You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
ṣoḍaśe tu phalasthau tau yatra yaḥ pratipannakaḥ | 
 
ṣoḍaśe tu citta utpanne tau na punaḥ śraddhādharmānusāriṇāvucyete |  nāpi pratipannakau |  kiṃ tarhi | phalastho |  yatra phale yaḥ pratipannako bhūtaḥ sa tadānīṃ tatra phalasthito bhavati |  srota āpattiphale sakṛdāgāmiphale vā anāgāmiphale vā |  arhattvaṃ tu na śakyamāditaḥ prāptum | darśanamārgeṇa bhāvanāheyānām aprahāṇāt |  pūrvaṃ ca bhavāgravairāgyāsaṃbhavāt | 
             
śraddhādhimuktadṛṣṭacyāptau mṛdutīkṣṇendriyau tadā || 6.31 || 
 
tasmin kāle yo mṛdvindriyaḥ śraddhānusāripūrvī sa śraddhādhimukta ity ucyate |  yastīkṣṇendriyo dharmānusāripūrvī sa dṛṣṭiprāpta ity ucyate |  śraddhāprajñādhikatvenādhimokṣadṛṣṭiprabhāvitatvāt |  kiṃ punaḥ kāraṇaṃ prahīṇapañcaprakāro ’pi ṣoḍaśe citte srota āpanna evocyate na sakṛdāgāmiphalapratipannakaḥ |  yasmāt 
         
phale phalaviśiṣṭasya lābho mārgasya nāsty anaḥ |
nāprayukto viśeṣāya phalasthaḥ pratipannakaḥ
|| 6.32 || 
 
phale hi labhyamāne phalaviśiṣṭo mārgo na labhyata ityeṣa niyamaḥ |  ataḥ phalastho yāvanna viśeṣāya prayujyate phalāntaraprāptau tāvat pratipannako nocyate |  evam anyatrāpi phale veditavyam |  yas tu tṛtīyadhyānavītarāgo ’dharāṃ bhūmi niśritya niyāmamavakrāmati so ’vaśyaṃ phalaviśiṣṭaṃ mārga saṃmukhīkaroti |  anyathā hi sa tasmād ūrdhvopapannaḥ sukhendriyeṇāsamanvāgataḥ syāt |  evaṃ tāvad bhūyaḥ kāmavītarāgāṇāṃ niyāmāvakrāntau pudgalavyavasthānam | 
           
ānupūrvikaṃ tu vaktavyam | ata idaṃ tāvad vacyavasthāpyate |  yathaite kāmadhātau navaprakārāḥ kleśā upadiṣṭā evaṃ 
   
navaprakārā doṣā hi bhūmau bhūmau 
 
yāvad bhavāgre | yathā ca doṣāḥ 
 
tathā guṇāḥ | 
 
tatpratipakṣā apy ānantaryavimuktimārgākhyā guṇā bhūmau bhūmau navaprakārā eva |  kathaṃ kṛtvā | 
   
mṛdumadhyādhimātrāṇāṃ punar mṛdvādibhedataḥ || 6.33 || 
 
mṛdumadhyādhimātrā hi trayo mūlaprakārāḥ |  teṣāṃ punaḥ pratyekaṃ mṛdumadhyādhimātratvena trividhatvāt nava vyavasthāpyante |  tadyathā mṛdumṛduḥ prakāro mṛdumadhyo mṛdvadhimātro madhyamṛdurmadhyamadhyo madhyādhimātro ’dhimātramṛduradhimātramadhyo ’dhimātrādhimātraśceti |  tatra mṛdumṛdunāmārgeṇādhimātrādhimātrasya kleśasya prahāṇam |  evaṃ yāvad adhimātrādhimātreṇa mṛdumṛdoḥ |  ādita evādhimātramārgasaṃbhavādutpannādhimātramārgasya cādhimātrakleśāsaṃbhavāt audāriko hi malaścelātpūrvaṃ nirdūyate paścāt sūkṣmaḥ |  audārikaṃ ca tamaḥ sūkṣmeṇālokena hanyate sūkṣmaṃ cādhimātreṇetyeṣa dṛṣṭāntayogaḥ |  śuklā hi dharmā valavanto durbalāstu kṛṣṇāḥ |  kṣaṇikamṛdukenāpyāryamārgeṇānādisaṃsāraparaṃparāpyāyitādhimātrāṇāṃ kleśānām unmūlatvāt |  bahukālasaṃvarddhitānāṃ doṣāṇāṃ trivṛtkarṣavat kṣaṇikālpapradīpamahātamopaghātavacya |  evaṃ navaprakāreṣu kleśeṣu sarvatra 
                     
