You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
saṃyojanādibhedena punas te pañcadhoditāḥ | 
(25)偈曰。由結等差別。復説彼五種。 
頌曰(22)由結等差別 復説有五種 
 
ta evānuśayāḥ punaḥ saṃyojanabandhanānuśayopakleśaparyavasthānabhedena pañcadhā bhittvoktāḥ |  tatra nava saṃyojanānyanunvayapratighamānāvidyādṛṣṭiparāmarśavicikitserṣyā mātsaryasaṃyojanāni |  tatrānunayasaṃyojanaṃ traidhātuko rāgaḥ |  evam anyāni yathāsaṃbhavam yojyāni |  dṛṣṭisaṃyojanaṃ tisro dṛṣṭayaḥ | parāmarśasaṃyojanaṃ dve dṛṣṭī |  ata evocyate syāt dṣṭisaṃprayukteṣu dharmeṣv anunayasaṃyojanena saṃyukto na dṛṣṭisaṃyojanena na ca tatra dṛṣṭyanuśayo nānuśayīta |  āha syāt samudayajñāne utpanne nirodhajñāne ’nutpanne nirodhamārgadarśānaprahātavyeṣu dṛṣṭiśīlavrataparāmarśasaṃprayukteṣu dharmeṣu |  teṣv anunayasaṃyojanena saṃyuktastadālambanena dṛṣṭisaṃyojanenāsaṃyuktaḥ | 
釋曰。是隨眠(26)惑。由結縛隨眠染汚倒起差別更説五種。  此(27)中結有九種。謂隨順結違逆結慢結無明結(28)見結取結疑結嫉姤結慳悋結。  此中隨順結(29)者。謂三界欲。  所餘諸結應如理思。  見結者謂(262a1)三見。取結者謂二見。  是故説此言。爲有此義(2)不。與見相應法中。但由隨順結相應。不由見(3)結。於中見結隨眠非非隨眠。  説有。集智已生(4)滅智未生。於見滅道所滅法中。與見取戒執(5)取相應。  何以故。彼法與隨順結相應。與見結(6)不相應。 
(23)論曰。即諸煩惱結縛隨眠隨煩惱纒義差別(24)故。復説五種。  且結云何。頌曰(25)結九物取等 立見取二結
(26)由二唯不善 及自在起故
(27)纒中唯嫉慳 建立爲二結
(28)或二數行故 爲賤貧因故
(29)遍顯隨惑故 惱亂二部故(108c1)論曰。結有九種。一愛結。二恚結。三慢結。四(2)無明結。五見結。六取結。七疑結。八嫉結。九(3)慳結。 
此中愛結謂三界貪。  餘隨所應當辯(4)其相。  見結謂三見。取結謂二取。  依如是理(5)故。有説言。頗有見相應法爲愛結繋非見(6)結繋。非不有見隨眠隨増。  曰有。云何。集智(7)已生滅智未生見滅道所斷二取相應法。  彼(8)爲愛結爲所縁繋非見結繋。 
               
sarvatragasya prahīṇatvād asarvatragasya ca tadālambanasaṃprayogiṇo dṛṣṭisaṃyojanasyābhāvāt |  dṛṣṭyanuśayaś ca teṣv anuśete |  te eva parāmarśaḍṛṣṭī saṃprayogataḥ | 
遍行已滅故。非遍行以彼爲境界故。(7)相應見結無有故。  見隨眠於彼隨眠。  謂二取(8)見。但由相應故。 
遍行見結已(9)永斷故。非遍見結所縁相應二倶無故。  然彼(10)有見隨眠隨増。  二取見隨眠於彼隨増故。 
     
kiṃ punaḥ kāraṇaṃ saṃyojaneṣu tisro dṛṣṭayo dṛṣṭisaṃprayojanaṃ pṛthaguktaṃ dve punar dṛṣṭī parāmarśāsaṃyojanaṃ pṛthak | 
復有何因。於結中合三見立(9)爲別見結。復以二見別立爲取結。 
何(11)縁三見別立見結二取別立爲取結耶。 
 
dravyāmarśana sāmānyāddṛṣṭī saṃyojanāntaram || 5.41 || 
偈曰。物取(10)平等故。立見爲別結。 
See the full verse quoted previously 
 
