asmimānaś ca |  ato bhagnapṛṣṭhatvāt notthātum punar utsahante |  vadhādiparyavasthānaṃ mithyādṛṣṭipuṣṭatvāt |  vibhavatṛṣṇā uccheddṛṣṭipuṣṭatvāt |  bhavatṛṣṇāyāḥ pradeśaḥ śāśvatadṛṣṭipuṣṭatvāt | 
釋曰。由(7)見圓滿故。故彼不起。此義云何。九慢類及(8)我慢。身見所圓滿。由背折故不能更起。  See the previous record  殺生(9)等上心惑。邪見所圓滿故。  非有愛斷見所圓(10)滿故。  有愛一分常見所圓滿故。 
雖脩所斷而由見疑背已折故。聖不能(22)起。謂慢類我慢有身見所増。  See the previous record  殺生等纒邪(23)見所増。  諸無有愛斷見所増。  有愛一分常(24)見所増。 
         
kaukṛtyaṃ nāpi cāśubham || 5.11 || 
偈曰。惡性(11)憂亦無。 
See the full verse quoted previously 
 
akukśalaṃ cāpi kaukṛtyaṃ bhāvanāprahātavyam |  na cāryasya tatsaṃbhavati vicikitsā samutthitatvāt | 
釋曰。憂悔心若是惡性。亦是修道所(12)滅。  於聖人亦不得現前起。疑惑所圓滿故。 
不善惡作是疑所増。  故聖身中皆(25)定不起。 
   
athaiṣām aṣṭānavater anuśayānāṃ kati sarvatragāḥ katy asarvatragāḥ | 
復(13)次於九十八惑中。幾惑遍行幾惑非遍行。 
九十八隨眠中幾是遍行幾非遍行。 
 
sarvatragā duḥkhahetudṛggheyā dṛṣṭayastathā |
vimatiḥ saha tābhiś ca yā ’vidyā ’veṇikī ca yā
|| 5.12 || 
偈(14)曰。遍行見苦集。滅惑謂諸見。疑共彼無明。及(15)獨行無明。 
(26)頌曰(27)見苦集所斷 諸見疑相應
(28)及不共無明 遍行自界地
(29)於中除二見 餘九能上縁
(101c1)除得餘隨行 亦是遍行攝 
 
