You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
ato ’bhisamayāntyākhyaṃ 
 
ata eva tadābhisamayāntikaṃ saṃvṛtijñānam ākhyāyate |  ekaikasatyābhisamayānte bhāvanāt |  kasmānna mārgānvayajñāne bhāvanāṃ gacchati |  mārgasatyasya pūrva laukikena mārgeṇānabhisamitatvāt akṛtsnābhisamayāc ca |  kṛtsnaṃ hi duḥkhaṃ śakyate parijñātuṃ samudayaḥ prahātuṃ nirodhaḥ sākṣātkartu na tu mārgaḥ śakyate kṛtsno bhāvayitum ityabhisamayāntābhāvānna tasminnābhisamayāntikaṃ bhāvyate |  samudayo ’pi na tadā sarvaḥ prahīṇo bhavatīti na syād ābhisamayāntikam |  na |  tatsatyadarśanaheyaḥ sarvaḥ prahīṇno bhavati |  mārgastaddarśanaheyapratipakṣo na sarvaḥ śakyate bhāvayituṃ vahugotratvāt ityasti mahānviśeṣaḥ |  darśanamārgaparivāratvād ity apare |  tad idaṃ sādhyatvād ajñāpakam |  kiṃ punas tadābhisamayāntikaṃ samvṛtijñānaṃ kadācitsaṃmukhīkriyate |  na kadācit ekāntena hi 
                         
tadānutpattidharmakam | 
 
kathaṃ punas tadbhāvitaṃ bhavati |  alabdhalābhāt katham idānīṃ tatpratilabdhaṃ yadi naiva saṃmukhīkartu śakyate |  prāptitaḥ |  yasmāllabdhaṃ tasmāllabdhamityapūrvaiṣā nirdeśajātiḥ |  tasmān naivaṃ bhāvanā sidhyati |  evaṃ tu sidhyati yad āhuḥ pūrvācāryāḥ |  kathaṃ ca pūrvācāryā āhuḥ |  lokottaramārga-sāmarthyāt saṃvṛtijñānaṃ bhāvyate yad vyutthitaḥ satyālambanam viśiṣṭataraṃ laukikaṃ jñānaṃ saṃmukhīkaroti |  eṣa eva ca tasya lābho yat-tat-saṃmukhībhāva-samarthāśrayalābhaḥ |  gotre hi labdhe labdhaṃ gautrikaṃ bhavati | eva tu necchanti vaibhāṣikāḥ | 
                   
katibhūmikaṃ punas tatsaṃvṛtijñānaṃ bhāvyate | darśanamārgasya 
 
svadhobhūmi 
 
yadbhūmiko darśanamārgo bhavati tadbhūmikam cāvarabhūmikaṃ ca saṃvṛtijñānaṃ bhāvyate |  ānāgamyabhūmikaścedbhavati dvibhūmikaṃ bāvyate | anāgamyabhūmikaṃ kāmāvacaraṃ ca |  evaṃ yāvaccaturthadhyānabhūmike darśanamārge saptabhūmikaṃ saṃvṛtijñānaṃ bhāṣyate | 
     
tatra punaḥ kati smṛtyupasthānāni | 
 
nirodhe ’ntyaṃ 
 
nirodhe ’bhisamite yat saṃvṛtijñānaṃ tadantyaṃ smṛtyupasthānaṃ dharmasmṛtyupasthānam |  ekasya parisaṃkhyānātsiddhaṃ bhavati śeṣaṃ catvāri smṛtyupasthānānīti |  taccaitadābhisamayāntikaṃ saṃvṛtijñānaṃ 
     
svasatyākāraṃ 
 
yat satyābhisamayāllabhyate tatsatyākārameva |  tadākāravacanādālambanasya tadeva satyam ity uktaṃ bhavati |  darśanamārgalabhyatvāc ca tat | 
     
yatnikam || 7.21 || 
 
prāyogikam ity arthaḥ |  saparivāragrahaṇātkāmarūpāvacārāṇi catuṣpañcaskandhasvabhāvāni | 
   