aṣṭādaśa dravyāṇi tisro dṛṣṭayaḥ | aṣṭādaśaiva dve parāmarśadṛṣṭī |  ataḥ kila dravya sāmānyādete saṃyojanāntaram kṛte |  ete ca dve parāmarśasvabhāvena śeṣāiti parāmarśanasāmānyādapyete pṛthagvihite grāhyagrāhakabhedāt | 
釋曰。三見*唯十八物。(11)二取亦*唯十八物。  是故彼言。由物等故。離(12)見立爲二結。  此二見以能取爲性。所餘不爾。(13)但是所取。由能取所取差別故。立爲二結。 
三(12)見二取物取等故。謂彼三見有十八物。二取(13)亦然。  故名物等。三等所取。二等能取。  故名(14)取等。所取能取有差別故立爲二結。 
     
atha kasmād īṣryāmātsarye saṃyojane pṛthaksaṃyojanadvayamuktaṃ nānyat paryavasthānam | 
云(14)何嫉*姤慳悋。於諸結中立爲二結。不立餘倒(15)起 
何故(15)纒中嫉慳二種建立爲結非餘纒耶。 
 
ekāntākuśalaṃ yasmāt svatantraṃ cobhayaṃ yataḥ |
īṣryāmātsaryameṣūktaṃ pṛthak saṃyojanadvayam
|| 5.42 || 
偈曰。由一向不善。由二自在故。於中惑*姤(16)悋。別立爲二結。 
See the full verse quoted previously 
 
na hy anyat paryavasthānam evaṃjātīyakam asti yatraitad ubhayaṃ syād ekāntākuśalatvaṃ svatantratvaṃ ceti |  yasyāṣṭau paryavasthānāni tasyevaṃ syāt |  yasya punar daśa tasya krodhamrakṣāvapyubhayaprakārau |  tasmān na bhavaty ayaṃ parihāra ity apare |  punar anyatra bhagavatā saṃyojanamuktam 
釋曰。無餘倒起惑。如此種(17)性。若二在於此處。此處則一向不善。此二又(18)自在起。不隨屬他。  若人執*唯八是倒起。於(19)此人可有如此答。  若人立十爲倒起。於此人(20)忿恨及覆藏。亦有此二種性。  是故此救不成(21)救難。偈曰。無貴重富財。因故遍相故。能損二(22)部故。別立*姤悋結。釋曰。有餘師説於倒起(23)中妬悋。有三重失由嫉妬。得輕賤報由慳悋。(24)得貧窮報如偈言(25)無貴重乏財 非自親所敬(26)由憂喜相起故。能顯示諸惑相。由嫉*姤能損(27)他部。由慳悋能損自部。他得利益事不能忍。(28)故自不能爲他作利益事故。是故立*姤悋爲(29)二結。  復有餘處。佛世尊説結。 
二唯不(16)善自在起故。謂唯此二兩義具足。餘皆不然。(17)故唯立二。  若纒唯八此釋可然。  許有十纒(18)此釋非理。以忿覆二種亦具兩義故。  由此(19)若許具有十纒。應言嫉慳過失尤重。謂此(20)二種數現行故。又二能爲賤貪因故。遍顯(21)慼歡隨煩惱故。惱亂出家在家部故。或惱(22)亂天阿素洛故。或惱人天二勝趣故。或惱(23)亂他及自部故。[See the also full verse quoted previously]  佛於餘處依差別門。即(24)以結聲説有五種。 
         
pañcadhā ’varabhāgīyaṃ 
偈曰。五種下分(262b1)結。 
頌曰(25)又五順下分 由二不超欲
(26)由三復還下 攝門根故三
(27)或不欲發趣 迷道及疑道
(28)能障趣解脱 故唯説斷三 
 
tadyathā satkāyadṛṣṭiḥ śīlavrataparāmarśo vicikitsā kāmacchando vyāpāda iti |  kasmād etānvavarabhāgīyāny ucyante | avarabhāgahitatvāt |  avaro hi bhāgaḥ kāmadhāturetāni ca tasyānuguṇāni |  yasmāt | 
釋曰。何者爲五。謂身見戒執取疑貪欲瞋(2)恚。  云何説彼爲下分結。於下分好故。  下分者(3)謂欲界。此五惑於欲界隨順事故好。  云何爲(4)好。 
(29)論曰。何等爲五。謂有身見戒禁取疑欲貪瞋(109a1)恚。  何縁此五名順下分。此五順益下分界(2)故。  謂唯欲界得下分名。此五於彼能爲順(3)益。   
       