duḥkhasamudayadarśanaprahātavyā dṛṣṭayo vicikitsā ca tābhiś ca saṃprayuktā avidyā āveṇikī ca duḥkhasamudayaprahātavye cāvidyā |  itīme ekādaśānuśayāḥ sabhāgadhātusarvatragāḥ |  sapta dṛṣṭayo dve vicikitse dve avidye sakalasvadhātvālambanatvāt |  kimebhir yugapadālambate āhosvit krameṇa | yadi krameṇa anyeṣām api prasaṅga |  atha yugapat kaḥ sakalena kāmadhātunā śuddhiṃ pratyetyakāraṇaṃ vā kāraṇataḥ |  sakalaṃ nocyate sakalaṃ yugapadālambanta iti |  api tu pañcaprakāram api sarvaṃ yugapat |  evam api yatrātmadṛṣṭistatrātmatṛṣṇā yatrāgraśuddhidṛṣṭī tatra tatprārthanā tena ca māna iti tṛṣṇāmānayor api sarvatragatvaṃ prāpnoti |  evaṃ sati darśanabhāvanāheyālambanatvād etadubhayaṃ kiṃprahātavyaṃ syāt |  bhāvanāprahātavyaṃ vyāmiśrālambanatvāt |  athavā punar astu darśanaprahātavyaṃ dṛṣṭibalādhānavartitvāt |  svalakṣaṇakleśāvetau na sāmānyakleśau |  tasmān na sarvatragāviti vaibhāṣikāḥ | 
釋曰。見苦集所滅諸見及疑惑。與(16)彼共相應起無明及獨行無明。皆見苦集所(17)滅。  此十一惑。於非同類部界中説名遍行。  (18)七見二疑二無明故成十一。縁具自界生起(19)故。  有何人以具欲界計執爲清淨。以非因(20)縁計執爲因縁。  See the previous record  不説具由縁具自界及一時(21)起。  雖不然能縁一切五品自界故。説能縁具(22)自界。  若爾不可*唯立十一爲遍行惑。是處(23)有我見必有我愛。是處有勝見清淨見。此中(24)必有樂得。由此等起高心。是故愛及慢應成(25)遍行惑。若爾此二惑。  縁見滅修滅爲境界。(26)此二何道所滅。  修道所滅。雜亂境界故。  復次(27)或執見諦所滅。由見力所生立故。  此二是別(28)相惑非通相惑。  是故非遍行。毘婆沙師説如(29)此。 
(2)論曰。唯見苦集所斷見疑及彼相應不共無(3)明力。能遍行自界地五部故。  此十一皆得遍(4)行名。  謂七見二疑二無明十一。如是十一(5)於自界地五部諸法遍縁。隨眠爲因遍生(6)五部染法。依此三義立遍行名。  此中所言(7)遍縁五部。爲約漸次。爲約頓縁。若漸次縁(8)餘亦應遍。若頓縁者誰復普於欲界諸法頓(9)計爲勝能得清淨或世間因。  See the previous record  不説頓縁自(10)界地一切。  然説有力能頓縁五部。  雖爾遍(11)行亦非唯此。以於是處有我見行。是處(12)必應起我愛慢。若於是處淨勝見行。是處(13)必應希求高擧。是則愛慢應亦遍行。  若爾頓(14)縁見脩斷故。應言此二何所斷耶。  應言(15)脩所斷。雜縁境故。  或應見所斷。見力引故。  (16)毘婆沙師作如是説。此二煩惱自相非共。(17)無頓縁力故非遍行。  See the previous record 
                         
ya ete sabhāgadhātusarvatragā ekādaśānuśayā uktāḥ 
於非同類部界。是所説遍行惑有十一種。 
是故遍行唯此十一。(18)餘非。准此不説自成。 
 
navodhrvālambanā eṣāṃ dṛṣṭidvayavivarjitāḥ | 
(255c1)於中偈曰。九惑上地境。於彼除二見。 
See the full verse quoted previously 
 
satkāyadṛṣṭimantagrāhadṛṣṭiṃ ca varjayitvā ’nye navānuśayā visabhāgadhātusarvatragāḥ |  kadācittu visabhāgamekaṃ dhātumālambante kadācit dvau |  “ye ’nuśayāḥ kāmapratisaṃyuktā rūpapratisaṃyuktālambanāḥ |  kāmapratisaṃyuktā ārūpyapratisaṃyuktālambanāḥ kāmapratisaṃyuktā rūpārūpyapratisaṃyuktālambanā” iti vacanāt |  yadā kāmadhātau sthito brahmaṇi sattvadṛṣṭiṃ nityadṛṣṭiṃ cotpādayati tadā kathaṃ satkāyānta grāhadṛṣṭī visabhāgadhātvālambane na bhavataḥ |  ātmātmīyatvenāgrahaṇādantagrāhadṛṣṭiś ca tatsamutthitatvāt |  kā tarhīyaṃ dṛṣṭiḥ |  neyaṃ dṛṣṭirmithyājñānaṃ punaḥ etadityābhidhārmikāḥ |  kuto nu khalv etadanyā tadālambanā dṛṣṭireṣā na dṛṣṭiriti siddhāntastu pramāṇayitayaḥ | 
釋曰。於(2)十一中除身見邊見。所餘九惑説名遍行。非(3)同類界*惑。  有時能縁一不同類界爲境。或縁(4)二界。  如阿毘達磨藏云。是惑於欲界相應。有(5)時能縁色界相應法爲境。  是*惑於欲界相應。(6)有時能縁無色界相應法爲境。是惑於欲界(7)相應。有時能縁色界無色界相應法爲境。  由(8)此文句應知此義。若人生在欲界。於梵王起(9)衆生見及常見。云何身見及邊見。不立縁不(10)同類上界爲境。  由不執爲自我及自我所故。(11)邊見從此起故。  此是何見。  此二執非見。但是(12)邪智。   
於十一中除身邊見。(19)所餘九種亦能上縁。上言正明上界上地。兼(20)顯無有縁下隨眠。此九雖能通縁自上。(21)然理無有自上頓縁。  於縁上中且約界(22)説。或唯縁一或二合縁。  故本論言。有諸隨(23)眠是欲界繋縁色界繋。  有諸隨眠是欲界(24)繋縁無色界繋。有諸隨眠是欲界繋縁色(25)無色界繋。有諸隨眠是色界繋縁無色界繋。  (26)約地分別准界應思。生在欲界若縁大梵(27)起有情見。或起常見。如何身邊見不縁上(28)界地。  不執彼爲我我所故。邊見必由身見(29)起故。  若爾計彼爲有情常是何見攝。  對法(102a1)者言。此二非見是邪智攝。  何縁所餘縁彼(2)是見。此亦縁彼而非見耶。以宗爲量故作(3)是説。 
                 