akṣīṇabhāvanāheyaḥ phalasthaḥ saptakṛtparaḥ | 
 
yasya hi phalasthasyaiko ’pi bhāvanāheyaḥ prakāro ’prahīṇaḥ sa srota āpanaḥ |  saptajanmāni karotīti saptakṛta |  paraḥ sarvāntyaḥ |  na hi sarvasaptakṛditi |  saptakṛtvaḥparama iti sūtrapāṭhaḥ | saptakṛtvaḥ paramaṃ janmā ’syetyarthaḥ |  prakarṣe paramaśabdaḥ | nirvāṇasroto hi mārgastena tatra gamanāt |  tadasāvāpanna āgataḥ prāpta iti srota āpannaḥ |  kathamāpannaḥ |  ādyamārgalābhāccet aṣṭamako ’pi syāt |  ādyaphalalābhāccet bhūyo vītarāgo ’pi syāt | kāmavītarāgaḥ |  sarvaphalaprāpiṇamadhikṛtyādyaphalalābhāt | kiṃ punaḥ kāraṇaṃ sa eva nāṣṭamakaḥ |  pratipannakaphalamārgalābhāt darśanabhāvanāmārgalābhāt sakalasroto ’bhisamayāc ca mārgānvayajñāne |  sa eva tasmād anyānsaptopapattibhavānmanuṣyeṣu pratisaṃdadhāti saptāntarābhavān |  evaṃ deveṣvityaṣṭāviṃśatiyavān pratisaṃdadhāti |  saptakasāmānyāttu saptakṛtvaḥ |  parama uktaḥ | saptasthānakauśalasaptaparṇavaditi vaibhāṣikāḥ |  yattarhhi sūtra uktaṃ “asthānamanavakāśo yaddaṣṭisaṃpannaḥ pudgalo ’ṣṭamaṃ bhavamabhinirvartayiṣyati |  nedaṃ sthānaṃ vidyata” iti | ekasyāṃ gatāvityabhiprāyaḥ |  yathārutaṃ vā kalpyamāne ’ntarābhavo ’pi na syāt evam apyūredhvasrotaso bhavāgraparamasyaikasyāṃ gatāvaṣṭama upapattibhāvo na prāpnoti |  kāmadhātvabhi saṃdhivacanādadoṣaḥ |  kim atra jñāpakaṃ sūtraṃ yuktirvā |  iha caiva kiṃ jñāpakaṃ pratyekaṃ devamanuṣyeṣu saptakṛtvo na pounarubhayeṣv eva saptakṛtva iti |  evaṃ hi paṭhacyate |  “saptakṛtvo devāś ca manuṣyāś ceti” | pratyekam api tu kāśyapīyāḥ paṭhanti |  “saptakṛtvo devān saptakṛtvo manuṣyān” iti | nātrābhiniveṣṭavyam |  yaś ca manuṣyesu srota āpanno bhavati sa tānevāgamya parinirvāti |  yo deveṣu sa tāneva |  kiṃ punaḥ kāraṇam aṣṭamaṃ bhavaṃ nābhinirvartayati |  tāvat ā kakalenāvaśyaṃ saṃtatiparipākāt |  mārgo hi sa tajjātīyaḥ | saptapadāśīviṣa daṣṭavaccāturthakajvaravacca |  saptasaṃyojanāvaśeṣatvāc ca | dve avarabhāgīye pañca cordhvabhāgīyānīti |  antareṇāpyāryamārgaṃ saṃmukhīkurvāṇo na parinirvāti |  tāvat bhavavedanīyasya karmaṇo valādhānāt |  asati buddhotpādagrahastha evārhattvaṃ prāpnoti |  agāraṃ tu pounarnādhyāvasati |  dharmatāpratilambhikaṃ tu bhikṣuliṅga pratilabhate |  anyāśramikaṃ liṅgenetyapare |  kasmād avinipātakadharmā bhavati |  tadgāmi karmānupacayādupacitavipākadānavaiguṇyāc ca saṃtaterbalavatkuśalā dhivāsanātprayogāśayaśuddhitaḥ |  apāyanipāte tu karmaṇyasau kṣāntim api notpādayet | āha cātra 
                                                                               
