You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
idaṃ tu vaktavyaṃ kaḥ skandhāyatanadhātvartha iti | 
應(22)説此義。陰入界其義云何。 
當説其義。此蘊處(12)界別義云何。 
| phuṅ po daṅ khams daṅ skye mched kyi don gaṅ yin pa ’dir brjod par bya ste | 
 
rāśyāyadvāragotrārthāḥ skandhāyatanadhātavaḥ | 
偈曰。聚來門性義。(23)陰入界三名。 
頌曰
(13)聚生門種族 是蘊處界義 
spuṅs daṅ skye dgu (4)rigs kyi don | | phuṅ po skye mched khams rnams yin | 
 
yat kiñcid rūpam atītānāgatapratyutpannamādhyātmikabāhyam audārikaṃ vā sūkṣmaṃ vā hīnaṃ vā praṇītaṃ vā yad vā dūre yad vā antike tatsarvam aikadhyam abhisaṃkṣipya rūpaskandha iti saṃkhyāṃ gacchatīti vacanāt sūtre rāśyarthaḥ skandhārtha iti siddham |  tatrātītaṃ rūpam anityatāniruddham |  anāgatam anutpannam | pratyutpannam utpannāniruddham |  ādhyātmikaṃ svāsāntānikaṃ bāhyam anyad āyatanato vā  audārikaṃ sapratighaṃ sūkṣmam apratigham āpekṣikaṃ vā |  āpekṣikatvād asiddham iti cet | na |  apekṣābhedāt |  yad apekṣya dārikaṃ na jātu tad apekṣya sūkṣmaṃ pitāputravat | hīnaṃ kliṣṭam |  praṇītam akliṣṭam | dūram atītānāgatam | antikaṃ pratyutpannam |  evaṃ yāvat vijñānam |  ayaṃ tu viśeṣaḥ | audārikaṃ pañcendriyāśrayam sūkṣmaṃ mānasam |  bhūmito veti vaibhāṣikāḥ |  bhadanta āha audārikarūpaṃ pañcendriyagrāhyam sūkṣmam anyat |  hīnam amanāpaṃ praṇītaṃ manāpam | dūram adṛśyadeśam | antikaṃ dṛśyadeśam |  atītādīnāṃ svaśabdenābhihitatvāt |  evam vedanādayo ’pi veditavyāḥ |  dūrāntikatvaṃ tu teṣām āśrayavaśāt | audārikasūkṣmatvaṃ tu pūrvavad iti ||  cittacaittāyadvārārtha āyatanārthaḥ |  nirvacanaṃ tu cittacaittānāmāyaṃ tanvantīti āyatanāni | vistṛṇvantīty arthaḥ |  gotrārtho dhātvarthaḥ |  yathaikasmin parvate bahūny ayas tāmrarūpyasuvarṇādigotrāni dhātava ucyante evam ekasminn āśraye santāne vā aṣṭādaśa gotrāṇi aṣṭādaśa dhātava ucyante |  ākarās tatra gotrāṇy ucyante |  ta ime cakṣurādayaḥ kasyākarāḥ |  svasyā jāteḥ | sabhāgahetutvāt |  asaṃskṛtaṃ tarhi na dhātuḥ syāt |  cittacaittānāṃ tarhi jātivācako yaṃ dhātuśabda ity apare |  aṣṭādaśadharmāṇāṃ jātayaḥ svabhāvā aṣṭādaśa dhātava iti |  yadi rāśyarthaḥ skandhārthaḥ prajñaptisantaḥ skandhāḥ prāpnuvanti |  anekadravyasamūhatvāt rāśipudgalavat | na |  ekasyāpi dravyaparamāṇoḥ skandhatvāt | na tarhi rāśyarthaḥ skandhārtha iti vaktavyam |  na hy ekasyāsti rāśitvam iti | kāryab hārodvahanārthaḥ skandhārtha ity apare |  pracchedārtho vā |  tathā hi vaktāro bhavanti