kiṃ khalv anuśayāḥ eva sarvatragāḥ | nety āha | 
爲一切遍行皆是惑邪。説非。 
爲遍行體唯是隨眠。不爾。 
 
prāptivarjyāḥ sahabhuvo ye ’pyebhiste ’pi sarvagāḥ || 5.13 || 
偈曰。離至(13)得與彼。倶起亦遍行。 
See the full verse quoted previously 
 
sarvatragairanuśayaiḥ sahabhuvo ye ’pyanye dharmāste ’pi sarvatragāḥ prāptayastu naivam |  aneka phalatvāt |  ata eva syuḥ sarvatragānuśayā na sarvatrahetunā heturiti catuṣkoṭikaṃ kriyate |  prathamā koṭiranāgatāḥ sarvatragā anuśayāḥ |  dvitīyā ’tītapratyupannāstatsahabhuvaḥ |  tṛtīyācatuthau yojye | 
釋曰。與遍行惑倶起所(14)餘諸法皆是遍行至得。不爾果不一故。  See the previous record  是故説(15)四句。有遍行惑不由遍行因成因。此中應立(16)四句。  初句者。謂未來世遍行惑。  第二句者。過(17)去現世倶起餘法。  第三第四。應自思立。 
云何并隨(4)行法。謂上所説十一隨眠并彼隨行皆遍行(5)攝。然除彼得。  非一果故。  由此故有作是(6)問言。諸遍行隨眠皆遍行因不。答言。於此(7)應作四句。  第一句者。謂未來世遍行隨眠。  (8)第二句者。謂過現世彼倶有法。  第三第四(9)如理應辯。 
           
eṣām aṣṭānavater anuśayānāṃ kati sāsravālambanāḥ katy anāsravālambanāḥ | 
於九(18)十八惑中。幾惑縁有流法爲境。幾惑縁無流(19)法爲境。 
九十八隨眠中。幾縁有漏。幾縁(10)無漏。 
 
mithyādṛgvimatī tābhyāṃ yuktā ’vidyā ’tha kevalā |
nirodhamārgadṛggheyāḥ ṣaḍanāsravagocarāḥ
|| 5.14 || 
偈曰。邪見疑與二。應無明獨行。見滅(20)道所滅。六無流爲境。 
頌曰(11)見滅道所斷 邪見疑相應
(12)及不共無明 六能縁無漏
(13)於中縁滅者 唯縁自地滅
(14)縁道六九地 由別治相因
(15)貪瞋慢二取 並非無漏縁
(16)應離境非怨 靜淨勝性故 
 