ṣoḍaśe ṣaṭ sarāgasya 
 
bhāvyanta iti vartate |  avītarāgasya ṣoḍaśe mārgānvayajñānakṣaṇe dve jñāne pratyutpanne |  mārgajñānamārgānvayajñāne | purāgatāni ṣaṭ bhāvyante |  dharmānvayaduḥkhasamudayanirodhamārgajñānāni | 
       
vītarāgasya sapta tu | 
 
vītarāgasya paracittajñānaṃ saptamaṃ bhāvyate | 
 
sarāgabhāvanā mārge tadūrdhvaṃ saptabhāvanā || 7.22 || 
 
ṣoḍaśāt kṣaṇādurdhvaṃ bhāvanāmārge yāvanna vītarāgo bhavati tāvat sarveṣu prayogāntaryavimuktiviśeṣamārgeṣu sapta jñānāni bhāvyante |  dharmānvayaduḥkhasamudayanirodhamārgasaṃvṛtijñānāni |  laukikaścet bhāvanāmārgaḥ saṃvṛtijñānaṃ pratyutpannam |  lokottaraścet caturṇāṃ dharmajñānānām anyatamat | 
       
saptabhūmijayā ’bhijñākopyāptyākīrṇabhāvite |
ānanataryapatheṣūrdhvaṃ muktimārgāṣṭake ’pi ca
|| 7.23 || 
 
saptajñānāni bhāvyante iti vartate |  sapta bhūmayaḥ catvāri dhyānāni trayaścārupyāḥ |  tāsāṃ jayaḥ vairāgyaṃ tasmin saptabhūmike vairāgye pañcasu cābhijñāsu akopyaprativedhe ca vyavakīrṇabhāvite ca dhyāne śaikṣasya yāvantaḥ ānantaryamārgāsteṣv api sarveṣu sapta jñānāni bhāvyante tāny eva |  laukikeścet bhāvnāmārgaḥ saṃvṛtijñānaṃ pratyutpannam |  lokottaraśceccaturṇāmanvajñānānāṃ dvayoś ca dharmajñānayoranyatamat |  akopyaprativedhe tu saṃvṛtijñānaṃ na bhāvyate |  bhavāgrāprati pakṣatvāt |  tatra jayajñānaṃ saptamaṃ veditavyam |  saptabhūmivairāgyād api cordhvaṃbhavāgravairāgye vimuktimārgeṣv aṣṭāsu saptaiva jñānāni bhāvyante |  dharmānvayaduḥkhasamudayanirodhamārgaparacittajñānāni |  saṃvṛtijñānaṃ na bhāvyate | bhavāgrāpratipakṣatvāt |  pratyutpannaṃ tu caturṇāmanvayajñānānāṃ dvayoś ca dharmajñānayoranyatamat | 
                       
śaikṣottāpanam uktau vā ṣaṭsaptajñānabhāvanā | 
 
śaikṣasyendriyottāpanāyāṃ vimuktimārge sarāgasya ṣaṇṇāṃ bhāvanā dharmānvayaduḥkhasamudayanirodhamārgajñānānāṃ vitarāgasya saptānāṃ paracittajñānaṃ prakṣipya |  saṃvṛtijñānasyāpyubhayoriti kecit | tatra matavikalpajñāpanārtho vāśabdhaḥ |  prayogamārge tu tayoḥ saṃvṛtijñānasyāpi bhāvanā | 
     
ānantaryapatha ṣaṇṇāṃ 
 
vītarāgasyāvītarāgasya vā śaikṣasyendriyottāpanāyāmānantaryamārge ṣaṇṇāṃ bhāvanā pūrvavat |  na saṃvṛtijñānasya | darśanamārga sādṛśyāt |  na paracittajñānasya | sarvānantaryamārga pratipiddhatvāt | kimartha pratipidhyate |  apratipakṣatvāt | 
       
bhavāgravijaye tathā || 7.24 || 
 
bhavāgravairāgye ’pyānantaryamārgeṣu ṣaṇṇāṃ bhāvanā tathaiva | 
 
navānāṃ tu kṣayajñāne 
 
bhavāgravairāgye navamo vimuktimārgaḥ kṣayajñānam |  tatra navānāṃ jñānānāṃ bhāvanā anyatrānutpādajñānāt | 
   
