You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
svabhūmikena nirmāṇaṃ 
 
nānyabhūmikena nirmāṇacittenānyabhūmikaṃ nirmāṇaṃ nirmīyate | 
 
bhāṣaṇaṃ tv adhareṇa ca | 
 
svabhūmikena ceti caśabdaḥ |  kāmadhātuprathamadhyānabhūmiko hi nirmitaḥ svabhūmikenaiva cittena bhāṣyate |  ūrdhvabhūmikastu prathamadhyānabhūmikena |  ūrdhvaṃ vijñaptisamutthāpakābhāvāt |  vahūnāṃ nirmitānāṃ bhāṣaṇaṃ 
         
nirmātraiva sahāśāstuḥ 
 
buddhādanyasya nirmāṇaṃ nirmātrā saha bhāṣate |  yadā ca vahavo nirmitā bhavanti tadā yugapat bhāṣante | 
   
“ekasya bhāṣamāṇasya bhāṣante saha nirmitāḥ |
ekasya tūṣṇīṃbhūtasya sarvetūṣṇīṃ bhavanti ta” iti gāthā | 
 
buddhasya pūrva paścād vā yathecchaṃ nirmitā bhāṣante |  yadā bhāṣaṇacittaṃ tadā nirmāṇacittābhāvo nirmāṇacittābhāvānnirmitābhāva iti kathamenaṃ bhāṣayanti | 
   
adhiṣṭhāyānyavarttanāt || 7.51 || 
 
nirmāṇamadhiṣṭhāyāvasthānakāmatayā ’nyena manasā vācaṃ pravartayanti |  kiṃ jīvita evādhiṣṭhānamanuvartate atha mṛtaścāpi | 
   
mṛtasyāpy asty adhiṣṭhānaṃ 
 
āryamahākaśyapādhiṣṭhānena tadasthisaṃkalāvasthānāt | tattu 
 
nāsthirasya 
 
asthirasya tu bhāvasya nāsty adhiṣṭhānam | āryakāśyapena māṃsādīnām adhiṣṭhānāt | 
 
apare tu na | 
 
apare punar āhur nāsti mṛtasyādhiṣṭhānam |  asthiśaṅkalāvasthānaṃ tu devatānubhāvāditi |  kimekena cittenaikameva nirmita nirmiṇoti | 
     
ādāvekamanekena jitāyāṃ tu viparyayāt || 7.52 || 
 
ādita ekaṃ nirmitamanekena nirmāṇacittena nirmiṇoti |  jitāyāṃ tvabhijñāyāmekena cittenānekaṃ nirmiṇoti yāvannirmātumiṣṭaṃ bhavati |  atha kiṃ sarvanirmāṇacittamavyākṛtaṃ bhavati | 
     
avyākṛtaṃ bhāvanājaṃ 
 
yadbhāvanāphalaṃ tadavaśyamavyākṛtaṃ bhavati | 
 
trividhaṃ tūpapattijam | 
 
upapattipratilambhikaṃ tu nirmāṇacittaṃ kuśalākuśalamavyākṛtaṃ bhavati devanāgapiśācādīnām |  tatkṛtaṃ ca svaparaśarīranirmāṇaṃ navāyatanikaṃ bhavaty aśabdarupyāyatanatvād indriyāvinirbhūtatvāt |  na tv indriyaṃ nirmīyate |  kimeṣaiva dvividharddhibhāvanāmayī copapattilābhikā ca |  eṣā ca dvividhā 
         
ṛddhirmantrauṣadhābhyāṃ ca karmajā ceti pañcadhā || 7.53 || 
 
samāstaḥ pañcavidhāmṛddhhiṃ varṇayanti |  bhāvanāphalam upapattilābhikaṃ mantrajāmauṣadhajāṃ karmajāṃ ca |  yathā māndhāturantarābhavikānāṃ ca | 
     
yad idaṃ divyaśrotram uktaṃ cakṣuś ca |  kim ete divye eva āhosvit divye eva divye |  yathā bodhisattvacakravartigṛhapatiratnānām | 
     
