You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
tad yadi cakṣuḥ paśyati kim ekena cakṣuṣā rūpāṇi paśyaty āho svid ubhābhyām |  nātra niyamaḥ | 
爲用一眼見色。爲(28)用二眼見色。  此中無定。 
於見色時爲一眼見。(9)爲二眼見。  此無定准。 
yid kyis rnam par śes so źes bya ba ’di ni kha che bye brag tu smra ba rnams kyi grub pa’i mtha’ yin no | | ci mig gcig gis gzugs rnams mthoṅ dam | ’on te gñi gas śe na |  ’di la ṅes pa med do | 
   
ubhābhyām api cakṣurbhuyāṃ paśyati vyaktadarśanāt | 
偈曰。或由二眼見。(29)分明見色故。 
頌曰(10)或二眼倶時 見色分明故 
| mig ni gñi ga dag (3)gis kyaṅ | | mthoṅ ste gsal bar mthoṅ phyir ro | 
 
ubhābhyām api cakṣurbhyāṃ paśyatīty ābhidhārmikāḥ |  tathā hi dvayor vivṛtayoḥ pariśuddhataraṃ darāśanaṃ bhavati |  ekasmiṃś conmīlite cakṣuṣi dvitīye cārdhanimīlite dvicandrādigrahaṇaṃ bhavati |  naikatarānyathībhāvāt |  na cāśrayavicchedād vicchedaparasaṅgo vijñānasya deśāpratiṣṭhitatvād rūpavad iti |  yadi cakṣuḥ paśyati śrotraṃ śṛṇoti yāvan mano vijānāti kim eṣāṃ prāpto viṣaya āho svid aprāptaḥ | 
釋曰。亦由二眼根見色。阿毘達(171b1)磨師説如此。  何以故。若開二眼見最明了。  (2)若開一眼。半閉一眼。則見二月。  由隨一變異(3)見則不明。  不可由依止處別分識爲二。識無(4)住處故。不同於色  若眼能見。耳能聞。乃至意(5)能識。彼塵爲至爲不至耶。 
(11)論曰。阿毘達磨諸大論師咸言。或時二眼倶(12)見。  以開二眼見色分明。開一眼時不分(13)明故。  又開一眼觸一眼時。便於現前見(14)二月等。  閉一觸一此事則無。是故或時二眼(15)倶見。  非所依別識成二分。住無方故不同(16)礙色。  若此宗説眼見耳聞乃至意了。彼所取(17)境根正取時。爲至不至。 
| chos mṅon ba pa rnams na re mig gñi gas kyaṅ mthoṅ ste |  ’di ltar gñi ga phye na gsal bar rab tu mthoṅ bar ’gyur ro |  | mig gcig phye la gñis pa phyed phye na zlab gñis su ’dzin gyi gaṅ yaṅ ruṅ ba źig  gźan du gyur na nim yin no |  | rten rnam par (4)chad par thal bar yaṅ med de | rnam par śes pa ni gzugs bźin du yul na mi gnas pa’i phyir ro źes zer ro |  | gal te mig gis mthoṅ ba daṅ rna bas thos pa nas yid kyi rnam par śes pa’i bar du yin na ci ’di dag yul daṅ phrad bźig gam | ’o na te ma phrad pa źig yin źe na 
           
cakṣuḥśrotramano ’prāptaviṣayaṃ  
偈曰。眼耳及意(6)根。不至塵。 
頌曰(18)眼耳意根境 不至三相違 
| mig daṅ yid daṅ rna ba (5)ni | yul daṅ ma phrad | 
 