tribhiḥ skandhakair deyaṃ dāsyāma iti | tad etad utsūtram |  sūtraṃ hi rāśyartham eva bravīti yat kiñcid rūpam atītānāgatapratyutpannam iti vistaraḥ  pratyekam atītādirūpasya skandhatvaṃ tatra vijñāpyate |  sarvam etad atītādirūpam ekaśo rūpaskandha iti |  na śakyam evaṃ vijñātum |  tat sarvam aikadhyam abhisaṃkṣipyeti vacanāt | tasmād rāśivad eva skandhāḥ prajñaptisantaḥ  rūpīny api tarhy āyatanāni prajñaptisanti prāpnuvanti |  bahunāṃ cakṣurādiparamāṇūnām āyadvārabhāvāt |  na |  ekaśaḥ samagrāṇāṃ kāraṇabhāvāt viṣayasahakāritvād vā nendriyaṃ pṛthagāyatanaṃ syāt |  vibhāṣāyāṃ tūcyate yady ābhidharmikaḥ skandhaprajñaptim apekṣate |  sa āha paramāṇur ekasya dhātor ekasyāyatanasyaikasya skandhasya pradeśaḥ |  atha nāpekṣate |  sa āha | paramāṇur eko dhātur ekam āyatanam ekaḥ skandha iti |  bhavati hi pradeśe ’pi pradeśivad upacāro yathā paṭaikadeśe dagdhe paṭo dagdha iti | 
釋曰。隨所有色。若過去未來(24)現在。若内若外。若麁若細。若鄙若美。若遠(25)若近。此一切色攝聚一處。説名色陰。由此(26)經言。陰以聚義。此義得成。  此中過去色者。(27)由無常已滅。  未來未生。現在已生未滅。  於自(28)相續爲内。異此名外。或由入判内外。  有礙爲(29)麁。無礙爲細。或由相待判麁細。  若汝言。或(165b1)由相待則麁細不成。是義不然。  由待異故。  若(2)此待彼成麁。無方便待彼成細。譬如父子。有(3)染汚爲鄙。  無染汚爲美。過去未來爲遠。現(4)在爲近。  乃至識陰亦爾。  復有差別。五根依止(5)爲麁。心依止爲細。  毘婆沙師依地判麁細。  有(6)大徳説。五根所縁爲麁。異此名細。  非可愛名(7)鄙。可愛名美。不可見處爲遠。可見處爲近。  (8)過去等自名所顯。不須別釋。  應知受等亦爾。  (9)由隨依止故有遠近。麁細義如前。  入者心及(10)心法來門義。  或説來増義。能増長心及心法(11)來。  界者別義。  如一山處多有鐵銅金銀等差(12)別。故説名界。如此於一依止中。或相續中。有(13)十八種差別。説名十八界。  此中別以本義。  本(14)謂同類因。此十八法。同類相續。  爲同類因。(15)故説名別。  若爾無爲則非界。  是義不然。此是(16)心及心法。同類因故。復有餘師説。界以種類(17)義。  諸法種類有十八。謂自性故説名界。  若陰(18)以聚義陰應是假名。  有多物聚集故。譬如聚(19)及人。是義不然。  一物隣虚得陰名故。若爾不(20)應説陰以聚義。  何以故。一物無聚義故。復有(21)餘師説。能荷負事是陰義。  復有師説。分分是(22)陰義。  何以故。如有諸説。我應轉三陰物。此(23)執與經不相應。  何以故。經但説聚是陰義如(24)經言。隨所有色。若過去未來現在等。廣説如(25)經。  若汝言隨一過去等色陰義。於經中應知。  (26)是故一切過去等色。一一皆名色陰。  不應作(27)如此執。  是一切色攝聚一處。説名爲陰。由此(28)説故。是故諸陰假名有如聚。  若爾有色諸入。(29)於汝應成假名有。  何以故。多眼等隣虚成來(165c1)門故。  是義不然。  聚集中一一成因故。復次與(2)塵共作故。根亦非十二入。  故毘婆沙中説阿(3)毘達磨師。若觀假名陰説。  則説如此隣虚者(4)一界一入一陰一分。  有不觀説。  則説如此隣(5)虚者一界一入一陰。  此中於一分。假説具分。(6)譬如衣一分被燒説衣被燒。 
(14)論曰。諸有爲法和合聚義是蘊義。如契經言。(15)諸所有色。若過去若未來若現在。若内若外。(16)若麁若細。若劣若勝。若遠若近。如是一切略(17)爲一聚。説名色蘊。由此聚義蘊義得成。(18)於此經中  無常已滅名過去。  若未已生名(19)未來。已生未謝名現在。  自身名内。所餘名(20)外。或約處辯。  有對名麁。無對名細。或相待(21)立。  若言相待麁細不成。此難不然。  所待異(22)故。  待彼爲麁未嘗爲細。待彼爲細未嘗(23)爲麁。猶如父子苦集諦等染汚名劣。  不染(24)名勝。去來名遠。現在名近。  乃至識蘊應知(25)亦然。  而有差別。謂依五根名麁。唯依意(26)根名細。  或約地辯。毘婆沙師所説如是。  大(27)徳法救復作是言。五根所取名麁色。所餘(28)名細色。  非可意者名劣色。所餘名勝色。不(29)可見處名遠色。在可見處名近色。  