You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
tatṣaḍivadhaṃ 
 
tad api prāntakoṭikaṃ caturtha dhyānaṃ ṣaḍātmakam |  araṇāpraṇidhijñānaṃ tisraḥ pratisaṃvidaḥ |  tad eva prantakoṭikam |  niruktipratisaṃvidastadvalena lābho na tu sā caturthadhyānabhūmikā | 
       
kiṃ punar idaṃ prāntakoṭikaṃ nāma |  dhyānamantyaṃ caturthaṃ dhyānam | 
   
sarvabhūmyanulomitam |
vṛddhikāṣṭāgataṃ tac ca
 
 
kathaṃ sarvabhūmyanulomitam | kāmāvacarāccittātprathamaṃ dhyānaṃ samāpadyate |  tato dvitīyamevaṃ krameṇa yāvannaivasaṃjñānāsaṃjñāyatanam |  pratilomaṃ punar yāvat kāmāvacaraṃ cittaṃ tataḥ punar anulomaṃ yāvaccaturthadhyānamevaṃ sarvabhūmyanulomitam |  katham vṛddhikāṣṭāgatam |  tathābhāvitānmṛduno madhyaṃ madhyādadhimātraṃ samāpadyate |  vṛddhiprakarṣo hi vṛddhikāṣṭā |  idamīdṛśaṃ prāntakoṭikaṃ pragatā ’nta koṭirasyeti kṛtvā |  koṭiḥ punar atra vṛddhiḥ prakāro vā |  catuṣkoṭikavat | 
                 
ete punaḥ buddhatuṇāḥ 
 
buddhānyasya prayogajāḥ || 7.41 || 
 
buddhādanyasya prāyogikā na vairāgyalābhikāḥ | buddhasya nāsti kiñcit prāyogikam |  tasya sarvadharmeśvaratvād icchāmātra pratibadhaḥ sarvaguṇasaṃpatsaṃmukhībhāvaḥ |  ime tāvacchrādakasādhāraṇaguṇā abhijñādayaḥ pṛthagjanair api | 
     
keyam abhijñā nāma | 
 
ṛddhhiśrotramanaḥpūrvajanmacyutyudayakṣaye |
jñānasākṣīkriyā ’bhijñā ṣaḍvidhā
 
 
ṛddhiviṣaye jñānasākṣātkriyā abhijñā |  divyaśrotracetaḥparyāyapūrvanivāsānusmṛticyutyutpapādāsravakṣayajñānasākṣātkriyā abhijñāḥ |  etāḥ ṣaḍabhijñā |  āsāṃ pañca pṛthagjanaiḥ sādhāraṇāḥ |  sarvāstvetāḥ 
         
muktimārgadhīḥ || 7.42 || 
 
vimuktimārgaprajñāsvabhāvāḥ | śrāmaṇyaphalavat | 
 
catasraḥ saṃvṛtijñānaṃ 
 
cetaḥparyāyāsravakṣayajñānābhijñe hitvā | 
 
cetasi jñānapañcakam | 
 
cetaḥparyāyābhijñā pañca dharmānvayamārgasaṃvṛtiparacittajñānāni | 
 
kṣayābhijñā balaṃ yadvat 
 
yathāsravakṣayajñānavalamuktaṃ tathā veditavyā | ṣaḍ daśa jñānānīti |  sarvabhūmikā ’pyeṣā tathaiva jñātvyā |  śeṣās tu 
     
pañca dhyānacatuṣṭaye || 7.43 || 
 
pañcābhijñāḥ caturthadhyānabhūmikāḥ | kasmād ārupyabhūmikā na santi |  tisrastāvanna santi |  rūpālambanatvāt |  cetaḥparyāyābhhijñāpi nāsti rūpatīrthābhiniṣpādyatvāt |  pūrvanivāsasmṛtirapyanupūrvāvasthāntaramaraṇābhiniṣpatteḥ |  sthānagotrādyālambanatvāc ca |  paracittaṃ hi jñātukāma ātmanaḥ kāyacittayor nimittamudgṛhlāti |  kīdṛśe ’pi me kāye kīdṛśaṃ cittam bhavaty evaṃ pareṣām apy ābhujataścittajñānādabhiniṣpannā bhavati |  abhiniṣpannāyāmabhijñāyāṃ rūpanirapekṣo jānāti |  pūrvanivāsaṃ samanusmartukāmaḥ samanantaraniruddhamanovijñāno nimittamudgṛhya tatsamanantaraprātilomyenāvasthāntarāṇi manasikaroti |  yāvat saṃdhicittam |  tato ’ntarābhavasyaikakṣaṇaṃ maraṇe ’pi niṣpanno bhavati |  evaṃ parasyāpi smarati |  abhiniṣpannāyāṃ vilaṅghyāpi smaraṇam |  anubhūtapūrvasyaiva smaraṇam |  śuddhāvāsānāṃ katham smaraṇam | śravaṇenānubhūtatvāt |  ārupyacyutasyehopapannasya parasaṃtatyadhiṣṭhānenotpādanam |  anyeṣāṃ svasaṃtatyadhiṣṭhānena |  ṛddhyādīnāṃ tu laghatvaśabdālokamanasikaraṇaṃ prayogaḥ |  tāḥ punar etāḥ pañcābhijñāḥ 
                                       