tathā hi dūrād rūpaṃ paśyaty akṣistham añjanaṃ na paśyati | dūrāc chabdaṃ śṛṇoti |  sati ca prāptaviṣayatve divyaṃ cakṣuḥśrotram iha dhyāyināṃ nopajāyeta |  ghrāṇādivat |  yady aprāptaviṣayaṃ cakṣuḥ kasmān na sarvam aprāptaṃ paśyati dūraṃ tiraskṛtaṃ ca |  kathaṃ tāvad ayas kānto na sarvam aprāptamayaḥ karṣati |  prāptaviṣayatve ’pi caitat samānam |  kasmān na sarvaṃ prāptaṃ paśyaty añjanaṃ śalākāṃ vā |  yathā ca ghrāṇādīnaṃ prāpto viṣayo na tu sarvaḥ |  sahabhūgandhādyagrahaṇāt |  evaṃ cakṣuṣo ’py aprāptaḥ syān na tu sarvaḥ |  manas tv arūpitvāt prāptum evāśaktam |  kecit punaḥ śrotraṃ praptāprāptaviṣayaṃ manyayante |  karṇābhyantare ’pi śabdaśravaṇāt | śeṣaṃ tu ghrāṇajihvākāyākhyam | 
釋曰。云何如此眼能見遠色。若(7)以藥塗眼則不能見。耳能聞遠聲。  若眼耳縁(8)至塵。修觀行人。天眼天耳。不得應成。  猶如(9)鼻等。  若爾云何不能見一切不至塵。及最遠(10)塵。并所障塵。  若爾云何磁石不吸一切不至(11)之鐵。  若能縁至塵。此難則齊。  云何不能見一(12)切至塵。謂眼藥及籌等。  如鼻等縁至塵。不縁(13)一切至。  不能取香等共有故。  如此眼塵不至。(14)非一切不至。皆是眼塵。  意無色故。無有至(15)能。故不縁至塵。  有餘師説。耳縁至不至塵。  (16)由聞耳内聲故。所餘鼻舌身。 
(19)論曰。眼耳意根取非至境。謂眼能見遠處諸(20)色。眼中藥等則不能觀。耳亦能聞遠處聲(21)響。逼耳根者則不能聞。  若眼耳根唯取至(22)境。則修定者應不修生天眼耳根。  如鼻根(23)等。  若眼能見不至色者。何故不能普見一(24)切遠有障等不至諸色。  如何磁石吸不至鐵。(25)非吸一切不至鐵耶。  執見至境亦同此(26)難。  何故不能普見一切眼藥籌等至眼諸(27)色。  又如鼻等能取至境。然不能取一切  與(28)根倶有香等。  如是眼根雖見不至而非一(29)切。耳根亦爾。  意無色故非能有至。  有執。耳(11c1)根通取至境及不至境。  自耳中聲亦能聞故。(2)所餘鼻等 
’di ltar gzugs rgyaṅ riṅ po nas mthoṅ źiṅ mig la yod pa’i mig sman mi mthoṅ la | de bźin du sgra rgyaṅ riṅ po nas thos so |  | yul daṅ phrad pa ñid cig yin na ni ’di na bsam gtan pa rnams la lha’i mig daṅ | rna ba skye bar mi ’gyur te |  sna la sogs pa bźin no |  | gal te mig (6)yul daṅ ma phrad pa yin na ci’i phyir thag riṅ ba daṅ bar du chod pa ma phrad pa thams cad mi mthoṅ źe na |  re źig khab loṅ gis kyaṅ lcags ma phrad pa thams cad ji ltar mi ’dren |  yul daṅ phrad pa ñid cig yin na yaṅ ci’i phyir  mig sman nam thur ma phrad pa thams cad mi mthoṅ ste de ni mtshuṅs so |  | ji ltar yaṅ snal (7)sogs pa yul daṅ phrad pa yin yaṅ  lhan ci skyes pa’i dri la sogs pa mi ’dzin pa’i phyir thams cad ni ma yin ba de bźin du |  mig kyaṅ ma phrad pa yin mod kyi thams cad ni ma yin no |  | yid ni gzugs can ma yin pa’i phyir phrad pa ñid du mi nus so |  | yaṅ kha cig ni rna ba’i naṅ du yaṅ sgra thos pa’i phyir |  rna ba (49b1)ne yul daṅ phrad pa daṅ ma phrad pa yaṅ yin par sems so | | lhag ma sna daṅ lce daṅ lus źes bya ba | 
                         