nirodhadarśanaprahātavyāstrayo ’nuśayā mithyādṛṣṭirvicikitsā ’vidyā ca tābhyāṃ saṃprayuktā ’ ’veṇikī ca |  mārgadarśanaprahātavyā apy eta eva trayaḥ |  ity ete ṣaḍanāsravālambanāḥ |  śeṣāṃ sāsravālambanā iti siddham | tatra punaḥ 
釋曰。見滅所滅三惑。謂(21)邪見疑與二相應無明。及獨行無明。  見道所(22)滅。亦是此三  如此六惑縁無流法爲境。  所餘(23)諸惑縁有流爲境。此義自成。復次此中 
(17)論曰。唯見滅道所斷邪見疑彼相應不共無(18)明。  各三  成六。能縁無漏。  餘縁有漏准此(19)自成。 
       
svabhūmyuparamo mārgaḥ ṣaḍbhūminavabhūmikaḥ |
tadgocarāṇāṃ viṣayo mārgo hy anyo ’nyahetukaḥ
|| 5.15 || 
偈曰。(24)自地滅及道。六地及九地。縁無流惑境。由道(25)互爲因。 
See the full verse quoted previously 
 
nirodhālambanānāṃ mithyādṛṣṭyādīnāṃ svabhūminirodha evālambanaṃ kāmāvacarāṇāṃ kāmadhātoreva yāvat bhavāgrabhūmikānāṃ bhavāgrasyaiva |  mārgālambanānāṃ kāmāvacarāṇāṃ ṣaḍbhūmiko dharmajñānapakṣo mārgaḥ sarva evālambanam |  yo ’pi rūpārūpyapratipakṣaḥ rūpārupyāvacarāṇām apy adṛṣṭabhūmikānāṃ navabhūmikaḥ |  sa evānvayajñānapakṣyo mārga ālambanaṃ mārgasyānyo ’nyahetukatvāt |  yady api dharmajñānānvayajñāne apy anyonyahetuke natvanvayajñānaṃ kāmadhātupratipakṣa iti |  na kāmāvacarā mārgālambanā anvayajñānapakṣānālambante |  dharmajñānaṃ tarhi rūpārūpyapratipakṣatvāt tadbhūmikānāṃ mārgalambanānām ālambanaṃ bhaviṣyati |  na tat sakalaṃ pratipakṣo duḥkhasamudayadharmajñānayoratatpratipakṣatvāt |  nāpi sakalayo rūpārūpyayyordarśanaprahātavyānām apratipakṣatvād ityādyābhāvānna bhavaty ālambanam | 
釋曰。邪見等諸惑。能縁滅諦爲境。自(26)地滅是其境。若行欲界欲界滅。乃至行有頂(27)有頂滅。  縁道爲境。行欲界惑。一切六地法智(28)類道爲境。  若色無色界對治。縁道爲境。行色(29)界無色界八地惑。一切九地類智類道爲境。何(256a1)以故。由道互相因故。  See the previous record  雖復法智類智更互相(2)因。類智非欲界對治故。  縁道爲境。行欲界惑。(3)不能縁類智類道爲境。  若爾法智是色無色(4)界對治故。縁道爲境。行色無色界惑。應成所(5)縁境。  此法智類道非具對治。苦集法智。非色(6)無色界對治故。  又非具色無色界惑對治故。(7)前後無故。是故非境。 
於此六中縁滅諦者。各以自地滅爲(20)所縁。滅互相望非因果故。謂欲界繋三種隨(21)眠。唯縁欲界諸行擇滅。乃至有頂三種隨眠。  (22)唯縁有頂諸行擇滅。縁道諦者縁六九地。(23)謂欲界繋三種隨眠。唯縁六地法智品道。  若(24)治欲界若能治餘皆彼所縁。以類同故。色(25)無色界八地各有三種隨眠。一一唯能通縁(26)九地類智品道。若治自地若能治餘皆彼(27)所縁。以類同故。  See the previous record  何故縁滅自地非餘。縁道(28)便通六九同類。以諸地道互相因故。雖法(29)類品亦互相因  而類智品不治欲界。故類智(102b1)品道非欲三所縁。  法智品既能治色無色。(2)應爲彼八地各三所縁。  非此皆能治色無(3)色。苦集法智品非彼對治故。  亦非全能治(4)色無色。不能治彼見所斷故。二初無故。非(5)彼所縁。即由此因顯遍行惑有縁苦集諸(6)地無遮。境互爲縁因。非能對治故。 
                 