svādhobhūviṣayāḥ 
 
yadbhūmikā ṛddhacyabhhijñā bhavati tāṃ bhūmi tayā gacchati |  nirmiṇoti vā adharāṃ noktarām |  evaṃ divyaśrotrābhijñayā svabhūmikameva śabdaṃ śṛṇotyadharabhūmikaṃ vā nordhvabhūmikam |  cetaḥ paryāyābhijñayā nordhvabhūmikaṃ cittaṃ jānāti |  pūrvanivāsānusmṛtyā na smarati |  cyutopapādābhijñayā na paśyati |  ata evārupyabhumikaṃ cittaṃ cetaḥparyāyapūrvanivāsabhijñābhyāṃ na gṛhlātyurdhvabhūmikatvāt | 
             
katham etā labhyante | anucittāḥ prayogataḥ 
 
labhyā ucitāstu virāgataḥ | 
 
janmāntarābhyastā abhijñā vairāgyato labhyante vaiśeṣikyaḥ prayogataḥ |  sarvāsāṃ tu prayogeṇotpādanam | 
   
tṛtīyā trīpyupasthānāni 
 
cetaḥparyāyābhijñā trīṇi vedanācittadharmasmṛtyupasthānāni |  cittacaittālambanatvāt | 
   
ādyaṃ śrotrardvivakṣuṣi || 7.44 || 
 
abhijñeti vartate |  ṛddhidivyaśrotradivyacakṣurabhijñā ādyaṃ smṛtyupasthānam ity arthaḥ |  rūpālambanatvāt | ṛddhiś caturbāhyāyatanālambanā ’nyatra śabdāt |  divyaśrotracakṣurabhijñe śabdarūpāyatanālambane |  kathaṃ tarhi “cyutopapādajñānenaiva jānāti amī bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatāḥ” ity evam ādi |  na tattena jānāti |  abhijñāparivārajñānaṃ tu tadanyadāryāṇām utpadyate yenaivaṃ jānanti |  anirdhāraṇāccheṣe catuḥsmṛtyupasthānasvabhāve iti siddham | 
               
avyākṛte śrotracakṣurabhijñe itarāḥ śubhāḥ | 
 
divyacakṣuḥśrotrābhijñe avyākṛte | te punaś cakṣuḥśrotravijñānasaṃprayuktaprajñe |  kathaṃ tarhi te caturdhyānabhūmike sidhyataḥ | āśrayavaśena tadbhūminirdeśāt |  tadāśraye hi cakṣuḥśrotre caturdhyānabhūmike |  ānantaryamārgavaśena vā |  anyāś catasraḥ kuśalāḥ |  yat tarhi prakaraṇeṣūktam “abhijñā katamā | kuśalā prajñeti” |  pradhānika eṣa nirdeśo vāhuliko vā |  āsāṃ cābhijñānāṃ 
               
tisro vidyāḥ 
 
pūrvanivāsacyutyupapādāsravakṣayajñānasākṣātkriyāstisraḥ aśaikṣyo vidyā ucyante |  kasmād etā eva nānyāḥ | 
   
avidyāyāḥ pūrvāntādau nivarttanāt || 7.45 || 
 
etā hi pūrvāparāntamadhyasaṃmohaṃ vyāvartayanti yathākramam | āsāṃ paramārthena 
 
aśaikṣyantyā 
 
āsravakṣayajñānasākṣātkriyaivāśaikṣī vidyā | 
 
tadākhye dve tatsaṃtānasamudbhavāt | 
 
anye dve aśaikṣyasaṃtānasaṃbhūtatvād aśaikṣyāvucyete | naiva tu te śaikṣyo nāśaikṣyau |  kiṃ punar ete abhijñe śaikṣyasya nocyete |  yataḥ śaikṣyau vidye nocyete | 
     
iṣṭe śaikṣsya nokte tu vidye sāvidyasaṃtateḥ || 7.46 || 
 
na hi sāvidyasaṃtāne vidyāvyavasthānaṃ yujyate | punar apy avidyābhibhavāt |  āsāṃ cābhijñānām 
   
ādyā tṛtīyā ṣaṣṭhī ca prātihāryāṇi 
 
ṛddhicetaḥparyāyāsravakṣayābhijñāstrīṇi prātihāryāṇi yathākramam ṛddhacyādeśanānuśāsanaprātihāryāṇi |  vineyamanasāmādito ’tyartha haraṇāt prātihāryāṇi prātiśabdayorādikarmabṛśārthatvāt |  pratihatamadhyasthānāṃ manāṃsyebhiḥ pratiharantīti prātihāryāṇi vā |  eṣāṃ punaḥ 
       