akopyasya daśa bhāvanā | 
 
yas tv akopyadharmā bhavati tasya daśānāṃ jñānānāṃ bhāvanā |  anutpādajñānalābhāt | 
   
tatsaṃcare ’ntyamuktau ca 
 
yo ’py akopyatāṃ saṃcarati tasyāpy antye vimuktimārge daśānāṃ bhāvanā | 
 
proktaśeṣe ’ṣṭabhāvanā || 7.25 || 
 
kiṃ punaḥ śeṣam |  kāmavairāgye navamo vimuktimārgaḥ saptabhūmivairāgyābhijñāvyavakīrṇabhāviteṣu vimuktimārgaḥ akopyaprativedho ’ṣṭau vimuktimārgāḥ sarve ca vītarāgasya prayogaviśeṣamārgāḥ |  teṣu sarveṣv aṣṭau jñānāni bhāvyante |  anāgatabhāvanayā kṣayānutpādajñāne hitvā | śaikṣasyaivam |  aśaikṣasya punar abhijñādiprayogavimuktaviśeṣamārgeṣu nava jñānāni daśa vā |  abhijñāvyavakīrṇabhāvitānantaryavimuktimārgeṣu tvaṣṭau nava vā dvayostvabhhijñāvimuktimārgayoravyākṛtatvānna kicidanāgate bhāvyate |  pṛthagjanasya tu kāmatridhyānavairāgyāntyavimuktimārgeṣu dhyānabhūmikeṣu ca prayogābhijñātrayavimuktimārgāpramāṇādiguṇābhinirhāreṣu saṃvṛtijñānamanāgataṃ bhāvyate paracittajñānaṃ cānyatra nirvedhabhāgīyebhyaḥ |  teṣu hi paracittajñānaṃ na bhāvyate | darśanamārgaparivāratvāt |  anyatrāpūrvamārgalābhe saṃvāṛtijñānamevānāgataṃ bhāvyate | 
                 
atha kasmin mārge katibhūmikaṃ jñānaṃ bhāvyate |  saṃvṛtijñānaṃ tāvad yadbhūmiko mārgo yāṃ ca prathamato bhūmi labhate tadbhūmikamanāgataṃ bhāvyate |  anāsravaṃ tu na kevalaṃ yadbhūmiko mārgaḥ |  kiṃ tarhi | 
       
yad vairāgyāya yal lābhas tatra cādhaś ca bhāvyate | 
 
yadbhūmivairāgyāyāpi hi dvividho ’pi mārgo bhavati prayogamārgādiḥ yāṃ ca bhūmi labhate vairāgyatastdbhūmikānyadhobhūmikāni cānāsravāṇi jñānāni bhāvanāṃ gacchanti | 
 
sāsravāś ca kṣayajñāne 
 
kṣayajñāne tu sarvabhūmikāḥ sāsravā api guṇāḥ kṣayajñānalābhikā bhāvanāṃ gacchanti a4ubhānāpānasmṛtismṛtyupasthānāpramāṇavimokṣādayaḥ rajjucchedāducchvasantīva peḍāsādharmyeṇa |  svacittādhirājyaprāptasya prāptibhiḥ sarvakuśaladharmapratyudgamanādādhirājyaporaptau prābhṛtena viṣayapratyudgamanavat |  yat kicillabhyate tatsarva bhāvyate | yadapūrva labhyate tat bhāvyate | 
     
labdhapūrva na bhāvyate || 7.26 || 
 
yad vihīnaṃ punar labhyate na tat bhāvyate | bhāvitotsṛṣṭatvāt | 
 
kiṃ khalu pratilambha eva bhāvanā nety ucyate | caturvidhā hi bhāvanā |  pratilambhabhāvanā niṣevaṇabhāvanā pratipakṣabhāvanā vinirdhāvanabhāvanā ca | tatra 
   
pratilambhaniṣevākhye śubhasaṃskṛtabhāvane |
pratipakṣavinirdhavabhāvane sāsravasya tu
|| 7.27 || 
 