dvābhyāṃ kāmān atikramaḥ |
tribhistu punar āvṛttiḥ
 
偈曰。由二不過欲。由三更還下。 
See the full verse quoted previously 
 
kāmacchandavyāpādābhyāṃ kāmadhātuṃ nātikrāmati |  satkāyadṛṣṭyādibhir atikrānto ’pi punar āvartyate dauvārikānucarasādharmyāt |  tribhiḥ sattvāvaratāṃ nātikrāmati pṛthagjanatvaṃ dvābhyāṃ dhātvavaratāṃ kāmadhātum |  ata eva tānyavarabhāgīyānītyapare |  yadā srota āpannasya paryādāya trisaṃyojanaprahāṇāt ṣaṭkleśāḥ prahīṇāḥ kimarthaṃ tisro dṛṣṭīrapahāya trayamevāha satkāyadṛṣṭiṃ śīlavrataparāmarśaṃ vicikitsāṃ ca |  sarvametadvaktavyaṃ syāt | kiṃ tūktaṃ 
釋曰由貪(5)欲瞋恚。衆生不能出離欲界。  由身見等三。若(6)已出離。更還欲界。譬如守門及尋叛。  復由三(7)不得過下分衆生。所謂凡夫衆生。由二不得(8)過下分界。所謂欲界。  故説此五爲下分結。  若(9)須陀洹人。由三結滅盡故。六煩惱已滅。何因(10)除三見。但説滅三結。謂身見戒執取疑。  若欲(11)説應説一切。今何爲 
由後二種不能超欲界。  設有能超由(4)前三還下。如守獄卒防邏人故。  有餘師説。(5)言下分者。謂下有情即諸異生。及下界即欲(6)界。前三能障超下有情。後二能令不超下(7)界。  故五皆得順下分名。  諸得預流六煩惱(8)斷。何縁但説斷三結耶。  理實應言斷六煩(9)惱。 
           
mukhamūlagrahāttrayam || 5.43 || 
偈曰。由執門根三。 
See the full verse quoted previously 
 
triprakārāḥ kila kleśā ekaprakārā dviprakārāś catuprakārāś ca |  teṣām ebhis tribhir mukhaṃ gṛhītam iti |  apicāntagrāhadṛṣṭiḥ satkāyadṛṣṭipravartitā |  dṛṣṭiparāmarśaḥ śīlavrataparāmarśapravartitaḥ mithyādṛṣṭirvicikitsāpravatitā |  mūlaṃ gṛhītam iti |  apare punar āhuḥ | 
釋(12)曰。諸惑有三類。謂一種二種四種。  一切惑門(13)此三能執。  復次邊見由身見生。  見取由戒執(14)取生。邪見由疑惑生。  是故彼爲能執根。  有餘(15)師説。 
攝門根故但説斷三。謂所斷中類有三(10)種。唯一通二通四部故。  説斷三種攝彼(11)三門。  又所斷中三隨三轉。謂邊執見隨身(12)見轉。見取隨戒取轉。邪見隨疑轉。説斷(13)三種攝彼三根。  See the previous record  故説斷三已説斷六。  有(14)作是釋。 
           
agantukāmatāmārgavibhramo mārgasaṃśayaḥ |
ity antarāyā mokṣasya gamane ’tastrideśanā
|| 5.44 || 
偈曰。不欲去亂道疑道是三事是。障解(16)脱行故。説滅。三結 
See the full verse quoted previously 
 
trayo ’ntarāyā deśāntaragamane bhavanti |  agantukāmatā mārgavibhramo ’nyamārgasaṃśrayaṇāt mārgasaṃśayaś ca |  evaṃ mokṣagamane ’pyeta eva trayontarāyāḥ |  tatra satkāyadṛṣṭyā mokṣādutrāsamāpannasyāgantukāmatā bhavati |  śīlavrataparāmarśenānyamārgasaṃśrayaṇānmokṣavibhramaḥ |  vicikitsayā mārgasaṃśayaḥ |  eṣāṃ mokṣagamanāntarāyāṇāṃ prahāṇaṃ dyotayan bhagavān kleśatrayasyaiva prahāṇaṃ deśitavān |  yathā bhagavatā pañcavidhamavarabhāgīyaṃ saṃyojanamuktam | evaṃ punaḥ 
釋曰若人欲。行於餘處。有(17)三種障。  一不欲去。二迷亂路。由取異路故。三(18)於路心有疑。  若人欲行求解脱。即有如此三(19)障。  此中由身見於解脱生怖畏心故不欲去。  (20)由戒執取捨聖道取餘道故於道心迷亂。  由(21)疑惑於世出世道起二道心故不得進。  由滅三(22)解脱行障故。得進至解脱道成須陀洹。佛世(23)尊爲顯須陀洹徳故説滅三結。  如世尊已説(24)五種下分結。復如此説。 
凡趣異方有三種障。  一不欲發。(15)二迷正道。依邪道故。三疑正道。  趣解脱(16)者亦有如斯相似三障。  謂由身見怖畏解(17)脱不欲發趣。  由戒禁取依執邪道迷失(18)正路。  由疑於道深懷猶預。  佛顯預流永斷(19)如是趣解脱障故説斷三。  佛於餘經如(20)順下分。説順上分亦有五種。 
               