過去等(5a1)色如自名顯  受等亦然。  隨所依力應知遠(2)近麁細同前。  心心所法生長門義是處義。  (3)訓釋詞者。謂能生長心心所法故名爲處。(4)是能生長彼作用義。  (4)是能生長彼作用義。法種族義是界義。  如(5)一山中有多銅鐵金銀等族説名多界。如(6)是一身。或一相續有十八類諸法種族名(7)十八界。  此中種族是生本義。  如是眼等誰之(8)生本。  謂自種類同類因故。  若爾無爲應不名(9)界。  心心所法生之本故。有説。界聲表種類(10)義。  謂十八法種類自性各別不同名十八界。  (11)若言聚義是蘊義者。蘊應假有。  多實積集共(12)所成故。如聚如我。此難不然。  一實極微亦(13)名蘊故。若爾不應言聚義是蘊義。  非一實(14)物有聚義故。有説。能荷重擔義是蘊義。(15)由此世間説肩名蘊。物所聚故。  或有説者。(16)可分段義是蘊義。  故世有言。汝三蘊還我(17)當與汝。此釋越經。  經説聚義是蘊義故。(18)如契經言。2諸所有色若過去等。廣説如前。  (19)若謂此經顯過去等一一色等各別名蘊。  是(20)故一切過去色等一一實物各各名蘊。  此執(21)非理。  故彼經言如是一切略爲一聚説名(22)蘊故。是故如聚。蘊定假有。  若爾應許諸有(23)色處亦是假有。  眼等極微。要多積聚成生門(24)故。  此難非理。  多積聚中一一極微。有因用(25)故。若不爾者。根境相助共生識等。應非別(26)處。是則應無十二處別。  然毘婆沙作如是(27)説。對法諸師若觀假蘊。  彼説極微一界一處(28)一蘊少分。  若不觀者。  彼説極微即是一界一(29)處一蘊。  此應於分假謂有分。如燒少衣亦(5b1)説燒衣。 
| mdo las | gzugs gaṅ yin pa ci yaṅ ruṅ ’das pa ’am | ma ’oṅs pa ’am | da ltar byuṅ ba ’am | naṅ gi ’am | phyi’i ’am | rags pa ’am | phra ba’am | ṅan pa ’am | gya nom pa ’am | thag riṅ ba na yod (5)pa gaṅ yin ba ’am | ñe ba na yod pa gaṅ yin pa de dag thams cad gcig tu bsdus te gzugs kyi phuṅ po źes bya ba’i graṅs su ’gro’o źes ’byuṅ ba’i phyir spuṅs pa’i don ni phuṅ po’i don to źes bya bar grub po |  | de la bye brag tu smra ba rnams na re gzugs ’das pa ni mi rtag pa (6)ñid kyis ’gags pa’o |  | ma ’oṅs pa ni ma byuṅ ba’o | | da ltar byuṅ ba la ma ’gags pa’o |  | naṅ gi ni raṅ gi rgyud la yod pa’o | | gźan ni phyi’i ’o | | yaṅ skye mched kyi sgo nas so |  | rags pa ni thogs pa daṅ bcas pa’o | | phra ba ni thogs pa med pa’o | | (7)yaṅ na ltos pa pa yin no |  | gal te ltos pa pa yin pa’i phyir ma grub bo źe na | ma yin te |  ltos pas tha dad pa’i phyir ro |  | gaṅ la ltos te rags pa yin pa ni nam du yaṅ de la ltos nas phra ba ma yin te | pha daṅ bu bźin no | | ṅan [?] pa ni ñon moṅs pa can no |  | gya nom pa ni (35b1)ñon moṅs pa can ma yin pa’o | | riṅ ba ni ’das pa daṅ ma ’oṅs pa’o | | ñe ba ni da ltar byuṅ ba ste |  rnam par śes pa’i bar du’aṅ de daṅ ’dra’o |  | ’di ni khyad par yin te | rags pa ni dbaṅ po lṅa la brtan pa’o | | phra ba ni yid las byuṅ ba’o |  | yaṅ na sa las rig (2)par bya’o źes so |  | btsun pa na re ni gzugs rags pa ni dbaṅ po lṅas gzuṅ bar bya ba’o | | gźan ni phra ba’o |  | ṅan pa ni yid du mi ’oṅ ba’o | | gya nom pa ni yid du ’oṅ ba’o | | riṅ ba ni yul mi snaṅ ba can no | | ñe ba ni yul snaṅ ba can no |  | ’das pa la sogs pa ni (3)raṅ gi miṅ gis bstan pa’i phyir