trayam anyathā || 1.43 || 
偈曰。三異。 
三有色根。 
gsum gźan du | 
 
prāptaviṣayam ity arthaḥ | ghrāṇaṃ kathaṃ prāptaviṣayam | nirucchvāsasya gandhāgrahaṇāt |  keyaṃ prāptir nāma | nirantarotpattiḥ |  kiṃ punaḥ paramāṇavaḥ spṛśanty anyonyam āho svin na |  na spṛśantīti kāśmīrakāḥ |  kiṃ kāraṇam |  yadi tāvat sarvātmanā spṛśeyur miśrībhaveyur dravyāṇi |  athaikadeśena sāvayavāḥ prasajyeran |  niravayavāś ca paramāṇavaḥ | kathaṃ śabdābhiniśpattir bhavati |  ata eva yadi hi spṛśeyur hasto haste ’bhyāhataḥ sajyeta palaś copale |  kathaṃ citaṃ pratyāhataṃ na viśīryate |  vāyudhātusaṃdhāritatvāt |  kaścid vāyudhātur vikiraṇāya pravṛtto yathā saṃvarttanyāṃ kaścit saṃdhāraṇāya yathā vivarttanyām iti |  katham idānīṃ nirantara prāptyā prāptaviṣayaṃ trayam ucyate |  tad evaiṣāṃ niruttaratvaṃ yan madhye nāsti kiñcit |  api khalu saṃghātāḥ sāvayavatvāt spṛśantīty adoṣaḥ |  evaṃ ca kṛtvā ’yam api grantha upapanno bhavati vibhāṣāyām |  kiṃ nu spṛṣṭahetukaṃ spṛṣṭam utpadyate āho svid aspṛṣṭahetukam iti praśnayitv āha kāraṇaṃ prati |  kadācit spṛṣṭahetukam aspṛṣṭam utpadhate yadā viśīryate |  kadācid aspṛṣṭahetukaṃ spṛṣṭaṃ yadā cayaṃ gacchati |  kadācit spṛṣṭahetukaṃ spṛṣṭaṃ yadā cayavatāṃ cayaḥ |  kadācid aspṛṣṭahetukam aspṛṣṭaṃ yadā vātāyatanaraja iti |  yadi paramāṇavaḥ spṛśeyur uttarakṣaṇāvasthānaṃ syād iti bhadantavasumitraḥ |  na spṛśanti | nirantare tu spṛṣṭasaṃjñeti bhadantaḥ | bhadantamataṃ caiṣṭavyam |  anyathā hi sāntarāṇāṃ paramāṇūnāṃ śūnyeṣv antareṣu gatiḥ kena pratibadhyeta |  yataḥ sapratighā iṣyante |  na ca paramāṇubhyo ’nye saṃghātā iti |  ta eva te saṃghātāḥ paramāṇavaḥ spṛśyante yathā rūpyante |  yadi ca paramāṇor digbhāgabhedaḥ kalpyate spṛṣṭasyāspṛṣṭasya vā sāvayavatvaprasaṅgaḥ |  no cet spṛṣṭasyāpy aprasaṅgaḥ || 
釋(17)曰。以至到爲塵。云何知鼻縁至塵。若斷息(18)則不聞香。  至是何法。生無間爲至。  隣虚爲(19)互相觸。爲不相觸。  罽賓國師説。不相觸。  何(20)以故。  若由一切體相觸。諸物則應相雜。  若由(21)體一分相觸。隣虚則有方分。  諸隣虚無方分(22)故。若爾云何發聲。由無間故。  若言相觸。二(23)手相榼則應相著。石投石亦爾。  若爾微聚(24)相*榼云何不散。  風界所持故。  何以故。有風(25)界能破散。如劫末時。有風界能合持。如劫成(26)時。  云何今説三根塵由無間至縁於至塵。  是(27)彼無間義。説名爲至。謂於中間無有別物。  復(28)次微聚物有方分故。若相觸則無失。  若作如(29)此執。毘婆沙中此文句得成。  是觸爲以觸爲(171c1)因生。爲非觸爲因生。作如此問。約因爲答。  (2)有時以觸爲因。非觸得生。若物分散。  有時以(3)非觸爲因。觸得生。若物増長。  有時以觸爲(4)因。觸得生。若聚與聚共合。  有時以非觸爲(5)因。非觸得生。如隙中微塵。  大徳婆須蜜多(6)羅説。若隣虚相觸。應得住至後刹那。  大徳(7)説。隣虚不相觸。於無間中。世間假立觸名。(8)大徳意可受。  若不如此。隣虚則有間。中間既(9)空。何法能斷其行。  説其有礙。  是聚不異隣(10)虚。若聚相觸。  即是隣虚相觸。如可變壞。  若(11)汝言隣虚有方分。若觸非觸。皆成有分過失。  (12)若無方分。於汝不可許之。爲色若有觸。可立(13)此難。 
與上相違唯取至境。如(3)何知鼻唯取至香。由斷息時不嗅香故。  云(4)何名至。謂無間生。  又諸極微爲相觸不。  迦(5)濕彌羅國毘婆沙師説不相觸。  所以者何。  若(6)諸極微遍體相觸。即有實物體相雜過。  若觸(7)一分成有分失。  然諸極微更無細分。若爾(8)何故相撃發聲。但由極微無間生故。  若許(9)相觸撃石拊手體應相糅。  不相觸者聚色(10)相撃云何不散。  風界攝持故令不散。  或有(11)風界能有壞散。如劫壞時。或有風界能有(12)成攝。如劫成時。  云何三根由無間生名(13)取至境。  即由無間名取至境。謂於中間(14)都無片物。  又和合色許有分故相觸無失。  (15)由許此理。毘婆沙文義善成立。  故彼問言。(16)諸是觸物爲是觸爲因故生。爲非觸爲因(17)故生。諸非觸物爲問亦爾。彼就此理爲不(18)定答。  有時是觸爲因生於非觸。謂和合物正(19)離散時。  有時非觸爲因生於是觸。謂離散物(20)正和合時。  有時是觸爲因生於是觸。謂和合(21)物復和合時。  有時非觸爲因生於非觸。謂向(22)遊塵同類相續。  尊者世友説。諸極微相觸即(23)應住至後念。  然大徳説。一切極微實不相(24)觸。但由無間假立觸名。此大徳意應可愛(25)樂。  若異此者是諸極微應有間隙。中間既(26)空誰障其行  許爲有對。  又離極微無和合(27)色。  和合相觸即觸極微。如可變礙此亦應(28)爾。  又許極微若有方分。觸與不觸皆應(29)有分。  若無方分設許相觸亦無斯過。 