atha kasmād rāgapratighamānā dṛṣṭiśīlavṛataparāmarśau cānāsravālambanā neṣyante | 
復次云何欲瞋慢見取(8)戒執取。不許彼縁無流爲境。 
何縁貪(7)瞋慢戒禁取見取見。無漏斷非無漏縁。 
 
na rāgastasya varjyatvāt 
偈曰。非欲所離(9)故。 
See the full verse quoted previously 
 
varjanīyo hi rāgaḥ yadi cānāsravālambanaḥ syānna varjanīyaḥ syāt kuśaladharmacchandavat | 
釋曰。欲者必應捨離。若此縁無流爲境。則(10)不應可離。譬如欲樂善法。 
以貪(8)隨眠應捨離故。若縁無漏便非過失。如善(9)法欲不應捨離。 
 
na dveṣo ’napakārataḥ | 
偈曰。非瞋非過故。 
See the full verse quoted previously 
 
apakāravastuni hi pratigha utpadyate | na caivaṃ nirodhamāgauṃ | 
(11)釋曰。瞋者若起縁他過失起。滅道諦既非過(12)失故。瞋不縁此起。 
縁怨害事起瞋隨眠。滅道(10)非怨故非瞋境。縁麁動事起慢隨眠。 
 
na māno na parāmarśau śāntaśuddhayagrabhāvataḥ || 5.16 || 
偈曰。非慢非二取靜淨勝(13)性故。 
See the full verse quoted previously 
 
nirodhamārgayoḥ śāntatvānna tābhyāmunnatirbhavitum arhati |  bhūtārthaśuddhitvānna tayoḥ śuddhigrāhaḥ śīlavrataparāmarśaḥ |  agrau ca tau | hīne cāgragrāho dṛṣṭiparāmarśaḥ |  tasmād ayuktam eṣām anāsravālambanatvam | 
釋曰。滅道二諦。寂靜爲性故。必不由此(14)二起於高心。  由此二是自己眞實清淨故。於(15)二清淨執不成戒執取。  此二法於一切法中(16)最勝。於下劣法中起勝執。説名見取。  是故如(17)此等惑。不應縁無流法爲境。 
滅道(11)寂靜故非慢境。  於非淨法執爲淨因名戒(12)禁取。滅道眞淨故不應爲戒禁取境。  於非(13)勝法執爲最勝名爲見取。滅道眞勝故亦(14)不應爲見取境。  是故貪等不縁無漏。 
       
eṣām aṣṭānavateranuśayānāṃ katy ālambanato ’nuśerate kati saṃprayogata eva | 
於九十八隨眠(18)惑中。幾惑由縁境隨眠。幾惑由相應隨眠。 
九十(15)八隨眠中。幾由所縁故隨増。幾由相應故(16)隨増。 
 
sarvatragā anuśayāḥ sakalām anuśerate |
svabhūmim ālambanataḥ svanikāyamasarvagāḥ
|| 5.17 || 
偈(19)曰。遍行隨眠惑。具自地隨眠。*唯由縁縁故。 
頌曰(17)未斷遍隨眠 於自地一切
(18)非遍於自部 所縁故隨増
(19)非無漏上縁 無攝有違故
(20)隨於相應法 相應故隨増 
 