“kṛtvā budho ’lpam api pāpamadhaḥ prayāti
kṛtvā budho mahad api prajahāty anartham
majjanyadho ’lpam api vāriṇi saṃhataṃ hi
pātrikṛtaṃ mahad api plavate tadeva” iti | 
 
duḥkhasyāntaṃ karotīti ko duḥkhasyāntaḥ |  yasmāt pareṇa duḥkhaṃ nāsti |  apratisaṃdhikaṃ duḥkhaṃ karotītyarthaḥ | athavā nirvāṇamantaḥ | kathaṃ nirvāṇaṃ karoti |  tatprāptivivandhāpanayanāt | yathākāśaṃ kuru maṇḍapaṃ pātayeti bhavanti vaktāraḥ |  anyo ’pi ca syāt saptakṛtvaḥ paramo na tu niyata iti nocyate |  evaṃ tāvad akṣīṇabhāvanāheyaḥ phalasthaḥ saptakṛtvaḥ paramo bhavati | 
           
tricaturvidhamuktastu dvitrijanmā kulaṅkulaḥ || 6.34 || 
 
sa eva srota āpannastribhiḥ |  kleśaprahāṇatastricatuḥporakāraprahīṇatvāt |  indriyatastatpratipakṣānāsravendriyalābhāt |  janmato dvitrijanmāvaśeṣatvāt |  śloke tu dvayorgrahaṇaṃ srota āpannasya paścātprahīṇe sati tatpratipakṣānāsravendriyasyānuktasiddhatvāt |  janma tu kadācid alpīyaḥ syāt |35715 ::: pareṇa bhavyatvād |  ato ’sya grahaṇam |  kasmānna pañcaprakāraprahāṇāt |  tatprahāṇe ṣaṣṭhasyāvaśyaṃ prahāṇāt na hi tasyaikaḥ prakāraḥ phalaṃ vighnayituṃ samarthaḥ |  ekavīcikasyeva dhātvanatikramāt |  sa eva kulaṅkulo dvividhaḥ |  devakulaṅkulo yo deveṣa dve trīṇi vā kulāni saṃśritya parinirvāti tatra vā ’nyatra vā devanikāye |  manuṣyakulaṅkulo yo manuṣyeṣu tatra vā ’nyatra va dvīpe parinirvāti |  sa eva punaḥ phalasthaḥ 
                           
āpañcamaprakāraghno dvitīyapratīpannakaḥ | 
 
yasya phalasthasyaikaprakāroyāvat pañcamaḥ prahīṇo bhavati asau dvitīyaphalapratipannako veditavyaḥ | 
 
kṣīṇaṣaṣṭhaprakārastu sakṛdāgāmyasau punaḥ || 6.35 || 
 
dvitīyaphalaprāpto bhavati |  devān gatvā sakṛnmanuṣyalokāgamanātsakṛdāgāmī |  pareṇa janmāghāvāt | rāgadveṣamohānāṃ ca tanutvādity ucyate |  mṛduprakārāvaśeṣatvāt | sa eva punaḥ phalasthaḥ | 
       
kṣīṇasaptāṣṭadoṣāṃśa ekajanmaikavīcikaḥ |
tṛtīyapratipannaś ca
 
 
tribhiḥ kāraṇaiḥ | sa eva sakṛdāgāmyekavīcido veditavyaḥ |  saptāṣṭaprakāraprahāṇāt |  tatpratipakṣānāsravendriyalābhādekajanmāvaśeṣatvāt |  kathamasyaikaḥ prakāraḥ phalaṃ vidhnayitum śaknoti | dhātvatikramāt |  avasthātraye hi karmāṇi vidhnāyopatiṣṭhanta” ity uktaṃ prāk |  yathā karmāṇy evaṃ kleśā api veditavyā iti |  vipākaniḥṣyandaphalabhūmyatikramāt |  vīcirnāmāntaraṃ tasya caikajamavyavahitatvāt nirvāṇasya ekakleśaprakāravyavahitatvād vā ’nāgāmiphalasyaiko vīcirasyetyekavīcikaḥ |  tṛtīyaphalapratipannakaś caikavīciko veditavyaḥ prahīṇasaptāṣṭaprakāraḥ |  pūrvaprahīṇaprakārastu phalaprāptau na tāvat kulaṅkulo bhavaty ekavīciko vā yāvat phalaviśiṣṭo mārgo na samukhīkṛtaḥ | 
                   