yul daṅ phrad pa źes bya ba’i tha tshig go | sna ji ltar yul daṅ phrad pa yin źe na | dbugs ma brdubs par dri mi ’dzin pa’i phyir ro |  | phrad ba źes bya ba ’di ci źe na | ’dab rags par ’byuṅ ba’o |  | (2)ci rdul phra rab rnams phan tshun reg gam ’on te mi reg ce na |  kha che ba rnams na re mi reg go źes zer ro |  | ci’i phyir źe na |  re źig gal te bdag ñid thams cad kyis reg par ’gyur na ni rdzas rnams ’dres par ’gyur ro |  | ’on te phyogs gcig gis reg na ni cha śas daṅ bcas ba dag tu thal bar ’gyur (3)ba źig na  rdul phra rab rnams ni cha śas med pa yin no | | ’o na ji ltar sgra mṅon bar ’grub par ’gyur źe na |  de ñid kyi phyir te | gal te reg par gyur na lag ba sa lag pa la bsnun na ’byiṅ bar ’gyur la | rdo bas rdo ba la bsnun na yaṅ ’byiṅ bar ’gyur ro |  | ji ltar bsags pa la brgyab na źigs par mi ’gyur (4)źe na |  rluṅ gi khams kyis bzuṅ ba’i phyir ro |  | rluṅ gi khams kha cig ni ’jig bar źugs pa yin te dper na ’jig pa’i tshe lta bu’o | | kha cig ni ’dzin par źugs pa yin te dper na chags pa’i tshe lta bu’o |  | da ni ji ltar ’dab chags par phrad bas gsum po yul daṅ phrad pa źes bya źe (5)na  de dag gi dbus na cuṅ zad kyaṅ med pa gaṅ yin pa da kho na ’dab chags ba ñid yin no |  | yaṅ ’dus pa rnams ni cha śas daṅ bcas pa yin pa’i phyir reg par ’gyur bas ñes pa med do |  | de ltar byas na bye brag tu bśad pa las |  ci reg pa’i rgyu can gyi reg pa źig skyes pa ’am | ’on te ma reg pa’ (6)rgyu can źig skye źes dris nas smras pa |  rgyu’i phyir res ’ga’ ni rig pa’i rgyu chan gyi ma reg pa skye ste | gaṅ gi cho rnam par źigs pa na’o |  | res ’ga’ ni ma reg pa’i rgyu can gyi reg pa skye ste | gaṅ gi cho bsags par ’gyur ba na’o |  | res ’ga’ ni reg pa’i rgyu can gyi reg pa skye ste | gaṅ gi cho bsags pa daṅ (7)ldan pa bsags pa kho na’o |  | res ’ga’ ni ma reg pa’i rgyu can gyi ma reg pa skye ste dper na ñi zer gyi rdul lta bu’o źes ’byaṅ ba’i gzuṅ ’di yaṅ ’thaṅ par ’gyur ro |  | btsun pa dbyig bśes na re ni rdul phra rab rnams reg par gyur na ni skad cig ma phyi mar gnas bar ’gyur ro źes zer ro |  | btsun ba na re ni (50a1) reg pa ni med kyi ’dab chags pa la reg go sñam du ’du śes par zad do źes zer te | btsun pa’i lugs ’dod par bya’o |  | de lta ma yin na ni rdul phra rab bar daṅ bcas pa rnams kyis bar stoṅ pa dag tu ’gro ba la su źig ’gog na  ’di ltar thogs pa daṅ bcas pa dag tu ’dod |  rdul phra (2)rab rnams las bsags pa dag gźan yaṅ ma yin pas  de dag kho na bsags pa la reg pa yin te dper na gzugs su ruṅ ba lta bu’o |  | gal te rdul phra rab la phyogs cha tha dad par rtog na ni reg rgam ma reg kyaṅ ruṅ ste | cha śas daṅ bcas pa ñid du thal bar ’gyur ro |  | gal te ma yin na ni | reg (3)kyaṅ thal bar mi ’gyur ro | 
                                                         
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login