pañcadhaivordhvabhāgīyaṃ 
偈曰。上分結有五。釋(25)曰。復有五結於上分好。 
頌曰(21)順上分亦五 色無色二貪
(22)掉擧慢無明 令不超上故 
 
katham ity āha 
云何爲五。 
 
 
dvau rāgau rūpyarūpijau 
偈曰。二色(26)非色欲。 
See the full verse quoted previously 
 
tau 
 
 
 
auddhatyamānamohāś ca 
掉起慢無明。 
See the full verse quoted previously 
 
ity etāni pañcordhvabhāgīyāni saṃyojanāni |  tadyathā rūparāga ārūpyarāga auddhatyaṃ māno ’vidyā ca |  eṣām aprahāṇenordhvadhātvanatikramāt | samāptaḥ saṃyojanaprasaṅgaḥ | 
釋曰。應知此五是隨順(27)上分結。  謂色界欲無色界欲掉起慢無明。  由(28)未滅此五。不能得出離上界。故説此五。於上(29)界好分別結義已。 
    (23)論曰。如是五種若未斷時。能令有情不超(24)上界。順益上界故名順上分結。已辯結。 
     
bandhanāni katamāni | trīṇi bandhanāni |  rāgo bandhanaṃ sarvaḥ dveṣo bandhanaṃ sarvaḥ moho bandhanaṃ sarvaḥ |  kasmād etad eva trayaṃ bandhanamuktaṃ bhagavatā | 
何者爲縛。縛有三。  一欲縛。(262c1)謂一切欲。二瞋縛。三無明縛。謂一切無明。  云(2)何説此三名縛。 
縛(25)云何。[See the also next commentary of the following verse]  See the next commentary of the following verse  See the next commentary of the following verse 
     
vidvaśād bandhanatrayam || 5.45 || 
偈曰。因受説三縛。 
頌曰(26)縛三由三受 
 
trivedanāvaśārttīṇi bandhanāni |  sukhāyāṃ hi vedanāyāṃ rāgo ’nuśete ālambanasaṃprayogābhyām |  duḥkhāyāṃ dveṣaḥ | aduḥkhāsukhāyāṃ moho na tathā rāgadveṣau |  svāsāṃtanikālambanato vā niyamaḥ |  anuśayāḥ pūrvamevoktāḥ | 
釋曰。由隨(3)屬三受故説三縛。  何以故。於樂受欲縛隨眠。(4)由縁縁及由相應故。  於苦受瞋。於不苦不樂(5)受無明隨眠。欲瞋不爾。  復次以自相續爲境(6)界故。定如此  隨眠。義於前已釋。 
(27)論曰。縛有三種。一貪縛。謂一切貪。二瞋縛。(28)謂一切瞋。三癡縛。謂一切癡。何縁唯説此(29)三爲縛。由隨三受説縛有三。  謂於樂(109b1)受貪縛隨増。所縁相應倶隨増故。  於苦受(2)瞋。於捨受癡。應知亦爾。雖於捨受亦有(3)貪瞋非如癡故。  約自相續樂等三受爲(4)縛所縁作此定説。  已分別縛。隨眠云何。頌(5)曰(6)隨眠前已説(7)論曰。隨眠有六。或七或十或九十八。如前(8)已説。隨眠既已説。 
         
upakleśāḥ vaktavyāḥ | tatra ye yāvat kleśā upakleśā api te |  cittopakleśanāt | 
小分惑今當(7)説。是大分惑。應説名煩惱。能染汚心故。小(8)分惑亦爾。  何者爲小分惑。 
隨煩惱云何。[See the also next commentary of the following verse]  See the next commentary of the following verse 
   
ye ’pyanye caitasāḥ kliṣṭāḥ saṃskāraskandhasaṃjñitāḥ |
kleśebhyaste ’pyupakleśāste tu na kleśasaṃjñitāḥ
|| 5.46 || 
偈曰。餘染汚心法。(9)説名爲行陰。於煩惱小分。説彼非煩惱。 
頌曰(9)隨煩惱此餘 染心所行蘊 
 