divyaśrotrākṣiṇī 
 
yasmāt te 
 
rūpaprasādau dhyānabhūmikau | 
 
dhyānasamāpannasya śabdālokābhogaprayogeṇa dhyānabhūmikāni bhūtānyupādāya rūpaprasādau nirvartete cakṣuḥśrotrasāmantake rūpaśabdyordarśanaśravaṇahetū iti dhyānabhūmikatvāt divye eva te cakṣuḥśrotre |  te ca punaḥ 
   
sabhāgāvikale nityaṃ dūrasūkṣmādigocare || 7.54 || 
 
nāsti divyaṃ cakṣuḥ śrotraṃ ca tatsabhāgaṃ nityaṃ vijñānasahitatvāt nāpi vikalaṃ kāṇavibrāntābhāvāt |  rūpāvacarasattvavat |  dūrasūkṣmavatāny api rūpāṇi śabdhāś ca tayiorviṣyaḥ | 
     
āha cātra  dūrasthamāvṛtaṃ sūkṣmaṃ sarvataś ca na paśyati |
māṃsacakṣuryato rūpamato divyaṃ dṛgiṣyate || 
   
kiyad dūraṃ punar divyena cakṣuṣā paśyati | yasya yādṛśaṃ cakṣurbhavati |  śrāvakapratyekabuddhabuddhāstvanabhhisaṃskāreṇa sāhasradvisāhasratrisāhasrakān lokadhātūn yathāsaṃkhyaṃ paśyanti |  abhisaṃskāreṇa tu 
     
dvitrisāhasrakāsaṃkhyadṛśo ’rhatkhaṅgavaiśikāḥ | 
 
sarvābhhisaṃskāreṇa saha śrāvako ’pi dvisāhasra lokadhātuṃ divyena cakṣuṣā paśyati |  trisāhasraṃ khaṅgaviṣāṇakalpaḥ |  buddhastu bhagavānasaṃkhyeyān lokahātūn paśyati yāvad evecchati | 
     
kim ṛddhir evopapattilābhikā bhavaty arhān yad api | 
 
anyad apy upapattyāptaṃ 
 
divyaśrotrādikam api catuṣṭayam upapattipratilabhyam asti |  na tūpapattyāptaṃ kiñcidabhijñākhyāṃ labhate |  yattūpapattipratilambhikaṃ divyaṃ cakṣuḥ 
     
taddṛśyo nāntarībhavaḥ || 7.55 || 
 
abhijñācakṣuṣaiva hy antarābhavo dṛśyate | nopapattipratilabdhena | 
 
cetojñānaṃ tu tat tredhā 
 
upapattyāptam iti vartate |  paracittajñānaṃ tūpapattipratilabdhaṃ trividhaṃ veditavyaṃ kuśalākuśalāvyākṛtam | 
   
tarkavidyākṛtaṃ ca yat | 
 
yac cāpi tārkikaṃ paracittajñānaṃ naimittikānāṃ yac ca vidyākṛtaṃ tad api trividhaṃ veditavyam |  na yathā bhāvanāphalaṃ kuśalameva |  upapattipratilambhikābhyāṃ tu paracittajñānapūrvanivāsānusmṛtibhyāṃ 
     
jānate nārakā ādau 
 
yāvan na duḥkhavedanābhyāhatā bhavanti | anyagatisthā nityaṃ jānate | 
 
nṛṇāṃ notpattilābhikam || 7.56 || 
 
mānuṣyāṇām etad yathoktam ṛddhacyādikaṃ nāsty upapattiprātilambhikam |  yat tarhi prakṛtijātismarā bhavanti |  karmaviśeṣajā ’sau teṣām |  trividhā hi pūrvanivāsānusmṛtirbhāvanāphalam upapattilabdhā karmajā ceti || 
       
||*|| abhidharmakośabhāṣye jñānanirdeśo nāma saptamaṃ kośasthānam ||* || yadidaṃ sthaviraśrīlāmāvākasya yadatra puṇyam | 
 
aṣṭamaṃ kośasthānam 
 
oṃ namo buddhāya 
 
jñānādhikāreṇa jñānamayānāṃ guṇānāṃ kṛto nirdeśaḥ |  asya svabhāvānāṃ tu kartavya ity ādita eva dhyānānyārabhyante sarvaguṇāśrayatvāt | 
   
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login