so ’nāgāmī navakṣayāt || 6.36 || 
 
sa evapunaḥ phalastho navaprakāraprahāṇādanāgāmī upadiṣṭaḥ |  kāmadhātvanāgamanāt |  “pañcānām avarabhāgīyānāṃ saṃyojanānāṃ prahāṇād” ity ucyate prahāṇasaṃkulanāt |  avaśyaṃ dve trīṇi vā pūrvaṃ prahīṇāni bhavanti | 
       
so ’ntarotpannasaṃskārāsaṃskāraparinirvṛtiḥ |
ūrdhvasrotāś ca
 
 
antarā parinirvṛtirasyety antarāparinirvṛtiḥ |  evam utpannasya saṃskāreṇāsaṃskāreṇeti yojyam |  sa evānāgāmī punaḥ pañcadhā bhavati |  antarāparinirvāyī yo ’ntarābhave parinirvāti |  upapadyaparinirvāyī ya upapannamātrī na cirāt parinirvātyabhiyuktavāhimārgatvāt |  sopadhiśeṣanirvāṇena |  so ’pi nirūpadhiśeṣeṇetyapare |  nāyurutsargāvaśitvāt |  sābhisaṃskāraparinirvāyī kila upapadyāprati prasrabdhaprayogaḥ |  sābhisaṃskāraṃ parinirvātyabhiyuktāvāhimārgatvāt |  anabhisaṃskāraparinirvāyī tvaṃnabhisaṃskāreṇābhiyogavāhimārgābhāvāt |  saṃskṛtāsaṃskṛtālambanamārganirvāṇādity apare |  tattu na | atiprasaṅgāt |  sūtre tvanābhisaṃskāraparinirvāyī pūrva paṭhacyate |  tathaiva ca yujyate |  vāhyavāhimārgayoranabhisaṃskārābhisaṃskārasādhyatvād ayatnayatnaprāptitaḥ |  upapadyaparinirvāyiṇastu vāhitaro ’dhimātrataraś ca mārgo mṛdutarāścānuśayā iti |  ūrdhvasrotā yasyordhvaṃ gatirna tatriva parinirvāṇaṃ yatropapannaḥ |  sroto gatirityeko ’rthaḥ | 
                                     
sa dhyāne vyavakīrṇo ’kaniṣṭhagaḥ || 6.37 || 
 
ūrdhvasrotā dvivadho hetutaḥ phalataś ca | hetuto vyavakorṇāvyavakīrṇadhyānatvāt |  phalato ’kaniṣṭhabhavāgraparamatvāt tatra yena dhyānaṃ vyavakīrṇaṃ so ’kaniṣṭhān gatvā parinirvāti | 
   
sa pluto ’rdhaplutaḥ sarvacyutaś ca 
 
sa punar eṣo ’kaniṣṭhaparama ūrdhvaṃsrotāstrividhaḥ | plutādibhedāt |  tatra pluto nāma ya iha dhyānāni vyayakīrya dhyānacyāt oparihīṇaṃ prathamaṃ dhyānamāsvādya brahmakāyikeṣūpapannaḥ pūrvābhyāsavaśāc caturthaṃ dhyānaṃ vyavakīrya tasmāt pracyuto ’kaniṣṭheṣūpapadyate |  eṣa himadhyānimajjanāt plutaḥ |  ardhpluto nāma yastataḥ śuddhāvāseṣūpapadya madhyādekam api sthānāntaraṃ vilaṅghacyākaniṣṭhān praviśati |  mahābrahmasvāryo nopapadyate dṛṣṭisthānatvād ekanāyakatvācceti |  sarvacyuto nāma yaḥ sarvāṇi sthānāntarāṇi saṃcaryākaniṣṭhān praviśati |  na ca dakācidanāgāmī |  tatraivolpatyāyatane dvitīyaṃ janmābhinirvartayati |  viśeṣagāmitvāt |  evaṃ cāsya paripūrṇamanāgāmitvaṃ bhavati |  yatropapannastasyādhas tatra cātyantamanāgamanāt |  evaṃ tāvad dhacyāne vyavakīrṇe ’kaniṣṭago veditavyaḥ |  tataḥ 
                         
anyo bhavāgragaḥ | 
 
avyavakīrṇadhyāna ūrdhvaṃsrotā bhavāgraniṣṭho bhavati |  sa hi samāpattyantarāṇyāsvādayan sarvasthānāntareṣūpapadyāpraviśyaiva śuddhāvasānārupyakramotpattito bhavāgraṃ gatvā parinirvāti |  śamathacarito hy eṣaḥ |  pūrvakastu vipaśyanācaritaḥ |  antarāpi tu parinirvāṇamūrdhvaṃsrotaso yujyamānaṃ paśyāmaḥ |  akaniṣṭhabhavāgraparamatvaṃ tu pareṇa gatyabhāvād yathā sapta kṛtvaḥparamatvaṃ srota āpannasyeti |  ime tāvat pañca rūpopagā anāgāminaḥ | 
             