ye sarvatragā anuśayāste sakalāṃ pañcaprakārām api svāṃ bhūmimālambanato ’nuśerate |  asarvatragāstu svasyāṃ bhūmau svam eva nikāyamālambanato ’nuśerate nānyam |  tadyathā duḥkhadarśanaprahātavyā duḥkhadarśanaprahātavyameva nikāyam |  evaṃ yāvad bhāvanāprahātavyā bhāvanāprahātavyameva nānyam |  utsargaṃ kṛtvā ’pavādaṃ karoti 
(20)釋曰。遍行諸惑。於自地縁自部及他部。得生(21)起増長。  偈曰。非遍行自部。釋曰。所餘非遍行(22)惑。於自地中但縁自部隨眠。  譬如見苦所滅(23)惑。縁見苦所滅惑部隨眠。  乃至修道所滅惑。(24)縁修道所滅惑部隨眠。不縁餘部。  作通説已(25)今更簡別。 
(21)論曰。遍行隨眠。普於自地五部諸法所縁隨(22)増。  以能遍縁自地法故。所餘五部非遍隨(23)眠。所縁隨増唯於自部。唯以自部爲所縁(24)故。    See the previous record [two records back]  此據總説。別分別者。 
         
nānāsravordhvaviṣayāḥ 
偈曰。非無流上境。 
See the full verse quoted previously 
 
anāsravālambanā anuśayā naivālambanato ’nuśerate | nāpy ūrdhvabhūmyālambanāḥ |  kiṃ kāraṇam |  tadālambanasya vastunaḥ 
釋曰。此惑若縁(26)無流爲境。不由所縁境故。隨眠縁上地爲境(27)亦爾。  何因  如此是彼所縁法。 
六無漏縁九上縁惑(25)於所縁境無隨増義。  所以者何。  無漏上境 
     
asvīkārād vipakṣataḥ | 
偈曰。非自取對(28)故。 
See the full verse quoted previously 
 
yad dhi vastvātmadṛṣṭitṛṣṇābhyāṃ svīkṛtaṃ bhavati tatrānye ’pyanuśayā anugamayitumutsahante |  ārdra iva paṭe rajāṃsi saṃsthātum |  na caivam anāsravā nāpy evamūrdhvā bhūmiḥ |  ato na tadālambanāsteṣv anuśerate | yastvihasthastāṃ bhūmiṃ prārthayate |  kuśalo ’sau dharmmacchandaḥ vipakṣabhūtau ca nirvāṇamārgau tadālambanānāṃ kleśānām ūrdhvā ca bhūmir adharāṇām |  ato na teṣu pratiṣṭhāṃ labhante |  tapta ivopale talāni pādānām |  ānuguṇyārtho ’trānuśayārthaḥ | na ca te tadanuguṇā ity apare |  vātikasya rukṣānanuśayanavat |  ata uktā ālambanato ’nuśerate | 
釋曰。若是法類我見我愛執取爲自依。於(29)此中餘惑亦能縁彼隨眠。  譬如於濕衣埃塵(256b1)及於濕田種子。  無流法不爾。上地亦不爾。  是(2)故縁彼爲境。或於彼無隨眠義。若人在下界(3)求得上地。  此是善法欲非惑。涅槃及道。是能(4)縁諸惑對治上地。亦是下地惑對治。  是故彼(5)惑於此三境不得依住。  譬如於熱石蹠下不(6)得住。  隨眠言者。隨長爲義。雖可縁於中無有(7)隨長。  不如風病服麁澁藥。  若惑由縁境隨眠(8)已説。 
非(26)所攝受及相違故。謂若有法爲此地中身(27)見及愛攝爲己有。可有爲此身見愛地中(28)所有隨眠所縁隨増理。  如衣潤濕埃塵隨住。  (29)非諸無漏及上地法  爲諸下身見愛攝爲己(102c1)有故縁彼下惑非所縁隨増。住下地心求(2)上地等  是善法欲非謂隨眠。聖道涅槃及上(3)地法與能縁彼下惑相違故。  彼二亦無所(4)縁隨増理。  如於炎石足不隨住。  有説。隨眠(5)是隨順義。非無漏上境順諸下隨眠故。雖(6)是所縁而無隨増理。  如風病者服乾澁藥(7)病者於藥非所隨増。  已約所縁辯隨増(8)義。今次應辯相應隨増。 
                   