śāsanam |
agryam
 
 
anuśāsanaṃ pratihāryamagryam | 
 
avyabhicāritvād dhiteṣṭaphalayojanāt || 7.47 || 
 
ṛddhacyādeśane hi vidyayā vikeiyete |  asti hi ca gāndhārī nāma vidyā yayāphāśena gacchati īkṣaṇikā ca nāma vidyā yayā paracittaṃ jānāti |  na tu yathābhūtānuśāsanam anyathā śakyaṃ kartumavybhicāritvāt |  pradhānamāvarjanamātraṃ ca tābhyāmanuśāsanaprātihāryeṇa tu hitena iṣṭenaphalena yogo bhavaty upāyopadeśādityevāvaśyam ṛddhirity ucyate | 
       
keyam ṛddhiḥ | vaibhāṣikanyāyena 
 
ṛddhiḥ samādhiḥ 
 
ṛdhyatyaneneti kṛtvā yojayitavyam | kiṃ tena samṛdhyati | 
 
gamanaṃ nirmāṇaṃ ca 
 
tatas tatra 
 
gatis tridhā | 
 
śarīravāhinī ādhimokṣikī manojavā ca tatra gatiḥ | 
 
śāstur manojavā 
 
manasa ivāsyā rava iti manojavā gatirbuddhasyaiva nānyasya |  sudūram api deśaṃ cittotpādakālelna gamanāt |  ata evācintyo buddhānāṃ buddhaviṣaya” ity uktaṃ bhagavatā |  itare tu gatī buddhasyānuktasiddhe | 
       
anyeṣāṃ vāhinyapyādhimokṣikī || 7.48 || 
 
śrāvakapratyekabuddhānāṃ śarīravāhinī ca gatiḥ | pakṣivatkrameṇa śarīravāhanāt |  ādhimokṣikī ca dūrasyāsannādhimokṣeṇāśugamanāt | nirmāṇaṃ punar dvividham |  kāmāvacaraṃ rūpāvacaraṃ ca | tatra tāvat 
     
kāmāptaṃ nirmitaṃ bāhyaṃ caturāyatanaṃ 
 
kāmāvacaraṃ nirmāṇaṃ rūparasagandhaspraṣṭavyāyatanasvabhāvam | tat punar 
 
dvidhā | 
 
svaparaśarīrasaṃbaddham | 
 
rūpāptaṃ dve tu 
 
rūpāvacaranirmāṇaṃ dve rūpaspraṣṭavyāyatane | tatra gandharasābhāvāt |  tad api dvividhaṃ tathaiva |  kāmadhātāvidaṃ caturvidhaṃ nirmāṇamevaṃ rūpadhātau-ityaṣṭavidhaṃ samāsato nirmāṇam |  kathaṃ rūpadhātūpapannasya kāmāvacaranirmāṇe gandharasābhyāṃ na samanvāgamo bhavati |  vastrābharaṇavanna samanvāgamaḥ |  dvacyāyātanaṃ nirmiṇotītyapare |  kiṃ khalv abhijñayaiva nirmāṇaṃ nirmīyate | nety ucyate | kiṃ tarhi |  abhijñāphalaiḥ | 
               
nirmāṇacittais tāni caturdaśa || 7.49 || 
 
tāni punaś caturdaśa nirmāṇacittāni 
 
yathākramaṃ dhyānaphalaṃ dve yāvat pañca | 
 
prathamadhyānaphalaṃ dve kāmadhātuprathamadhyānabhūmike nirmāṇacitte |  dvitīyadhyānaphalaṃ trīṇi kāmadhātuprathamadvitīyadhyānabhūmikāni |  evaṃ tṛtīyacaturthadhyānabhūmikāni catvāri pañca ca yojyāni |  svabhūmikādharabhūmikaṃ nirmāṇacittaṃ dhyānaphalaṃ veditavyam | 
       
nordhvajam | 
 
nordhvabhūmikaṃ nirmāṇacittamadharadhyānaphalamasti |  dvitīyādidhyānaphalaṃ kāmāvacaraṃ nirmāṇaṃ prathamadhyānabhūmikādgatito viśiṣyate | 
   
tallabho dhyānavat 
 
teṣāṃ ca nirmāṇacittānāṃ dhyānavallābhaḥ |  ki khalu nirmāṇacittādeva syāt vyutthānam |  nāsty etat | yasmād utpadyate | 
     
śuddhāt tatsvataś ca 
 
śuddhakāddhacyānādantaraṃ nirmāṇacittamutpadyate nirmāṇacittadvā nānyataḥ | 
 
tato ’pi te || 7.50 || 
 
nirmāṇacittād api śuddhakaṃ dhyānaṃ nirmāṇacittaṃ cotpadyate nānyat |  na hi samādhiphalasthitasvāpraviśya punaḥ samādhiṃ tasmāt vyutthānamasti |  sarvasya ca nirmitasya 
     
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login