te |  tshor ba la sogs pa yaṅ de bźin du rig par bya’o |  | de dag gis riṅ ba daṅ ñe ba ñid ni de rten gyi dbaṅ gis so | | rags pa daṅ phra ba ñid ni sṅa ma bźin no źes zer ro |  | sems daṅ sems las byuṅ ba rnams skye ba’i sgo’i don ni skye mched kyi (4)don te |  ṅes pa’i tshig tu na sems daṅ sems las byuṅ ba rnams skye ba mched par byed bas skye mched rnams te | rgyas par byed ces bya ba’i tha tshig go |  rigs kyi don ni khams kyi don te |  dper na ri ’ga’ źig la lcags daṅ zaṅs daṅ dṅul daṅ gser la sogs pa (5)rigs maṅ po dag yod pa la khams źes brjod pa de bźin du rten daṅ rgyud gcig la rigs bco brgyad dag yod pa la khams bco brgyad ces bya’o |  | de la ’byuṅ gnas dag ni rigs źes bya ba ni  mig la sogs pa ’di dag gaṅ gi ’byuṅ gnas yin źe na |  raṅ gi rigs kyi yin te | (6)skal ba mñam pa’i rgyu yin pa’i phyir ro |  | ’dus ma byas khams ma yin bar ’gyur ro źe na |  ’o na ni sems daṅ sems las byuṅ ba rnams yin no | | gźan dag na re  chos bco brgyad po dag rigs kyi raṅ bźin no źe na | khams bco brgyad ces bya bas khams źes bya (7)ba ni ’di ni rigs kyi tshig yin źes zer ro |  | gal te spuṅs pa’i don phuṅ po’i don yin na phuṅ po rnams btags pa’i yod par ’gyur te |  rdzas sum ’dus pa yin pa’i phyir spuṅs pa daṅ gaṅ zag bźin no źe na | ma yin te |  rdzas kyi rdul phra rab gcig pu yaṅ (36a1) phuṅ po yin pa’i phyir ro |  | de lta na gcig pu la spuṅs pa ñid med pas spuṅs pa’i don ni phuṅ po’i don to źes brjod par mi bya’o | | gźan dag na re | bya ba’i khur khyer ba’i don nam |  yoṅs su chad pa’i don ni phuṅ po’i don te |  ’di ltar smra ba po dbul (2)bar bya ba’i phuṅ po gsum dag tu dbul bar bya’o źes smra ba bźin no źes zer te | de ni mdo daṅ ’gal lo |  | mdo las ni spuṅs pa’i don kho nar gsuṅs te | gzugs gaṅ ci yaṅ ruṅ ba ’das pa’am | ma ’oṅs pa’am źes rgyas par gsuṅs so |  | der ni gzugs (3)’das pa la sogs pa so sor phuṅ po ñid yin par śes te |  gzugs ’das pa la sogs pa ’di thams cad re re źiṅ gzugs kyi phuṅ po yin no źe na |  de ltar ni śes par mi nus te |  de thams cad gcig tu bsdus nas źes ’byuṅ ba’i phyir ro | | de lta bas na gzugs (4)kyi phuṅ po dag ni spuṅs pa bźin du btags pa’i yod pa yin no |  | de lta na skye mched gzugs can rnams kyaṅ btags pa’i yod par ’gyur te |  mig la sogs pa’i rdul phra rab maṅ po ni skye ba’i sgor gyur pa’i phyir ro źe na |  ma yin te  tshogs pa rnams re re nas rgyu’i ṅo (5)bor gyur pa’i phyir ram | yul lhan cig byed pa yin pa’i phyir dbaṅ po las logs śig tu skye mched du yaṅ mi ’gyur ro |  | bye brag tu bśad pa chen po las ni | gal te chos mṅon pa ba [?] źig phuṅ po btags pa’i yod par lta na ni  de rdul phra rab khams gcig daṅ | skye mched (6)gcig daṅ | phuṅ po gcig gi phyogs yin no źes smra’o |  | ’o na te mi lta na ni  de rdul phra rab khams gcig daṅ | skye mched gcig daṅ | phuṅ po gcig yin no źes smra’o źes ’byuṅ ṅo |  | phyogs yin yaṅ phyogs can yin bźin du ñe bar ’dogs pa yaṅ yod de | dper (7)na ras yug gi phyogs gcig tshig pa la ras yug tshig gi źes bya ba bźin no | 
                                                                                             
kim arthaṃ bhagavān skandhādimukhena trividhāṃ deśanām ārabhate | āha | vineyānāṃ 
復次云何。世尊(7)由陰等門作三種。正説弟子衆。 
何故世尊於所知境。由蘊等門作(2)三種説。 
| yaṅ ci’i phyir bcom ldan ’das kyis phuṅ po la sogs pa’i sgo nas ston pa rnam pa gsum rtsom par mdzad ce na | smras pa | gdul ba rnams kyi | 
 
mohendriyarucitraidhāttisraḥ skandhādideśanāḥ || 1.20 || 
偈曰。癡根樂(8)三故。故説陰入界。 
頌曰
(3)愚根樂三故 説蘊處界三 
| rmoṅs dbaṅ ’dod rnams gsum gyi phyir | | (36b1)phuṅ po la sogs gsum bstan to | 
 
trayaḥ prakārās_traidham | triprakāraḥ kila sattvānāṃ mohaḥ |  kecic caitteṣu saṃmūḍhāḥ piṇḍātmagrahaṇataḥ |  kecid rūpa eva | kecid rūpacittayoḥ | indriyāṇy api trividhāni |  tīkṣṇam adhyamṛdvindriyatvāt | rucir api trividhā |  saṃkṣiptamadhyavistaragrantharucitvāt |  teṣāṃ yathākramaṃ tisraḥ skandhāyatanadhātudeśanā iti || 
釋曰。阿毘達磨師説如(9)此。衆生癡有三種。  有諸衆生於心法不明執(10)聚爲我故。  有諸衆生於色不明。有諸衆生於(11)色心不明。根亦有三。  謂利中鈍。樂亦有三。  (12)謂樂略中。廣文爲此  三人次第説三。謂陰入(13)界。 
(4)論曰。所化有情有三品故。世尊爲説蘊等(5)三門。傳説。有情愚有三種。  或愚心所總執(6)爲我。  或唯愚色。或愚色心。根亦有三。  謂利(7)中鈍。樂亦三種。  謂樂略中及廣文故。  如其(8)次第世尊爲説蘊處界三。 
| rnam pa gsum ni rnam gsum mo | | sems can rnams kyi rmoṅs pa ni rnam pa gsum ste |  kha cig ni sems las byuṅ ba rnams la ril po’i bdag ñid du ’dzin pas rmoṅs so |  | kha cig ni gzugs khon [?] la’o | | kha cig ni gzugs daṅ (2)sems dag la’o | | dbaṅ po dag kyaṅ rnam pa gsum ste |  dbaṅ po rnon po daṅ | ’briṅ daṅ | rtul po’i phyir ro | | ’dod pa yaṅ rnam pa gsum ste |  tshig bsdus pa daṅ | bar ma daṅ | rgya chen po ’dod pa’i phyir te |  de dag la go rims bźin du phuṅ po daṅ | skye mched daṅ | khams (3)daṅ gsum bstan to źes grag go | 
           
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login