pratilambhaniṣevaṇabhāvane kujñalasaṃskṛtānāṃ dharmāṇām anāgatānām ekā pratyutpannānām ubhe |  pratipakṣavinirdhāvanabhāvane sāsravāṇāṃ dharmāṇām |  tadevaṃ kuśalasāsravāṇāṃ catasro bhāvanā bhavanti |  anāsravāṇāṃ dve kliṣṭāvyākṛtānāṃ ca |  bāhyābhidharmikāṇāṃ ṣaṭ bhāvnāḥ |  etāś catasraḥ saṃvarabhāvanā vibhāvana ca |  indriyāṇāṃ pūrvī kāyasyottarā |  “ṣaḍigānīndriyāṇi sudāntāni yāvat subhāvitāni tathā santyasminkāye kleśā” iti vistaraḥ |  te tu pratipakṣanirdhāvabhāvanāntarbhūte iti kāśmīrāḥ |  sāmānyena sarveṣāṃ pudgalānāṃ kṣayajñāne guṇabhāvanoktā | 
                   
aṣṭādaśāveṇikāstu buddhadharmā balādayaḥ | 
 
ye buddhasyaiva bhagavataḥ kṣayajñāne bhāvanāṃ gacchanti nānyasya | katame ’ṣṭādaśa |  daśa balāni catvāri vaiśāradyāni trīṇi smṛtyupasthānāni mahākaruṇā ca |  asādhāraṇaṃ hy āveṇikam ity ucyate |  tatra 
       
sthānāsthāne daśa jñānāni 
 
sthānāsthānajñānabalaṃ daśa jñānāni | 
 
aṣṭau karmaphale 
 
kamavipākajñānabalamaṣṭī jñānāni | nirodhamārgajñāne hitvā | 
 
nava || 7.28 ||
dhyānādyakṣādhhimokṣeṣu dhātau ca 
 
dhyānavimokṣasamādhisamāpattijñānabalaṃ nava jñānāni | nirodha jñānaṃ hitvā |  evam indriyaparāparajñāna balaṃ nānādhimuktijñānabalaṃ nānādhātujñānabalaṃ veditavyam | 
   
pratipatsu tu |
daśa vā
 
 
nava veti matavikalpā ’rtho vāśabdaḥ | yadi saphalā pratipat gṛhyate |  sarvatragāminī pratipajjñānabalaṃ daśa jñānāni |  na cennava | anyatra nirodhajñānāt | 
     
saṃvṛtijñānaṃ dvayoḥ 
 
pūrvanivāsānusmṛtijñānabalaṃ ca saṃvṛtijñānam | 
 
ṣaṭ daśa vā kṣaye || 7.29 || 
 
āsravakṣayajñānabalaṃ saḍ jñānāni dharmānvayanirodhakṣayānutpādasaṃvṛtijñānāniṃ |  yadi nirodhajñānamevāsravakṣayajñānam |  atha kṣīṇasravasaṃtāne jñānamāsravakṣayajñānaṃ tato daśa jñānāni | 
     
uktaḥ svabhāvo bhūmir idānīm ucyate | 
 
prāṅinavisacyutotpādabaladhyāneṣu 
 
cyutir eva cyutam | pūrvanivāsacyutyupapatījñānaṃ balaṃ caturdhyānabhūmikam | 
 
śeṣitam |
sarvabhūmiṣu
 
 
śeṣaṃ balaṃ sarvabhūmisaṃgṛhītam | tāḥ punar ekādaśa |  kāmadhāturanāgamya dhyānāntaraṃ dhyānārupyāś ca |  sarvāṇi | jambūdvīpapuruṣāśrayāṇi | anyatra buddhānutpādāt |  tadetaddaśavidhaṃ jñānamanyasya balaṃ nocyate |  buddhasyaiva balam iti | 
         
kenāsya balamavyāhatam yataḥ || 7.30 || 
 
yasmād asya sarvatra jñeye jñānabhavyāhataṃ vartate tasmād valam |  aneṣāṃ tu vyāhanyate |  jñānaṃ vavacidicchatām apy apravṛtter iti nārhati tadbalādhyāṃ labdhum |  sthaviraśāriputreṇa pravrajyāpekṣapuruṣapratyākhyānaṃ śyenopadrutasya pakṣiṇa upapattyādīparyantājñānaṃ cātrodāharaṇam |  evaṃ tāvad avyāhatajñānatvād buddhānāṃ jñeyavadanantaṃ mānasaṃ balam | 
         
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login