yena yaḥ saṃprayuktastu sa tasmin saṃprayogataḥ || 5.18 || 
偈曰。若彼與相應。於此由相應。 
See the full verse quoted previously 
 
anuśareta iti vartate |  yo ’nuśayo yena dharmeṇa saṃprayuktastasmin saṃprayogato ’nuśete |  yāvad aprahīṇa iti viśeṣaṇārthastuśabdaḥ |  syuranuśayā nānāsravālambanā na visabhāgadhātusarvatragāḥ |  te cānuśayāḥ saṃprayogato ’nuśayīrannālambanataḥ na syurvisabhāgabhūmisarvatragā anuśayāḥ | 
釋曰。(9)隨眠言流。  若惑與此法相應。彼惑於此法由(10)相應故得隨眠。  乃至未滅。  有諸惑不縁無流(11)爲境。非遍行不同分界。  此惑但由相應得隨(12)眠。不由縁境不。有。謂遍行非同分地惑。 
  謂隨何隨眠於自(9)相應法由相應故於彼隨増。諸説隨増。  謂(10)至未斷故。初頌首標未斷言。  頗有隨眠(11)不縁無漏不縁上界  而彼隨増但於相應(12)非所縁不。有。謂縁上地諸遍行隨眠。 
         
eṣām aṣṭānavater anuśayānāṃ katy akuśalāḥ katy avyākṛtāḥ | 
九十(13)八惑中。幾惑惡性。幾惑無記性。 
九十(13)八隨眠中幾不善幾無記。 
 
ūrdhvam avyākṛtāḥ sarve 
偈曰。上界(14)惑無記。 
頌曰(14)上二界隨眠 及欲身邊見
(15)彼倶癡無記 此餘皆不善 
 
rūpārupyāvacarāstāvatsarva evāvyākṛtāḥ | kiṃ kāraṇam |  kliṣṭānāṃ dharmāṇāṃ duḥkhavipākaḥ syāt | tacca tayoirnāsti paravyābādhahetvabhāvāt | 
釋曰。一切色界無色界惑。無記爲(15)性。何以故。  一切惡性染汚有苦受果報。此苦(16)報於彼無。非他逼惱因故。 
(16)論曰。色無色界一切隨眠唯無記性。  以染汚(17)法若是不善有苦異熟。苦異熟果上二界無。(18)他逼惱因彼定無故。 
   
kāme satkāyadarśanam |
antagrāhaḥ sahābhyāṃ ca mohaḥ
 
偈曰。於欲界身見。(17)邊見共無明。 
See the full verse quoted previously 
 
kāmadhātau satkāyāntagrāhadṛṣṭī tatsaṃprayuktā cāvidyā avyākṛtāḥ |  kiṃ kāraṇam |  dānādibhir aviruddhatvāt |  ahaṃ pretya sukhī bhaviṣyāmīti dānaṃ dadāti śīlaṃ rakṣati |  ucchedadṛṣṭir api mokṣānukūlā |  ata evoktaṃ bhagavatā “etadagraṃ bāhyakānāṃ dṛṣṭigatānāṃ yaduta no ca syāṃ no ca me syāt na bhaviṣyāmi na me bhaviṣyatīti” |  api cānayordṛṣṭyoḥ svadravyasaṃmūḍhatvād aparapīḍāpravṛttatvāc ca |  svargatṛṣṇā ’smimānayorapyevaṃ prasaṅgaḥ |  sahajā satkāyadṛṣṭiravyākṛtā |  yā mṛgapakṣiṇām api varttate |  vikalpitā tvakuśaleti pūrvācāryāḥ | 
釋曰。於欲界中身見邊見。及與(18)二相應無明。此三無記爲性。  何因如此。  與施(19)等不相違故。  謂我於未來世必應受樂故。今(20)世行善持戒修定。  邊見既隨順解脱。  是故世(21)尊説。於外五見中此見最勝。謂我不有我所(22)不有我。當不有我所亦爾。  此二執無苦果報。(23)迷於自體故。不逼惱他生起故。  若爾貪愛天(24)上。及我慢應同此義。  生得身見是無記。  若於(25)禽獸等有。  若有分別則成惡。先舊諸師説如(26)此。 
身邊二見及相應癡欲(19)界繋者亦無記性。  所以者何。  此與施等不(20)相違故。  爲我當樂現在勤脩施戒等故。  執(21)斷邊見能順解脱。  故世尊説。於諸外道諸(22)見趣中此見最勝。謂我不有我所亦不有。(23)我當不有我所當不有。  又此二見迷自事(24)故。非欲逼害他有情故。  若爾貪求天上快(25)樂及起我慢例亦應然。  先軌範師作如(26)是説。倶生身見是無記性。如禽獸等身見現(27)行。  See the previous record  See the previous record 
                     
