You are here: BP HOME > TLB > Nirvikalpapraveśadhāraṇī > fulltext
Nirvikalpapraveśadhāraṇī

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option§1
Click to Expand/Collapse Option§2
Click to Expand/Collapse Option§3
Click to Expand/Collapse Option§4
Click to Expand/Collapse Option§5
Click to Expand/Collapse Option§6
Click to Expand/Collapse Option§7
Click to Expand/Collapse Option§8
Click to Expand/Collapse Option§9
Click to Expand/Collapse Option§10
Click to Expand/Collapse Option§11
Click to Expand/Collapse Option§12
Click to Expand/Collapse Option§13
Click to Expand/Collapse Option§14
Click to Expand/Collapse Option§15
Click to Expand/Collapse Option§16
Click to Expand/Collapse Option§17
Click to Expand/Collapse Option§18
§14 iha kulaputrāḥ bodhisattvo mahāsattvaḥ sarvākārajñatānirūpaṇavikalpanimitta āmukhībhūta evaṃ vyupaparīkṣate |  yo mama sarvākārajñateti carati vikalpe carati |  pareṣāṃ sarvākārajñateti carati sa vikalpe (7)(carati |  sarvākārajñateyam iti carati vikalpe ca)rati |  sarvākarajñatā prāpyata iti carati vikalpe carati |  sarvākārajñatā sarvakleśajñeyāvaraṇaprahāṇāyeti carati vikalpe carati |  sarvākārajñatāyā nānyat traidhātukaṃ vyavadānād iti carati vikalpe carati |  sarvākārajñatotpadyate |  nirudhyate |  saṃkliśyate |  vya(8)(vadāyata iti carati vikalpe carati |  nāsti sarvā)kārajñateti carati vikalpe carati |  svabhāvato ’pi nāsti |  hetuto ’pi nāsti |  phalato ’pi nāsti |  karmato ’pi nāsti |  yogato ’pi nāsti |  vṛttito ’pi nāsti sarvākārajñateti carati vikalpe carati |  vijñaptimātrā sarvākārajñateti carati vikalpe carati |  yathā (1)(sarvākārajñatā nāsti tathā sarvākārajñatāpratibhā)sā vijñaptir api nāstīti carati vikalpe carati |  yataś ca bodhisattvo mahāsattvo yathaiva sarvākārajñatān nopalabhate |  tathaiva tatpratibhāsām api vijñaptin nopalabhate |  na ca sarveṇa sarvaṃ tadvijñaptiṃ vipraṇāśayati |  na cānyatra tadvijñapter anyaṃ kañcid dharmam upalabhate |  abhā(2)(vataś ca tāṃ vijñaptiṃ na samanupaśyati |  na cānyatra vijña)pter abhāvaṃ samanupaśyati |  na ca tasyā vijñapter abhāva(ṃ)tayā vijñaptyā ekatvena samanupaśyati |  na pṛthaktvena samanupaśyati |  na ca tasyā vijñapter abhāvaṃ bhāvataḥ samanupaśyatu |  nābhāvataḥ samanupaśyati |  ebhiḥ kulaputrāḥ sarvākāraiḥ sarvavikalpair yo na vika(3)(lpayaty ayam avikalpadharmadhātur iti na samanupaśyati |)  evam ayam praveśanayo ’vikalpasya dhātoḥ |  evaṃ hi kulaputrā bodhisattvo mahāsattvo ’vikalpadhātupratiṣṭito bhavati | 