ye ’pyanye kleśebhyaḥ kliṣṭā dharmāḥ saṃskāraskandhasaṃgṛhītāś caitasikāsta upakleśāste punar ye kṣudravastuke paṭhitāḥ |  iha tu paryasthānakleśamalasaṃgṛhītāneva nirdekṣyāmaḥ |  kāni punaḥ paryavasthānānītyāha |  kleśā apīhiparyavasthānaṃ kāmarāgaparyavasthānapratyayaduḥkham iti sūtre vacanāt |  prakaraṇaśāstre tu 
釋曰。(10)有染汚餘法異大煩惱。是行陰所攝。是心相(11)應法。説名小分惑非是大惑。是彼於麁類中(12)所説。  此中倒起。煩惱垢所攝。我今當説。  何法(13)爲倒起。  煩惱亦名倒起。由經中説。欲欲倒起(14)所變心。  於分別道理論説。 
(10)論曰。此諸煩惱亦名隨煩惱。以皆隨心爲(11)惱亂事故。復有此餘異諸煩惱染汚心所(12)行蘊所攝。隨煩惱起故亦名隨煩惱。不名(13)煩惱非根本故。廣列彼相如雜事中。  後(14)當略論纒煩惱垢攝者。且應先辯。  纒相云(15)何。  See the next commentary of the following verse  See the next commentary of the following verse 
         
āhrīkyam anapatrāpyam īrṣyāmātsaryamuddhavaḥ | kaukṛtyaṃ styānamiddhaṃ ca paryavasthānamaṣṭadhā || 5.47 || 
偈曰。無羞及無慚。(15)*姤悋及掉起。憂悔疲弱睡。倒起惑有八。及(16)忿覆。 
頌曰(16)纒八無慚愧 嫉慳并悔眠
(17)及掉擧惛沈 或十加忿覆
(18)無慚慳掉擧 皆從貪所生
(19)無愧眠惛沈 從無明所起
(20)嫉忿從瞋起 悔從疑覆諍 
 
vaibhāṣikanyāyena punar daśa paryavasthānānyetāni cāṣṭau 
釋曰。若隨毘婆沙道理説。有十種倒起。(17)八如前。 
(21)論曰。根本煩惱亦名爲纒。經説欲貪纒爲(22)縁故。然品類足説有八纒。毘婆沙宗説纒(23)有十。謂於前八 
 
krodhabhrakṣau ca 
See the full verse quoted previously 
See the full verse quoted previously 
 
tatrāhrīkyānapatrāpye vyākhyāte | parasaṃpattau cetaso vyāroṣa īrṣyā |  dharmāmiṣakauśalapradānavirodhī cittāgraho mātsaryam |  auddhatyaṃ cetaso ’vyupaśamaḥ |  kaukṛtyaṃ styānaṃ ca vyākhyāte |  kāyasaṃdhāraṇāsamarthaścittābhisaṃkṣepo middham |  tattu kliṣṭameva paryavasthānam |  kaukṛtyaṃ ca vyāpāda vihiṃsāvarjitaḥ sattvāsattvayorāghātaḥ krodhaḥ |  avadyapracchādanaṃ bhrakṣaḥ | eṣāṃ ca daśānāṃ paryavasthānānāṃ 
并忿恨及覆藏爲十。此中無羞無慚。(18)於前已釋。於他圓徳心不安喜名嫉*姤。  與法(19)財施聰解相違心執名慳悋。  心散不靜名掉(20)起。  憂悔疲弱於前已釋。  於持身無能。心細昧(21)名睡。  安立彼必有染汚。  憂悔亦爾。除瞋恚及(22)逼惱。於衆生非衆生心逆名忿恨。  隱祕可訶(23)名覆藏。是十種倒起惑。 
更加忿覆。無慚無愧如前(24)已釋。嫉謂於他諸興盛事令心不喜。  慳謂(25)財法巧施相違令心悋著。    悔即惡作。如前(26)已辯。  眠謂令心昧略爲性。無有功力執持(27)於身。  悔眠二纒唯取染汚。  掉擧惛沈亦如前(28)釋。除瞋及害於情非情令心憤發説名爲(29)忿。  隱藏自罪説名爲覆。於此所説十種纒(109c1)中 
               