ārūpyagaś caturdhānyaḥ  anya ārūpyago ’nāgāmī yo rūpavītarāga itaś ca cyutvā _ārūpyeṣ_uupapadyate |  sa punaś caturvidha upapadyādiparinirvāyibhedāt |  ta ete ṣaḍanāgāmino bhavanti | tataḥ 
       
iha nirvāpako ’paraḥ || 6.38 || 
 
ihaiva janmanyaparaḥ parinirvāti | sa dṛṣṭadharmaparinirvāyo saptamaḥ | 
 
punas trīṃstrividhān kṛtvā nava rūpopagāḥ smṛtāḥ | 
 
punas trayāṇām anāgāmināṃ tridhā bhedād rūpopagā navānāgāmino bhavanti |  katameṣāṃ trayāṇām | antaropapadyaparinirvāyiṇorurdhvasrotasaś ca | kathaṃ tridhābhedāt |  antarāparinirvāyiṇas tāvad āśvanāśuciraparinirvāṇāt dṛṣṭāntatrayeṇa |  upapadyaparinirvāyiṇa upapadyābhisaṃskārānabhisaṃskāraparinirvāṇāt |  sarve hy ete trayo ’pyupapanna parinirvāṇādupapadyaparinirvāyiṇaḥ |  ūrdhvaṃsrotasaḥ plutādibhedāt |  sarveṣāṃ vā trayāṇām āśvanāśuciraparinirvāṇāditi tritvam | 
             
tadviśeṣaḥ punaḥ karmakleśendriyaviśeṣataḥ || 6.39 || 
 
teṣāṃ punas trayāṇāṃ navānāṃ cānāgāmināṃ karmakleśenriyaviśeṣādviśeṣaḥ |  trayāṇāṃ tāvad abhinirvṛttyupapadyāparaparyāyavedanīyakarmopacitatvād yathākramaṃ mṛdumadhyādhimātra kleśasamudācāra tvādadhimātramadhyamudvindriyatvāc ca |  teṣām api navānāṃ prtyekamata eva yathāyogaṃ viśeṣaḥ |  prathamayostrikayoḥ kleśendriyaviśeṣāt pūrvavat |  paścimasya trikasyāparaparyāyavedanīyakarmaviśeṣācceti |  ta ete navaprakārakleśendriyatvānnavānāgāmino bhavanti |  kathaṃ tarhi sūtre sapta satpuruṣagatayo deśitāḥ | 
             
ūrdhvaṃsrotur abhedena sapta sadgatayo matāḥ | 
 
ūrdhvaṃ sravaṇadharmā ūrdhvaṃsrotā |  tasyābhedanirdeśātsapta satpuruṣagatayaḥ sūtre ’bhihitāḥ |  kasmāt punar etā eva satpuruṣagatayo nānyāḥ śaikṣagatayaḥ |  etā hi gatayo yeṣāṃ teṣāṃ satyeva karmāṇi vṛttiḥ kuśale asatyavṛttirakuśale |  etāś ca gatīrgatānāṃ na punaḥ pratyāgatirasti |  natvetadyathoktamanyatrāsti | ataḥ 
           
sadasadvṛttyavṛttibhyāṃ gatāopratyāgateś ca tāḥ || 6.40 || 
 
sapta satpuruṣagatayo nānyā iti |  yat tarhi sūtre evoktaṃ “satpuruṣāḥ katamaḥ |  śaikṣyaḥ samyagdṛṣṭacyā samanvāgata” iti vistaraḥ |  anyeṣām apy asti poāryāyikaṃ satpuruṣatvam |  pañcavidhasya pāpasyātyantamakaraṇasaṃvarapratilambhāt prāyeṇākuśalaprahāṇāc ca |  yeṣāṃ tu niṣparyāyeṇa teṣām ihādhikāraḥ | 
           
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login