śeṣās tv ihāśubhāḥ || 5.19 || 
偈曰。所餘惑惡性。 
See the full verse quoted previously 
 
śeṣās tvaśubhā anuśayāḥ kāmadhātāvakuśalāḥ | 
釋曰。於欲界異此二諸(27)惑皆不善。 
若分別生是不善性。餘欲界繋一切隨眠(28)與上相違皆不善性。 
 
katy akuśalamūlāni kati na | 
幾惑非善根。幾惑非非善根。 
於上所説不善惑中。幾(29)是不善根。幾非不善根。 
 
kāme ’kuśalamūlāni rāgapratighamūḍhayaḥ | 
偈曰。(28)於欲界惡根。貪欲瞋無明。 
頌曰(103a1)    不善根欲界 貪瞋不善癡 
 
kāmadhātau sarvarāgaḥ sarvapratighaḥ sarvo moho ’nyatra satkāyāntagrāhadṛṣṭisaṃprayuktādyathākramam | 
釋曰。於欲界中一(29)切欲一切瞋一切無明。除與身見邊見相應。(256c1)餘惑次第 
(2)論曰。唯欲界繋一切貪瞋及不善癡不善根(3)攝。如其次第 
 
trīṇy akuśalamūlāni 
説爲三不善根。 
世尊説爲貪瞋癡三不善根。 
 
lobho ’kuśalamūlaṃ dveṣo moho ’kuśalamūlam |  yaddhyakuśalaṃ cākuśalasya ca mūlaṃ tadevākuśalamūlamiṣṭam |  śeṣā anuśayā nākuśalamūlānīti siddham | 
謂貪欲不善根。瞋(2)恚不善根。無明不善根。  若惑非善。又爲非善(3)法根。許此法爲不善根。  所餘諸惑非非善根。(4)此義自成。 
See the previous record  (4)性唯不善煩惱爲不善法根立不善根。  餘(5)則不爾。所餘煩惱非不善根。義准已成。故(6)頌不説。 
     
katy avyākṛtamūlāni kati na | trīṇy avyākṛta mūlāni | katamāni trīṇi | 
幾法爲無記根。幾法非。偈曰。無記(5)根有三。釋曰。何者爲三。 
於上所説無記惑中。幾是無記根。(7)幾非記根。頌曰(8)無記根有三 無記愛癡慧
(9)非餘二高故 外方立四種
(10)中愛見慢癡 三定皆癡故 
 
tṛṣṇā ’vidyā matiś ca sā || 5.20 || 
偈曰。愛無明及慧。 
See the full verse quoted previously 
 
setyavyākṛtatāṃ darśayati yā kācidavyākṛtā tṛṣṇā avidyā prajñā cāntato vipākajā api sarvā ’sāvavyākṛtamūlam iti kāśmīrāḥ | 
(6)釋曰。隨有無記貪愛無明及果報生慧。如此(7)等一切是無記根。罽賓國師説如此。 
(11)論曰。迦濕彌羅國諸毘婆沙師説無記根亦(12)有三種。謂諸無記愛癡慧三。下至異熟生(13)亦無記根攝。 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login