rāgotthā āhrīkyauddhatyamatsarāḥ | 
偈曰。欲生。無羞掉起(24)悋。 
See the full verse quoted previously 
 
ete traya upakleśā rāganiḥṣyandāḥ | 
釋曰。此三小分惑。是貪欲等流。 
無慚慳掉擧是貪等流。無愧眠惛沈是無(2)明等流。嫉忿是瞋等流。悔是疑等流。 
 
mrakṣe vivādaḥ 
偈曰。於(25)覆諍 
See the full verse quoted previously 
 
tṛṣṇāniḥṣyanada ity eke | avidyāniḥṣyanda ity apare | ubhayorityanye |  yathā kramaṃ jñātājñātānām iti | 
釋曰。有餘師説。覆藏是愛欲等流。有(26)餘師説。是無明等流。有餘師説。是欲癡等流。  (27)次第已知。未知 
有説。覆(3)是貪等流。有説。是無明等流。有説。是倶等(4)流。  有知無知如其次第。 
   
avidyātaḥ styānamiddhānapatrapāḥ || 5.48 || 
偈曰。癡生疲弱睡無慚。 
See the full verse quoted previously 
 
ete trayo ’vidyāniḥṣyandāḥ | 
釋(28)曰。此三小惑是無明等流。 
 
 
kaukṛtyaṃ vicikitsātaḥ kodherṣye pratighānvaye | 
偈曰憂悔從疑生。(29)釋曰。若人於義不了故。疑必生憂悔心。偈曰。(263a1)忿*姤瞋恚流。 
See the full verse quoted previously 
 
pratighasamutthe ity ete ca daśa kleśaniḥṣyandā upakleśāḥ | 
釋曰。此二小惑從瞋恚生。如(2)此十種。由大惑流故説名小惑。 
餘煩惱垢其相云何。 
 
anye ca ṣaṭkleśamalāḥ 
偈曰。復餘六(3)惑垢 
(5)頌曰(6)煩惱垢六惱 害恨諂誑憍
(7)誑憍從貪生 害恨從瞋起
(8)惱從見取起 諂從諸見生 
 
tadyathā 
釋曰。復有六種小惑。説名惑垢。 
 
 
māyā śāṭhyaṃ madastathā || 5.49 ||
pradāśa upanāhaś ca vihiṃsā ceti 
謂偈曰。(4)誑諂醉如前。不捨及結過。逼惱。 
See the full verse quoted previously 
 
tatra paravañcanā māyā |  cittakauṭilyaṃ śāṭhyaṃ yena yathābhūtaṃ nāviṣkaroti vikṣipatya parisphuṭaṃ vā pratipadyate |  madaḥ pūrvoktaḥ |  sāvadyavastudṛḍhagrāhitā pradāśo yena nyāyasaṃjñaptiṃ na gṛhṇāti |  āghātavastuvahulīkāra upanāhaḥ |  viheṭhnaṃ vihiṃsā yena prahārapāruṣyādibhiḥ parān viheṭhyate |  eṣāṃ punaḥ ṣaṇṇāṃ kleśamalānāṃ 
釋曰。此中於(5)他假僞名誑心。  邪曲名諂曲。此惑不能如實(6)顯自意。作方便爲避不分明信受。於前已釋。  (7)醉亦如前釋。  堅執有何類説名不捨。由此惑(8)如實所教不受正教。  數思忿心所縁事名結(9)過。  損辱他意名逼惱。由此惑故。行打罵等事(10)困苦於他。  此六種惑垢中。 
(9)論曰。惱謂堅執諸有罪事。由此不取如理(10)諫悔。害謂於他能爲逼迫。由此能行打罵(11)等事。恨謂於忿所縁事中數數尋思結怨不(12)捨。諂謂心曲。由此不能如實自顯。或矯非(13)撥。或設方便令解不明。誑謂惑他。憍前(14)已釋。  See the previous record  See the previous record  See the previous record  See the previous record  See the previous record  如是六種從煩惱生。穢汚相麁名煩(15)惱垢。於此六種煩惱垢中。 
             
rāgajau
māyāmadau pratighaje upanāhavihiṃsane
|| 5.50 || 
偈曰。從欲生。誑醉。(11)釋曰。此二小惑。由自愛故欺誑。及不計他故。(12)是欲等流垢。偈曰。瞋恚生。結過及逼惱。釋(13)曰。此二小惑。於他損心所生故。故是瞋恚等(14)流垢。 
誑憍是貪等流。害(16)恨是瞋等流。[See the also full verse quoted previously] 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login