rigs kyi bu dag 'di la byaṅ chub sems dpa' (5b1) sems dpa' chen po rnam pa thams cad mkhyen pa nyid la spyod pa'i rnam par rtog pa mṅon du gyur na | 'di ltar nye bar rtog ste |  gaṅ bdag gi rnam pa thams cad mkhyen pa nyid ces spyod na de rnam par rtog pa la spyod pa'o ||  gźan dag gi rnam pa thams cad mkhyen pa nyid ces spyod na rnam par rtog (2) pa la spyod pa'o ||  rnam pa thams cad mkhyen pa nyid ni 'di'o źes spyod na rnam par rtog pa la spyod pa'o ||  rnam pa thams cad mkhyen pa nyid 'thob ces spyod na rnam par rtog pa la spyod pa'o ||  rnam pa thams cad mkhyen pa nyid ni nyon moṅs pa daṅ | śes bya'i sgrib pa thams (3) cad sbyoṅ ba'o źes spyod na rnam par rtog pa la spyod pa'o ||  1 rnam pa thams cad mkhyen pa nyid ni śin tu rnam par byaṅ ba'o źes spyod na rnam par rtog pa la spyod pa'o ||          rnam pa thams cad mkhyen pa nyid med do źes spyod na rnam par rtog pa la spyod pa'o ||  rnam pa thams cad mkhyen (4) pa nyid la ṅo bo nyid kyis kyaṅ med |  rgyur yaṅ med |  'bras bur yaṅ med |  las su yaṅ med |  ldan par yaṅ med |  'jug par yaṅ med ces spyod na rnam par rtog pa la spyod pa'o ||  rnam pa thams cad mkhyen pa nyid rnam par rig pa tsam mo źes spyod na rnam par rtog (5) pa la spyod pa'o ||  ji ltar na rnam pa thams cad mkhyen pa nyid med pa de bźin du rnam pa thams cad mkhyen pa nyid du snaṅ ba'i rnam par rig pa yaṅ med do źes spyod na rnam par rtog pa la spyod pa'o snyam mo ||  rigs kyi bu dag 'di ltar byaṅ chub sems dpa' sems dpa' chen (6) po ji ltar rnam pa thams cad mkhyen pa nyid mi dmigs pa  de bźin du der snaṅ ba'i rnam par rig pa'aṅ mi dmigs mod kyi |  rnam par rig pa thams cad kyi thams cad du chud gzon pa ni ma yin no ||  rnam par rig pa ma gtogs par chos gaṅ yaṅ mi dmigs la |  rnam par rig (7) pa de yaṅ dṅos po med par yaṅ dag par rjes su mi mthoṅ |  rnam par rig pa ma gtogs par dṅos po med par yaṅ yaṅ dag par rjes su mi mthoṅ |  rnam pa thams cad mkhyen pa nyid du snaṅ ba'i rnam par rig pa med pa de daṅ | rnam par rig pa de gcig par yaṅ yaṅ dag (6a1) par rjes su mi mthoṅ |  tha dad par yaṅ yaṅ dag par rjes su mi mthoṅ |  rnam par rig pa med pa de la dṅos por yaṅ yaṅ dag par rjes su mi mthoṅ ṅo ||  dṅos po med par yaṅ yaṅ dag par rjes su mi mthoṅ ste |  rigs kyi bu dag rnam pa thams cad mkhyen (2) pa'i rnam par rtog pa thams cad kyis gaṅ rnam par ma brtags pa de rnam par mi rtog pa'i chos kyi dbyiṅs so źes kyaṅ yaṅ dag par rjes su mi mthoṅ ṅo ||  de ltar 'di ni rnam par mi rtog pa'i dbyiṅs la 'jug pa'i tshul yin te |  rigs kyi bu dag de ltar na byaṅ chub sems dpa' sems (3) dpa' chen po rnam par mi rtog pa'i dbyiṅs la rab tu gnas pa yin no || 
善男子!此中菩薩摩​​訶薩,於一切種智上,起於如是分別。  若我行於一切種智之行,是則行於分別;  餘人行於種智之行,是則行於分別;  一切種智行者,是則行於分別;  起於證得種智行者,是則行於(110)分別;  一切種智永斷煩惱所知障者,是則行於分別;          一切種智是清淨者,是則行於分別;  一切種智無者,是則行於分別。  一切種智自性亦無、  因中亦無、  果中亦無、  業中亦無、  非相應、  流轉亦無,如是行想,是則行於分別;  於一​​切種智行唯(115)識想,是則行於分別;  如於種智非有、現種智之識亦非有者,是則行於分別。  若菩薩摩訶薩,緣念於佛,  雖無現佛之識,  而亦不唐捐唯識;  外無有少法可得,  亦不見唯識非有;  除唯識外,不見非無;  於現一切種智之識非有,彼及(120)唯識,如實不起一異差別見故;    於唯識無相中,如實不起無相見故,  亦不起非無相見故。  善男子!於一切時處,如是一切分別,若不觀察,離於分別,如實不見無分別性,  如是此名入無分別性。  善男子!此名菩薩摩訶薩極善(125)安住無分別界。 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login